________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥२६॥
|पदानि स्वयमेव व्याचष्टे-'सोहग्गाइनिमित्तं' इत्यादि, सौभाग्यं-जनमान्यताऽपत्यादिनिमित्तं परेषां-योषिदादीनां त्रिकचतुष्कचत्व
२ वन्दनरादिषु विविधौषधीमिश्रितजलस्नानमूलिकाबन्धनादि यत् क्रियते तत्कौतुकं भणितं, यद्वा कौतुकं नाम आश्चर्यम् , यथा मायाकारको मुखे
कद्वारे गोलकान् प्रक्षिप्य कर्णेन नाशिकया वा निष्काशयति तथा मुखादग्निं निःसारयतीत्यादि तत्कुर्वन्नसौ चरणकुशीलो भवतीति द्रष्टव्यं,
५पासत्थाएवमुत्तरत्राऽपि, ज्वरितादीनामभिमत्रितरक्षाप्रदानं शय्यादीनां चतुर्दिशं भूतिकर्म विनिर्दिष्टम् ॥ ११२ ॥ 'सुविणगे'त्यादि, केनापि
दिस्वरूपं स्वाभिमतं वस्तु पृष्टमपृष्टं वा स्वप्ने विद्यया जपितया कथितं 'आईखण'त्ति कर्णपिशाचिकया घण्टिकादिभिर्वा मश्राभिषिक्तामिः कथित यत्कथ्यते अन्येषां प्रश्नाप्रश्नं भवत्येतत् ॥ ११३ ॥ 'तीयाई'त्यादि, अतीतवर्तमानभविष्यत्कालत्रयवर्तिलाभालाभादिभावकथनं भवति
निमित्तं, इदं तु वक्ष्यमाणमाजीव्यत इत्याजीवं जात्यादिसप्तविधं, यथा कञ्चन भिल्लमालादिजातीयमीश्वरं दृष्ट्वा प्राह-अहमपि * भिल्लमालादिजातीयः, स चैकजातिसम्बन्धात्तस्य भिक्षादानादिका प्रतिपत्तिं करोति इति जात्युपजीवी, एवं वयं भवन्तश्चैककुल-12 शिल्पकर्मतपोगणवर्तिन इत्यादिवचनविरचनया कुलाद्याजीवी, आहारादिगृद्ध्यैव तपःसूत्राभ्यासप्रकटनं कुर्वाणश्च तपःसूत्राजीवी, तत्र कुलं-उग्रादिकं पितृसमुत्थं वा शिल्प-विज्ञानमाचार्यशिक्षाकृतं कर्म-स्वयंशिक्षितं "साचार्यकं शिल्पम् अनाचार्यकं कर्म"ति वचनात् , तपोऽनशनादिकं, गणो मल्लगणादिः, 'गुण' इति च पाठोऽशुद्ध इव लक्ष्यते निशीथादिभिर्व्यभिचारात्, सूत्र-कालिकादि, आदिशब्दः खगतानेकभेदसंसूचकः ॥ ११४ ॥ कल्ककुरुका पुनः काऽभिधीयत इत्याह-'कक्ककुरुके'ति माया, अत्रैव तात्पर्यमाह-निकृत्याशाठ्येन परेषां दम्भनं-वचन मिति यदुक्तं भवति, अन्ये तु कल्ककुरुकाशब्दार्थमित्थमाचक्षते-यथा कल्को नाम प्रसूत्यादिषु रोगेषु
॥२६॥ क्षारपातनं भथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरुद्वर्तनं, तथा कुरुका देशतः सर्वतो वा शरीरस्य प्रक्षालनमिति
Jain Education T
onal
For Private Personel Use Only
XMainelibrary.org