SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Jain Education निर्ग्रन्थाः शाक्यास्तापसा गैरुका आजीवाश्च पश्वधा - पञ्चभेदाः श्रमणा भवन्ति, 'तंमित्ति प्राकृतत्वादेकवचनं, ततस्तेषु - श्रिमणेषु मध्ये निर्मन्थास्ते भण्यन्ते ये जिनशासनभवाः - प्रतिपन्नपारमेश्वरप्रवचनाः मुनयः साधवः, तथा शाक्या: सुगतशिष्या - बौद्धा इत्यर्थः, ये च जटिला - जटाधारिणो वनवासिपाखण्डिनस्ते तापसा गीताः -- कथिताः, ये धातुरक्तवस्त्रास्त्रिदण्डिनस्ते तु गैरुकाः परित्राजका इत्यर्थः, तथा ये गोशालक मतमनुसरन्ति भण्यन्ते ते तु आजीवका इति एते पञ्चापि श्रमणत्वेन भुवने प्रसिद्धि प्राप्ता इति ९४ ।। ।। ७३१ ।। ७३२ । ७३३ ॥ इदानीं 'गासेसण'ति पञ्चनवतं द्वारमाह संजोयणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव । उवगरणभत्तपाणे सबाहिरऽ अंतरा पढमा ॥ ७३४ ॥ कुक्कुडिअंडयमेत्ता कवला बत्तीस भोयणपमाणे । राणाssसायंतो संगारं करइ सचरितं ॥ ७३५ ॥ भुंजतो अमणुन्नं दोसेण सधूमगं कुणइ चरणं । वेयणआयंकप्पमुहकारणा छच पत्तेयं ॥ ७३६ ॥ वेयण १ वेयावचे २ इयरिट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तियाए ५ छहं पुणधम्मचिंताए ६ । ७३७ ।। आयंके १ उवसग्गे २ तितिक्खया बंभचेरगुत्तीसु ३ । पाणिदया ४ तबऊ ५ सरीरवोच्छेयणट्ठाए ६ ॥ ७३८ ॥ ' संजोयणे 'ति गाथापूर्वार्ध, संयोजना प्रमाणं अङ्गारो धूमः कारणं चेति पञ्च प्रासैषणादोषाः, प्रासो-भोजनं तद्विषया एषणाशुद्धाशुद्धपर्यालोचनं प्रासैपणा तस्या दोषा प्रासैषणादोषाः, तत्र प्रथमं संयोजनामाह – 'उवगरणे' त्यादि उत्तरार्ध 'पढमत्ति दोषपस्वकापेक्षया प्रथमा-आद्या संयोजनेत्यर्थः, संयोजनं संयोजना - उत्कर्षतोत्पादनार्थं द्रव्यस्य द्रव्यान्तरेण मीलनं, सा द्विधा भवति - उप For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy