________________
कपाटस्य प्रतिदिनमनुद्घाटितद्वारस्य साधुदाननिमित्तमुद्घाट्य कपाटानि गुडखण्डादि साधुभ्यो दीयते तत्कपाटोद्भिनं, व्युत्पत्तिः प्रागिव, दोषाश्चात्र षड्जीवनिकायविरावनादयः, तथाहि-कुतुपादिमुखाद् घृतादिकं साधवे दत्त्वा शेषस्य रक्षणार्थ भूयोऽपि कुतुपादिमुखं सचित्तपृ|थिवीकायेन जलार्दीकृतेनोपलिम्पति, ततः पृथिवीकायविराधनाऽष्काय विराधना च, पृथिवीकायमध्ये च मुद्गादयः कीटिकादयश्च सम्भवन्ति |
ततस्तेषामपि विराधना, तथा कोऽप्यभिज्ञानार्थ जतु तापयित्वा कुतुपादिमुखस्योपरि जतुमुद्रां ददाति तदा तेजस्कायविराधनाऽपि, | यत्राग्निस्तत्र वायुरिति वायुकायविराधना च, तथा कुतुपादिलेपननिमित्तं मृत्तिकादि गवेषयन् दाता कदाचिद् बृश्चिकादिना दश्यते | पीड्यते चासौ, ततो जना वदन्ति-अहो महाप्रभावा एते यतयो येषां दानमात्रेऽपि दात्रा फलं झगित्येवंविधं प्राप्तमित्येवं लोके उपहासः, तथा प्रथमतः कुतुपादिमुखे साध्वर्थमुद्घाटिते सति पुत्रादिभ्यो घृतादिप्रदाने तथा क्रये विक्रये च पापप्रवृत्तिः, तथा तस्मिन् कुतुपादिमुखे पिधातुं विस्मृते मूषकादयो जीवा निपत्य विनश्यन्तीति, कपाटोद्भिन्नेऽप्येत एव दोषाः, तथाहि-यदा कपाटात्प्राकथमपि पृथिवीकायो जलभृतः करवको वा बीजपूरकादिकं वा मुक्तं भवति तदा तस्मिन्नुद्घाट्यमाने कपाटे तद्विराधना भवति, जलभृते च करवकादौ लुठ्यमाने भिद्यमाने वा पानीयं प्रसर्पन प्रत्यासन्नचुल्ल्यादावपि प्रविशेत् , तथा च सत्यग्निविराधना, यत्राग्निस्तत्र वायुरिति वायुविराधना च, मूषकादि विवरप्रविष्टकीटिकागृहगोधिकादिसत्त्वविनाशे त्रसकायविराधना च, तथैव च दानक्रयविक्रयेभ्योऽधिकरणप्रवृत्तिरिति, ततो द्विविधमप्युद्भिन्नं न प्राचं, यदा तु कुतुपादीनां मुखबन्धः प्रतिदिवसं बध्यते छोट्यते च, तत्रापि यदि जतुमुद्राव्यतिरेकेण केवल-18 वनमात्रग्रन्थिीयते नापि च सचित्तपृथिवीकायादिलेपस्तदा तस्मिन् साध्वर्थमुद्भिन्नेऽपि यद्दीयते तत्साधुमिर्गृह्यते, तथा कपाटोद्भिन्नेऽपि | यत्र प्रति दिनमुद्घाट्यते कपाटमुल्लालकश्च भूमिघर्षकस्तथाविधो न भवति तत्रोद्घाटितेऽपि कपाटादावपवरका दिस्थितमशनादिकं कल्पते
Jain Educatio
n
al
For Private Personel Use Only
(Ana.jainelibrary.org