________________
%
A
5
%
%
%
दुद्धं देहि नवणीयं धयं तहा तेल्लमेव गुंड मज्जं । महु मंसं चेव तहा ओगाहिमगं च विगईओ ॥ २१७॥ गोमहिसुट्टीपसूणं एलग खीराणि पंच चत्तारि । दहिमाइयाई जम्हा उद्दीणं ताणि नो हुंति ॥ २१८ ॥ चत्तारि हुंति तेल्ला तिल अयसि कुसुंभ सरिसवाणं च । विगईओ सेसाणं डोलाईणं न विगईओ ॥ २१९ ॥ दवगुंडपिंडगुडा दो मजं पुण कट्ठपिट्ठनिप्फन्न । मच्छियकुत्तियभामरमेयं च महुं तिहा होई ॥२२०॥ जलथलखहयरमंसं चम्मं वस सोणियं तिभेयं च । आइल्ल तिणि चलचल ओगाहिमगं च विगईओ ॥ २२१ ॥ खीरदहीवियडाणं चत्तारि उ अंगुलाणि संसर्ट । फाणियतिल्लघयाणं अंगुलमेगं तु संसर्ट॥ २२२ ॥ महुपुग्गलरसयाणं अद्धङ्गलयं तु होइ संसहूं । गुलपुरगलनवणीए अद्दामलयं तु संसह ॥ २२३ ॥ विगैई विगइगयोणि य अणंतकायाणि वजर्वत्थूणि । दस तीसं बत्तीसं बाबीसं सुणह बन्नेमि ॥ २२४ ॥ दुद्धं देहि तिलै नर्वणीय
घय गुर्ड महुँ मंस मजे पक्कं च । पणं च चउँ चउँ चउँ दुर्गतिग तिग दुर्ग एगपडिभिन्नं ॥२२५॥ 'दुद्ध'मित्यादि, दुग्धं दधि नवनीतं घृतं तथा तैलमेव गुडश्च मद्यं चेति गुडमद्यं मधु मांसं चैव तथाऽवगाहिमकं च-अवगाहेन कृतं-घृततैलबोलेन निर्वृत्तमवगाहिमं तदेव अवगाहिमकं च, एता दश विकृतयो, मनसो विकृतिहेतुत्वादिति ॥ २१७ ॥ इदानीमेतासां यथास्वं भेदानाह–'गोमहिसु'इत्यादि, गवां महिषीणामुष्ट्रीणां पशूनां-छागलिकानां एलकानां गहरिकाणामित्यर्थः सम्बधीनि क्षीराणि पच विकृतयः, न शेषाणि मानुषीक्षीरादीनि, एलक इत्यत्र षष्ठीबहुवचनं लुप्तं द्रष्टव्यं, तथा चत्वारि-प्रत्येकं चतुर्भेदानि दयादीनि
For Private Personal use only
K
ww.jainelibrary.org