SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Jain Education दिव्वाई तत्थ अविकंपो ॥ ५८३ ॥ दोचावि एरिसचिय बहिया गामाइयाण नवरं तु । उक्कुडलगंडसाई दण्डाय उच्च ठान्ता ॥ ५८४ ॥ तच्चावि एरिसञ्चिय नवरं ठाणं तु तस्स गोदोही । वीरासमवावि चिट्ठिज्जा अंबखुज्जो वा ॥ ५८५ ॥ एमेव अहोराई छ भत्तं अपाणगं नवरं । गामनगराण बहिया वग्घारियपाणिए ठाणं ॥ ५८६ ॥ एमेव एगराई अट्ठमभन्तेण ठाण बाहिओ । ईसीप भारगए अणिमिसनयणेगदिट्ठीए ॥ ५८७ ॥ साहड्ड दोषि पाए वग्धारियपाणि ठाए ठाणं । वाघारियलंबियभुओ अंते य इमीइ लडिन्ति ॥ ५८८ ॥ 'मासाई'त्यादि गाथापञ्चदशकं, 'मासादयः' मासप्रभृतयः 'सप्तान्ताः ' सप्तमासावसाना एकैकमासवृद्ध्या सप्त प्रतिमा भवन्ति, तत्र मासः परिमाणमस्या मासिकी प्रथमा एवं द्विमासिकी द्वितीया त्रिमासिकी तृतीया यावत् सप्तमासिकी सप्तमी, ' पढमा बिइ तइय सत्तराइदिण'त्ति सप्तानां प्रतिमाणामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिदिनानि - रात्रिन्दिवानि प्रमाणतो यस्यां सा तथा प्रतिमा भवति, तदभिलापश्चैवं-प्रथमा सप्तरात्रन्दिवा द्वितीया सप्तरात्रिन्दिवा तृतीया सप्तरात्रिन्दिवा च एताश्च तिस्रोऽपि क्रमेणाष्टमी नवमी दशमी चेति, 'अहराइ'त्ति अहोरात्रं परिमाणमस्याः साऽहोरात्रिकी एकादशी प्रतिमा, 'एगराइ'त्ति एका रात्रिर्यस्यां सा एकरात्रिः एकरात्रिरेवैकर त्रिकी द्वादशी प्रतिमा, इत्येवं 'भिक्षुप्रतिमाणां' साधुप्रतिज्ञाविशेषाणां द्वादशकं संभवतीति ॥ ५७४ ॥ अथ य एताः प्रतिपद्यते तमाह - ' पडिवज्जइ' इत्यादिगाथात्रयं प्रतिपद्यते - अभ्युपगच्छत्येताः - अनन्तरोक्ताः प्रतिमाः 'संहननघृतियुतः' तत्र संहननं - वर्षभनाराचादेरन्यतरत् एतद्युक्तो सत्यन्तं परीषहसहनसमर्थो भवति धृतिः - चित्तस्वास्थ्यं तद्युक्तश्च रत्यरतिभ्यां न वाध्यते, महासरस्वः - सात्त्विकः स ानुकूलप्रतिकूलोप For Private & Personal Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy