________________
४ प्रत्याख्यानद्वारे अशनादिस्वरूपं
प्रव० सा- मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पत इति, व्युत्सृजति-विकृतीः परिहरति, इह च यासु विकृतिषु उत्क्षिप्तरोद्धारे |विवेक: संभवति तासु नवाकाराः, अन्यासु द्रवरूपासु अष्टौ, ननु निर्विकृतिक एवाकारा अभिहिताः विकृतिपरिहारप्रत्याख्याने तु कुत आतत्त्वज्ञा- Mकारा अवगम्यन्ते ?, उच्यते, निर्विकृतिकग्रहणे कृते सति विकृतिपरिमाणप्रत्याख्यानस्यापि सङ्घहो भवति, यतस्तत्रापि त एव तथैवाकारा| नवि० भवन्ति, यथा एकासनकस्य पौरुष्याः पूर्वार्धस्य च सूत्रे आकारा अमिदधिरे परं व्यासनकस्य सार्धपौरुष्या अपराधस्य च प्रत्याख्यानस्य
सात एव भवन्तीति, प्रत्याख्यानं च सूत्रानभिहितमपि भवति, अप्रमादवृद्धेः सर्वत्र सम्भवादित्यदोषः । ननु निर्विकृतिके विकृतिपरिमाणे ॥५०॥
लावा प्रत्याख्याने काष्टौ क वा नव आकारा भवन्तीत्याह-'नवणीओ' इत्यादि, नवनीते-म्रक्षणकेऽवगाहिमके च-पकानेऽद्रवदधिपिशित
घृतगुडे चैव, अद्रवग्रहणं सर्वत्र सम्बन्धनीयं, नव आकाराः 'एसिं'ति अमीषां विकृतिविशेषाणां भवन्ति, शेषाणां तु द्रवरूपाणामष्टै-IP वाकाराः, अयमभिप्रायः-यत्रोरिक्षप्तविवेकोऽद्रवरूपाणां नवनीतगुडादीनां कर्तुं शक्यते तत्र नवाकाराः, द्रवरूपाणां तु विकृतीनामुद्धर्तुमशक्यानां अष्टावाकारा इति ॥ २०६ ॥ इदानीमशनपानादीनां प्रत्याख्येयद्रव्याणां स्वरूपमुच्यते-तत्र 'अश् भोजने' इत्यस्य 'कृत्यल्युटो बहुलमन्यत्रापी'(पा० ३-३-११३ )ति वचनादश्यते इति कर्मणि ल्युडन्तस्याशनमिति भवति, 'पा पाने' इत्यस्य | पीयत इति तथैव पानमिति भवति, 'खाह भक्षणे' इत्यस्य खादनं खादस्तेन निर्वृत्तं 'भावादिम' ( पा० ४-४-२०) इति वक्तव्यादिमपि खादिममिति भवति 'स्वद् स्वाद प्वद आस्वादने' इत्यस्य स्वदनं स्वादस्तेन निवृत्तमिति पूर्ववदिमपि स्वादिममिति भवति, समयभाषया तु निरुक्तेनैषां व्युत्पत्तिः क्रियते-यथा आशु क्षुधां शमयतीत्यशनं, तथा प्राणानां-इन्द्रियादिलक्षणानां यदुपग्रहे-उपकारे वर्तते । तत्पानं, तथा खमित्याकाशं तच्च मुखविवरमेव तस्मिन्मातीति खादिम, तथा खादयति रसादीन गुणान् गुडादिद्रव्यं कर्तृसंयमगुणान् वा
॥५०॥
in Education
For Private
Personal Use Only
O
w
.jainelibrary.org