________________
प्रव० सा- इदानीं 'तित्थवोच्छेओ'त्ति षट्त्रिंशत्तमं द्वारमाह
३६ द्वारे रोद्धारे
पुरिमंतिमअटुंतरेसु तित्थस्स नत्थि वोच्छेओ। मज्झिल्लएसु सत्तसु एत्तियकालं तु वुच्छेओ तीर्थवितत्त्वज्ञा
॥४३०॥ चउभागं चउभागो तिन्नि य चउभाग पलियचउभागो। तिण्णेष य चउभागा चउत्थ- च्छेदकाल: नवि० भागो य चउभागो॥४३१॥
तगा.४३०॥१०३॥
"पुरी'त्यादि गाथाद्वयं, इह हि चतुर्विशतेस्तीर्थकृतां त्रयोविंशतिरेवान्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवान्तराणि, तत्र ४३१ तापूर्वेषु श्रीऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां सम्बन्धिषु अष्टसु अन्तिमेषु च-शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां
सम्बन्धिषु अष्टवन्तरेषु 'तीर्थस्य' चतुर्वर्णस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, 'मज्झिलएसुत्ति मध्यवर्तिषु पुनः सुविधिप्रभृतीनां 18 शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तसु एतावन्मानं वक्ष्यमाणं कालं यावत्तीर्थस्य व्यवच्छेदः । तदेवाह-'चउभागं' इत्यादि,
सुविधिशीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य एकश्चतुर्भागस्तावत्कालं तीर्थव्यवच्छेदः, अर्हद्धर्मवार्ताऽपि तत्र नष्टेत्यर्थः, तथा
शीतलश्रेयांसयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा श्रेयांसवासुपूज्ययोरन्तरे पल्योपमसम्बन्धिनस्रयश्चतुपूर्भागास्तीर्थव्यवच्छेदः, तथा श्रीवासुपूज्यविमलजिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा विमलानन्तजिनयोरन्तरे पल्यो-12
पमसम्बन्धिनत्रयश्चतुर्भागास्तीर्थव्यवच्छेदः, तथाऽनन्तधर्मयोरन्तरा पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा धर्मशान्तिनाथयोरन्तरे पल्योपमचतुर्भागस्तीर्थव्यवच्छेद इति, सर्वाग्रेण भागमीलने त्रीणि पल्योपमानि एकचतुर्भागहीनानि जातानि इति षट्त्रिंशत्तमं द्वारं ।
॥१०३॥ ॥ ३६ ॥ इदानीं 'दस आसायण'त्ति सप्तत्रिंशत्तमं द्वारमाह
BISASARAIS
Jain Educationa
l
For Private & Personal Use Only
Jijainelibrary.org