SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ सा प्रव० सा रोद्धारे तत्त्वज्ञानवि० आहाकम्मु १ देसिय परियटिए १० अभिहनामा॥९६६ ॥ ६७ करणसप्ततिः गा. ५६३ करणे ४२ दोषाः गा. ५६४-६६ ॥१३७॥ सोलस उग्गमदोसा सोलस उपायणाय दोसत्ति। दस एसणाय दोसा बापालीसं इह हवन्ति ॥५६४॥ आहाकम्मु १ देसिय २ पूईकम्मे ३ य मीसजाए य ४। ठवणा ५ पाहुडियाए ६ पा. ओयर ७ कीय ८ पामिच्चे ९॥५६५ ॥ परियहिए १० अभिहड ११ मिभन्ने १२ मालोहडे १३ य अच्छिज्जे १४ । अणिसिढे १५ ऽज्झोयरए १६ सोलस पिण्डुग्गमे दोसा ॥५६६ ॥ षोडश उद्गमदोषाः उद्गमनमुद्गम:-पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयो दोषा उद्भमदोषाः, तथा षोडश उत्पादनादोषाः उत्पादनं उत्पादना-मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनं तद्विषया दोषा उत्पादनादोषाः, तथा दश एषणादोषाः एषणमेषणा-अशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः, एते चेह त्रयोऽपि मिलिता द्विचत्वारिंशद्धवन्ति ॥ ५६९ ॥ तत्र तावदुद्गमविषयान् षोडश दोषान्नामपाहमाह-'आहाकम्मे'त्यादिगाथाद्वयं, आधाकर्मादयोऽध्यवपूरकान्ताः षोडश पिण्डोद्मविषया दोषा भवन्तीतिगाथाद्वयस्य परमार्थः, तत्र 'आहाकम्मति आधानमाधा-साधुनिमित्तं चेतसः प्रणिधानं यथा अमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति आधया कर्म-पाकादिक्रिया आधाकर्म तद्योगाद्भक्ताद्ययाधाकर्म, इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतो भक्तादेरभिधानं तदोषदोषवतोरभेदविवक्षया द्रष्टव्यं, एवमन्यत्रापि, यद्वा आधाय-साधु चेतसि प्रणिधाय यत् क्रियते || भक्तादि तदाधाकर्म, पृषोदरादित्वाद्यलोपः, साधुनिमित्तं सचित्तस्याचित्तीकरणमचित्तस्य वा पाक इति भावः१ । 'उद्देसिय'त्ति उद्देशनमुद्देशो-यावदर्थिकादिप्रणिधानं तेन निर्वृत्तं तत्प्रयोजनं वा औद्देशिकं, तद् द्विविधं-ओपेन विभागेन च, तत्र ओघः-सामान्यं विभागः-पृथकरणं, इयमत्र भावना-नादत्तमिह किमपि लभ्यते ततः कतिपया मिक्षा दन इति बुद्ध्या कतिपयाधिकतण्डुलप्रक्षेपेण यनि जादगाथाढयं, आमत्त बेतसः प्राणदावाभिधानप्रति ॥१३७॥ Jain Educationalisa For Private & Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy