SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥१६॥ एगो भगवं वीरो पासो मल्ली य तिहि तिहि सरहिं । भगवंपि वासुपुज्जो छहिं पुरिससरहिं ||२९ लांछनिक्खंतो॥ ३८३ ॥ उग्गाणं भोगाणं रायण्णाणं च खत्तियाणं च । चउहिं सहस्सेहिं उसहो | नानि सेसा उ १९ सहस्सपरिवारा ॥ ३८४ ॥ ३० वर्णः __ 'एगो' इत्यादि गाथाद्वयं, तत्र एको भगवान वीरो-वर्धमानस्वामी प्रबजितः, न केनापि सह तेन व्रतं गृहीतमित्यर्थः, पार्श्वनाथो ३१ व्रतभगवांश्च मल्लित्रिभित्रिभिः शतैः सह व्रतमग्रहीत् , अत्र च मल्लिखामी स्त्रीणां पुरुषाणां च प्रत्येकं त्रिमिस्त्रिमिः शतैः सह प्रबजितः, ततो | परिवारः मिलितानि षट् शतानि भवन्ति, यत्तु सूत्रे त्रिभिः शतैरित्युक्तं तत्र केवलाः स्त्रियः पुरुषा वा गृहीताः, द्वितीयः पुनः पक्षः सन्नपि न ३२ साविवक्षित इति सम्प्रदायः, स्थानाङ्गटीकायामप्युक्तं-"मल्लिजिनः स्त्रीशतैरपि त्रिमि"रिति, भगवानपि वासुपूज्यः षद्भिः पुरुषशतैः सह युः गा. निष्क्रान्तः-संसारकान्तारान्निर्गतः प्रवजित इतियावत् ॥३८३॥ उपाणां-आरक्षकस्थानीयानां भोगानां-गुरुप्रायाणां राजन्यानां-मित्रप्रायाणां क्षत्रियाणां-सामन्तादीनां सर्वसङ्ख्यया चतुर्भिः सहस्रैः सह ऋषभः-प्रथमो जिनो निष्क्रान्तो व्रतं जग्राहेत्यर्थः शेषास्तु-वीरपार्श्व- ३८७ मल्लिवासुपूज्यनाभेयव्यतिरिक्ता जिना अजितादय एकोनविंशतिः सहस्रपरिवारा:-एकपुरुषसहस्रसहिताः प्राब्राजिषुरिति ॥३८४॥३१॥ इदानीं 'सव्वाउय'न्ति द्वात्रिंशत्तमं द्वारमाह चउरासीइ १ बिसत्तरि २ सट्ठी ३ पन्नास ४ मेव लक्खाई। चत्ता ५ तीसा ६ वीसा ७ दस ८ दो ९ एग १० च पुव्वाणं ॥ ३८५ ॥ चउरासी ११ बावत्तरी १२ य सट्ठी १३ य होइ वासाणं । ॥ ९६॥ तीसा १४ य दस १५ य एगं १६ एवं एए सयसहस्सा ॥ ३८६ ॥ पंचाणउइ सहस्सा १७ चउ * * Jan Education For Private Personal use only W ww.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy