________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
२५ श्राधी० गा. ३६८-७२
॥९२॥
ॐॐॐॐॐॐॐॐ
पढमस्स पंच लक्खा चउपन्न सहस्स१तयणु पण लक्खा। पणयालीससहस्सा २ छलक्ख छत्तीस सहसा य३॥ ३६८॥ सत्तावीससहस्साहियलक्खा पंच ४ पंच लक्खा य । सोलससहस्सअहिया ५ पणलक्खा पंच उ सहस्सा ६॥३६९ ॥ उवरिं चउरो लक्खा धम्मो जा उवरि सहस तेणउई ७। इगनउई ८ इगहतरि ९ अडवन्न १० ऽडयाल ११ छत्तीसा १२॥ ३७० ॥ चउवीसा १३ चउदस १४ तेरसेव १५ तत्तो तिलक्ख जा वीरो । तदुवरि तिनवइ १६ इगासी १७ बिसत्तरी १८ सयरि १९ पन्नासा २० ॥ ३७१ ॥ अडयाला २१ छत्तीसा २२ इगुचत्त २३ ऽट्ठार
सेव य सहस्सा २४ । सहीण माणमेयं चउवीसाए जिणवराणं ॥ ३७२॥ 'पढमस्से'त्यादिगाथापश्चकं, तत्र प्रथमस्य-आदिजिनस्य श्राविकाणां पञ्च लक्षाणि चतुष्पञ्चाशत्सहस्राधिकानि, तदनु-प्रथमतीर्थकरानन्तरमजितस्य श्राविकाणां पञ्च लक्षाणि पञ्चचत्वारिंशत्सहस्राधिकानि ॥३६८|| श्रीसम्भवस्य षट् लक्षाणि षट्त्रिंशत्सहस्राश्च, अभिनन्दनस्य सप्तविंशतिसहस्राधिका लक्षाः पञ्च, सुमतिजिनस्य लक्षाः पञ्च षोडशसहस्राधिकाः, श्रीपद्मप्रभस्य लक्षाः पञ्च पञ्चसहस्राधिकाः ॥३६९॥ इत उपरि-पद्मप्रभादारभ्य धर्मजिनं यावत् श्राविकाणां चतस्रो लक्षाः प्रत्येकमुपरि च त्रिनवत्यादयः सहस्राः, कोऽर्थः ?-सुपार्श्वस्य श्राविकाणां लक्षचतुष्टयं त्रिनवतिसहस्राधिकं, चन्द्रप्रभस्य लक्षचतुष्टयमेकनवतिसहस्राधिकं, सुविधेर्लक्षचतुष्टयमेकसप्ततिसहस्राधिकं, शीतलस्य लक्षचतुष्टयमष्टपञ्चाशत्सहस्राधिकं, श्रेयांसस्य लक्षचतुष्टयं अष्टचत्वारिंशत्सहस्राधिकं, वासुपूज्यस्य लक्षचतुष्टयं षट्त्रिंशत्सहस्राधिकं ॥३७॥ विमलस्य लक्षचतुष्टयं चतुर्विंशतिसहस्राधिकं, अनन्तस्य लक्षचतुष्टयं चतुर्दशसहस्राधिकं, धर्मस्य लक्षचतुष्टयं त्रयोदशसहस्राधिकं, ततः
En
For Private Personel Use Only
HIw.jainelibrary.org