________________
शितं कुया गीताथैः
प्रव० सा
रोद्धारे तत्त्वज्ञा
| रकल्पि
असाह,
नवि०
॥१२१॥
ROCRACARE
मध्यभागे पाशकत्रययुक्तं भवतु 'मझे तिपासियं कुजत्ति [मध्ये त्रिपाशितं कुर्यात् ] सिद्धान्तवचनात् अधस्तनदवरकं तु (ये ) बनन्ति ला |६१ स्थविरजोहरणे ते मिथ्यादृशः साधवो भगवदाज्ञाभङ्गकारित्वादिति, तान् प्रतीदमभिधीयते-गीतार्थैः रजोहरणे अधस्तनदवरकबन्धस्याचरितत्वात् | मिथ्यादृष्टिता न तद्वन्धकसाधूनां, न चाशठपञ्चगीतार्थाचरितं कुर्वतां भगवदाज्ञाभङ्गोऽपि कश्चन, 'असढेहिं समाइन्नं जं कत्थइ केणई कोपकरअसावजं । न निवारियमन्नेहि य तं बहुगुणमेवमायरियं ।। १॥ [अशठैः समाचीर्ण यत् क्वचित् केनचित् असावा । न निवारितमन्यैश्च दाणानि गा. तद् बहुगुणमेवमाचरितं ॥ १॥] इति गणधरैरेवाभिहितत्वात् , अपरं च-एवं व्याकुर्वतां गीतार्थाचरितं च न्यकुर्वतां तेषामेव मिथ्या- ५००-१९ दृष्टिताप्रसक्तिः, यतस्तेऽपि अहो सिद्धान्तोक्तकारकंमन्या! भवद्भिः सिद्धान्तोक्तादधिकं किमपि न विधीयते ?, तत आस्तां तावदन्यत् रजोहरणमपि 'घणं मूले थिरं मझे, अग्गे मद्दवजुत्तयं । एगंगियं अझुसिरं, पोरायाम तिपासियं ॥ १॥ अप्पोल्लं मिउ पम्हं, पडिपुण्णं हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥ २ ॥ [घनं मूले स्थिरं मध्ये अग्रे मार्दवयुक्तं एकाङ्गिक अशुषिरं पर्वायाम त्रिपा| शितं ॥ १॥ पोल्लररहितं मृदु पक्ष्मलं प्रतिपूर्ण हस्तपूरकं । हस्तप्रमाणं कुर्यात् पर्वपरिग्राह्यं ॥ २ ॥] इत्यागमानभिहितं कुर्वतां भवतामपि भगवदाज्ञाभङ्गकारित्वेन मिथ्यादृष्टित्वं प्राप्तं, ततो भवद्भिरपि गीतार्थाचरितमवश्यं शरणीकर्त्तव्यं अन्यथा तु बहुतरदोषसंभव इति । मुखवत्रिकामानमिदानीमाह-'चउ'इत्यादि, चत्वार्यङ्गलानि एका च वितस्तिरेतच्चतुरस्रस्य मुखानन्तकस्य-मुखवत्रिकायाः प्रमाणं, अथवा द्वितीय आदेशो-मतान्तरं मुखप्रमाणेन निष्पन्नं मुखानन्तकं, एतदुक्तं भवति-वसतिं प्रमार्जयतः साधो सिकामुखयो रजःप्रवेशरक्षणार्थ ॥१२१॥ |उच्चारभूमौ नाशिकाभेदोषपरिहारार्थ च यावता मुखं प्रच्छाद्यते व्यस्रं कोणद्वये गृहीत्वा पृष्ठतश्च कृकाटिकायां यावता प्रन्थिदोतुं शक्यते तावत्प्रमाणा मुखवस्त्रिका करणीयेति ॥ ५१० ॥ इदानी मात्रकप्रमाणमाह-'जो'इत्यादि,यो 'मागधो' मगधदेशोद्भवः प्रस्थः-दो असईओ
Jain Education
SR.jainelibrary.org
a
For Private 8 Personal Use Oply
l