________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥१९॥
ननु ज्ञातस्तावच्चारुचैत्यवन्दनविधिः, परमेवंविधविधिविशुद्धं चैत्यवन्दनमहोरात्रमध्ये साधुभिः श्रावकैश्च कियतीर्वारा विधीयत १ चैत्यवइति ?, तत्राह
|न्दनद्वारे साहूण सत्त वारा होइ अहोरत्तमज्झयारंमि। गिहिणो पुण चिइवंदण तिय पंच य सत्त वा वारा | सप्तविधा॥८९॥ पडिक्कमणे चेइहरे भोयणसमयंमि तह य संवरणे। पडिक्कमणे सुर्यण पडिबोहकालियं दि चैत्यवसत्तहा जइणो ॥९॥ पडिक्कमओ गिहिणोवि हु सत्तविहं पंचहा उ इयरस्स । होइ जहण्णेण न्दनं तथा पुणो तीसुवि संझासु इय तिविहं ॥ ९१ ॥ नवकारेण जहन्ना दंडकथुइजुयलमज्झिमा नेया। जघन्याउक्कोसा विहिपुव्वगसकत्थयपंचनिम्माया ॥१२॥
दिभेदः 'साहूण सत्त वारे'त्यादि, साधूनां सप्त वारा अहोरात्रमध्ये भवति चैत्यवन्दनं, गृहिणः-श्रावकस्य पुनश्चैत्यवन्दनं प्राकृतत्वाल्लुप्तप्रथमै-17 |कवचनान्तमेतत् तिस्रः पञ्च सप्त वा वारा इति ॥ ८९ ॥ तत्र साधूनामहोरात्रमध्ये कथं तत्सप्त वारा भवतीत्याह-'पडिक्कमणे'त्यादि, प्राभातिकप्रतिक्रमणपर्यन्ते १ ततश्चैत्यगृहे २ तदनु भोजनसमये ३ तथाचेति समुच्चये भोजनानन्तरं च संवरणे-संवरणनिमित्तं प्रत्याख्यानं हि पूर्वमेव चैत्यवन्दने कृते विधीयते ४, तथा सन्ध्यायां प्रतिक्रमणप्रारम्भे ५ तथा वापसमये ६ तथा निद्रामो|चनरूपप्रतिबोधकालिकं च ७ सप्तधा चैत्यवन्दनं भवति, यतेर्जातिनिर्देशादेकवचनं यतीनामित्यर्थः ॥ ९० ॥ गृहिणः कथं सप्त पञ्च सातिस्रो वा वाराश्चैत्यवन्दनमित्याह-पडिक्कमओ'त्ति, द्विसन्ध्यं प्रतिक्रमतो गृहस्थस्यापि यतेरिव सप्तवेलं चैत्यवन्दनं भवति, यः पुनः
प्रतिक्रमणं न विधत्ते तस्य पञ्चवेलं, जघन्येन तिसृष्वपि सन्ध्यासु चैत्यवन्दनमिति त्रिविधम् ॥ ९१ ॥ नन्वेतस्याश्चैत्यवन्दनायाः किमेक
in Education Intematonal
For Private Personel Use Only
www.jainelibrary.org