________________
PRESEARNERBAERY
इहलोकापायभीरोः भावतस्तु संविग्नचित्तस्य संसारभीरोरिति, एवं षट् स्थानानि वन्दनके भवंति ॥ ९९ ॥ 'छच्च गुण'त्ति द्वारमधुना, तत्र कश्चित्पृच्छति-को गुणोऽनेन वन्दनकेन दीयमानेन सम्पद्यते यदर्थमीदृशः केशः क्रियते ? तत आह
विणओवयार माणस्स भंजणा पूअणा गुरुजणस्स । तित्थयराण य ऑणा सुयधम्मोराहणा
किरिया ॥१०॥ । 'विणओ'इत्यादि, विनयति-विनाशयति सकलक्लेशकारकमष्टप्रकारमपि कर्म यः स विनयः स एवोपचारः-आराधनाप्रकारो गुरोर्विनयोपचारः, तथा मानस्य-अहङ्कारस्य भजना-विनाशः कुतो भवति, जात्यादिमदाध्माता हि न मन्यन्ते देवं न वन्दन्ते गुरून् न श्लाघन्ते परं, वन्दनके च दीयमाने एवंविधानर्थनिबन्धनमभिमानो नाशितो भवतीति, अत एव गुरुपूजाऽप्येवं भावतः कृता भवति, तथा सकलकल्याणमूला तीर्थकराणामप्येवमाज्ञा परिपालिता भवति, यतो भगवद्भिविनयमूल एव धर्मः प्रत्यपादि, तथा श्रुतधर्माराधना च कृता भवति, यतो वन्दनकपूर्वमेव श्रुतग्रहणं क्रियते, तथा पारम्पर्येण वन्दनकादक्रिया भवति, यसोऽक्रियः सिद्ध एव भवति, स च पारम्पर्येण वन्दनकलक्षणाद्विनयादेव सम्पद्यते, उक्तं च परमर्षिभिः-"तहारूवं गं भंते ! समणं वा माहणं वा वंदमाणस्स वा पजुवासमाणस्स वंदना पजुवासणा य किंफला पन्नत्ता?, गोअमा! सवणफला, से णं सवणे किंफले पन्नत्ते?, गोअमा! नाणफले, से णं नाणे | किंफले ?, गोअमा! विन्नाणफले, विनाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे अणण्यफले, अणण्हए तवफले, तवे वोदाणफले,
वोदाणे अकिरियाफले, अकिरिया सिद्धिगइगमणफल"त्ति [तथारूपं भदन्त ! श्रमणं वा माहनं वा वन्दमानस्य पर्युपासीनस्य वा वन्दना |पर्युपासना च किंफला प्रज्ञप्ता?, गौतम ! श्रवणफला, तत् श्रवणं किंफलं ?, गौतम ! ज्ञानफलं, तत् ज्ञानं किंफलं ?, गौतम :
Jain Education
L
o nal
For Private & Personal Use Only
No.jainelibrary.org