SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० - ॥१७३॥ ४ धोऽमीषां कारणतः किश्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यं, ततो यथालन्दिकानां गच्छे अप्रतिबद्धानामुपलक्षणत्वात्प्रतिबद्धानां च 31 ७० यथा 'तवेण सत्तेण' इत्यादिभावनारूपा सर्वापि सामाचारी यथा जिनकल्पिकानां पूर्वमुक्ता तथैव समवसेया, नवरं-केवलं द्विविधानामपि लन्दिकाः | यथालन्दिकानां जिनकल्पिकेभ्यः काले-कालविषये विशेषो-भेदो ज्ञातव्यः, तमेवाह-'उउ वासे पणग चउमासो'त्ति ऋतौ-ऋतु- गा. ६११ बद्धकाले वर्षे-वर्षाकाले च यथासङ्ख्यं दिनपञ्चकं मासचतुष्टयं चैकत्रावस्थानं भवति, इयमत्र भावना-ऋतुबद्धे काले यथालन्दिकाः साधवो ६२२ यदि विस्तीर्णो प्रामादिर्भवति तदा तं गृहपतिरूपामिः षड्भिर्वीथीमिः परिकलय एकैकस्यां वीभ्यां पञ्च पञ्च दिवसानि भिक्षामटन्ति, तत्रैव च वसन्ति, एवं षड्भिर्वीथीभिरेकस्मिन् प्रामे मासः परिपूर्णो भवति, तथाविधविस्तीर्णग्रामाभावे तु निकटतमेषु षट्सु ग्रामेषु पञ्च पञ्च दिवसान वसन्ति, उक्तं च कल्पभाष्ये-"एकेकं पंचदिणे पण पणएण य निढिओ मासो। एतचूर्णिश्च-जइ एगो चेव गामो सवियारोत्ति-वित्थिण्णो ता छ वीहीओ काउं एकेकीए पंच पंच दिवसाणि हिंडन्ति बीयाएवि पंच दिवसे जाव छट्ठीएवि पंच दिवसा, एवं एगगामे मासो भवइ, अह नत्थि एगो गामो सवियारो तो हवंतऽहालंदियाण छग्गामा खेत्तस्स परियंतेणं, तेसिं एकेक पंच दिवसाणि अच्छन्ति, एवं मासो विभजमाणो पणपणएण निट्ठिओ होई"त्ति ॥६१५॥ अथ यथालन्दिकानामेव परस्परं भेदमा-गच्छप्रतिबद्धानां पुनर्यथालन्दिकानां गच्छाप्रतिबद्धेभ्यः सकाशात् विशेषो-भेदो भवति, तमेवाह-तेषां गच्छप्रतिबद्धयथालन्दिकानां यः क्रोशपञ्चकलक्षणः क्षेत्रावग्रहः स आचार्याणामेव भवति, यस्याचार्यस्य निश्रया ते विहरन्ति तस्यैव स क्षेत्रावग्रहो भवतीति भावः, गच्छाप्र- ॥१७३॥ तिबद्धानां तु जिनकल्पिकवत् क्षेत्रावग्रहो नास्तीति ।। ६१६ ॥ अथ द्विविधानामपि यथालन्दिकानां भिक्षाचर्यानानात्वं विवक्षुराह-ऋतुबद्धे काले एकस्यां वसतो 'पञ्चक' पञ्च दिवसानि यावदवतिष्ठन्ते, वर्षासु पुनश्चतुरो मासान यावदेकस्यां वसतौ तिष्ठन्ति, प्रामे पड़ -- KASKR-RRE+२५ - -- Jan Educational For Private Personal use only Khainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy