________________
॥ ११ ॥
दीनामुत्तमगुणानामेकदा प्राप्तानां परिपतितानां सतां पुनर्लाभेऽन्तरं कियदुत्कृष्टं भवति ? तथा न लभन्ते मानुपत्वं सत्त्वा - जीवा येऽनन्त- १ मुद्धृताः २४९ - २५० इति सप्तपञ्चाशत्तमगाथायामे कोनपञ्चाशदुत्तरपञ्चाशदुत्तरद्विशततमे द्वे द्वारे ॥ ५८ ॥ पूर्वांगस्य - सङ्ख्याविशेषस्य परिमाणं २५१, तथा पूर्वस्य परिमाणं २५२, तथा लवणस्य - एकदेशेन समुदायावगमालवण समुद्रस्य सम्बन्धिनी या शिखा मध्ये ऊर्द्धा वर्तते तस्या मानं २५३, तथा उत्सेधाङ्गुलाऽऽत्माङ्गुलप्रमाणाङ्गुलानां प्रमाणानि २५४, इत्यष्टपञ्चाशत्तमगाथायामेकपञ्चाशदुत्तरद्विशततमाहै दीनि चतुष्पञ्चाशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ५९ ॥ तमस्कायस्य स्वरूपं २५५, तथाऽनन्तानां षङ्कं २५६, तथाऽष्टकं निमित्तानां २५७ तथा मानं चोन्मानं च प्रमाणं च वाच्यं २५८, तथाऽष्टादश भक्ष्यभोज्यानि, भक्ष्यन्त इति भक्ष्याणि - गुडधानादीनि भुज्यन्त इति भोज्यानि - शाल्योदनादीनि २५९ इत्येकोनषष्टितमगाथायां पञ्चपञ्चाशदुत्तरद्विशततमादीनि एकोनषष्ट्युत्तरद्विशततमान्तानि पश्च द्वाराणि ॥ ६० ॥ पट्स्थानेषु वृद्धिहनिश्च वस्तूनां विधेया २६०, तथाऽपहर्तु - अन्यत्र देशान्तरे नेतुं देवादिभिर्यानि न शक्यन्ते २६१, तथा अन्तरद्वीपा वक्तव्याः २६२, तथा जीवाजीवानामल्पबहुत्वं २६३ चः समुच्चये, इति षष्टितमगाथायां षष्ट्युत्तरद्विशततमादीनि त्रिषट्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ६१ ॥ सङ्ख्या युगप्रधानसूरीणां श्रीवीरजिनस्य तीर्थे, तथा उत्सर्पिण्यामन्तिमजिन सम्बन्धितीर्थस्याविच्छेदमानं २६४-२६५ चः समुच्चये, इत्येकषष्टितमगाथायां चतुःषष्टिपञ्चषष्ट्युत्तरद्विशततमे द्वे द्वारे ॥ ६२ ॥ | देवानां प्रविचार:- अब्रह्मसेवा २६६, तथा स्वरूपमष्टानां कृष्णराजीनां भणनीयं २६७, तथा स्वाध्यायस्याकरणं कदेति शेषः २६८, तथा नन्दीश्वराभिधानस्याष्टमद्वीपस्य सम्बन्धिन्याः स्थितेर्भणनं २६९, इति द्वाषष्टितमगाथायां षट्षष्ट्युत्तरद्विशततमादीन्येकोनसप्तप्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ।। ६३ ।। लब्धयः- आमर्षौषध्यादयः २७०, तथा तपांसि - इन्द्रियजयादीनि, पुंसा निर्देशः प्राकृतत्वेन
प्रव० सा रोद्धारे
तत्त्वज्ञानवि०
Jain Education
ional
For Private & Personal Use Only
२७६ द्वारनिर्देशः
॥ ११ ॥
www.jainelibrary.org