SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ३ प्रतिक्र. मणद्वारे देवसिका नवि० दिषु कायोत्सर्गाः प्रव० सा बावण्णा य २५२ वरिसंमि ॥१८४॥ सय सयं गोसद्धं तिन्नेव सया हवंति पक्खमि । पंच य रोद्धारे चांउम्मासे वरिसे अट्ठोत्तरसहस्सा॥१८५॥ देवर्सियचाउमासियसंवच्छरिएंसु पडिक्कमणमझे। तत्त्वज्ञा. -- मुणिणो खामिजंति तिन्नि तहा पंच सत्त कमा ॥ १८६॥ | 'चत्तारी'त्यादि चत्वारो द्वौ द्वादश विंशतिश्चत्वारिंशत् चः समुच्चये भवन्त्युद्योता-लोकस्योद्योतकरा देवसिके रात्रिके पाक्षिके चातु &ार्मासिके वार्षिके च प्रतिक्रमणे यथासङ्ख्येन चिन्त्यन्ते 'चंदेसु निम्मलयरा' इत्येतदन्ता इति ॥ १८३॥ ननु ज्ञातमिदं देवसिकादिप्रतिक्र॥४२॥ मणकायोत्सर्गेष्वेतावन्त एवैतदन्ताश्चिन्त्यंत इति, परमेषु चतुरादिषु 'चंदेसु निम्मलयरा' इत्यन्तेषु लोकस्योद्योतकरेषु चिन्त्यमानेषु कुत्र कियन्तः श्लोका भवन्तीत्याह-पणवीस' इत्यादि, देवसिकप्रतिक्रमणे लोकस्योद्योतकरचतुष्टये चिन्त्यमाने पञ्चविंशतिः श्लोका भवन्ति, विद्वद्भाषया गाथादयोऽपि श्लोका भण्यन्ते, तत्रैकस्मिन्नुद्योतकरे षट् श्लोकाः, ते च चतुर्गुणाश्चतुर्विंशतिः, एकश्च पादश्चतुर्गुण एकः श्लोक इति मिलिताः पञ्चविंशतिः श्लोकाः प्राभातिकप्रतिक्रमणे उद्योतकरद्वये तथैव चिन्त्यमाने द्वादश श्लोकाः श्लोकार्ध च, षट् द्विगुणा द्वादश पादश्च द्विगुणस्तदर्ध भवन्त्यतः अर्धत्रयोदशेति, 'सिलोग पन्नत्तरी यत्ति श्लोकानां पञ्चसप्ततिः पाक्षिकप्रतिक्रमणोद्योतेषु द्वादशसु तथैव चिन्त्यमानेषु, यतो द्वादश षड्गुणा द्विसप्ततिः, पादश्व द्वादशगुणितः श्लोकत्रयं, मिलिताश्च पञ्चसप्ततिर्बोद्धव्या । 'सयमेगं पन्नवीसं'ति चातुर्मासिकप्रतिक्रमणे विंशत्युद्योतकरेषु पञ्चविंशं श्लोकशतं भवति, यतो विंशतिः षनिर्गुणिता विंशं शतं, पाद|विंशतौ च पञ्च श्लोकाः, मिलिताः पञ्चविंशं शतमिति, 'बे बावन्ना य वरिसंमि'त्ति द्वे शते द्विपञ्चाशदधिके श्लोकानां वार्षिकप्रतिक्रमणकायोत्सर्गे चत्वारिंशदुद्योतकराणामष्टोच्छ्वासनमस्कारस्य च चिन्तनेन भवत, चत्वारिंशतः षड्भिर्गुणने पादचत्वारिंशति ॥४२॥ Jain Education a l For Private & Personel Use Only Mainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy