SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 18ख्यानद्वारे प्रव० सा-18 निपतेद्वा कुतोऽपि कथमपि ॥ १९५ ॥ 'इय कये'त्यादि, इति, कृताकारद्विकमपि शेषैर्महत्तराकारादिभिराकार रहितमनाकारमभिधीयते, ४ प्रत्यारोद्धारे इदं चानाकारं कदा विधीयते ? तत्राह-'दुभिक्खे'त्यादि-दुर्भिक्षे' मेघ वृष्ट्याद्यभावे हिण्डमानैरपि भिक्षा न लभ्यते, तत इदं प्रत्यातत्त्वज्ञा- ख्यानं कृत्वा म्रियते, 'वृत्तिकान्तारे वा' वर्तते शरीरं यया सा वृत्तिः-भिक्षादिका तद्विषये कान्तारमिव कान्तारं तत्र, यथाऽटव्यां दशविधनवि० | मिक्षा न लभ्यते तथा सिणवल्ल्यादिषु स्वभावाद् अदातृद्विजाकीर्णेषु शासनद्विष्टैर्वाऽधिष्ठितेषु भिक्षादि नाऽऽसाद्यते तदेदं प्रत्याख्यानं तथा वैद्याद्यप्रतिविधेये गाढतररोगे सति गृह्यते, आदिशब्दात्कान्तारे केसरिकिशोरादिजन्यमानायामापदि कुर्यादिति ६ ॥१९६॥ परिमाणव-13 नानि ॥४५॥ दिदानीमाह-'दत्तीहि वेत्यादि, दत्तिभिर्वा कवलैर्वा गृहैर्वा भिक्षाभिरथवा द्रव्यैर्यो भक्तपरित्यागं करोति परिमाणकृतमेतत् , तत्र कर-16 स्थालादिभ्योऽव्यवच्छिन्नधारया या पतति मिक्षा सा दत्तिरभिधीयते, भिक्षाविच्छेदे च द्वितीया दत्तिः, सिक्थमात्रेऽपि पात्रे पतिते भिन्नैव दत्तिरिति, कुर्कुटाण्डकप्रमाणो बद्धोऽशनपिण्डः कवलोऽभिधीयते, अविकृतेन मुखेन वा यो ग्रहीतुं शक्यते तत्प्रमाणो वा, तत्र द्वात्रिंश-18|| त्कवलाः किल पुरुषस्याहारः, स्त्रीणामष्टाविंशतिः "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं मुणेयव्वा ॥१॥” इति वचनात् , ततश्च दत्तिभिरेकद्विव्यादिभिः कवलैश्चैकद्विव्यादिमिर्यावदेकत्रिंशत् पुरुषस्य स्त्रियाश्च यावत्सप्तविंशतिः, दागृहैश्चैकद्विव्यादिभिर्भिक्षाभिः संसृष्टादिमिर्गृहस्थेन दीयमानादिभिरेकेद्व्यादिभिर्द्रव्यैश्च पायसौदनमुद्गादिभिर्यत्र शेषाऽऽहारपरित्यागस्तत्प-118 रिमाणकृतं प्रत्याख्यानमित्यर्थः ।। १९७ ॥ इदानीं निरवशेषमाह-'सव्वं असण'मित्यादि-'अश भोजने' अश्यत इत्यशनमोदनंमण्डकमोदकखज्जकादि पीयत इति पानं कर्मणि ल्युट् खजूरद्राक्षापानादि खादनं खादो भावे घञ् खादेन निर्वृत्तं खादिमं 'भावादिम' H४५॥ (पा०४-४-२० वा०) निति इमनि खादिम-नालिकेरफलादि गुडधानादिकं च स्वदनं स्वादस्तेनैव निर्वृत्तं तथैवेमनि स्वादिम-एलाफलकर्पूर-18 LOSUR Jain Education T e a For Private & Personel Use Only jainelibrary.org
SR No.600107
Book TitlePravachan Saroddhar Purvarddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages444
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy