SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोडारे तत्त्वज्ञानवि. ॥१४२॥ एवेति १२ । 'मालोहडे यत्ति मालात्-सिककादेरपहृतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतं, तच्चतुर्भेद-ऊर्द्धमालापहृतमधोमालापहृतं ६७ करणे उभयमालापहृतं तिर्यग्मालापहृतं च, तत्रोर्द्धमालापहृतं जघन्योत्कृष्टमध्यमभेदात् त्रिविधं, तत्रोद्धविलगितोञ्चसिक्ककादेर्ग्रहीतुमशक्तत्वेनोत्पाटि- II४२ दोषाः ताभ्यां पाणिभ्यां पादाधोभागरूपातनफणाभ्यां च भूमिन्यस्ताभ्यां दाच्या निजचक्षुषाऽदृष्टं यद् गृहीतमशनादि तत्पाण्युत्पाटनमात्र-2 स्तोकक्रियागृहीतत्वाजघन्यमूर्ध्वमालापहृतं, यच्च निश्रेण्यादिकमारुह्य प्रासादोपरितलाद्दाच्या गृहीतं तन्निश्रेण्यारोहणादिगुरुक्रियागृहीतत्वादुत्कृष्टं मालापहृतं, अनयोर्मध्यवर्ति मध्यममिति, तथा साध्वर्थ भूमिगृहादौ प्रविश्य तत्र स्थितं भक्तादिकं यदानीय ददाति तधोवर्तिभूमि-12 गृहादेरपहृतमितिकृत्वाऽधोमालापहृतं, तथोष्ट्रिकाकलशमजूषाकोष्ठकादिस्थितं किञ्चित्सकष्टं यद्दात्री ददाति तदुभयस्मादूर्भाधोगतव्यापारा-11 दुष्ट्रिकाकलशमंजूषाकुम्भ्यादेरपहृतमितिकृत्वोभयमालापहृतं, तथाहि-बृहत्तरोचैस्तरकुम्भ्यादिमध्यस्थितस्य देयस्य प्रणाय येन दाता पाणु-14 त्पाटनं करोति तेनो श्रितव्यापारता, येन त्वधोमुखं बाहुं व्यापारयतीति तेनाधोगतव्यापारता, यदा च पृथुलभित्त्यादिस्थिते स्कंधस. मोच्चप्रदेशप्राये दीर्धगवाक्षादौ तिर्यप्रसारितबाहुः क्षिप्तेन हस्तेन गृहीत्वा यद्देयं प्रायेण दृष्ट्याऽदृष्टं दाता दत्ते तदा तत्तिर्यग्मालापहृतं, तिर्यग्मालाद्-भित्त्यादिस्थितगवाक्षादिरूपादपहृतमितिकृत्वा, न चेदमत्र वक्तव्यं-मालाशब्देनोच्चप्रदेश एवाभिधीयते तत्कथं भूमिगृहादीनामधोभूमिस्थितानां मालशब्दाभिधेयत्वमिति?, यतो लोकरूढ्या उच्चैःप्रदेशवाचको नात्र मालशब्दो गृह्यते, किन्तु समयप्रसिद्ध्या, समये च भूमिगृहादिकमपि मालशब्देनाभिधीयत इति, दोषाश्चात्र मञ्चकमञ्चिकोदूखलादिष्वारुह्य पार्णी चोत्पाट्य उर्द्धविलगितसिक-2 कादिस्थितमोदकादिग्रहणे कथमपि यदि मञ्चकादिल्हसनतो दात्री निपतति तदा तद्धःस्थितानां पिपीलिकादीनां पृथिव्यादिकायादीनां |च विनाशः दाव्याश्च हस्तादिभङ्गः, यदिवा विसंस्थुलपतनतः कथमप्यस्थानाभिघातसम्भवात् प्राणव्यपरोपणमपि, तथा प्रवचनस्यो ॥१४ ॥ Jain Educati t ional For Private Personal Use Only Mw.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy