SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ प्रव० सा. रोद्धारे तत्त्वज्ञा * नवि० ॥११७॥ *CRESCHOSS एगा य होइ रयणी अट्टेव य अंगुलाइ साहीया । एसा खलु सिद्धाणं जहण्णओगाहणा। भणिया ॥४९॥ एका च भवति रनिः परिपूर्णा अष्टौ चाङ्गुलान्यधिकानि एषा खलु सिद्धानां जघन्यावगाहना भणिता तीर्थकरगणधरैः, सिद्धिगमनयोग्यानां हि जघन्या अवगाहना हस्तद्वयप्रमाणा, ततः शुषिरपूरणाय षोडशाङ्गुललक्षणे त्रिभागे पातिते सति अङ्गुलाष्टकाधिक एको हस्तो जघन्यावगाहना भवति, एषा च कूर्मपुत्रादीनां द्विहस्तानामवसेया, यद्वा सप्तहस्तोच्छ्रितानामपि यबपीलनादिना संवर्तितशरीराणामिति ॥ ४९० ॥ ५८ ॥ इदानीं 'सासयजिणपडिमानामाई'त्येकोनषष्टं द्वारमामश्रणपूर्वमाशिषा प्राह सिरि उसहसेणपहु १ वारिसेण २ सिरिवद्धमाणजिणनाह ३। चंदाणण ४ जिण सव्वेवि भव हरा होह मह तुन्भे ॥ ४९१॥ श्रीवृषभसेनप्रभो! वारिषेण श्रीवर्धमानजिननाथ चन्द्राननजिन सर्वेऽपि यूयं 'भवहराः' संसारनिर्नाशका भवत ममेति ॥ ४९१ ॥ सम्प्रति 'जिनकप्पिगोपगरणसंख'त्ति षष्टितमं द्वारमाह पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया। पडलाई रयत्ताणं च गुच्छओ पायनिजोगो ॥४९२॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपोती। एसो दुवालसविहो उबही जिणकप्पियाणं तु ॥४९३ ॥ जिणकप्पियावि दुविहा पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा एकेका ते भवे दुविहा ॥४९४ ॥ दुग १तिग २ चउक्क ३ पणगं ४ नव ५ दस ६ एक्कारसेव ७ बारसगं ८॥ |५७ मध्यमावगाहनागा. ४८९ ५८ जघन्यावगाहना गा. ४९० ६०शाश्वतिप्रतिमाःगा. ४९१ ॥११७॥ ***** Jan Education For Private Personel Use Only D ainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy