SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Jain Educa वसह १ गय २ तुरय ३ वानर ४ कूंचू ५ कमलं च ६ सत्थिओ ७ चंदो ८ । मयर ९ सिरिवच्छ १० गंडय ११ महिस १२ वराहो १३ य सेणो १४ य ॥ ३७९ ॥ वज्जं १५ हरिणो १६ छगलो १७ नंदावतो १८ य कलस १९ कुम्मो २० य । नीलुप्पल २१ संख २२ फणी २३ सीहो २४ य जिणा चिन्धाई ॥ ३८० ॥ 'वसहे 'त्यादि गाथाद्वयं वृषभो गजस्तुरगो मर्कटः क्रौंच: कमलं च स्वस्तिकश्चन्द्रो मकरः श्रीवत्सो गण्डको महिषो वराहश्च श्येनश्च वज्रं हरिणश्छगलो नंदावर्तश्च कलशः कूर्मश्च नीलोत्पलं शङ्खः फणी सिंहश्च जिनानां नाभेयादीनां चिह्नानि - लाञ्छनानि क्रमेण ज्ञातव्यानीति ।। ३७९ - ३८० ॥ २९ ॥ इदानीं त्रिंशत्तमं 'वन्ना' इति द्वारमाह national पउमाभवासुपूज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पिगंगाभा ॥ ३८९ ॥ वरतवियकणयगोरा सोलस तित्थंकरा मुणेयव्वा । एसो वन्नविभागो चवीसाए जिजिंदाणं ॥ ३८२ ॥ 'परमेत्यादि गाथाद्वयं पद्मप्रभवासुपूज्यौ जपापुष्पवद्रक्तौ, शशिपुष्पदन्तौ - चन्द्रप्रभसुविधी शशिगौरौ - चन्द्रचारुरुची, सुव्रतनेमिनौ इन्द्रनीलमणिवत्कालौ, पार्श्वमल्लिजिनौ प्रियङ्वाभौ, प्रियङ्गुः - फलिनीतरुस्तदाभौ नीलावित्यर्थः ॥ ३८१ ॥ वरं - अकृत्रिमं तापितं यत्कनकं तद्वद्वौराः शेषाः षोडश तीर्थङ्करा ज्ञातव्याः, एष वर्णविभागश्चतुर्विंशतेस्तीर्थकराणामिति ॥ ३८२ ॥ ३० ॥ इदानीं 'वयपरिवारो' त्ति एकत्रिंशत्तमं द्वारमाह For Private & Personal Use Only www.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy