SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रव० सा- इदानीं 'तित्थवोच्छेओ'त्ति षट्त्रिंशत्तमं द्वारमाह ३६ द्वारे रोद्धारे पुरिमंतिमअटुंतरेसु तित्थस्स नत्थि वोच्छेओ। मज्झिल्लएसु सत्तसु एत्तियकालं तु वुच्छेओ तीर्थवितत्त्वज्ञा ॥४३०॥ चउभागं चउभागो तिन्नि य चउभाग पलियचउभागो। तिण्णेष य चउभागा चउत्थ- च्छेदकाल: नवि० भागो य चउभागो॥४३१॥ तगा.४३०॥१०३॥ "पुरी'त्यादि गाथाद्वयं, इह हि चतुर्विशतेस्तीर्थकृतां त्रयोविंशतिरेवान्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवान्तराणि, तत्र ४३१ तापूर्वेषु श्रीऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां सम्बन्धिषु अष्टसु अन्तिमेषु च-शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां सम्बन्धिषु अष्टवन्तरेषु 'तीर्थस्य' चतुर्वर्णस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, 'मज्झिलएसुत्ति मध्यवर्तिषु पुनः सुविधिप्रभृतीनां 18 शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तसु एतावन्मानं वक्ष्यमाणं कालं यावत्तीर्थस्य व्यवच्छेदः । तदेवाह-'चउभागं' इत्यादि, सुविधिशीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य एकश्चतुर्भागस्तावत्कालं तीर्थव्यवच्छेदः, अर्हद्धर्मवार्ताऽपि तत्र नष्टेत्यर्थः, तथा शीतलश्रेयांसयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा श्रेयांसवासुपूज्ययोरन्तरे पल्योपमसम्बन्धिनस्रयश्चतुपूर्भागास्तीर्थव्यवच्छेदः, तथा श्रीवासुपूज्यविमलजिनयोरन्तरे पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा विमलानन्तजिनयोरन्तरे पल्यो-12 पमसम्बन्धिनत्रयश्चतुर्भागास्तीर्थव्यवच्छेदः, तथाऽनन्तधर्मयोरन्तरा पल्योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा धर्मशान्तिनाथयोरन्तरे पल्योपमचतुर्भागस्तीर्थव्यवच्छेद इति, सर्वाग्रेण भागमीलने त्रीणि पल्योपमानि एकचतुर्भागहीनानि जातानि इति षट्त्रिंशत्तमं द्वारं । ॥१०३॥ ॥ ३६ ॥ इदानीं 'दस आसायण'त्ति सप्तत्रिंशत्तमं द्वारमाह BISASARAIS Jain Educationa l For Private & Personal Use Only Jijainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy