________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥ १३६ ॥
Jain Education
होदयहेतुत्वात् ४, तथा कुड्यान्तरं - यन्त्रान्तरस्थेऽपि कुड्यादौ दम्पत्योः सुरतादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयाच्च तत्परित्यागः ५, तथा पूर्व - गृहस्थावस्थायां क्रीडितं - स्त्रीसम्भोगानुभवलक्षणं द्यूतादिरमणलक्षणं वा नानुस्मरेत्, तत्स्मरणेन्धनक्षेपात्स्मराग्निः संघुक्ष्यते ६, तथा प्रणीतं - अतिस्निग्धमधुरादिरसं भक्तं न भुञ्जीत, निरन्तरं वृष्यस्निग्धरसप्रीणितो हि प्रधानधातुपरिपोषेण वेदोदयादब्रह्मापि सेवते ७, तथा रूक्षभैक्ष्यस्याप्यतिमात्रमाहारं - आकण्ठमुदरपूरणं वर्जयेत्, ब्रह्मक्षतिकारित्वात् शरीरपीडाकारित्वाच्च ८, तथा विभूषणा - स्नान विलेपनधूपननखदन्तकेश संमार्जनादिः स्वशरीरस्य संस्कारस्तां न कुर्यात्, अशुचिशरीरसंस्कारमूढो हि तत्तदुत्कलिका मयैर्विकल्पैर्वृथाऽऽत्मानमायासयतीति ९, एता ब्रह्मचर्यस्य – मैथुनव्रतस्य गुप्तयः - परिरक्षणोपाया ब्रह्मचर्यगुप्तयो नव भवन्ति ॥ अथ ज्ञानादित्रिकमाह - 'बारसे'त्यादि, | ज्ञानं - कर्मक्षयोपशमसमुत्थोऽवबोधः तद्धेतुत्वाद् द्वादशाङ्गादिकमपि ज्ञानं आदिशब्दादुपाङ्गप्रकीर्णादिपरिग्रहः, तथा तत्त्वानि - जीवाजीवाश्रवसंवरनिर्जराबन्धमोक्षलक्षणानि तेषामर्थः - अभिधेयं तस्य श्रद्धानं तथेतिप्रत्ययरूपा रुचिरेतद्दर्शनं, तथा सर्वेभ्यः पापव्यापारेभ्यो | विरतिः - ज्ञानश्रद्धानपूर्वकं परिहारश्चरणं, तच्च द्विविधं - देशतः सर्वतश्च तत्र देशतः श्राद्धानां सर्वतः साधूनामिति ॥ अथ द्वादशप्रकारं तप आह- 'अणसण' मित्यादि, 'पायच्छित्तमित्यादि, गाथाद्वयं एतत्स्वरूपं च तपोऽतिचारव्याख्यायां पूर्वमेव व्याख्यातं न पुनरिहोच्यते ॥ अथ क्रोधनिप्रहादीनाह - 'कोहो' इत्यादि, क्रोधो मानो माया लोभश्चत्वारो भवन्ति कषायाः, कष्यन्ते - हिंस्यन्ते प्राणिनो यत्रासौ कप: - संसारस्तमेति - प्राप्नोति प्राणी यैस्ते कषायास्तेषां निग्रहणं - नियन्त्रणं इति, चरणस्य चारित्रस्यैते - पूर्वोक्ता भेदाः सप्ततिसङ्ख्या भवन्ति ॥ व्रतानां पश्व के श्रमणधर्मस्य दशके संयमसम्बन्धिनि सप्तदशके वैयावृत्त्यदशके ब्रह्म गुप्तिनव के ज्ञानादीनां त्रिके तपसो द्वादशके क्रोधनिग्रहादीनां च चतुष्के मिलिते एतत्सङ्ख्यासम्भवादिति ५५२ - ५६२ ॥ ६६ ॥ इदानीं 'करण' ति सप्तषष्टुं द्वारमाह
For Private & Personal Use Only
६६ चरणसप्ततिः
गा. ५५२
६२
॥ १३६ ॥
jainelibrary.org