________________
548496
९९परिहारविधि गा.९०२
प्रष. सा. हवंति । आवकहियाण भइया” इति [ इत्वराणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति । यावत्कथिकानां भक्ताः] अथार्य कल्पो बस्य समीपे
रोद्धारे प्रतिपद्यते तं सार्धगाथया प्राह-'पडिवजेत्यादि प्रतिपद्यमानका:-पारिहारिककल्पं प्रतिपत्तुकामाः पुनर्जिनसकाशे-तीर्थकरपार्श्वे प्रतिप. तत्त्वज्ञा- सचन्ते, तीर्थकरसमीपासेवकस्य वा पार्श्वे, येनैतत्तपत्तीर्थकरसमीपे प्रतिपन्नपूर्व भवति तत्सकाशे वा प्रतिपद्यन्ते इत्यर्थः, एतद्द्वयं मुत्तवा न नवि० पुनरन्यस्य पार्श्वे प्रतिपत्तिरिति, एतेषां यच्चरणं-चारित्रं तत्परिहारविशुद्धिकमभिधीयते, परिहारेण-तपोविशेषेण विशुद्धिः-निर्मलता यस्मिन्
चारित्रे इति व्युत्पत्तेः ६०९-१० । अथैते परिहारविशुद्धिकाः कस्मिन् क्षेत्रे काले वा सम्भवन्ति ?, उच्यते, इह क्षेत्रादिनिरूपणार्थ बहूनि द्वाराणि ॥१७॥
प्रवचने निरूप्यन्ते अस्मामिस्तु ग्रन्थगौरवभीरुमिर्विनेयजनानुप्रहाय कानिचिद्दयन्ते-(प्रन्थानं ६०००) तत्र क्षेत्रद्वारे द्विधा मार्गणा-जन्मतः सद्भावतश्च, तत्र यत्र क्षेत्रे जन्म तत्र जन्मतो मार्गणा, यत्र च कल्पं प्रतिपद्यते तत्र सद्भावतः, तत्र जन्मतः सद्भावतश्व पञ्चसु भरतेषु पञ्चसु चैरवतेषु प्राप्यन्ते नतु महाविदेहेषु, न चैतेषां संहरणमस्ति येन जिनकल्पिका इव संहरणतः सर्वासु कर्मभूमिष्वकर्मभूमिषु वा प्राप्येरन् , उक्तं च-खेत्ते भरहेरवएसु होति संहरणवज्जिया नियमा' [क्षेत्रे भरतैरवतयोर्भवन्ति संहरणवर्जिता नियमात् । १ । कालद्वारे अवसर्पिण्यां तृतीये चतुर्थे वाऽरके जन्म सद्भावः पञ्चमेऽपि, उत्सर्पिण्यां द्वितीये तृतीये चतुर्थे वा जन्म सद्भावः पुनस्तृतीये चतुर्थे वा, उक्तं च-ओसप्पिणीए दोसुं जम्मणओ तीसु संतिभावे य । उस्सप्पिणि विवरीओ जम्मणओ संतिभावे य ॥१॥" [अवसपिण्यां द्वयोर्जन्मतस्तिसृषु सद्भावे च । उत्सपिण्यां विपरीतो जन्मतः सद्भावतश्च ॥ १॥] नोत्सर्पिण्यवसर्पिणीरूपे तु चतुर्थारकप्रतिभागकाले न सम्भवन्त्येव, महाविदेहक्षेत्रे तेषामसम्भवात् २ । तीर्थद्वारे परिहारविशुद्धिको नियमतस्तीर्थे प्रवर्तमान एव सम्भवति न तूच्छेदे नानुत्पत्त्या वा तदभावे जातिस्मरणादिना, उक्तं च-"तित्थेत्ति नियमओचिय होइ स तित्वंमि न उण तदभावे । विगएऽणु
॥१७॥
Jain EducationalManal
For Private & Personal Use Only
www.jainelibrary.org