________________
प्रव० सा- मासानिति, भावावग्रहो द्वेधा-प्रशस्तोऽप्रशस्तश्च, प्रशस्तो ज्ञानादीनामवग्रहः, अप्रशस्तश्च क्रोधादीनां, अथवाऽवप्रहः पंचधा-देविंद- २ वन्दन
रोद्धारे नाराजगहवई' [ देवेन्द्रराजगृहपति ] इत्यादिगाथया वक्ष्यमाणस्वरूपः ॥ १२६ ॥ अत्र च क्षेत्रावग्रहेण प्रशस्तभावावप्रहेण चाधिकारः। कद्वारे तत्त्वज्ञा- अथ 'पंचाभिहाण'त्ति द्वारमाह
४५प्रतिषेधः नवि० वंदणचिईकिहकम्मं पूयाकम्मं च विणयकैम्म च । वंदणयस्स इमाई हवंति नामाई पंचेव ॥ १२७॥
अवग्रहा सीयले १ खुड्डए २ कण्हे ३, सेवए ४ पालए ५ तहा । पंचेए दिटुंता, किइकम्मे हुंति
अभिधानायव्वा ॥ १२८॥
ननिरूपणं इह कर्मशब्दः क्रियावचनः प्रत्येकं योज्यते, 'वंदणे'त्यादि, तत्र 'वदि अभिवादनस्तुत्योः' इत्यस्य वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाकायध्यापारनिकरण गुरुरिति वन्दनं तदेव कर्म वन्दनकर्म, तद् द्विधा-द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टेश्च, भावत उपयुक्तसम्यग्दृष्टेः, तथा चिञ् चयने इत्यस्य चयनं-कुशलकर्मण उपचयकरणं चितिः सैव कर्म चितिकर्म, कारणे कार्योपचारात् कुशलकर्मोपचयकरणं रजोहरणाद्युपधिसंहतिः, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतस्तापसादि लिङ्गप्रणकर्म अनुपयुक्तसम्यग्दृष्टिरजोहरणाद्युपधिक्रिया च, भावतस्तु उपयुक्तसम्यग्दृष्टिरजोहरणादिकर्म, तथा करणं कृतिः-अवनामादिक्रिया सैव कर्म कृतिकर्म, तच्च द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निह्नवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां वा, भावत उपयुक्तसम्यग्दृष्टीनां, तथा पूजनं पूजा-प्रशस्तमनोवाक्कायचेष्टा सैव कर्म पूजाकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो निहवादीनामनुपयुक्तसम्यग्दृशां वा भावत उपयुक्तसम्यग्दृष्टीनां, तथा
॥२८॥ | विनयनं विनयः, विनीयते विनाश्यते वाष्टप्रकार कर्मानेनेति विनयः स एव कर्म विनयकर्म, तदपि द्वेधा-द्रव्यतो भावतश्च, द्रव्यतो
ॐॐॐॐॐॐ
Jan Education
For Private Personal use only
ainelibrary.org