SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ९७ भिक्षाचर्याष्टकं गा.७४५७४९ प्रव० सा- भवति, तथा यद्भोजनजातममनोज्ञत्वादिना कारणेन परित्यागार्ह अन्ये च द्विपदादयो ब्राह्मणश्रमणातिथिकार्पटिकादयो न ईहन्ते-नाव- रोद्धारे | कान्ति तद् अर्धत्यक्तं वा गृहृतः साधोरुज्झितधर्मा नाम सप्तमी भिक्षा भवेदिति, आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गी भण- I तत्त्वज्ञा- नीया, नवरं चतुर्थ्यां नानात्वं, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ ७४० ॥ ७४१ ॥ ७४२ ॥ ७४३ ॥ अथ पानैषणासप्तकमाहनवि० 'पाणेसणा' गाहा, पानैषणाऽप्येवमेव संसृष्टादिका सप्तविधा ज्ञेया, नवरं-केवलं चतुर्थ्यामल्पलेपायां भवति नानात्वं-भेदः, यद् यस्मात् सौवीरायामादि-कालिकावस्रावणादि आदिशब्दादुष्णोदकतण्डुलोदकादि चालेपकृदिति 'समयोक्तिः' सिद्धान्तभणितिः, शेषं तु | ॥२१६॥ ईक्षुरसद्राक्षापानकाम्लिकापानकादि लेपकृत् , तद्धि पीयमानं यतेः कर्मलेपं करोति ९६ ॥ ७४४ ॥ इदानीं 'भिक्खायरियावीहीणमट्टगं'ति सप्तनवतं द्वारमाह उज्जु १ गंतुं पञ्चागइया २ गोमुत्तिया ३ पयंगविही ४ । पेडा य ५ अद्धपेडा ६ अभितर ७ बाहिसंवुक्का ८॥ ७४५ ॥ ठाणा उज्जुगईए भिक्खंतो जाइ वलइ अनडंतो। पढमाए १ बीयाए पविसिय निस्सरइ भिक्खंतो २॥ ७४६ ॥ वामाओ दाहिणगिहे भिक्खिज्जइ दाहिणाओ वामंमि । जीए सा गोमुत्ती ३ अड्डवियड्डा पयंगविही ४॥७४७॥ चउदिसि सेणीभमणे मज्झे मुक्कंमि भन्नए पेडा ५। दिसिद्गसंबद्धस्सेणिभिक्खणे अद्धपेडत्ति ६॥७४८॥ अभितरसंबुक्का जीए भमिरो बहिं विणिस्सरह ७ । बहिसंवुक्का भन्नइ एयं विवरीयभिक्खाए ८॥ ७४९॥ 'उजु'मित्यादिगाथापंचकं, भिक्षाचर्याविषया वीथयो-मार्गविशेषा भिक्षाचर्यावीथयः, ताश्च अष्टौ यथा-ऋज्वी १ गत्वा प्रत्यागति: २ NEHRASE A5% ||२१६॥ Jain Educationa lonal For Private & Personel Use Only How.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy