SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- | मेव तदस्माभिर्दत्तमिति तर्हि भुखते कल्पनीयत्त्वादिति १४ । 'अणिसिडे'त्ति न निसृष्टं-सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत्तदनि ६७ करणे रोद्धारे पद सृष्टं, तत् त्रिधा-साधारणानिसृष्टं चोल्लकानिसृष्टं जडानिसृष्टं च, तत्र साधारणं-बहुजनसामान्यं चोल्लकं-स्वामिना पदातिभ्यः प्रसादी-|| ४२ दोषाः तत्त्वज्ञा- क्रियमाणं कौटुम्बिकेन वा क्षेत्रादिस्थितकर्मकरेग्यो दीयमानं देशीभाषया भक्तमुच्यते जडो-हस्ती तैरनिसृष्टं-अननुज्ञातं न कल्पते साधूनां, नवि० तत्र साधारणानिसृष्टं च यबहट्टगृहादिस्थिततिलकुट्टितैलवस्त्रलड्डुकदध्यादिदेयवस्तुभेदेनानेकवस्तुविषयं, तत्र घाणकादियों तिलकुट्टितै लादिकं हट्टे वस्त्रादिकं गृहेऽशनादिकं बहुजनसाधारणं च सर्वैः स्वामिभिरननुज्ञातं यदेकः कश्चित्साधुभ्यः प्रयच्छति तत् साधारणा॥१४३॥ निसृष्टं, तथा चोल्लको द्विविधः-छिन्नोऽच्छिन्नश्च, तत्र कोऽपि कौटुम्बिकः क्षेत्रगतहालिकानां कस्यापि पार्श्वे कृत्वा भोजनं प्रस्थापयति, | स यदा एकैकहालिकयोग्यं पृथ'पृथग्भाजने कृत्वा प्रस्थापयति तदा स चोल्लकश्छिन्नः, यदा तु सर्वेषामपि हालिकानां योग्यमेकस्यामेव स्थाल्यां कृत्वा प्रेषयति तदा सोऽच्छिन्नः, तत्र यश्चोल्लको यस्य निमित्तं छिन्नः स तेन दीयमानो मूलस्वामिना कौटुम्बिकेन दृष्टोऽदृष्टो वा | साधूनां कल्पते, तेन छेदनेन तस्य स्वकीयीकृतस्य दत्तत्वात् , अच्छिन्नोऽपि कौटुम्बिकेन येषां हालिकानां योग्यः स चोल्लकस्तैश्च सा|धुभ्यो दानायानुज्ञातो दृष्टोऽदृष्टो वा कल्पते, तैः पुनरननुज्ञातोऽन्यतरेणानुज्ञातो वा न कल्पत एव, प्रद्वेषान्तरायपरस्परकलहादिदोष सम्भवात् , तथा जडानिसृष्टं हस्तिनो भक्तं मेण्ठेनानुज्ञातमपि राज्ञा हस्तिना चाननुज्ञातत्वान्न कल्पते, हस्तिनो हि भक्तं राज्ञः सम्बन्धि, | ततो राजाननुज्ञातस्य ग्रहणे ग्रहणाकर्षणवेपोद्दालनादयो दोषा भवेयुः, तथा मदीयाज्ञामन्तरेणैष साधवे पिण्डं ददातीति रुष्टः सन् राजा कदाचिन्मण्ठं स्वाधिकाराद्धंशयति, ततस्तस्य वृत्तिच्छेदः साधुनिमित्त इति साधोरन्तरायदोषः राजाननुज्ञातत्वाददत्तादानदोषश्च, तथा ॥१४३॥ गजस्य पश्यतो मेण्ठस्यापि सत्कं न गृह्णीयात् , गजो हि सचेतनः ततो मदीयकवलमध्यादनेन मुण्डेन पिण्डो गृह्यते इत्येवं कदाचिद् रुष्टः Jain Education Lensonal For Private Personel Use Only ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy