________________
SSESCREE
७१०
प्रव० सा- तद्गताः पिपीलिकाप्रभृतयः प्राणिनो व्यापाद्यन्ते तदा संयमविराधना सर्पादिभक्षणे चात्मविराधना ९ । तथा सप्राणवीजरहितं-स्था
& ९१स्थण्डिरोद्धारे वरजङ्गमजन्तुजातवियुक्तं, तद्युक्ते हि स्थण्डिले संज्ञाब्युत्सर्ग कुर्वाणस्य साधोह्रौं दोषौ-संयमविराधना आत्मविराधना च, तत्र त्रसेषु
लस्वरूपं तत्त्वज्ञाबीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता, बसेष्वात्मविराधना तेभ्यो भक्षणाद्युपद्रवसम्भवात् , बीजेष्वात्मविराधना अतितीक्ष्ण
गा.७०९नवि० गोक्षुरकादिबीजानां पादेषु लगनतः पादप्रलोठनेन पतनतो वेति १० । अमीषां चानन्तरोदितानां दशानां पदानामेकद्वित्रिचतुःपञ्चषट्
सप्ताष्टनवदशकैः संयोगाः कर्तव्याः, तेषु च भङ्गाः सर्वसङ्ख्यया चतुर्विशत्यधिक सहस्रं, अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ?, उच्य॥२०६॥॥
दन्ते, इह भङ्गानामानयनार्थमियं करणगाथा-"उभयमुहं रासिदुगं हेछिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते तस्सुवरि गुणितु
संजोगा ॥१॥” अस्या अक्षरगमनिका-इह दशानां पदानां व्यादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते, किमुक्तं भवति ?-एककादीन दशकपर्यन्तानङ्कान पूर्वानुपूर्योपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः, स्थापना चेयं
१ १० ४५ १२० २१० २५२ २१० १२० ४५ १० अत्राधस्तनराशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एककसंयोगे दश भङ्गा द्रष्टव्याः, न च तत्र करणगाथाया व्यापारी, व्यादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्त्वात् , ततोऽधस्तनराशिपर्यन्तवर्तिन एककस्थानन्तरेण द्विकलक्षणेनोपरितनराशौ पश्चानुपूर्व्या प्रथममकं
॥२०६॥
Jain Education
sa
For Private & Personel Use Only
Aljainelibrary.org