SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Jain Education कामनिर्जरतया सम्प्राप्य पुण्यं शुभं प्राप्नोति त्रसरूपतां कथमपि द्वित्रीन्द्रियाद्यामिह ॥ १ ॥ आर्यक्षेत्रसुजाति सत्कुलवपुर्नीरोगता सम्पदो, राज्यं प्राज्यसुखं च कर्मलघुताहेतोरवाप्नोत्ययम् । तत्त्वातत्त्वविवेचनैककुशलां बोधिं न तु प्राप्तवान् कुत्राप्यक्षय मोक्षसौख्यजननीं श्रीसविदेशिताम् || २ || बोधिर्लब्धा यदि भवेदेकदाऽध्यत्र जन्तुभिः । इयत्कालं न तेषां तद्भवे पर्यटनं भवेत् ॥ ३ ॥ द्रव्यचारित्रमप्येतैर्व| हुशः समवाप्यत । सज्ज्ञानकारिणी कापि, न तु बोधिः कदाचन ॥ ४ ॥ येऽसिध्यन् ये च सिद्ध्यन्ति, ये सेत्स्यन्ति च केचन । ते सर्वे बोधिमाहात्म्यात्तस्माद्बोधिरुपास्यताम् ॥ ५ ॥ ११ ॥ अथ धर्मकथकोऽर्हन्निति भावना - अर्हन्तः केवला लोकालोकितालोकलोककाः । यथार्थ धर्ममाख्यातुं, पटिष्टा न पुनः परे ॥ १ ॥ वीतरागा हि सर्वत्र, परार्थकरणोद्यताः । न कुत्राप्यनृतं ब्रूयुस्ततस्तद्धर्मसत्यता ॥ २ ॥ क्षान्त्यादिभेदैर्धर्मं च दशधा जगदुर्जिनाः । यं कुर्वन् विधिना जन्तुर्भवान्धौ न निमज्जति ॥ ३ ॥ पूर्वापरविरुद्धानि, हिंसादेः कारकाणि च । वचांसि चित्ररूपाणि, व्याकुर्वद्भिर्निजेच्छया ॥ ४ ॥ कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः । धर्मस्य सकलस्यापि, कथं स्वाख्यातता भवेत् ? ॥ ५ ॥ यश्च तत्समये कापि, दयासत्यादिपोषणम् । दृश्यते तद्वचोमात्रं, बुधैर्ज्ञेयं न तत्त्वतः ॥ ६ ॥ यत्प्रोद्दाममदान्धसिन्धुरघटं साम्राज्यमासाद्यते, यन्निः शेषजनप्रमोदजनकं सम्पद्यते वैभवम् । यत्पूर्णेन्दुसमद्युतिर्गुणगणः सम्प्राप्यते यत्परं, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् ॥ ७ ॥ यन्न प्लावयति क्षितिं जलनिधिः कल्लोलमालाकुलो, यत्पृथ्वीमखिलां धिनोति सलिलासारेण धाराधरः । यञ्चन्द्रोष्णरुची जगत्युदयतः सर्वान्धकारच्छिदे, तन्निःशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम् ॥ ८ ॥ अबन्धूनां बन्धुः सुहृदसुहृदां सम्यगगदो, गदार्त्तिकान्तानां धनमधनभावार्तमनसाम् । अनाथानां नाथो गुणविरहितानां गुणनिधि :, जयत्येको धर्मः परमिह हितत्रातजनकः ॥ ९ ॥ अर्हता कथितो धर्मः, सत्योऽयमिति भावयन् । सर्वसम्पत्करे धर्मे धीमान् दृढतरो For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy