________________
प्रव० सा
रोद्धारे तत्त्वज्ञा
|९० उपशमश्रेणिः गा.७००७०८
नवि०
॥२०
॥
भयजुगुप्साख्या इमाः सप्त, तदनन्तरं सज्वलनक्रोधं ततः सज्वलनं मानं ततः सज्वलनां मायां तत: सज्वलनं लोभं च क्षपयतीति योगः, लोभस्य त्वयं विशेषः ।। ६९७ ॥ 'तो किट्टी' गाहा, लक्ष्णीकृतानि ततो-मायाक्षपणानन्तरं लोभस्य खण्डान्यसङ्ख्येयानि किट्टीकृतानि क्षपयित्वा सकलमोहक्षयात्प्राप्नोति लोकालोकप्रकाशकं केवलज्ञानमिति, इदं च लोभकिट्टिकरणं लोभेन श्रेणिं प्रतिपन्नस्य द्रष्टव्यं, यदा तु क्रोधेन श्रेणिं प्रतिपद्यते तदा क्रोधादीनां चतुर्णामपि किट्टीः करोति, मानेन तु मानादीनां त्रयाणां, मायया च मायालोभयोः किट्टीकरणं ज्ञेयमिति ॥६९८॥ अयं च क्षपणाक्रमः सूत्रे नपुंसकं क्षपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं विशेषः-'नवर'मित्यादि, नवरं-केवलं स्त्री क्षपिका पूर्व नपुंसकवेदं क्षपयति, ततः स्त्रीवेदं, स्त्रीवेदक्षयसमकालमेव च पुंवेदस्य बन्धव्यवच्छेदः, ततोऽवेदकः पूर्वोक्ताः पुंवेदहास्यादिषटुरूपाः सप्त प्रकृतीयुगपत्क्षपयति, शेषं तथैव, यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं क्षपयित्वा पश्चात्स्ववेद-पुंवेदं क्षपयति, शेषं तथैवेति ८९ ॥ ६९९ ॥ सम्प्रति 'उवसमसेढि'त्ति नवतितमं द्वारमाह
अणदंसनपुंसित्थीवेयछक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥७००॥ कोहं माणं मायं लोभमणताणुबंधमुवसमइ । मिच्छत्तमिस्ससम्मत्तरूवपुंजत्तयं तयणु ॥७०१॥ इत्थिनपुंसगवेए तत्तो हासाइछक्कमयं तु । हासो रई य अरई य सोगो य भयं दुगुंछा य ॥७०२॥ तो पुंवेयं तत्तो अप्पचक्खाणपञ्चखाणा य । आवरणकोहजुयलं पसमइ संजलणकोहंपि ॥७०३॥ एयकमेण तिन्निवि माणे माया उ लोह तियगंपि। नवरं संजलणाभिहलोहतिभागे इय विसेसो॥७०४ ॥ संखेयाई किट्टीकयाई खंडाई पसमइ कमेणं । पुणरवि चरिमं
For Private & Personal use only
॥२०
॥
Jain Education
wjainelibrary.org