________________
प्रव० सा-18
साला १३ । तेयाला १४ छत्तीसा १५ तीसा १६ पणवीस १७ छब्बीसा १८ ॥ ३४९ ॥ बावीसा 18|२० द्वारे रोद्धारे १९ अट्ठारस २० सोलस २१ पनरस २२ चउदस सयाणि २३ । तेरस २४ साहूण सयाई ओहि
त अवधिमानं तत्त्वज्ञा- नाणीण वीरस्स ॥ ३५० ॥
| गा. ३४८. नवि० 'ओही'त्यादिगाथात्रयं, तत्रादिजिनस्य अवधिज्ञानिमुनीनां नवतिशतानि, नव सहस्राणीत्यर्थः, श्रीअजितजिनस्य चतुर्नवतिशतानि,
नव सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीसंभवजिनस्य षण्णवतिशतानि, नवसहस्राः षड्भिः शतैरधिका इत्यर्थः, श्रीअभिनन्दनस्य अष्टानवतिशतानि, नवसहस्रा अष्टशतैरधिका इत्यर्थः, श्रीसुमतिजिनस्य एकादश सहस्राणि श्रीपद्मप्रभस्य दश सहस्राणि श्रीसुपार्श्वस्य नव सहस्राः, अत्र 'बावीसे'त्यादितृतीयगाथायां द्वितीयपादवर्ति 'सयाणि त्ति (ग्रन्थान ३०००) पदमशीत्यादिपदेषु योज्यते, ततः श्रीचन्द्रप्रभस्य अशीतिशतानि, अष्टौ सहस्रा इत्यर्थः, श्रीसुविधिजिनस्य चतुरशीतिशतानि, अष्टौ सहस्राश्चतुर्भिः शतैरधिका इत्यर्थः, श्रीशीतलजिनस्य द्विसप्ततिशतानि, सप्तसहस्राः शतद्वयाधिका इत्यर्थः, श्रीश्रेयांसजिनस्य षष्टिशतानि, सहस्रषट्कमित्यर्थः, श्रीवासुपूज्यस्य चतुष्पञ्चाशच्छतानि, पञ्च सहस्राश्चतुःशताधिका इत्यर्थः, श्रीविमलजिनस्य अष्टचत्वारिंशच्छतानि, चत्वारः सहस्रा अष्टशताधिका इत्यर्थः, श्रीअनन्तजिनस्य त्रिचत्वारिंशच्छतानि, चत्वारः सहस्राः शतत्रयेणाधिका इत्यर्थः, श्रीधर्मजिनस्य षट्त्रिंशच्छतानि, सहस्रत्रयं षड्भिः शतैर|धिकमित्यर्थः, श्रीशान्तिनाथस्य त्रिंशच्छतानि, त्रयः सहसा इत्यर्थः, श्रीकुन्थुनाथस्य पञ्चविंशतिशतानि, सहस्रद्वयं पञ्चशताधिकमित्यर्थः, |श्रीअरनाथस्य षडविंशतिशतानि, द्वौ सहस्रौ षट्शताधिकावित्यर्थः, श्रीमल्लिजिनस्य द्वाविंशतिशतानि, सहस्रद्वयं द्विशताधिकमित्यर्थः, श्री| मुनिसुव्रतस्य अष्टादशशतानि, सहस्रमेकमष्टशताधिकमित्यर्थः, श्रीनमिजिनस्य षोडशशतानि, सहस्रमेकं षट्शताधिकमित्यर्थः, श्रीनेमि
Jain Education
For Private
Personal Use Only
S
a inelibrary.org