SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ९२ पूर्वाणां नामादि गा.७११. ७१८ प्रव०सा- दस एको य कमेणं भङ्गा एगादिचारणाएसुं । सुद्धेण समं मिलिया भङ्गसहस्सं चउव्वीसं ॥२॥" ९१ ।। ७१०॥ इदानीं 'पुवाणं रोद्धारे नामाइं पयसंखासंजुयाई चउदसवित्ति द्विनवतं द्वारमाहतत्त्वज्ञा उप्पायं पढमं पुण एक्कारसकोडिपयपमाणेणं । बीयं अग्गाणीयं छन्नउई लक्खपयसंखं ॥ ७११॥ नवि० विरियप्पवायपुवं सत्तरिपयलक्खलक्खियं तइयं । अत्थियनत्थिपवायं सट्टीलक्खा चउत्थं तु ॥७१२॥ नाणप्पवायनामं एयं एगूणकोडिपयसंखं । सच्चप्पवायपुवं छप्पयअहिएगकोडीए ॥२०७॥ ॥७१३ ॥ आयप्पवायपुत्वं पयाण कोडी उ हुंति छत्तीसं । समयप्पवायगवरं असीई लक्ख पयकोडी॥ ७१४ ॥ नवमं पच्चक्खाणं लक्खा चुलसी पयाण परिमाणं । विजप्पवाय पनरस सहस्स एक्कारस उ कोडी ॥ ७१५॥छच्चीसं कोडीओ पयाण पुवे अवंझणामंमि । छप्पन्न लक्ख अहिया पयाण कोडी उ पाणाउ ।। ७१६ ॥ किरियाविसालपुवं नव कोडीओ पयाण तेरसमं । अद्धत्तेरसकोडी चउदसमे बिंदुसारम्मि ॥ ७१७॥ पढमं आयारंगं अट्ठारस पयसहस्सपरिमाणं । एवं सेसंगाणवि दुगुणादुगुणप्पमाणाई ॥ ७१८॥ 'उप्पायेंत्यादिगाथाष्टकं, यत्रोत्पादमङ्गीकृत्य सर्वद्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व प्रथम, तच्च पदप्रमाणेन-पदसङ्ख्यामाश्रित्यैकादशकोटिप्रमाणं, प्रथमपूर्व एकादश पदानां कोटय इत्यर्थः, इह यत्रार्थोपलब्धिस्तत्पदमित्यादिपदलक्षणसद्भावेऽपि तथाविधसम्प्रदायाभावादत्तस्य प्रमाणं न सम्यगवगम्यत इति, तथा यत्र सर्वेषां द्रव्याणां पर्यायाणां जीवविशेषाणां चागं-परिमाणं वर्ण्यते तदअायणीयं द्वितीयं पूर्व, GASTRIOSINGARENCO-CA ॥२०७ Jain Educatio t ional For Private Personal Use Only w.jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy