________________
प्रव० सा
रोद्धारे
७२ महाव| तभावना गा.६३४.
तत्त्वज्ञानवि०
६४०
॥१७७॥
SANSACROCCASSES
समीपावस्थायी, द्वितीयस्तु जलाद्यन्वेषको भक्तपानाद्यानयनार्थ पर्यटतीति, एकेन पुनर्निर्यामकेन न कर्तव्यैवानशनप्रतिपत्तिः, यदुक्तं'एगो जइ निजवगो अप्पा चत्तो परो पवयणं च । सेसाणमभावेऽवि हु ता बीओऽवस्स कायब्वो ॥ १॥ त्ति [ यद्यको निर्यामकस्तर्हि आत्मा त्यक्तः परः प्रवचनं च । तस्मात् शेषाणामभावेऽपि चावश्यं द्वितीयः कर्त्तव्यः (निर्यामकः) ॥१॥] ७१ ॥ ६३५॥ इदानीं 'पणवीसं भावणाओ' इति द्वासप्ततितमं द्वारमाह
इरियासमिए सया जए १ उवेह भुंजेज व पाणभोयणं । आयाणनिक्खेवदुगुंछ ३ संजए समाहिए संजयए मणो ४ वई ५॥ ६३६ ॥ अहस्ससच्चे ६ अणुवीय भासए ७, जे कोह ८ लोह ९ भय १० मेव वजए । से दीहरायं समुपेहिया सया, मुणी हु मोसंपरिवजए सिया ॥ ६३७ । सयमेव उ उग्गहजायणे ११ घडे मइमं निसम्मा १२ सह भिक्खु उग्गहं १३ । अणुन्नविय भुंजीय पाणभोयणं १४ जाइत्ता साहम्मियाण उग्गहं १५ ॥ ६३८॥ आहारगुत्ते १६ अविभूसियप्पा १७ इत्थी न निज्झाय १८ न संथवेजा १९ । बुद्धे मुणी खुडुकहं न कुज्जा २० धम्मागुपेही संधए बंभचेरं ॥ ६३९ ॥ जे सद्द २१ रूव २२ रस २३ गंधमागए २४, फासे य संपप्प
मणुण्णपावए २५ । गेहिं पओसं न करेज पंडिए, से होइ दंते विरए अकिंचणे ॥ ६४०॥ 'इरियासमिए' इत्यादि वृत्तपञ्चक, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतानां दावा॑पादनार्थ भाव्यन्ते-अभ्यस्यन्ते इति भावनाः, अनभ्यस्यमानामि वनाभिरनभ्यस्यमानविद्यावन्मलीमसीभवन्ति महाव्रतानीति, ताश्च प्रतिमहाव्रतं पञ्च पञ्च भवन्ति, तत्र प्रथममहाव्रतस्य
॥१७७॥
Jain Educatio
RTrainelibrary.org
n
For Private
al
Personal Use Only