________________
ॐ4%
रोद्धारे तत्त्वज्ञानवि०
१८ द्वारे क्रियमानं गा. ३४०.
A8
१९द्वारे वादिमानं गा.३४४
अष्टोत्तरशताधिकानि, श्रीसुपार्श्वजिनस्य शतत्रयाधिकाः पञ्चदश सहस्राः, श्रीचन्द्रप्रभस्य चतुर्दशसहस्राः, श्रीसुविधेस्त्रयोदशसहस्राः, श्रीशीतलस्य द्वादशसहस्राः, श्रीश्रेयांसस्य एकादश सहस्राः, श्रीवासुपूज्यस्य दश सहस्राणि, श्रीविमलजिनस्य नव सहस्राणि, श्रीअनन्तजि-
नस्य अष्टौ सहस्राणि, श्रीधर्मजिनस्य सप्तसहस्राणि, श्रीशान्तिनाथस्य षट्सहस्राणि, श्रीकुन्थुजिनस्य एकपञ्चाशत् शतानि-पञ्च सहस्रा- &ण्येकशताधिकानीत्यर्थः, श्रीअरजिनस्य सप्तसहस्राणि त्रिभिः शतैरधिकानि, श्रीमल्लिजिनस्य द्वौ सहस्रौ नवशताधिकौ, श्रीमुनिसुव्रतस्य द्वौ
सहस्रौ, श्रीनमिजिनस्य पञ्च सहस्राः, श्रीनेमिजिनस्य पञ्चदश शतानि, श्रीपार्श्वजिनस्यैकादश शतानि, श्रीवीरजिनस्य च शतानि सप्तैवेति | |१८ ॥ इदानीं 'वाइ'त्ति एकोनविंशं द्वारं विवरीषुराह
सड्ढच्छसया दुवालस सहस्स १ वारस य चउसयभहिया २ । बारे ३ कारससहसा ४ दससहसा छसयपन्नासा ५॥ ३४४ ॥ छन्नउई ६ चुलसीई ७ छहत्तरी ८ सहि ९ अट्ठवन्ना य १० । पन्नासाइ सयाणं ११ सयसीयालाऽहव बयाला १२॥ ३४५॥ छत्तीसा १३ बत्तीसा १४ अट्ठावीसा १५ सयाण चउव्वीसा १६ । बिसहस्स १७ सोलससया १८ चउद्दस १९ बारस २० दससयाई २१॥ ३४६ ॥ अट्ठसया २२ छच्च सया २३ चत्तारि सयाई २४ हुंति वीरम्मि । वाइमुणीण
पमाणं चउवीसाए जिणवराणं ॥ ३४७॥ 'सडे'यादि गाथाचतुष्कं, प्रथमजिनस्य वादियतीनां द्वादशसहस्राः सार्धषट्शताः, पञ्चाशदधिकैः षद्भिः शतैरधिका इत्यर्थः, श्रीअ
%
Jain Educator 19
For Private Personel Use Only
ऊन
Www.jainelibrary.org