Book Title: Arthsangraha
Author(s): Shrikrushna Bhattacharya
Publisher: Shrikrushna Bhattacharya
Catalog link: https://jainqq.org/explore/020071/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ॥ ॥ योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। ॥ कोबातीर्थमंडन श्री महावीरस्वामिने नमः ॥ आचार्य श्री कैलाससागरसूरि ज्ञानमंदिर Websiet : www.kobatirth.org Email: Kendra@kobatirth.org www.kobatirth.org पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. श्री जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक : १ महावीर श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर - श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स: 23276249 जैन ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥ चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। अमृतं आराधना तु केन्द्र कोबा विद्या Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal 卐 शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079) 26582355 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्थसंग्रहः। लौगाचिभास्करप्रणीतमीमांसाप्रकरणविशेषः । पूर्व्व स्थलौनिवासिमहामहोपाध्यायोपाधिक श्रीकृष्णनाथन्यायपञ्चाननभट्टाचाय्र्यविरचितया प्रतिपादिकासमाख्यया टोकया सहितः । Acharya Shri Kailashsagarsuri Gyanmandir तेनैव संस्कृतः प्रकाशितश्च। कलिकातानगरे गौरमोहन मुखोपाध्यायवर्त्मस्थ ३ ४ संख्यक (? मेटकाफ् यन्त्रे .. शशिभूषणभट्टाचार्य्येन मुद्रितः । १८२१ शकाब्दाः । मूल्य १/० आना । For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शुद्धिपत्रम् । अशुद्धम् चली राया स्तंव ध्ययन्त शान धोध पास्त्र रायि यित्व न्यादि वीयम् । यते झापाया नई धौ नया येयत्वात्। नि ग्म ख दौक्षिका अयश्य कनिक For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रम शुद्धम् शयः । शवः । खाधन लिङ्गादि साधनं लिडादि वीधः प्रार्थों वीथः पाझे .. रर शत्यम् २४ शत्स्यम् प्रतेव तग्माण तौतें पित प्रत्येक तन्मावण तीत्येवं विद्वत तथा तत्त निश्च सफली सया निश्वा २६ सकली प्रात्त विचित्वेतो प्रत्ये पठनौम् । प्राप्त : विधित्वेनी प्रेत्य पठनीयम्। वंश विभव्य विभज्य यातया यातये :: उपकारक उपकार सोय ए . सौर्य .. भावः पारसति भावा.. शाम्यति For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पृष्ठे ६५ ६६ ६६ ६८ ६८ ६८ १२ w ** १९ ८५ २४ ९६ १२२ १२२ १२४ १२६ १३० १३२ १४१ १५३ १६९ १०१. १७३ 1 पख्क्तौ २२ is २४ の १८ १८ m २२ १३ २४ २५ १६ ७ C ११. १२ १२ २१ १० १९ २३ C www.kobatirth.org [0] অ देवत्व क्रयो कसुप एयः ऐवा त्रिपि दाङ्गत्वं श्रमि Acharya Shri Kailashsagarsuri Gyanmandir सध्या यदती यागान्तरं द्दय क्रमाम् । षधिमा : नौस्या मिध्यते मन्तस्था सस्ति लतमान श्रुत्यन्तवेषु वृत्तनत् । त्वम् । मिति । तम् पाक For Private And Personal शृङ्खम् देशत्व क्रमो कसुप त्रयः एवा विष्वपि दाङ्गत्वं fa सध्या यजतो यागानन्तरं घ्य क्रमात् । for: नस्या मिष्यते मन्त्रस्था मस्ति लभमान श्रुत्यन्तरेषु वृत्तवत् । हेतुत्वम् मिति । तदुक्तम् पादक Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । श्रीगणेशाय नमः | वासुदेवं रमाकान्त' नत्वा लौगातिभास्करः । कुरुते जैमिनिनये प्रवेशायार्थसंग्रहम् ॥ श्रीगणेशाय नमः । क्षित्याद्यैः स्वकलेवरैः परिणतैर्हव्यानि भूत्वा स्वयं' तागं यजमानविग्रहारः कुबैन् विलासादिव । astraat मूर्त्तिकतया यो देवतारूपतस्तान्येव वदते नमो भगवते तत्र विचित्रात्मने । कमलाकेशवौ नाम्ना पितरौ प्रणमाम्यहम् । यज्ञक्तिले सम्पर्कादन्तरायोऽन्तमृच्छति । यस्याध्यापनमहिमा सञ्चारयति विबुश्वेतरञ्च - धियम् । सोऽखिलश्टास्त्रविचाराच्छान्तमान्तिगुरुर्जयति । नवा वा पिणोम संग्रह प्रतिपादिका । नामेयं क्रियते टोका श्रीकृष्णनाथशरण । याचे साञ्जलिवन्धोऽहं यो यो दोषोऽव वर्त्तते । तत्संस्कारश्रभिया सर्व्वं नोपेचातां बुधैः । प्रारिस्तिपरिसमाप्तिकामोऽन्तराय सन्तविशान्त भगवत्प्रणतिरुपं मङ्गल मश्चरन् शिष्यान् शिनधितुमनाः श्रोकेन प्रकाशयति वासुदेवमिति । लौगाचि For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । अथ परमकारुणिको भगवान् जैमिनि धम्मविवेकाय हादशलक्षणों प्रणिनाय । तत्रादौ धर्मजिज्ञासा सूत्रयामास अथातो धम्मजिज्ञासेति। अत्राथशब्दो बेदाध्ययनान भास्करी रमाया लक्षाः कान्त पतिं वासुदेवं हरिं नत्वा जैमिनिनये नैमिनिमहर्पिकृत कर्ममीमांसापदाभिधेयकर्मकान्डीयविधिनिषेधप्रतिपाद्यधर्माधर्म विचारे प्रवेशाय बालानां मनःसन्धानाय अथानां तदुपयोगिकतिपयपदार्याना नानास्थानस्थानां संग्रहमे कव निरूपणं कुरुते । तद्दर्शनाध्ययनोपयोगिकतिपयपदार्थानां प्रागपरिज्ञाने तत्र मनोनिवेशसौकर्य न स्वादिति तदर्थोऽयमारम्भ इति भावः । निरुपणं लक्षणदिप्रकारेण ज्ञानानुकूलवचनम् । यथान्यः परीपकारपरायणी निस्वानां दुर्गमदेशविरुषप्रवेशाय वसुभिर्धनेदोव्यतीति वसुदेवस्तस्यापत्य महाधनकुलीन, तं लमौप्रियं विद्यमामधनसडिकञ्च पुरुषविशेष याज्ञया स्वस्थापकर्ष वीधयित्वा अर्थसंग्रहं धनसंग्रहं कुरुते तथाऽयमपीत्यभिधामूलव्यञ्जनया ध्वनितम् । लौगादौति वंशशंसकम्। भास्कर इति प्रसिद्ध नाम। भास्करान्तर व्याहत्तये बंशील्ल खः । अत्राभिधेया जैमिनीयधर्म विचारोपयोगिनः पदार्थाः । प्रयोजनमधौतवेदानां धर्मविचारप्रवेशः । सब धर्माधर्मनिश्वयद्वारा इष्टोत्पादनानिष्टपरिहारज नकतया गौणः । सम्बन्धन ग्रन्थस्य पदार्थैः सह ज्ञाप्य ज्ञापकभावः । धर्मविचारप्रवेशेन सह जन्यजनकभावः । एते चाभिधेयप्रयोजनसम्बन्धाः ज्ञातार्थ ज्ञातसम्बन्ध श्रीतुं श्रीता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजन इत्यनुशासनात् प्रदर्शिताः। ननु जैमिनिराचार्यो धर्मविचाराय कतमं ग्रन्थ प्रणीतवान् यदीयधर्मविचारप्रवेशायार्थसंग्रहः क्रियते इत्यपेक्षायां तत्प्रतिपादनसुखेन ग्रन्थमारभते अथेति। अथशब्दी ग्रन्थारम्भद्योतकः। मङ्गलानन्तरारम्भप्रश्न का संग्रष्वथो अथेति कोषात् । परमकारुणिक: संशयातिशयविषयेभ्यो दुर्गमकर्मकाण्ड वेदवाक्येभ्यो धर्माधर्मविचयनमुत्तरकालीनानामतीव कष्ट तरं सम्भाव्य तत्प्रहाणेच्छातिशयय कः । For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । न्तर्यवचनः । अतः शब्दो हि बेदाध्यय नस्य दृष्टार्थत्वं ब्रूते। स्वाध्यायोऽध्येतव्य इत्यध्ययनविधी तदध्ययनसार्थज्ञानरूपदृष्टार्थकत्वेन व्यवस्थापनात् । धर्मविवेकाय कतमो धर्म: कतमी वा भधर्म इति पृथक काराय। हादशसक्षलीमिति। लान्ते प्रत्याय्यन्त पदाथा एभिरिति लक्षणान्यध्यायाः । हादशाना लक्षणानां समाहारी हादगल दपी तामित्यर्थः। हादशाध्यायोपेतम् षयाती धर्मजिज्ञासेत्यादि अन्वाहाये च दर्शनादित्यन्त मूवसङ्घातरूपं शास्त्रमिति यावत्। प्रथिनाय निर्मितवान् । एतेनात्य शास्त्रस्य सत्यतया धर्मएव प्रतिपाद्यः प्रमाणादीनामन्येषां हादशपदायानां द्वादशभिरध्यायैः प्रतिपादनन्तु सदुपयोगितयेति दर्शितम्। तयाहि प्रथमाध्यावे विध्यर्थवादादिरूप प्रमाणं निरूपितम्। दितीये यागदानादिकर्मभेदाः। तीये प्रयाजादीनां दर्श पौर्णमासार्थत्व न सकेषत्वमिति शेषशेषिचिन्तनम्। चतुर्ये क्रत्वर्थत्वपुरुषार्यत्वनिरूपणम् । पञ्चमे श्रुत्यर्थ पाठप्रकृत्तिकान्डसुख्यक्रमादीनां नियमः । षष्ठे कर्मफलभीकृत्वरूपोऽधिकारीअन्धादेरनधिकारश्व। सप्तमे समानमितरत् श्ये नेनेत्यादिना सामान्यतोऽतिदेशः। अष्टमे अविहितधर्मकेषु ऐन्द्रामादिषु विहितधर्मकेभ्यो दर्शपौर्णमासादिभ्यो विशेषतोऽतिदेशः। नवमे विकतौ भन्ने पठनीये असमवेतार्थपदपरित्यागेन समबेतार्थपदनिवेशरूप जहः। दशमे कथालेष्वति देशप्राप्तसग्रावधानस्य वितुषीकरणरूपप्रयोजनासम्भवेन लोप इत्येवमादिर्वाधः। एकादशे सकदनुष्ठितेन प्रयाजाद्यङ्ग न त्रयाणामार्ग यादीनामुपकार इत्यादि तन्त्रम्। हादशे पश्वर्थमनुष्ठितेन प्रयानादिना पशुपुरीडाशसापुरपकार इत्यादिः प्रसङ्गः । एतेच पदाथा धर्मप्रतिपादनोपकारिणः । तस्य ग्रन्थस्य धर्मविवेकार्थत्वप्रदर्शनायाह तवादाविति । भादौ प्रारम्भे सूत्रयामास ग्रन्थाति स्म। प्रयम सूत्रेण धर्मजिज्ञासा प्रस्तावयामासेति यावत् । किं तत् मूत्रमित्यपेक्षायां सूत्रमुडरति पथात इति। सूत्र व्याचष्टं प्रत्यादिना । अत्र सूर्य । For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । वेदाध्ययनेति। अत्र वचन शन्दोवाचकार्थः । यद्यपि अथ शब्दसा पूर्व उत्तानन्तर्यवाचिता सत्रावगम्यते तथाप्यत्र कस्यचिदपि प्रागबत्तसमानुपस्थितेयस्मिन् वृत्त सति धर्मजिज्ञासा सम्भवति तदानन्त यसैव कल्पनौचित्यात् बेदाध्ययनानन्तर्यतुतम्। बेदै कगम्यमा धर्मास्य वेदाध्ययनानन्तरमेव जिज्ञासासम्भवात् । दृष्टार्थत्वमिति, अर्यज्ञानरूपदृष्टप्रयोजन कात्वमित्यर्थः । ब्रूते हेतुमिति रोषः । बेदाध्ययनस्य दृष्टार्यत्व हेतु' वतीत्यर्थः । तथाच यती अनवगतबेदार्थों धर्म विचारयितुं न शक यादती वेदाध्ययनानन्तर धर्मजिज्ञासा कर्तव्येति समुदायार्थः । ननुस्खाध्यायोऽध्येतव्य इति श्रुतिविहित वेदाध्ययनस्यार्थज्ञानरूपदृष्टारखे मानाभावादक्षरग्रहण रुपतेव वा व्या तत् कुतीवेदाध्ययनसा दृष्टार्थत्व धन्म जिज्ञासायां हेतुरूपन्य त इत्यत आह खाध्याय इति । खकुलपरम्पराया अध्ययनविषयः शाखाविशेषः वाचायः । यो यत्शाखाविशिष्ट तेव स एव शाखाविशेषीऽधेातव्य इत्यर्थः । पारम्पयागतो येषां वेदः सपरिवहणः ।। तच्छाखं कर्म कुर्वीत तच्छाखाधायनन्तशेति। स्वीया शाखोझिता येन ब्रह्म तेनोझितं परम्। ब्रह्मदेव स विज्ञेयः सद्भिनित्य विगईित इति वशिष्ठस्मृतेः। ननु स होवाच ऋग्वेदं भगवीऽधेमि यजुर्च द सामवेदमाथबणमिति छान्दोग्ये नारदस्य चतुर्व दाधायनाभिधानम् अधीत्य चतुरीवेदान् साङ्गीपाङ्गपदक्रमानिति बृहस्पतिवचनच्च विरुध्य तेतिचेन्न । तच्छायाध्ययन्तथेति वचनस्य प्राथमिकबेदाध्ययनपरत्वात्। तथाचीक्त वशिष्ठेन । यः स्वशाखां परित्यज्य पारक्यमधिगच्छति। स शूद्रवहिष्कार्य: सर्वकर्मा स साधुभिरिति । अधीत्य शाखामात्मीयां परशाखां ततः पठेदिति च ॥ एवञ्च वेदाध्ययनारग्भप्रतिपादनबेलायां श्रुती स्वाध्यायपदीपादान युक्तमव । व्यव थापनात् भाष्यतन्त्रवार्तिकशास्त्रदीपिकाकारादिभिः सिद्धान्त नात् । तथाहि For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । खाध्यायोध्ये तव्य इतुक्तमध्ययनं किं खाद्यदृष्ट फलीद्देशेन गुरोः सकाशादक्षरग्रहणरूप' किम्वा अर्थज्ञानरुपदृष्टफलकत्वं न व्याख्यायवणरुपमिति संशय पूर्वपक्षः। . विनापि विधिना दृष्टलाभान्नहि तदर्थता । कल्पास्तु विधिसामात् खविश्वजिदादिवदिति ॥ अस्यार्थ: । विमतं वेदाध्ययनमर्थज्ञान हेतुरध्ययनत्वात् भारताध्ययनवदिव्यनुमानेनैवार्थज्ञानरूपदृष्टप्रयोजनसा विधिं विनापि लाभादध्ययनस्य तदर्थता अर्थज्ञानरूपदृष्टार्थता न। तस्माददृष्टार्थमेवाक्षरग्रहणरूपमध्ययनं विहितम् । ननु पारलौकिकभाव्या श्रवणात् कथमदृष्टार्थत्वमध्ययनसेप्रत्यवाह कल्पग्रस्तित्यादि । विधिसामर्थात् विधेरिष्ट साधनताप्रकाशानसामर्थात् वर्ग एव भाज्य: कल्पाः । तत्र दृष्टान्तमाह विश्वजिदादिवदिति । यथा विश्वजिता यजेनेत्यादौ भाव्यविशिषाश्रवणेपि विधिप्रत्ययसामान इष्टविशेषस्य भाव्यताया आवश्यकतया साभिलषितः खर्ग एव भाव्यः कल्पा स्तबदवापि। तयाच यथा वर्गकामी विश्वजिता यजेतेति खर्गसा नियोन्यविशेषणत्व तथा वर्गकामेण खाध्यायोऽध्ये तव्य इत्यत्रापौति । . अत्र सिद्धान्तः। लभ्यमाने फले दृष्ट नादृष्टपरिकल्पना। विधश्च नियमार्थत्वान्नानर्थक्य भविष्यति ॥ अर्थज्ञानरूपे दृष्ट फले लभ्यमाने विश्वजिदादिवददृष्टफलसा कल्पना नीचिता। नन्वधीतव्याकरणद्यङ्गसङ्घस्य पुरुषसग्रार्थज्ञानावश्यग्भावात् खतएव तदर्थप्रवत्त विधेरानर्थक्य' स्यादित्यत आइ विधश्चेति । प्राप्तत्वात् विधित्वासम्भवेपि नियमार्थत्वं नाध्ययनविधरानर्थक्य' न भविष्यतीत्यर्थः । तथाहि दर्शपौर्णमासप्रकरणे बौहीनवहन्तीति यूयते। अवघाती नाम कन्डनम्। तत्प्रयोजनच वैतुष्यम् । एवञ्च व्रौह्यादीनां पुरीडाशसाधनद्रव्यत्वे नाभिधानात् वितुषीकरणानुकूलक्रियायां खतएव याज्ञिकानां प्रहत्तिसम्भबेपि नखदलनादरवघातस्य च नैरपेक्षेण तत्फलजनकतया अवघाते पाक्षिकप्रहत्तिसम्भवात् अवहन्तीति विधिनियमार्थों अवघातः कर्तव्य एवंति। तददवापि स्वयं पाठसा गुरुपूर्वकाध्ययनसा च खातन्त्र पणार्थ For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । तथाच वेदाध्ययनानन्तरं यतो अर्थज्ञानरूपदृष्टार्थक तदध्ययनमतो हेतो धम्मा वेदार्थमा जिज्ञासा कर्त्तव्येति शेष: । जिज्ञासापदसा विचारे लक्षणा । तो धम्मंविचारशास्त्रमिदमारम्भणौयमिति शास्त्रारम्भसूत्रार्थः । ज्ञानजनकत्वात् पचप्राप्त मध्ययनं विधिना नियम्यते स्वाध्यायोऽध्येतव्य एबेति क्वानर्थक्यम् । नन्ववघातविवेदर्शपौर्णमासप्रकरणीयत्वेन अवघातसा तच्छेषतया अवघातनिष्पन्नरेव तण्डुलैरवान्तरापूर्वद्वारा दर्शपौर्णमासोपकारी नान्यथेति दर्शपीर्णमासापूर्व्वमेव नियम हेतुः । प्रकृते तु कमपि क्रतुविशेषमनारम्याम्नातप्राध्ययनविधेः परोपकारार्थकत्वाभावेन वैषम्यम् । यदुच्यते सर्व्वक्रत्वनुष्ठानोपपत्तिस्तथापि लिखित पाठअन्य नैवाध्ययनेन सिद्ध रविशेषानियम हेतुर्नास्तीति चेन्न । यथा दर्श पौर्णमासजन्यपरमा पूर्व्वमवघातनियमजन्यापूर्वसा कल्पक तथावापि गुरुपूर्व काध्ययननिष्पर्ण रेवार्थज्ञानेनावान्तरापूर्व्वद्वारा सर्व्वकत्वनुष्ठानोपकार प्रत्यशेषकतु जन्यमपूर्वजातं क्रत्वनुष्ठानसाधनाध्ययननियमजन्यावान्तरापूर्खस्य कल्पकमित्यवैषम्यात् । तथाच गुरुपूर्व्वकाध्ययन जनितार्थज्ञानमन्तरेण न क्रत्वनुष्ठानसिद्धिरिति नियमफलमिति तात्पर्य्यम् । स्मतिरपि । एवं दिने दिने व्याखयां शृणुयान्नियतो नंर इति । अथात इति सूत्र पर्यवसितार्थमाह तथाचेति । बेदाध्ययनस प्रार्थाववीध - रूपदृष्टार्थत्वं सततार्थः । बेदाध्ययनेत्यादि । तदध्ययनं बेदाध्ययनं यतो अर्थज्ञानरूपदृष्टार्थकमतो बेदाध्ययनानन्तरं धर्म सत्र वेदार्थमा जिज्ञासा कर्त्तव्ये - तान्वयः । शेष इति । अध्याहर्त्तव्यमितार्थ: । तथाच वेदार्थाधिगमानन्तरं पुरुषाणां या धर्मा जिज्ञासा आवश्यको सा मया कर्त्तव्येति प्रथमसूवेण प्रतिज्ञायते इति तात्पर्य्यम् । उत्तरकालकर्त्तव्यत्वप्रकारक बोधानुकूलवचन सेव प्रतिज्ञा रूपत्वात् । For Private And Personal अर्थावधारणद्दारा सत्वनुष्ठान Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । अथ को धम्मः किं तसा लक्षणमितिचेत् । उच्यते यागादिरेव धमः । तलक्षणं वेदप्रतिपाद्यः प्रयोजनवदर्थो धर्म इति । प्रयोजनेऽतिथाप्तिवारणाय प्रयोजनवदिति । भोजनादावतिव्याप्तिवारणाय वेदप्रतिपाद्य इति । अनर्थफलकत्वादनर्थभूते श्येनादावतिव्याप्तिवारणायार्थ इति । ननु धर्म जिज्ञासा धर्म स्वरूप, तन्वक्षण, तत्प्रमाण, तत्साधन, तत्फलविषयकज्ञानेच्का सा कथ प्रतिज्ञायते तदिच्छाया: प्रागेवोत्पन्नतया उत्तरकालोत् पादनीयत्वासम्भवादत माह जिज्ञासापर्दनेति। विचार तत्त्वनिर्णयानुकूलव्यापार। लक्षणेति। धर्मज्ञानेच्छाप्रयोज्यत्वेन धम्म जिज्ञासापदैन तदिचारलक्षणेतार्थ:। लक्षणाफलमाह अत 'इति। शास्त्रारम्भसूत्रार्थ इतानेनान्वितम् । धर्म विचारशास्त्र धर्म स्वरूपादिविषयकतत्त्वनिर्णयोपयोगिशास्त्रम्। आरम्भणीयसुपक्रमणीयम्। शास्त्रारम्भसूबसा णास्त्रप्रतिज्ञासूत्रसा। जैमिनिमहर्षिणा “चोदनालक्षणोऽर्थों धर्म" इति द्वितीयसूत्रेण धर्म स्वरूप तलक्षणं तत्प्रमाणञ्च विचारितम् । उत्तरोत्तरग्रन्थ न धर्म साधनानि धर्मफलानि च विचारायिष्यन्त । तत्र चोदनालक्षणोऽर्थों धर्मा इतात्र विनियोगवाचकेन चोदनापदेन प्रवर्तकम् निवर्त कञ्च बेदवाक्यमुच्यते । लक्षाते प्रमीयते अनेनेति लक्षण प्रमाणम्। चीदनैव लक्षणं प्रमाणमस्थासौ चोदनालक्षणः। तथाभूती यो अर्थ : स धर्म:। अर्थ इष्टसाधनम्, कीर्थो यो निःश्रेयसायेति भाष्योक्तेः । तथाच यागादिरीव धर्मा स्वरूपम् । बेदगम्यत्वे सति अर्थ त्वमिति धर्मा लक्षणम् । बेदमावसा तत्प्रमाणत्वञ्च निरूपितम् । अर्थ मात्रसा धात्वे घटपटादाविष्टसाधनमात्रेऽतिव्याधिरिति सतान्तम् । वेदगम्यमाचसा धर्मवं निषेधवाक्य नहिंसात् सबा भूतानौतादिभिरमर्थ त्वं न लक्षामाणानां हिंसादौनामपि धर्मत्व सग्रादिति सद्यावृत्त्यर्थं य एवार्थ रुपमा प्रवर्तकवाकोर्लक्षाते तसाव धर्मत्वं प्रतिपादयितुमर्थ For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । पदम् । एतेन चोदना लक्षणोऽनयों अधर्म इति अधम्म लक्षणमपि सूचितम् । एवमेव व्याखयातं भाष्यशास्त्रदीपिकान्यायमालाकृतिः। एतत् सूत्रार्थ भूलकधर्मखरूपलक्षणप्रमाणानि प्रतिपादयितु' पृच्छति अथ को धर्म इतयादि। अथ शब्दोऽत्र प्रश्रद्योतकः। उत्तरयति उच्यत इति । तवादी धर्मास्वरुपमाह यागादिरेवेति। तसैव वेदवाक्यं न इष्टसाधनतया प्रतिपादितलादितिभावः, एवकारण वैशेषिकतन्त्रोक्तं यागादिजन्यमात्मनिष्ठगुणविशेषरूप' बेदान्ताभिमत तथाभूतसन्त:करणहत्तिविशेषरूपञ्चादृष्ट' व्यावताते । वेदप्रतिपाद्य इति। वेदवाक्यजन्यवोधविषय इताः । एतेन धर्मे बेदा एव प्रमाणमिति दर्शितम् । प्रयोजनवदर्थ इति। प्रयोजनमिष्टं ज्योतिष्ठीमादः स्वादि। तहान् तनिष्ठजन्यतानिरूपितजनकतासम्बन्धन तविशिष्टी यो अर्थः स धर्म इतार्थः । तथाच प्रयोजनवानर्थ एव धर्मः सोऽर्थश्चेहेदगम्यः सग्रादिति फलितम् । लक्षणचटकपदव्यावना प्रकाशयति प्रयोजन इति । स्वादिफले इतार्थः । अविव्याप्तीति । वेदप्रतिपाद्योऽर्थ इतुक्त स्वर्गादिपलेऽतिव्याप्तिः सयात्। तस्यापि बेदवीध्यत्वादर्थत्वातिभावः। प्रयोजनवदितीति । अर्थसा प्रयोजनवत्त्वविशेषणात् वर्गादौ नातिव्याप्तिः। स्वादः प्रयोजनान्तरा जनकवया प्रयोजनवदर्थलाभावात् । ननु सुखात्मकखर्गसा प्रयोजनवत्त्वाभावन तवातिव्याप्तिवारणेपि पुत्रकाम: पुवेष्टि कुर्य्यादिताादिश्रुतिवोधितपुचादिफलेऽतिव्याति? बारा तसा बेदप्रतिपाद्यतात् पुत्रादरैहिकामुष्मिकविविधष्टसाधनतया प्रयोजनवदर्थत्वान्नेतिचेन्न यतो बेदप्रतिपाद्यः प्रयोजनवदर्थों धर्म रातो प्रयोजनवदर्थत्वेन बेदजन्धवोधविषयः प्रयोजनवदर्थो धर्म इत्येव प्रतीयते न तु येन केनापि प्रकारेण बेदजन्यवोधविषयः प्रयोजनवदर्थो धर्म इति प्रतीयते । तथात्वं दम्पती क्षीमे वसानावग्निमादधीयातामित्यादि श्रुतेः क्षौमसयापि धर्मत्वापत्त: । तसा वेदजन्यवीधविषयत्वात् इष्टसाधनीभूतार्थताञ्च । एवञ्च पुबादः प्रयोजनवदर्थत्वेपि पुत्रकामः पुवेष्टिौं कुर्यादिन्यादि वेदवाक्यं स्तद्रूपेण वोधितत्वाभावान्नातिव्याप्तिः । वस्तुतस्तु प्रयोजनवदित्यनर्थ कं पुनरुक्तञ्च कोऽर्थी यी निःर्थ यसायेति भाष्यीतो रर्थशब्दमाव इष्टसाधनतापरतया तेनैव स्वर्गफले पुनादिफलेचाविधातिवारणात् । For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । तेषां निःथे यससाधन वेन बेदप्रतिपाद्यत्वाभावात् । यायते अर्थपदं नेटसाधनपरं किन्तु वस्तुपर प्रयोजनवत्पदचेष्टसाधनपर तेन इष्टमाघनपदार्थ इति लभ्यते । अत इष्टसाधनपरायशदसा प्रयोजनवदर्थशब्दसा च तुल्यार्थतेति। तर्हि अर्थपदानर्यक्यम् । अर्थपदं लक्षणाघटकमिति चेत् तदा तत्पदैनाअर्थशानादिव्यावर्त्तनानुपपत्तिरिति विभाववीयम् । भोजनादाविति । आदिपदात् घटादिग्रहणम् । वेदप्रतिपाद्य इतीति। भोजनार्दरिष्टसाधनवेपि तथात्वेन वेदवोध्यत्वं नास्तीतिभावः । अर्थपदव्यावर्त्य माह अनयति। अनर्यो अनिष्टं फलं यसा तधाभूतत्वादित्यर्थः । अनर्थभूते अनिष्ठसाधनरूपे । श्ये नादाविति । ये नादयः श्ये न, सन्दंश, गवादिनाम का आभिचारिकयागविशेषाः। अथ ष . श्ये नेनाभिचरन् यजेत अर्थ ष सन्दंशेनाभिचरन् यजेत अथेष गवाभिचरन् यजेतेति मीमांसाभाष्यप्रथम ध्यायचतुर्थपादधृतश्रुतिविहिताः। तेषाञ्च शव वधः फलम् । तयाच सर्व व श्रूयते। यथा बै श्येनोनिपतगादत्त एवमयं विषन्तभाटव्यं नियतवादत्ते यमभिचरन्ति श्ये नेनेति । एवं सन्दर्शन यथा दुरादानमादत्त पूतादि। एवं गावी यथा गोपायन्ति इतादि। दुरादानं दुःखेनादातवाम् तप्तलौहम् । एवञ्च श्य नादिभिः शत्रु वधः शत्रु वधाच्च नरकमिति शेषनादिफलसा शवधसा नरकजनकत्वादनिष्टफलकत्वेन धनादयीप्यना एव। अतएव अभिचारी मूलकर्म चेतादिवाक्य मन्वादयस्तेषामुपपातकवं स्मरन्ति । अतस्तेषां निःर्थ यससाधनत्वरुपार्थत्वाभावान्नातिवद्याप्तिरितिभावः । नन्दास्तां शत्रु वधसा नरकजनकत्वं यसा शत्र वधे वलतीच्छा जायते तसा तहधरूपेष्टसाधनसा शेणनार्दरर्थपदवाचात्वमवश्यमभुपेतवाम् । तत् कथ तत्र लक्षणाति-यातिर अपदेन परिहियते इति चेन्न वलवदनिष्टान नुवन्धीष्टसाधनसावार्थपदार्थतया तेषां वलवदनिष्टाननुवभीष्टमाधनत्वाभावात् । अतएव भाष्यकारैरपि कोऽर्थों यी निः यसायतात्र निःश्रयसपदं प्रयुक्तम् । अनिष्टाननुवन्धियोहि निःर्थ यसम् । ननु यद्यनाः शनादयः, कथ तर्हि कर्त्तवातथीपदिश्यन्त इति चेत् अब भाष्यकाराः। नैव शेनादयः कर्तवया विज्ञायते । यी हि हिसितुमिकेत् तस.ायमभुापायः । इति हि तेषामुपदेश: शेनेनाभिचरन् यजेतेति । For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । अयमत्र भाष्यकाराशयः । श्येनादयः शव वधाभुपायत्वेन मिहि ठाः। ये मानवा आत्मानं सततं गीपायौतेति श्रुतिमूलाभि: गुरु वा वालवृद्धौ वा ब्राह्मणं वा वहुश्रुतम् । आततायिनमायान्त हन्यादेवाविचारयन् ॥ इतमादिस्म तिमिराततायिवधाय तानझुधपायानवलम्बन्त' तेषां शेनादयीअर्था एव वलवदनिष्टान नुवन्धीष्टसाधनत्वात् । विधिमन्तरेण तु तानवलम्वमानानामनर्था एव ते भवन्ति हिंसात्मकत्वेन नरकरुपवलवदनिष्टानुवन्धित्वादिति । अत्र अर्थपदसमानर्धफलकश्ये नाद्य तिवप्राप्तिवारकत्वाभिधानमुपलक्षणम् । निवर्तकवेदवाक्यप्रतिपाद्यहिंसादिनिषिद्धकर्ममावातिवाप्तिवारकत्वात्तसा। अतएव पार्थसारथिमिश्र : चोदनापदेन प्रवर्तकम् निवर्त कञ्च वाक्यमुच्यते । ततश्व निषेधवाक्यं न हिंसग्रादित्यादिभिरनर्थत्वेन लक्षामाणानां हिंसादौनामपि धर्मत्व समात् तावत्तार्थं य एवार्थत्वेन प्रबर्त कवाक्य लक्षाते तसाव धम्मत्व वमर्थग्रहणमितुक्तम् । भाष्यं च उभयमिह चोदनया लक्षाते अर्थों अनर्थश्च । कोर्थो यो निःश्रेयसाय ज्योतिष्टीमादिः। कोऽनर्थों यः प्रत्यवायाय शनीवज्र इषुरित्यादिः। तवानर्थोंधर्म उक्तोमाभूदित्यर्थ ग्रहणम् । कथम् पुनरसावनक्ष:, हिंसा हि सा। हिंसा च प्रतिषिद्धा इत्यभिहितम् । नच ज्योतिष्टोमादावनौषोमीयं पशुमालभेतेत्यादिश्रुतातहिंसाया अपि न हिस्यादितिनिषेधविषयतया अनर्थत्वमन्तु वेदविहितस्यापि श्येनादरनयंत्ववदिति वाच्यम् । अङ्गविश्रेः क्रत्वर्थ त्वान गौकारपि ज्योतिष्टोमन यजेतेत्यादिविधिभिहिंसाद्यगासहितज्योतिष्टोमादेवल वदनिष्टाननुवन्धीष्टसाधनतायां प्रतिपादितायां तदङ्गहिंसायामपि तत्प्रतिपत्तौ न हिंस्यादिति सामानानिषेधस्य विरीधेन तवाप्रवृत्तवा रागप्राप्तहिंसामानविषयकत्वावश्यकत्वात्। नहि हिंसां वर्जयित्वा ज्योतिटीमादयः कथमप्यनुष्ठातुम् शक्यन्ते । श्येनादौ तु कामम् विधिप्रबत्तिरस्तु । हिंसात्मके तत्फलांश विधिस्पर्शाभावेन निषेधप्रवत्तौ वाधकविवहात् निषिद्धफलक नानर्थतमुचितमेव । नापि वान्य' श्ये नस्य विधेयत्वं तत्फलस्यापि विधेयमिति। अनाततायिशव वधरूपफलरूप रागाधीनया विधेयतासम्भवात् । For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । नच चोदनालक्षणोऽर्थो धम्म इति सौत्रलक्षणविरोधः, चोदनापदसा विधिरूपवेदैकदेशपरत्वादिति वाच्यम् । तत्रापि चोदनाशब्दसा वेदमात्रपरत्वात् । सर्वसय बेदमा धमतात्पर्यकत्वेन धम्मप्रतिपादकत्वात् । आततायिवधस्य तु विधयतया निषेधविषयताभावेन तन्जनकश्येनादेरर्थत मिष्टमे वेताक्तम् प्राक् । खीतधर्मलक्षणस्य महर्षि कृतधर्मलक्षणेन सह विरोधाभासं परिहरति न चेति। विरोध हेतु माह चोदनापदस्येति। सूत्रस्थस्येति शेष.। विधिरूपेति । अवायमाशयः । मन्त्र ब्राह्मणभेदेन वेदस्य विधा विभागस्तव मन्वा अभियुक्तसमाख्यानप्रसिद्धाः । ब्राह्मणं तदितरबेदभागः। तयाच सूत्रम्, शेषे ब्राह्मण शब्द इति । छत्तिकारस्तु शिष्यहितार्थ ब्राह्मणस्य कतिचित् विभागाः संग्रहीताः । यथा ; हेतुनिर्वचनं निन्दा प्रशंसा संशयीविधिः । परक्रिया पुराकल्पी वावधारणकल्पना। उपमानं दशैसे तु विधयो ब्राह्मणस्थ तु। इति । भाष्यकारमते तु एतदपि प्रायिकम् इतोपि विभागान्तरमस्ति । तत्र प्रवृत्ति निवृत्त्यनातरफलकम् स्वार्थपालननियोगपरं लिङादिपदघटितवाक्य विधिः । स एव चोदनापरनामा। स्वाध्यायोऽध्ये तवाः न हिंस्यात् सर्बाभूतानीत्यादिरूपः । विहितस्य कर्मण उपादेयत्ववोधकम् वाक्य प्रशंसा। सैव स्तुत्यर्थवादनानी वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः । प्रतिषिद्धकर्मणी हेयत्व बुद्धिदाढयजनकम् वाक्यम् निन्दा। निन्दायवाद इत्यनर्यान्तरम्। सोऽरीदौदित्येवमादिः । अनाषामपि खरूप भाष्ये द्रष्टवाम् । तत्र विधिरूपी यी वेदैकदेशचोदनापदस्य तत्परत्वावश्य कतया सूबकारमते तत्प्रतिपाद्यस्यैव धर्मत्वं नतु तदितरवेदप्रतिपाद्यम् । भयग्मते तु विधीतरांश For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२ अर्थसंग्रहः । सच यागादिर्यजेत स्वर्गकाम इत्यादिवाक्ये न स्वर्गमुद्दिश्य पुरुषं प्रतिविधीयते । प्रतिपाद्य स्थापि धर्मत्वमितिविरोधः। अविरोध हेतुमाह तनापीति। सौवलक्षणेपीत्यर्थः । बेदमावपरयात् बेदमात्रीप थाप कचात् । ननु बेदैक देशवाचिनशीदनापदस्य कथम् निखिलवेदपर वमित्यत आह सर्वस्येति । कर्मकाण्डीयोति शेषः । तेन अविनाशी वा अरे आमा, सर्वं खल्विदं ब्रह्म या पनिवदां धर्म प्रतिपादकत्वाभावेपि न क्षतिः । तासां ब्रह्मप्रतिपादकत्वेन धर्म प्रतिपादकत्वाभावसा भगवच्छङ्कराचार्यैः साधित वात् । धर्मतात्पर्य्यकत्वेन धर्माधर्मप्रतीतिजननयोग्यत्वेन। धर्मप्रतिपादक वात् साक्षात्परम्परौदासीनान धर्माधर्मवीधकत्वात् । तयाच कप्तविधीनां साक्षादव धमाधर्म प्रतिपादकत्वम् । मन्त्रार्थवादादीनान्तु न साक्षात् तत्प्रतिपत्तिजनकता। किन्तु विधिकल्प कतया कप्तविधापकारकतयाचेति परम्पर येति सर्वेषामेव बेदानां धर्मप्रतिपादकतया धर्म सा बेदप्रतिपाद्य वोक्तिरविरुवा । सूत्रकृतातु प्राधानाचोदनेतुतमितिभावः । यागादिरेव धर्म इत्यनेन धर्म स्वरूप तयाभिहिते यागादी लक्षणं सङ्गमयति स चेति। धर्मस्वरूपतया प्रागुक्त इयर्थः । वर्गमुद्दिशा वर्गसा फलल्वमभिप्रेत्य। पुरुषं प्रति तदर्शि पुरुषसम्बन्धे । विधीयते इष्टसाधन वेन प्रतिपाद्यते । तथाच यागादः स्वर्गरूपेष्टसाधनत्वेन बेदप्रतिपाद्यत्वात् धर्मत्वमितिभावः । आदिपदान् दवा जुहोति शुचिना कर्त्तवाम् नातिरावे षोड़शिनं ग्टह्यातीत्यादि श्रुतिभि ये ये कमोतिरिक्ता द्रवा गुणाभावादयः क्रतूप कारादिक मुद्दिशा पुरुष प्रति विधीयन्तं तेषाम् परिग्रहः । नन्वाशुविनाशिनी यागादेः कयम् कालान्तरभावि खर्गादिफलसाधनत्व सुपपदाते। बेदवाक्यवलात् यागादेरेव वर्गपर्यन्त स्थायित्वं विनष्टसमापि फलजनकत्वं वा नाङ्गीकरणीयम् । प्राप्तवचनशतेनापि वस्तुनोऽनाथाकरणाशक्त :। अतएवोक्तम् विनष्ट सग्रासत स्तावन्न कार्यारम्भसम्भवः ।। क्षणिकत्वेन मिडमा नावस्थानञ्च यतिमदिति ॥ For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . अर्थसंग्रहः । १३ अवोच्यते । यथा चिरविनष्टसप्राप्यनुभवसा संस्कारद्वारा स्मतिं प्रति हेतुवं तथा यागादेरप्यपूर्व्ववारेणैव खर्गादिसाधनतावधार्थ्या । बेदी वर्ग दिसाधनत्वानाथानुपपत्या श्रुतार्थापत्तिप्रमाणेन कल्प मानमपूर्व्वं नाप्रामाणिकं शङ्कनीयम् । तच्च यागादेः शक्तिरूपम् । फलभागिनिष्ठं सत् स्वर्गीदिजनकम् । ननु शक्तिमदितरव शक्त ेरवस्थानानौचित्यात् कथ' शक्तिमति यागादौ विनष्टेपि फलभागिनिष्ठा शक्तिरङ्गीकरणीयेति चेन्न । शक्त ेः कार्य्यानुमेयतघा यत्र कार्य्यमुत्पदाते तवानुयत्वात् । लोकेपि विलोनेप्यनले तच्छक्तिरुणत्वं सलिलगतं सत् सन्तापयतीति दृश्यते । यहा दखादे भ्रमिरिव यागादेरवान्तरवग्रापाररूपं तत् । तच्च यागादिजना' फलाश्रयसमवेतं स्वर्गादिपर्यन्तस्थायि स्वर्गजनकम् । Acharya Shri Kailashsagarsuri Gyanmandir नच स्वर्गकामो यजेतेत्यादिना यागादेः स्वर्ग दिसाधनत्वं वोध्यते । अपूर्वा तत्साधनत्वकल्पने तद्दिरोध इति वाच्यम् । ग्रापारानुबन्ध ेन यागादीनामेव तत्फलपर्यन्तस्थायित्वामुप्रपगमेन स्वर्गीदि फलसाधनत्वाभिमानात् । वग्रापारेण वग्रवधानानङ्गीकाराच्च । अतएव यागादे ननाथासिद्धत्वमपि ग्रापारेण ग्रापारिणी अनाथासिद्धत्वात् । इत्यम तच पूर्वमाख्यातपदप्रतिपादद्यमेव । तथाहि स्वर्गकामो यजेते त्याखातिन यागेन खर्गं भावयेदिति वोधिते यागसा व्यापारवत् कारणत्वरूपकरणत्वाचे पात् तज्जन्यव्यापाररूपापूर्व्वमप्याचिप्तम् । अन्यथा करणत्वमेव नोपपद्यते । पूर्वप्राख्यातपदप्रतिपाद्यत्वं द्वितीयाध्याय प्रथमपादभाष्यं सिद्धान्तितम् । व्यक्तीमुक्तम् न्यायमालायाम् । भावनायाः स्वर्गसा भाव्यत्वं कर्मयोगादवगम्यते । arcar करणत्वं तृतीयाश्रुता । यथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत चिवया यजेत पशुकाम इति । तच करणत्वमपूर्वकल्पनामन्तरेण न सम्भवतो - ताभिधास्यते । तस्मादाख्यातप्रतायात् भावार्थादपूर्व्वं गम्यत इति । एवञ्चाङ्गविधिषु प्रधानविधिषु चाख्यातप्रतायश्रवणात् सर्व्ववैवापूवीधी अङ्गापब्बैत्वेन प्रधानापूर्वत्वेन च । तवाङ्गापूर्व्वाणि परमापूर्वीपकारं सम्पादयन्ति प्रधानावूर्व्वन्तु फलमुत्पादयतीति विशेषः । वायं प्रकारः । प्रधान पर कालक्रियमाणान्यङ्गाणि इतरनिरपेक्ष' खीयं खीयमपूर्वं जनयन्ति । मध्यवर्त्ति For Private And Personal Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४ अर्थसंग्रहः । प्रधानञ्चेतरनिरपेक्ष खापूर्वमुत्पादयति। ब्राह्मणतर्पणान्तकर्मसमाप्तौ तु पूर्वापरकालकताङ्गापू र्वाणि युगपदेव प्रधानापूर्वसा फलजननोग्मुखत्वरूपमतिशयमुत्पाद्य विनश्यन्ति। तच्च प्रधानापूर्बातिशयाधानमुपकार इति अनुग्रह इति चोच्यते । तस्यैवाङ्गापूर्बफलत्वेन तदनन्तरमेवाङ्गापूबाणां विनाशावशयकत्वात् । अपूर्वाणां फलनिष्पत्तानन्तरमेव विनाशस्खाभाव्यात्। तथोपकत प्रधानापूर्वन्तु खादिफलोत्पत्तिपर्यन्तमक्षीणभावेन विद्यमानं फलोत्पत्त्यनन्तर' तमोगात् क्रमशोऽपक्षीयते। भोगावसानेतु नितरां निवर्तते। नन्वङ्गापूर्व प्रधानापूबाणि समस्तान्येव खादिफल जनयन्तु न पुनरङ्गापूजाणि प्रधानापूातिशयं विधाय विनश्यन्त्वितिचेन्न अङ्गानां प्रधानोपकारत्ववद्याघात्। न चाङ्गापूवाणां सान्निध्यवशात् फलमुत्पादयत् प्रधानापूर्वमङ्गीपकतं भवतीतिवाव्यम् । फलजननासमर्थरूपेणोत्पन्नस्य प्रधानापूर्वसा अङ्गापूर्वसान्निध्यमात्रेण फलजननसामर्थ्यो दयासम्भवात्। नहि जलविन्दादिवदपूर्वाणि मिलित्वा तह त्वं फलजननशक्तिमत्त्वञ्चापाते। अदृष्टापूर्वपदवाच्यत्वे न तस्यालौकिकपदार्थतया तत्र लौकिकदृष्टान्तानुपपत्तेः। एतस्मादेव कारणादकफलस्सै कापूर्वजन्यखनियमः । अतएव दर्शादियागस्यले आग्नेयादियागयजन्य मुत्प्रत्त्यपूर्ववयमेकमपूबान्तरं जनयित्वा विनश्यतीति सिद्धान्तः । तथाहि पौर्णमासयागसमावौ पूर्वोक्तन्यायेन खखाङ्गापूज्बानुग्रहीतमाग्नेयादियागवयजन्य मुत्पत्त्यपूर्बवय मुत्पयते । तच्च महत्तरमेकमपूर्व समुदायापूर्वनामक जनयित्वा विनश्यति। एवममावाम्यानिष्पणोत्पत्त्यपूर्ववयमपि एक समुदायापूर्वमुत्पाद्य निवर्त्तते। अनन्तरञ्च पौर्णमास्यमावास्यायागीयसमुदायापूर्वइयं महत्तरमेकमपूर्वं जनयित्वीपरमते। तदेव परमापूर्वमुच्यते फलपर्यन्तस्थायि फलजन कञ्च । एवमेव द्वितीयाध्यायप्रथमपाद वार्त्तिककाराः । उक्तञ्च तवैव प्रमाणवन्त्यदृष्टानि कल्पग्रानि सुवहून्यपि । अदृष्टशतभागीपि न कल्पग्री ह्यप्रमाणकः ॥ एतत् सिद्धान्तानुवर्त्तिन एव शास्त्रदौक्षिकान्यायमालाकारादयः । स्मार्त्तवर्गरपेातत्सिद्धान्नानुसारेणैव प्रेतत्वनाशं प्रति आद्यादिश्राद्धजन्यकलिका पूर्वजन्य For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । परमापूर्वस्य कारणत्वमङ्गीक्रियते । नतु समस्तानां कलिकापूवाणाम्। तत्परमापूर्वस्य न प्रेत बनाशरूपफलजनने विलम्वित्वं फलस्य कालान्तरभाविवाभावेन प्रतिवन्धकविरहात् । शुभापूर्ववदुरितापूर्तीणामप्येषैव रीतिः । तथाहि लवप्राश्चित्तनाश्ये यवीपपातकादौ पततीतिश्रुतिरस्ति तवाभ्य ततत्तत्कर्माण एव पातित्यजनकताया अयग्य कल्पनीयतया पूर्वपूर्वोत्पन्नपापव्यक्तिसहकतमुत्तरीत्तरं तत्तत् कर्म पूर्वपूर्वपापव्यक्त्यपेक्षया महतौं महतौं पापविमुत्यादयति। अनन्तरञ्च पूर्वपूर्वी विनश्यति । एवं क्रमेण यदा हादशवार्षिकमहाव्रतनाश्य महापातकसमाना पापव्यक्तिरुत्पद्यते तदैव पातित्यमाधत्ते । पातितास्य एकपापव्यक्ति साध्यत्वात् । अतएव महापातकसंसर्ग शूलपाणिनाप्य षैव रीतिरवलम्बिता। पततीति श्रुतिविर हेतु सहस्रशीपापपातकव्यक्तयो न जनयितुं शक्नुवन्ति पातित्यम् । एकतमस्यापि तथाविधवलवत्त्वाभावात्। एवमन्यवाप्यूह्यम् । तदितो विरमतु प्रासङ्गिकविस्तरावतारः । तनु वैशेषिकतन्त्र "तस्य गुणा बुद्धि-सुख-दुःखेच्छा-देष प्रयत्न-धर्माधर्म-संस्कारसङ्ख्या-परिमाण-पृथक्त्व-संयोग-वियोगा इति प्रशस्तपादाचायंर्धम्माधर्मयोरात्मवत्तिगुणविशेषत्वमभिहितम् । अक्षपादतन्त्रे च तथैवाझापगतम् । एवञ्च अप्रतिषिद्ध परमतमनुमतं भवतीति तन्वयुक्त जैमिनेरप्याचार्य्यस्य तत्रैव तात्पर्यावधारणौचित्यात् धर्मलक्षणगतार्थ पदेन कर्मजन्यापूर्वमेव व्याख्यायतामविरोधादितिचेत् । अवीच्यते । गुरुमतानुयायिभिः प्राभाकरै स्तथैव व्याख्यातम् । भाष्यकारवार्त्तिककारस्तु यागादरेव धर्मत्वमुक्तम्। तन्मतानुयायित्वात् पार्थसारथिमिश्रमाधवाचार्यादिवर्दतद्ग्रन्यकतापि यागादेव धर्म चमङ्गीकृतम् । भाष्य कारः साधितञ्च यागादरेव धर्म वं यथा “योहि यागादिकमनुतिष्ठति तं धार्मिक इति समाचक्षत इति” तथा “न केवलं लोके वेदेपि यज्ञेन यज्ञमजयन्त देवास्तानि धर्माणि प्रथमान्यासन्निति यजति शब्दवाच्यमेव धर्म समामनन्ति” इति च । अतएव धर्ममाचरेदित्यादी धर्मास्याचरणक्रियायां कर्मतयान्वयः सुघटः ।। ननु धमाधर्मयोरतीन्त्रियत्वं सर्व्वतन्त्रसिद्धम् । यागादधर्मपदवाच्यत्वे तयाघात: स्यात् यागादेरिन्द्रियग्राह्यताया अविवादविषयत्वादितिचेन्न। निःश्रेयससाधनत्वेनैव यागादेर्धर्मत्वान्निःश्रेयससाधनतायाश्च तेषां वेदमावगम्यतया इन्द्रियागीचरत्वात् । For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६ अर्थसंग्रहः । तथाहि यजेतत्यत्रास्त्यशद्दयं यजिधातुः प्रत्ययश्च । प्रत्ययेप्यस्त्यंशवयम् आख्यातत्वं लिङ्त्वञ्च । तत्राख्यातल दशलकारसाधारणं लिव पुनर्लिङमात्र । उभाभ्यामध्यं अतएव शूद्रकृतस्य यागाद न धर्मत्वं निःश्रेयससाधनत्वाभावात् । तथाचीत भट्टपादैः । द्रवप्रक्रियागुणादीनां धर्मत्वं स्थापयिष्यते । तेषामन्द्रियकवेपि न तापीण धर्मता । श्रेयसाधनता ह्येषां नित्यं बेदात्प्रतीयते । ताद्रूप्येण तु धर्मत्वं तस्मान्ने न्द्रियगोचर इति । एतातीकत पार्थसारथिमित्रैः। “यद्यपि गोदोहादि द्रव्य, यागादिक्रिया, नीचेवादिगुणश्च फलसाधनत्वात् धर्मशब्दे नीच्यते नापूवादय इति श्रेयस्करभाष्ये वक्ष्यते तथापि तेषां फलसाधनलेन धर्मत्वात् फलस्य जन्मान्तरादिभावित्वात् धर्मरूपेण प्रत्यक्षविषयत्वं न भवतीति"। माधवाचार्योप्य वम् । प्राभाकरास्तु “कार्यनियोगापूर्वपर्यायकैः शब्दैरुच्यमानी धात्वर्थसाध्यखादिफलसाधनपुरुषगुणोधर्म” इति ब्रुवाणा यागादिजन्यमपूर्वमेव धर्ममाहुः । तन्मतेनेयं कारिका। विहितक्रियया साध्योधर्मः पुंसोगुणीमतः । प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म उच्यते । एतद्ग्रन्थकारस्तु भाष्य, तन्त्रकर्तिक, शास्त्रदीपिका, न्यायमालाकारादिसम्मतं यागादैरेव धर्मत्वमङ्गीकृतवान् ।। ननु वर्गकामी यजेतेतानेन वर्गस्य फलत्वमभिप्रेतमित्यनुपपन्न तथाविधशब्दाभावादित्यतस्तदुपपादयति तथाहौति । अंशयमिति । पदस्य प्रकृतिप्रत्ययघटितत्वादिति भावः। तत्र प्रकृत्यशं दर्शयति । यजीति । प्रत्ययेपीत्यनन्तरमंशयमिति। ब्यापकव्याप्यरूपं धर्मद्यमित्यर्थः । तव व्यापकधर्ममाह आखशाततमिति । वयाप्यधर्ममाह लितुमिति। वयापक For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १७ शाभ्या भाबनवोच्यते। भावना नाम भवितुर्भवनानुकूलो भावयितुर्व्यापारविशेषः । सा च दे॒धा शाब्दी भावना प्रार्थी भावनाचेति । तत्र पुरुषप्रवृत्त्यनुकूलो भावयितुऱ्यापार विशेषः शाब्दीभावना। सा च लिशेणोच्यते। लिङ्श्रवणे अयं मां प्रवर्तति मत्प्रवृत्त्यनुकूलव्यापारवानिति नियमेन प्रतीतेः । यदयस्माच्छब्दानियमतः प्रतीयते तत्तस्य वाच्यम् । यथागामानयेत्यस्मिन् वाक्ये गोशब्दस्य गोत्वम् । व्याप्यत्वं विशदयति श्राख्यातत्वमिति । दशलकाराः लड़ादयः सब्वें लकारा. । अंशाभ्यां लिताख्यातताभ्याम् । भावनैवेति । उत्पादनवेत्यर्थः । णिजन्तस्य भवतेरूपतात् । उच्यते प्रत्याय्यते। भावनाखरूपमुपदर्शयितुमाह भावना नामेति । भवितुरिन्धादि । भवितुः फलस्य। भवनमुत्पत्तिः। तदनुकूलतज्जनको यो भावयितुरुत्पादयितुबंद्यापारविशेषः स एव भावना नामेत्यर्थः । ननु याभाभ्यामेवांशाभ्या मे कैव भावना प्रती येत तर्हि तव इयोर्हेतु चाङ्गीकारीनिरर्थक इत्यती भावनाहैविध्यमाह सा च हे धेति। तत्प्रकारमाह शादौतयादि । तव तयोर्भावनयोर्मध्ये । शाब्दौं भावनां लचयति पुरुषेति । पुरुषस्य यागादिकर्तुयोगादौ या प्रवृत्तिरादाकृतिस्तदनुकूलतज्जनको य उत्पपादकयितुयापारविशेष: सैव शाब्दी भावनेतार्थः । ननु तथाविधा शाब्दी भावना किं लिवेन रुपेण उताव्यात त्वेन रूपेणीच्यत इताबाह साच लिङ्शेनेति। लिङ्पदात् तथाविधभावनाप्रतीतौ हेतुमाह लिङिति। नियभनेति। अन्वयव्यतिरेकाभ्यामितार्थः । अयमाशयः । विधिनिमन्त्रणेतिसूत्रेण विधौ लिङ् अनुशिष्टा । विधिश्च प्रवर्तनाख्यः । प्रवर्त्तनाच प्रवृत्त्यनुकूलीव्यापारः। एवञ्च यं पुरुषं प्रति लिङ्पदं प्रयुज्यते तेन लिङ्पदश्रवणानन्तरमेव माम्प्रतीयं प्रवर्त्तनेताववुध्यत इति लिङ्पद श्रवणसत्त्वे प्रवर्त्तनाववीधस्तदसत्ते च इन्द्रोहवम हन्नितादिवाक्य श्रवणानतदववीध इतान्वय व्यतिरेकाभ्यां लिङ्पदादेव प्रवर्तनाख्यभावना प्रतीतिरिति । For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - अर्थसंग्रहः । स च व्यापारविशेषो लौकिकवाक्ये पुरुषनिष्ठोऽभिप्रायविशेषः । बैदिकवाक्येतु पुरुषाभावालिङादिशब्दनिष्ठ एव । ननु लिङ्पदात् भावनाप्रतीतावपि तस्या लिङ्वाच्यत्वे किं मानम्। तदवा व्यचे सा च लिङ्पदेनीच्यत इतासङ्गतमितातस्तदुपपादयति यत् यस्मादिति । अयमाशबः । न खलु वर्णमयानां पदानां वागिन्द्रियमस्ति येन अयं गौरयम श्रद्रतादि ब्रूयुः । परन्तु यत्पदश्रुतया योऽर्थोऽन्येनानुपदिष्टोपि अव्यभिचारिण प्रतीयते तत्प्रत्यायितः सोऽर्थस्तवाच्य इति व्यपदिश्यते। यया मामामयेति वाक्य श्रवणात् प्रयोज्ये न गवानयने कृते अनन्तरञ्च गां वधान अश्वमानयेति श्रुत्वा गां वहा आनीते अश्वे व्युत्पित्सुना केनाप्यनुपदिष्टेनापि शब्दमहिना अन्वयव्यतिरेकाभ्यां गोपदात् सामादिमत्पनत्वं प्रतीयते इति गोत्वं प्रतप्राय्यतया गोपदवाच्यत्वेन वावह्रियते। तथाच लिङ्पदश्रवणादयं लिङ्शब्दो मां प्रवर्त्तयतीति पुरुषप्रहत्त्यनुकूललिनिष्ठव्यापारविशेषरूपाया भावनाया नियमेन प्रतीते स्तसया लिङ्पदवाच्यत्वमवधाय॑म् । लिनिष्ठोऽसौ भावनाख्यव्यापारः शक्तिरूप एव। एवञ्च लिङि खगवायाः पुरुषप्रवृत्तुत्पादकतारूपाया भावनायाः प्रतिपादकताशक्तिः पुरुषप्रवृत्तात्पादकताच शक्तिवर्तते । सा च शक्तिरिकैवाभिधारूपा नतु नाना। अभिधाहि शब्दस्य मुथ्यार्थवीधकताशक्तिरित्युच्यते । तयैवाभिधाख्यया शक्त्या स्वगतां खार्थभूताञ्च प्रवृत्तात्पादकता वोधयन्ती लिङ् पुरुषप्रवृत्तिमुत्पादयति। लिङः प्रवृत्तात्पादकताबोधनमन्तरेण पुरुषस्य प्रवृत्त्यनुत्पत्तेः। तदुक्तं भट्टपादैः । अभिधाभावनामाहुरन्याभव लिङादयः । अर्थात्मभावना त्वन्या साख्यातेषु गम्यते । व्याख्यातञ्चैतत् तन्त्रवार्त्तिके स्वयमेव । “अात्मिकायां भावनायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोञकव्यापारः सा दितीया शब्दधर्मो अभिधामिका भावना विधिरुच्यत" इति। For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १८ अतएव शाब्दी भावनेति व्यवहियते । सा च भावना अंशत्रयमपेक्षते । साध्यं साधनमितिकर्त्तव्यताञ्च । किं भावयेत् केन भावयेत् कथम्भावयेदिति । तत्र साध्याकाङ्क्षायां वक्ष्यमाणांशत्रयोपेता आर्थी भावना साध्यत्वेनान्वेति । एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । सादीना भावनाख्य व्यापारस्य लिनिष्ठत्वं वैदिकपाका एव न लौकिकवाक्ये इग्राह अभिप्राय इच्छा । पुरुषाभावादिति । वेदप्रापौरुषेयवाक्यत्वस्य मीमांसासिद्धान्तसिद्धत्वादितिभावः । स्म तावप्युक्त' यथा । सचेति । न कश्चित् वेदकर्त्ता च वेदस्मर्त्ता पितामहः । तथैव धम्म स्मरति मनुः कल्पान्तरान्तरे । लिङादिशब्दनिष्ठ इति । वस्तुतस्तु लोके वेदे च लिङादिशब्दनिष्ठ एव भावनाख्यव्यापारी लाघवात् । लिङादिशब्दमन्तरेण पुरुषाभिप्रायस्यानिश्रेयतया लोकेपि लिङादेरेवान्वयव्यतिरेकावश्य भावाच्च । अन्यथा लौकिकलिङ: प्रवर्त्तकत्व' व्याहन्येत भावनायाः पुरुषनिष्ठत्वे शब्दनिष्ठत्वेन शाब्दभावनात्ववापदेशानुपत्तिश्च ति द्रष्टवाम् । अतएव अभिधात्मिकाया भावनाया लिङादिशब्दनिष्ठत्वादेव । केवलाया भावनाया अनन्वयात् साकाङ्क्षत्वमाह सा चेति । अंशवयं वितृणोनि साध्यमित्यादि । साध्य' भावनाक भाव्यमिति यावत् । खाधनं तत्करणम् । इतिकर्त्तव्यतामुपकारकम् । तदेव योजयति किं भावयेदित्यादिना । वत्र तेष्वाकाङ्क्षितेषु मध्ये | आर्थी भावना पुरुषस्य प्रवृत्तिः । साध्यत्वेन भाव्यत्वेन । नतु भावना उत्पादना तस्याः कर्माकाङ्गायां पुरुषप्रवृत्तिरूपाया अर्थभावनाया एव कर्मत्वेनान्वये किं मानं प्रकृतार्थत्वेन सन्निहितयागादिरूपधात्वर्थस्यापि कर्मत्वान्वयसम्भवादितात आह एक प्रतप्रति । एकेन लिङादिप्रतायेन बोध्यत्व नेतार्थः । समानाभिधानेति । एकाभिधानरूप रितार्थः । यथा पशुना यजेत एकत्व पुंस्त्वयो For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २० अर्थसंग्रहः। भकप्रत्ययगम्यत्वेग्ययोग्यत्वानं साध्यत्वेनान्वयः। साधनाकाहाया लिङादिनानं करणत्वेनान्वेति। तस्य च करणत्वं न भावनोत्पादकत्वेन । तत्पूर्वमपि तस्याः शब्दे सत्तात् । रकशब्दगम्यत्व तथावापि योरेव भाबनयोरेकलिङ्पदगम्यत्वमितिभावः। तथाच प्रततार्थतया यागादः सन्निहितत्वेपि भिन्नपदीपस्थितत्वात् एकपदीपस्थितलेनार्यभाबनायासतीपि सन्निहितत्वमितिभावः । ननु यजेतेत्यादिलिङा यथा आर्थभावना प्रतिपाद्यते तथा एकत्वादिसङ्ख्या बर्तमानादिकालश्च प्रतवाय्यते । एवञ्चार्थभाबनावत् सद्ध्यादौनामप्ये कप्रतायगम्यत्वेन सन्निहितत्वात् कथं साध्यत्वेनान्वयो नाङ्गीक्रियतामितात आह समयादीनामिति। अयोग्यत्वादिति। यजेतेति लिङा कर्तृगतैकत्त्वसङ्ख्याया: कालस्य च बोध्यत्वे पि त्योरुत्पाद्यत्वासम्भवादितिभावः । साधनाकाज्ञायां कैनेति करणाकाझायाम् । लिङादिज्ञानं लिङादिश्रवणम् । ननु व्यापारबत्कारणस्यैव करणत्वात् कारणसा च पूर्वबनितानियमात् लिङदि ज्ञानसा प्रवृत्तात्पादकतारूपशाव्दभावना कारणवं अङ्गीतते तदुत्पादकताप्यायाति किं तदेवेष्टमितावाह तसा चेति । लिङादिज्ञानसेप्रतार्थः । लिङादिज्ञानसा भावनोत्पादकत्वाङ्गीकार दोषमाह तत् पूर्वमपौति। लिङादिज्ञानात् पूर्वमपीतार्थः। तसग्रा भाबनायाः। शब्दे सत्त्वादिति । एतन्मते शब्दसा नितातया शक्तिरूपाया भावनायास्तव निताविद्यमानत्वादितिभावः। तर्हि कथंकारमसा कारणत्वमितावाह किन्विति । भावना जापकत्वं न प्रहत्तिभावकताज्ञानजनकत्वेन । लिङादिश्रबण्णानन्तरमेव लिनिष्ठाया: प्रहत्तिजनकताया ज्ञानावश्यम्भावादितिभावः । ___ ननु करणत्वं कारणताविशेष एव नतु ज्ञापकत्वम्, अव तद्रूपत्वं लाक्षणिकस्वापत्तिः। मुख्यकरण यैव केनेत्याकाहाविमयत्वौचितान लाक्षणिकसयाकासाविषयत्वानुपपत्तिश्वेतातः कल्पान्तरमाह शब्दभावनेति । लिङ्गादिशनिष्ठाया भावनाया यदाव्य मुत्पाद्य' पुरुषप्रवृत्तिरूप तसा निवर्तकत्वं न निष्पादकत्वं नेतार्थः । अयमाशयः । फलव्यापारयोर्धातुराश्रये तु तिङः स्म ता: । फले प्रधानं व्यापार For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। किन्तु भावनाज्ञापकत्वेन शब्दभावनाभाव्यनिबर्तकत्वेन वा । इतिकर्तव्यताकाङ्क्षायामर्थवादज्ञाप्यप्राशस्त्यमितिकर्तव्यतात्वे स्तिर्थस्तु विशेषणमिताक्त : फल ब्यापारथ इयमेव धात्वर्थः । करणन्तु सर्व व फलं प्रताव व्यापारवत्कारणत्वेन । नतु व्यापार' प्रति । यथा खड्गेन च्छिनत्तीताव उद्यमननिपातनाख्यव्यापाररूपच्चिदाक्रियानिष्पादकत्वेन खड्गसा न करणत्व' किन्तु हैधीभावरूपफलनिष्पादकत्वेन च्छिदाक्रियाकरणत्व व्यवहारः। यथा वा अश्वेन गमयतीताव गमनानुकूलव्यापाररूपाया गमनप्रेरणाया निष्पादकत्वेन नाव सा करणत्व' किन्तु निजन्तगमधात्वर्थफलभूतगमननिष्पादकत्वेनैव गमनाकरणव व्यवहारलथानापि लिङादिज्ञानसा करणत्व भवनक्रियायाभव न तु भावनायाम् । एवञ्च लिङादिज्ञानकरणकं यत् प्रवत्तेर्भवनं तदनुकूलव्यापारवान् लिङादिरिताव वीथः पर्यवसातौति । अवेद वोध्यम्, लिङादिज्ञानं प्रवृत्तात्पत्तौ न करणम्, व्याकरणद्यनधीतवतः पुरुषसा सहस्रकत्वो लिङादिश्रवणेपि अब शब्दोमाम् प्रवर्त्तयतीति वोधासम्भवात् प्रवृत्तिर्नोत्पद्यते। किन्तु लिङादः प्रवर्त्तनाशक्तिमत्त्वज्ञानमेव करणम्। सम्बन्ध वोधः करणमितुयक्त :। तवावान्तरन्यापारस्तु चिकौर्षा तथाच लिङादयः स्वार्थज्ञानद्वारा पुरुषप्रवृत्तिं भावयन्तीताव लिङाद्यर्थज्ञानकरणिका चिकौर्षाजन्या या पुरुषप्रवत्ति तामुत्पादयन्तीति प्रतिपत्तिरुदेति। तस्मादादौ लिङादिश्रवणम् अनन्तरम् लिङादिपद' प्रवर्त्तनाशक्तमितिज्ञानं तदनन्तरच चिकौर्षा तदुत्तरकाले च यागादिविषयिणी प्रवृत्त्याख्या कृतिरितिपयर्यायेण लिडादः प्रवृत्तिजनकता द्रष्टव्ये ति। इतिकर्तव्यताकाइायां कथमितापकारकाकाकायाम् । अर्थवादेति । अर्थवादन स्तुतार्थवादन ज्ञाप्य प्रतिपाद्य यत् प्राशल्य कर्मणी बलबदनिष्टाननुबन्धीष्ट साधनत्व तदेव इतिकर्तव्यतात्वेन उपकारकत्वेनान्वेतीतार्थः । एबच्च यथा For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२ अर्थसंग्रहः । नान्वेति । प्रयोजनेच्छाजनित क्रियाविषयव्यापार आर्धी भाबना। लिङादयः प्रकृत्तिजनकास्तथा अर्थबादा अपि प्रवृत्तिननने उपकारका इतार्थबादसापेक्षा लिङादयः पुरुषप्रवृत्तिं भावयन्तौताबधार्यम् । पुरुषश्च यथा लिङाद्यर्थप्रबर्तनाज्ञानात् प्रबर्तते तथा स्तुतार्थवादार्यज्ञानादपौति लिङाद्यर्थज्ञानमिव स्तुतार्यबादार्यकर्मप्राशस्य ज्ञानमपि प्रत्तिहेतुरितार्थवादज्ञाप्यप्राशस्यम् प्रहत्ता बुपकारकमितिभावः । ननु निरपेक्षप्रमाणभूतबिधिबाक्यसा पुरुषप्रवृत्तात्पादकतायां कथमर्यबादसापेक्षताऽङ्गीक्रियत इति चेत्, उच्यते वर्गकामो यजेतेतादिश्रुतिभिरर्थवादा नापेक्ष्यन्तां नाम। फलश्रुतिबशादेव रागिणां तब प्रबत्तेनियतूाहत्वात् । अश्रुत फलकेषु सन्धधावन्दनादिनिताकर्मसु तु प्रयोजनमनुद्दिश्य न मन्दोपि प्रबर्तत इति पुरुषा न प्रवर्तन्ते कष्ट' कम्मे ति न्यायेन तविषयकबलयद्दषसा प्रतिबन्धकत्वात् । तत्र विधीनां निष्फलारम्भतया प्रवर्तकता शक्तिरवसौदताब। तदानीमर्थबाद: कर्मणः प्राशस्ता प्रतिपादनपरैः पुरुषाणां बलबद्दषसा प्रवृत्तिप्रतिबन्धकसा निराकरणामकसहकारिसम्पादनहारेण इयमवसौदन्ती विधिशक्तिरुत्तभ्यत इति तत्सापेक्षत्व बिधनामुचितमेव । तथाचीक्तम् लिङीऽभिधा सैब च शब्दभाबना भाष्या च तस्यां पुरुषप्रवत्तिः । सम्बन्धबोध: करणं तदीयं परीचना चाङ्गतयीपयुज्यते ॥ अभिधा शक्तिः । सम्बन्धबोधः शक्ति ज्ञानम् । प्ररीचना स्तुतार्थबादः । अङ्गतया अबसौदहिधिशक्युक्तम्भकतया। उपयुज्यते कर्मप्रहत्ताबुपकारिणी भवति । एवं निन्दार्यबादानामपि निघधप्रतिपाद्यनिवृत्तिजननीपकारकत्वं द्रष्टव्यम् । एतदेवार्थबादानां प्रामाण्यवीजमिति बक्ष्यते । आथीं भावनां लक्षयति प्रयोजने च्छति। यद्यपि भवितुर्भबनानुकूलभाबकव्यापारविशेषीभावनेति सामान्यत एब योरव भावनयी लक्षणमुपदर्शितं तथापि शाब्दभायनायां भविता पुरुषप्रत्तिरूपः। भावकी लिङादिः । तदीयन्यापार For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३ अर्थसंग्रहः। सा चाख्यातत्वांशेनोच्यते पाख्यातसामान्यस्य व्यापारवाचित्वात् । साप्यंशत्रयमपेक्षते साध्यं साधनमितिकर्तव्यताञ्च किं भावयेत् केन भावयेत् कथं भावयेदिति । तत्र साध्याकाङ्क्षायां स्वर्गादिफलं साध्यत्वे नान्वेति । साधनाकाङक्षायां यागादिः करणत्वेनान्वेति । बिशेषश्च लिडादिनिष्ठोऽभिधारूपः। अर्थभाबनायान्तु भबिता स्वर्गादिः । भाषक: वर्गकामादिपुरुषः। तदीयव्यापारविशेषच यागादिबिषयक प्रवृत्त्याख्य कतिबिशेष इति भेदात् विशेषणोपदर्शयति । तत्र प्रयोजनेच्छाजनितेति बिशेषणेन खाद्यनुकूलत्वं बोध्यते। क्रियाविषयति विशेषणेन च यागादिरूप व्यापार व्यावर्त्य तदनुकूलप्रवृत्तमाख्यकतिरूपत्वं ब्यापारसा प्रतिपाद्यते । तथाच भवितुः खादिफलसय यत् भवणं तदनुकूलीभावकसा खादिकामसा यो ब्यापारविशेष: यागादिक्रियाबिषयक प्रवृत्तवाख्यकतिरूपः सेवार्थों भावनेति पर्यबसितम्। तस्या न शब्दनिष्ठत्वं किन्तु खर्गकामादिपदार्थनिष्ठत्वमत एवार्थों भावनेतुच्यते । लिङवाख्यातत्वल्पयोरुभयोरपिलिङशयोभीवनाबाचकत्वमभिधाय शब्दभाबनाया लिङशबाचात्वप्रतिपादनात् परिशेषादर्थभाबनाया पाखवातत्वांशबाचात्वमर्थात् प्राप्तम् । तदेव ब्यक्तमाह साचेति । आखातत्वांशेन आखवातवरूपसामान्यधर्मबत्त्वेन। आर्थभाबनाया आखातत्वांशबाचावे बौजमाह आखातसामान्यसेति, आयातमावसेनतार्थः । ब्यापारगचित्वात् क्रियाविषयकव्यापारबाचित्वात् । भावनापरपायप्रहत्तााखाकृतिबाचित्वादिति यावत् । तथाचीक्तम्, भाबनैब हि यात्मा सर्बाखयातसा गोचर इति । शब्दभाबनाबदसया अयशवयापेक्षित्वमाह सापीति। आर्थों भावना. पीतार्थ: । अंशवयं दर्शयति साध्यमित्यादि। आकाशाप्रकारमाह किमिताादि । तव साध्यसाधनेतिकर्तव्यतासु मध्ये। खादिफलमिति। तत्तद्दिधिबोधितफलमितार्थः। यसा कर्मणी यत्फलसाधनत्व वत्फलार्थिनं प्रताब सत्कर्म उपदिशाते यथाभोजनार्थिनं प्रतेप्रब पचनम्। उत्तरसंयोगार्थिनं प्रतेब च गमन For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। इतिकर्तव्यताकाङ्क्षायां प्रयाजाद्यङ्गजातमिति कर्त्तव्यतात्वेनान्वे ति। मुपदिश्यते न तु बैपरौल्येन। एवञ्च वार्थिनं प्रति यागोपदेशात् यागसा खवाक्याबगतवर्गादिरूपेष्टसाधनब। नविष्टान्तरसाधनतेतिभावः । ननु प्रकृतार्थतया एकपदीपाचवे न सन्निहितसा यागादरेव साध्यत्वं नान्वयीऽत्त्विति चेन्न । बित्तव्ययायाससाच्यसा यागाद बिष्टतया इष्टत्वासम्भवात् विधिप्रतायेन च इष्टसैप्रब भाव्यत्वप्राप्तेः। अतएव तसा साधनत्व नान्वयमाह साधनाकाङ्कायामिति। करणले नेति। एकपदीपात्तत्वं न सन्निहिततया तसा करणत्वान्वये लाघवादितिभावः । तथाचीतम् भावनैबहि भाव्येन फलेनान्वे तुमर्हति।। धात्वर्थः करणं तस्यां लाघवात् सन्निकर्षतः ॥ इतिकर्तव्यताकासायामिति । इतिशब्दः प्रकारबाचौ। कर्तव्यता क्रिया । कर्त्तव्यतायाः प्रकार इतिकर्तव्यता। क्रियाप्रकार इति यावत् । एवमेव ढतीयाध्यायटतीयपाद शास्वदीपिका। तथाच यागेन खर्ग भावयेदिताव क्रिया भावना सा कृतापरपयायवया प्रान्तरल्यापाररुपा। सत्करणीभूतयागक्रिया च देवसप्रदं भवतु नममेदमितौछारूपतया मानसव्यापाररूपा । तमात्रेण स्वादिफल निष्पत्त्यसम्भवात् . कायक्वतन्यापारबिशेषं ट्रन्यदेवताविशेषं धर्मविशेषादिकच्चापेक्षते । ते च क्रियाप्रकारवरूपतया इतिकर्तव्यतापदेनीचान्ते । तत्तत्सम्बन्धमन्तरेण फलनि पत्तासम्भवात् उपकारकाचीचान्त । तदाकारायां कथम्भावयेदिति क्रियाप्रकाराकासायामितार्थः । प्रयाजादीति। दुड़ी यजति, बर्हिर्यजति, समिधी यजति, तनूनपातं यजति, खाहाकारं यजतीतेंवं पञ्चाहुतात्मकमितार्थः । अङ्गजातमिति । एतेन अमुकद्रव्येण जुहोति अमुकदेवतायै जुहोति अमुकमन्त्रेण जुहोति प्रामुखी जुहोतीतादि श्रुतिबोधिताग्निप्रक्षेप, द्रव्य, देवता, मन्त्र, प्राङ्मुखत्वाद्यङ्गमावसा इतिकर्त बनावमुपकारकत्वञ्च सिध्यति । तव क्रियाया एब इतिकर्तव्यतावं For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। अथ को बेद इति चेत्। उच्यते अपौरूषेयं वाक्यम् वेदः । सखा द्रव्यादेस्तु लाक्षणिक क्रियासम्बन्धात्। तथाच स्वर्गकामी यागेनेतिकर्तव्यतासहकतेन वर्ग भावयेदितिबोधः। यागसा करणत्व अबान्तरव्यापारी धापत्तिसिद्धमपूर्वम्, तदुक्त' भट्टपादः । श्रुताधापत्तिरेव का प्रमाणं तस्य वेष्यते । शब्दै कर्दशभाबाच्च खावागम एव सः ॥ पिहतञ्चैतत् खयमेव । येन बाक्येन यागात् ख! भबति प्रयाजादिभिश्च प्रधानोपकारी भवतीत्येतच्चीयते तेनाबशा बिनष्टानामबिनष्टानामपि चैषां कापि स्वकार्योत्पादनशक्तिरस्तोताभुापगन्तव्यमिति । वेदप्रतिपादनः प्रयोजनबानर्थों धर्म इतुक्त तव वेदपदार्थ निरूपयितु पृच्छति अथ की वेद इति । अपौरुषेय पुरुषविशेषाविरचितम् । ननु वर्णानां कण्ठताल्वादयभिघातजन्यत्वात् तदभिघातसा च पुरुषविशेषजन्यत्वात्, बर्णप्रचयात्मकसा घेदबाक्यसा कथमपौर्षियत्वसम्भब इति चेत्। अत्रीचाते, मीमांसाप्रथमाध्यायप्रथमपाद आचाव्येण “नितास्तु सा” दितिसूत्रेण शब्दाना नितात्वसा सिद्धान्तितत्वात् सोऽयं गकार इताादिप्रताभिज्ञानात् हिर्गौशब्द उच्चारित इतादिव्यवहाराच्च मीमांसकमते शब्दाना नितात्वमेव । कण्डताल्वादाभिधातजन्यतदुच्चारणन्तु शब्दानामभिव्य अकम् । अतएव सर्वदा न तदभिव्यक्तिः । उच्चारणरूपाभिव्यञ्जकाभावात्। ननु शब्दनिताताबादिमते बर्णानां नितात्वमस्तु परन्तु वर्णविशेषानुपूर्बया अर्थप्रताायकतया ग्रन्थनसा पुरुषसाध्यतया तयाबिधग्रन्थसया पौरुषेयत्व' न सम्भबताय। वेदः पौरुषेय एब अर्थप्रतपायकतया बर्णविशेषानुपूर्वया ग्रथितत्वात् रघुवंशादिवदितानुमानेन पौरुषेयत्वसैयब सिद्धरिति चेन्न । रखवंशादिप्रणेतुः कालिदासादरिब वेदप्रणेतुर्लीकप्रसिद्धाभावात् वर्णानां नितातासम्भवे तत्तदानु पूब्बौंकवर्णसंघातसयापि नितात्वसम्भबात् पूर्वकालोपि न वेदशून्धः For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६ अर्थसंग्रहः। कालत्वात् बर्तमानकालबदिसानुमानाञ्च । बेदभागविशेषसा कठा दिसंज्ञा तु महर्षिषु मध्ये कठादीनां तत्रच्छाखायाः प्रकर्षेण वक्त तया तेन प्रोक्तमितानेम तद्धितातायविधानादुपपन्ना। अतएव मीमांसाप्रथमाध्यायहितीयपाद “आखयाबचना”दिति मूबरण तथं व सिद्धान्तितम् । नच प्रजापतिर्वा इदर्भक पासीत् स तपीऽतप्यत सम्मात्तेपानात् वयीदेवा असूज्यन्त अग्निर्वायुरादिताः। ते तपोऽतप्यन्त तेभ्यस्तेपानेभास्वयोवेदा अटज्यन्त अग्ने ग्वेदी वायीर्य जुर्वेद श्रादित्यात् सामवेद इति तथा अन्य महती भूतसा निश्वासितमेतदृग्वे दी यजुव्वेदः सामवेद इत्यादि श्रुतेः । स्वयम्भुरेष भगवान् बेदी गीतस्वया पुरा । शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य नकारका इत्यादि स्म तेश्च वेदानां पौरुषेयत्व सिद्धमितिवाच्य' तासां श्रुतिस्म तौना पूर्वकालीनवेदसा स्मरणविषयसा निश्वासवदनायासनोच्चारणभिप्रायकत्वात्। अतएक भगवान् पराशरः । न कश्चित् बेदकर्ता च वेदम्मा पितामहः । तथैव धम्म सरति मनुः कल्पान्तरान्तरे ॥ स्म त्यन्सरच। अनादिनिधनाद्येषा वागुत्सृष्टा स्वयम्भ वा । प्रादौ वेदमयी दिव्या यतः सर्गप्रबत्तयः ॥ मत्स्य पुराणञ्च। अस्य वेदसा सर्वज्ञः कल्पादौ परमेसरः । व्यञ्जकः केवल विप्राः नैव कर्ता न संशयः ॥ अन्यचा युगान्तेऽन्नहितान् बेदान् सेतिहासान महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः खयम्भ वा ।। पथैवं महाभारतादौतिहासानामपि प्रलयदशायामसहि लाना कल्पान्तरेऽभिव्यक्त रवगमात् बेदनाविशेषादपौरुषेयत्वमापद्यत इति चेन्न सजातीयोच्चारणान For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । २७ स च विधिमन्त्रनामधेयनिषेधार्थवादभेदात् पञ्चविधः । तत्राज्ञातार्थज्ञापकोवेदभागोविधिः। स च तादृशप्रयोजनवदर्थविधानेनार्थवान् यादृशञ्चार्थं प्रमाणान्तरेणाप्राप्त विधत्ते। पेक्षीञ्चारणविषयत्व सजातीयोचारणापेक्षोच्चारणविषयत्वमित्येतयोरेव पौरुषेयत्वा पौरुषेयत्वप्रयोजकत्वात् । तथाहि पूर्वस्मिन् कल्पे बेदानां यथोदात्तादिवरभेदनोच्चारणमासीत् एतस्मिन् कल्पे परमेश्वरस्तथैवीच्चारितवान् इति सजातीयोचारणापेक्षोच्चारणविषयत्वं नापौरुषेयत्व बेदानाम्। महाभारतादौनान्तु तथा विधस्वरभेदेनोच्चारणानुपदेशात् सजातीयोच्चारणानपेक्षीचारणविषयतया पौरुघयत्वम्। तदुक्तम् लौकिकन्यवहारषु यथेष्टं चेष्टता जनः । बैदिकेषु तु मागेषु विशेषोक्तिः प्रवर्त्तताम् ॥ बेदं विभजते सर्चति । पञ्चविध इति । यद्यपि मन्वब्राह्मणभेदैन विधा विभक्तयोर्वेदयी ब्राह्मणस्यैव दशाधिकविभागाः सन्तीति प्राक् प्रतिपादितं तथापि मीमांसाप्रथमाध्याये विध्यर्थवादमन्त्रनामधयाना प्राधान्य न धर्माप्रमाणतया निरुपितत्वादेतद्ग्रन्थे पि लेषामेव निरूपणीयतया तत्र निषेधसा विधिष्वेवान्तभावितत्वेपि किञ्चिह लक्षण्यवशेन पृथग्विभागमभापत्य पञ्चविधतीक्तिः। तत्र विधि लक्षयति तवेति। तेषु विभागेषु मध्ये इत्यर्थः। अज्ञातेति प्रज्ञात: प्रमाणान्तरेणाप्रतीतो यो अर्थ दृष्टसाधनं तज्ज्ञापक इत्यर्थः। तथाच दृष्टसाधनत्वेन प्रमाणान्तराप्रतीतसा दृष्टसाधनत्व प्रकारकवीधजनकवाक्यत्वं विधित्वमिति विधिलक्षणम्। यागादेस्यागत्वादिप्रकारेण लौकिकप्रमाणसिद्धत्वेपि स्वादि रूपेष्टसाधनत्वेन प्रागप्रतीतत्वात् तसा तत्त्वप्रकारेण वीधजनकसा स्वर्गकामी यजेतेतादिवाक्यसा विधित्वम्। तेन तत्तवाक्यघटकपदप्रतिपाद्येषु मध्ये सम्बांश न विधित किन्तु अज्ञातांश एवेति प्रतिपादयति सर्चति । प्रमाणान्तरणा For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ___ यथाग्निहोत्रं जुहुयात् वर्गकामइति विधिमानान्तरेणाप्राप्त स्वर्गप्रयोजनक्डोमं विधत्ते। अग्निहोत्रहोमेन स्वर्ग भावयेदिति वाक्यार्थवोधः । यत्र कम्म मानान्तरण प्राप्त तत्र तदुद्देशेन गुणमात्रं विधत्ते। यथा दना जुहोतीति पत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तत्वाडोमोद्देशन दधिमात्रविधानम् दना होमं भावयेदिति । - - प्राप्त प्रागप्रतीत यादृशमर्थं विधत्ते इष्टसाधनतया वोधयति तादृशसा प्रयोजनवदर्थसा विधानेन अर्थवान् सकलो भवतीतान्वयः। तथाच यस्य ष्टसाधनत्वं प्राक् प्रमाणान्तरेण प्राप्त तदंशे विधेन मार्थक्यम् । किन्त्वनुवादतामावमितिभावः । मचानुवादी विधेयान्वयस्थानसमर्पणार्थत्वेन न दोषाय । तदुतीम् । अनुवाद्यमनुनातु न विधेयमुदीरयेत् । नद्यलब्धास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठति ॥ विधिमुदाहरति यथेति। वर्गप्रयोजनवद्धीमं खर्गसाधनमनिहीवनामक होमम्। विधत्ते प्रतिपादयति, खर्गसाधनताप्रतिपादकतां दर्शयति अग्निहोत्रहीमनेति। प्रधानविधी विधित्वमुपपाद्य गुणविधौ तदुपपादयति यति । सदुद्दे शेन तदनुवादन । गुणमावमङ्गमात्रम् । मानपदेन प्रधानं कर्म व्यावताते । विधत्ते दृष्टसाधनतया वोधयति। तदुपदर्शयति यथेति। होमस्य दना जुहोतीतातहीमस्य। मानान्तरण प्राप्ति' दर्शयति अग्निहोत्रं जुहुयादिति । एतहित्यितया कथं भावयदित्याकाझ्या दना जुहोति पयसा जुहोतीत्याद्यङ्गाविधीनामुत्थानादितिभावः । दधिमावविधानम् इष्टसाधनतया अप्रामस्य दधएव इष्टसाधनवया वोधनम्। ननु दनः कतमस्य टम्य साधनत्वं विधौ फलाश्रवणादित्यवाह दने त्यादि । For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । २८ होम भावयेदिति । तथाचाङ्गविवौ फलसमभिव्याहाराभावेपि धात्वर्थस्य सनिहितत्वात् खर्गीदी च्छाधीने च्छाविषयतया दृष्टत्वाच्च तत्साधनतयैवेष्टसाधनत्वं दध्याद्यङ्गानामितिभावः । एवञ्चाङ्गविधौ खजन्यक लिका पूर्वरूपव्यापारानुवन्धन दध्याद्यङ्गानामेव करणत्वं धात्वर्थस्य तु भाव्यत्वमिति सिध्यति । धात्वर्थः करणं तचेति तु प्रधानविध्यभिप्रायमितिवक्ष्यते । अन्य तु यस्य यत्र ष्टसाधनत्वविधानं तत्र तत्परमिति वोध्यम् । ननु तरति ब्रह्महत्यां योऽश्वमेधेन यजेतेत्याद्यर्थवादानामपि विधित्वापत्तिः । यातमा सेrव भावनावाचकतया भावयतीति वोधिते धात्वर्थसा करण्यतया । खवाक्यावगतब्रह्महत्या पापचयसा चकतयाऽन्वयात् श्रमेधयागेन ब्रह्महत्यापापचयं भावयतीति प्रतीतेरश्वमेधयागसा इष्टसाधनतावगमात् तोधकवाक्यसा इष्टसाधनतावोधकत्वसा स्फ ुटत्वादिति चेन्न | अर्थवादघटकाख्यातसा भावना atarnacafe तत्र धात्वर्थसा करणत्वेन फलसा च भाव्यत्वेनान्वयासम्भवेनार्थवाद साष्टसाधनतावोधकत्वाभावात् । तथाहि यथा देवदत्ती ग्रामं गच्छतीत्यादावाख्यातार्थकृत्यपरपर्य्यायभावनायां धात्वर्थस्य भाव्यतयानुयात् ग्रामगमनं भावयति ग्रामकर्मकगमनानुकूलकृतिमान् देवदत्त उत्पादिवोधोजायते तथा अश्वमेधेन यजते तवापि खातार्थभावनायां यागस्व कर्मतयानुयात् यागं भावयति यागानुकूलकृतिमान् इतावमेव प्रतीयते न तु यागेन भावयतीतेप्रवम् । तत् कथमिष्टसाधनत्वेना ज्ञातस्य यागसे प्रष्टसाधनत्वेन ज्ञापकत्वरूपं विधित्वमर्थवादस्या पद्यते । प्रवर्त्तकवाक्यघट कलिङादिरूपाखयतार्थ भावनायान्तु धात्वर्थसा भाव्यतयान्वयो न सम्भवत्येव कृतिरूपाया भावनाया इच्छाजन्यतया बहुवित्तव्य यायाससाध्यधात्वर्थ यागादाविच्छाविषयत्वासम्भवात् भावनाविषयत्वानुपपत्तेः । विधिवाक्य नेष्टसाधनतयावगते यागादौ पुरुषप्रवृत्तेरवश्यम्भावित्वात् । योऽश्वमेधयागं भावयति स ब्रह्महत्यां तरतीत्यर्थवादवाकयार्थबोध: सुघटः । प्रथमप्रवत्तिजनक विधिवाक्यार्थज्ञानात् पूर्व्वन्तु यागादेरिष्टसाधनताज्ञानसा कथञ्चिदप्यसम्भवात् विधिवाक्य यागं भावयेत् यागानुकूलप्रवृत्तिं कुर्य्यादित्यर्य बोधो दुर्घटः । तस्मात् प्राथमिकप्रवत्तिजनकवाक्यer यजेत स्वर्गकाम इत्यादेर्यागेन खर्गं भावयेदित्यर्थक तथा For Private And Personal Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । यत्र तूभयमप्राप्त तत्र विशिष्टं विधत्ते। यथा सोमेन यजेतेति। अत्र सोमयागयोरप्रात्तत्वात् सोमविशिष्टयागविधानम्। सोमपदे मत्वर्थलक्षणया सोमवता यागनेष्टं भावयेदिति वाक्यार्थवोधः । नचोभयविधाने वाक्यभेदः । प्रत्येक मुभयस्याविधानात्। किन्तु विशिष्टस्यैकस्यैव विधानात् । यागस्येष्ट साधनतावोधकत्वेन विधित्वम्। अश्वमेधेन यजते इत्यर्थवादसा तु अश्वमेधयागं भावयतीतार्थकतया यागसप्रष्टसाधनतावोधकत्वाभावान्न विधित्वमिति सिद्धम् । अतएव दधा जुहीतीताङ्गविधावपि दधा यागं भावयेदिति यागसव भाव्यत्वमङ्गीकृतं प्रधानविधिना यागसेप्रष्टसाधनतयावगमाचद्दिषयेच्छाप्रवृत्तवीरवश्यभावात् । अतएव तसा न यागांशे विधित्वं ज्ञातार्थज्ञापकत्वात्। किन्तु दन्नः करणत्वांश एव प्रधानविधाविष्टसाधनतयानवगतसा दधिकरणत्वसमानेनैवेष्टसाधनत्वेन ज्ञापनात् । एवमन्यत्र । विश्वः प्रकारान्तर प्रदर्शयति यत्रविति। उभयं गुणप्रधाने। विशिष्ट गुणविणिष्टं प्रधानकर्म । उदाहरति यथेति । सोमयागयोरिति । सोमसा गुणसा यागसा प्रधानकर्मणश्वेतार्थः। ननु सोममात्रश्रुतेः कथं तदै शिष्टय प्रतीयत इताबाह सोमपद इति। मत्वर्थलक्षणया वैशिष्टयलक्षणया । सोमसय द्रव्यविशेषरूपतया यागेनाभेदान्वयवाधादितिभावः । सोमवता सीमाखाद्रव्यविशिष्टेन । विवेयभेदेन वाक्यभेदः स्यादितत्रापत्ति निराकरीति नचेति । निराकरण हेतुमाह प्राकमिति। परस्परनरपेक्षाणतार्थ:। उभयसा सोमसा यागसा च। ननु प्रतेकविधानाभावेपि सोमवैशिष्टासा यागसा चाप्राप्ततया इयोर्विधयत्वावश्यकत्वात् विधेयभेदेन कथं न वाक्यभेद इतात आह किन्विति। विशिष्ट सेति । सीमविशिष्टयागतार्थः । एकसाबेति । तथाच सीमविशिष्टयागसैकसैव विधेयत्वं न तु विधयभेदः । येन वाक्यभेदः For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ३१ न च ज्यातिष्टोमेन स्वर्गकामो यजेतेति विधिना प्राप्तयागोद्देशेन सोमरूपगुणविधानमेवास्तु सोमेन यागं भावये - दिति । किं मत्वर्यलक्षणयेति वाच्यम् । तस्याधिकारविचित्वेतोत्पत्तिविधित्वासम्भवात् । ननूद्भिदा यजेत पशुकामइत्यस्येव ज्योतिष्टोमेनेत्यस्यापि उत्पत्त्यधिकारविधित्वमस्त्विति चेत्र । दृष्टान्ते उत्पत्तिवाक्यान्तराभावेनान्यथानुपपत्त्या तथात्वाश्रयणात् । स्प्रात् । सोमस विधेयतया व्यवहारस्तु विधेयतावच्छेदकतया । न तु स्वातन्वाण | स्वतन्त्रयोरेव विधेययोरेकेन वाक्ान विधातुमशकात्वादितिभावः । मत्वर्थलचणागौरवात् दध्ना जुहोतौतिवत् गुणविधित्वमेवास्त्वित्प्रापादनं निरसप्रति नचेति । प्राप्तकर्मण्येव गुणविधानसम्भवात् गुणविधित्ववादी प्रमाणान्तरप्राप्तकम्मपदर्शयति ज्योतिष्टोमेनेत्यादि । गुणविधित्वनिरासकं हेतुमाह तसे प्रति । ज्योतिष्टोमेन स्वर्गकामी जे वासेत्यर्थः । अधिकारविधित्वेन फलसम्वन्धवोधकविधित्वेन । उत्पति विधित्वासम्भवात् कर्मणः खरूपज्ञापकरुपीत्पत्तिविधित्वासम्भवात् । तथाच सोमेन यजेतेति विधिरेवोत्पत्तिविधिः । ज्योतिष्टोमेनेति विधिस्तु तत्फलसम्बन्धबोधकतया अधिकारविधिरेव । एवञ्च उत्पत्तिविधावेव कर्म्मणो विधयतया तच तदनुवादेन विध्यन्तरं गुणविशेषविधानाय प्रभवति । अधिकारविधौ तु उत्पत्तिविधिविहितकर्म्मणोऽनूद्यमानत्वात् तदनुवादेन गुणविधानं न सम्भवति । श्रमूदिवसानुवाद्यत्वायोगादितिभावः । ज्योतिष्टोमेन खर्गकामो यजेतेतारूप उद्भिदा यजेत पशुकाम इतासेव कर्म्मखरूपज्ञापकत्वात् फलसम्बन्ध वोधकत्वाञ्च उत्पत्यधिकारविधिलक्षणाक्रान्ततया उभयरूपत्वमङ्गीकृता उत्पत्तिविधित्वमादाथ तत्र सोमेन यजेतेतासा गुणविधायकत्वं सुवचमित्याशङ्कते नन्विति । एकसय विधेरुभयरूपत्वं दृष्टान्तमाह उद्भिदेति । उच्छ्रिव्दो ज्योतिष्टोमवत् कर्मनामdefear वक्ष्यते । तथाच arrer aनामकत्वकीर्त्तनेन कर्म्मस्वरूपज्ञापकत्वं For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । किञ्च ज्योतिष्टोमेनेत्यस्योभयविधित्वे अनेनैव यागस्तत् फलसम्बन्धोपि वोधनीय इति सुदृढ़ोवाक्यभेदस्तहर सोमपदे मत्वर्थलक्षणया विशिष्टविधानम् । पशुकाम इतानेन फलसम्बन्धवीधकत्वञ्चताभयरूपत्वमितिभावः। आशजो मिराकरीति नेति। दृष्टान्त उद्भिदा यजेतेतात्र। अन्यथा उभयविधिवानगीकारण | अनुपपत्तया केवलाधिकारविधित्वासम्भबेन । तथालाश्रयणात् उभयविधित्वाङ्गीकारात्। ननूद्भिदा यजेतेतासीव ज्योतिष्टोमेन यजेतेतास्यापि उत्पत्तिविध्यन्तरा भावादुभयविधित्वं स्यात्। नच सोमेन यजेतेतायमेवोत्पनिविधिः श्रूयत इति वाच्यम्। तसा मत्वर्थलक्षणाभयात् गुणविधित्वपष्टत्वादितात पार किञ्चति । तेनैव ज्योतिष्टीमनेति विधिनैव। यागी ज्योतिष्टोमनामा यागः । फलसम्बन्धः स्वर्गफलसम्बन्धः । वाक्यभेद इति। गौरवलक्षणी वाक्यभेद इतार्थः । विधिवाक्यस्य पदार्थइयवोधनरूपव्यापारभेदादितिभावः । तथाचीतम् श्रोतव्यापारनानात्वे शब्दामामगिौरवम् । एकोन्यवसितानान्तु नार्थापक्षी विरुध्यते ॥ यद्यपि सोभेन यजेतेतासग्रीत्पत्तिविधित्वे प्रधानविधौ सीमपद मत्वर्थलक्षणा ज्योतिष्टीमेन यजेतेतास्थीत्पत्तिविधित्वेपि वाक्यभेद इतुभयथैव सदोषत्वं तथापि प्रधानविधौ लक्षणारूपपददोषापेक्षया प्रधानविधी वाक्यभेदरूपवाकादोषस्य गुरुत्वात् लक्षणैवाङ्गीकार्थ्या। अतएव ज्योतिष्टोमवाकासग्राधिकारविधित्वसिद्धान्ते नाम्नः फलसम्बन्धसा च वीधकतया गौरवलक्षणवाकाभेदसम्मवेपि न पतिस्तसा प्रधानविधित्वाभावात् उत्पत्तिविधौ वाकाभेदसाव गौरवातिशयरूपत्वादितावमालीच्याभिहितं सुदृढ़ इति। लक्षणाया एव श्रेयस्त्वं प्रतिपादयति सहरमिति । तत् तस्मात् उत्पत्तिविधौ वाकाभेदसा गौरवातिशयरुपत्वादितार्थः। विशिष्टविधानं सोमविशिष्टयागविधानम् ।। For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । विधिश्चतुर्विधः । उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति। तत्र कम्मस्वरूपमात्रवोधकोविधिरुत्पत्तिविधिः । यथा अग्निहोत्रं जुहोतीति। अत्र च विधौ कम्मण करणत्वेनान्वयः। अग्निहोत्रहोमेनेष्टं भावयेदिति । विधि विभजते विधिश्चतुर्विध इति । अज्ञातार्यज्ञायकत्वरूपविधित्वसा सानु - मतत्वेपि विभाजकोपाधिभेदात् परस्परं भेदः। अतो विभाजकीपाधिभेदं प्रतिपादयितुमाह त ति। तेषु विधिषु मध्ये इतार्थ: । उह शक्रमप्राप्तमुत्पत्तिविधिमाह कर्मखरुपैति । कर्मसो यत् स्वरूपं तन्मावसा वोधको ज्ञापको यो विधि: स उत्पत्चिविधिरितार्थः । उत्पत्ति: कर्मणः प्रवत्ति विषयताप्रयोजकप्राथमिकप्रतीतिः। साच कर्मणी नाममावनिर्देशन द्रव्यदेवताविशिष्ट कर्मनिर्देशन च सम्भवति। अतः कश्चित् कर्ममारवीत्पादक: कचिच्च विधिद्रव्यदेवताविशिष्टकर्मोत्पादकः। तयोरुभयोरपि कर्मखरूपमात्रज्ञापकत्वम्। नाममात्र निर्देशन द्रव्यदेवताविशिष्ट कर्मनिहें शेन च कर्मणः स्वरूपज्ञानसम्भवात् । अती मावपदं कर्मणः फलसम्बन्धव्यावर्तकम् । एवञ्च अग्रिहोत्र जुहोतीतादिविधेः आग्ने योऽष्टाकपालीऽमावास्यायामितयादिवि वेश्च कर्मस्वरूपज्ञापकत्वाविशेषादुत्पत्तिविधित्वम्। एतदेवीदाहरणेन दर्शयति अर्थति। एतच्च कर्ममाचीत्पादकविधप्रदाहरणम्। असा गुणविधित्वशङ्कामपाकर्तुमाह अवचेति। करणत्वेनेति पाखयातार्थभावनायामितिशेषः । तदेव दर्शधति अग्निहोत्रणेति। अग्निहोत्र' जुहुयात् स्वर्गकाम इताधिकारविधिना स्वर्गरूपफलविशेषसा श्रुतत्वेपि एतहाक्ये तदश्रवणादिष्ट मिति सामान्यत उक्तम् । धात्वर्थस्य होमसा करणत्वेनान्वयसा सिद्धान्तितत्वप्रतिपादनादुत्पत्तिविधिलमेवासप्रति दर्शितं गुणविधित्वे धात्वर्थसा भाव्यत्वेनैवान्वयौचितादितिभावः । For Private And Personal Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४ अर्थसंग्रहः । ननु यागस्य हे रूपे द्रव्यं देवताच । तथाच रूपाश्रवणे अग्निहोत्रं जुहोतीति कथमुत्पत्तिविधिः । अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन नामधेयत्वादिति चेन्न । रुपाश्रवणेप्यस्योत् पत्तिविधित्वात् । अन्यथा रूपश्रवणात् दध्ना जुहोतीत्ययमे Acharya Shri Kailashsagarsuri Gyanmandir कर्मखरूपमाaatधक इत्यव स्वरूपपदस्य रूपमातपरत्वमाकलय्य वादौ शङ्कते नन्विति । रूपाश्रवणे द्रव्यदेवतयोरश्रममे । werfulaपदादग्निदेवताकत्व प्रतीतेर्देवतारूपरूपश्रवणादेवास्योत्पत्तिविधित्व सुघटमेवेत्यत आह अग्निहोत्रपदयति । तत्प्रखान्यायेन " तत्प्रखाञ्चान्यशास्त्र " मिति प्रथमाध्यायचतुर्थपादीयसूर्य ण । नामधेयत्वादिति । अग्निहोवादिशब्दानां यागनामधेयताधिकरणे हि अमये होमस्मिन्निति वात्पत्त्या अग्निहोत्रपदस्य देवतारूपगुणविधायकत्त्वमाशय तत्प्रखाञ्चान्यशास्त्रमिति सूत्रेण सिद्धान्तितम् । यस्मादन्यशास्त्र' यदप्रये च प्रजापतये -च सायं जुहोतीतिशास्त्रान्तरं तत्प्रखा तं भवता विधातुमिष्टं देवतारूपं गुणं प्रचष्टे वोधयति तमान्नायं गुणविधिः । किन्तु कर्त्मनामधेयवोधकः प्रधानविधिरेवेति । वार्त्तिकनह्निरपुप्रक्तम् । fafefore गुणप्रापि शास्त्रमन्यद् यतस्विह । care प्रापणं व्यर्थमिति नामत्वमिष्यतइति । तथाच एवं हृढ़ीकृतां वादिन: शङ्कां निराकरोति नेति । रुपाश्रवणे पीति । *स्वरूपेत्यव स्वरूपपदं रूपमावपरमित्येषा बुद्धिसे माभूत् । किन्तु कर्म्मणो विशेषप्रतिपत्तिहेतुभूतधर्म्ममावपरम् । एवञ्च द्रव्य देवतात्मकरूपस्येव नाम्नोपि विशेष प्रतिपत्तिप्रयोजकत्वात् तद्दोधकतयैवास्य कर्मस्वरूपवीधकत्वरूपोत्पत्तिविधित्वमन्तुममिति भावः । स्वरूपपदस्य रूपमात्रपरत्वे बाधकमाह अन्यथेति । द्रव्यदेवताप्रकाशकवाक्यस्यैवोत्पत्तिविधित्वाङ्गीकारे इत्यर्थः । रूपश्रवणात् दधिरूपद्रव्यश्रवणात् । अयमेवेत्येवकारेण अग्रिहोत्रं जुहोतोतिविधेय त्पत्तिविधित्वव्यवच्छेदः ! For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ३.५ वोत्पत्तिविधिः स्यात् । तथाचाग्निहोत्रं जुहोतीति वाक्य मनर्थकं स्यात् । अङ्गप्रधानसम्बन्धबोधकोविधिर्विनियोगविधिः । यथा दना जुहोतीति । सहि तृतीयया प्रतिपचाङ्गभावस्य दनो इष्टापत्तौ दोषमाह तथाचेति । उरुत्पत्तिविधित्वाभावे चेत्यर्थः । अनर्थकमिति । देवताविधायकत्वस्य प्राक् निराकृतत्वात् गुणान्तर विधायकत्वासम्भवान्तेति भावः । न च दना जुहोतीतही मस्त्र नाममात्रविधायकत्वमसेप्रति वाच्यम् । अनुवादामनुक्ता तु न विधेयमुदीरयेत् । नह्यलम्मास्पदं किञ्चित् कुत्रचित् प्रतितिष्ठतीति. न्यायेन यत्व कर्मणि किञ्चिद्दिधातव्यं तदनुवादस्यावश्यकतयाः श्रय होमविशेषानु - वादविरहेण दना जुहोतो कहोमनामविधायकत्वानवगमात् । अनुक्तनामकहोममावस्प्राग्निहोत्रनामतापत्तेश्च । दध्ना जुहोतीत्यस्योत्पत्तिविधित्वे उत्पत्तिशिष्ट दधिद्रव्यावरुद्धं तत्र कर्म्मणि पयसा जुहोतीत्यसा गुणविधित्वासम्भवात् प्रधानविध्यन्तरत्वापत्तिरपि द्रष्टव्या । freta' जुहोतीत्यस्त्रोत्पत्तिविधित्वेतु यदग्नये च प्रजापतये च सायं जुहोति यत् सूय्याय च प्रजापतये च प्रातर्जुहोति दना जुहोति पयसा जुहोतीत्यादिश्रुतिबोधितानामङ्गानां खले कपोतन्यायेन युगपदेव प्रकृते अग्निहोवाख्यळे कर्म्मणि सम्बन्धान्न वाक्यभेदादिसम्भवः । अतः साधूक्तमग्निहोत्र' जुहोतोत्यसोत्पत्तिविधित्वमिति । क्रमप्राप्त' विनियोगविधिं लचयति श्रङ्गेति । अङ्ग प्रधानयोर्यः सम्बन्ध उपकारकोपकार्य्यभावस्तद्बोधक इतार्थः । सम्बन्धवोधकत्वमुपपादयति यथेति । स विनि योगविधिः । हि यस्मात् । तृतौयेति । aateer तृतीयाविभक्त्या प्रतिपन्न: करणताप्रतीतिवलावगतो अङ्गभाव उपकारकभावी यस तादृशसा दनी दधिद्रव्यसत्र होमसम्बन्ध' होमोपकारकत्वसम्बन्ध'. विधत्ते वोधयतीतार्थः । For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३६ अर्थसंग्रहः । होमसम्बन्वं विधत्ते दना होमं भावयेदिति । गुणविधी धात्वर्थस्य साध्यत्वेनान्वयः। क्वचिदाश्रयत्वेनापि। यथा दन्नेन्द्रियकामस्य जुहुयादिति। अत्र दधिकरणत्वेनेन्द्रियं भावयेत्। तच्च किनिष्ठमित्याकाङ्कायां सन्निधिप्राप्तहोम आश्रयत्वेनान्वे ति। वीधनप्रकारमाह दने ति। होम भावयेदिति।। भावनैव हि भावान फलेना तुमर्हति । धात्वर्थः करणं तव लाघवात् सन्निकर्षत इतुके : प्राप्ताया धात्वर्यसा करणतायाः कथमव वाध: समादितात आह गुणविधीचेति । साध्यत्वेन भाव्यत्वेन। अयमाशयः । विधिप्रतायनेष्टसाव भावात्वमवगम्यते । उत्पत्तिविध्यववोधात् प्राक् च कर्मरूपतया द्दिष्टसा धात्वर्थमा न भावात्वसम्भवः । अत उत्पत्ताधिकारविध्यारेव धात्वर्थसा करणत्वेनान्वयः खौलतः । तव करणविशेषाश्रवणाच्च । गुणविधौतु उत्पत्तिविधिना धात्वर्थसंप्रष्टसाधनतायां प्रतिपादिताया सतधामन्ये च्छाधीनेच्छाविषयतया ईमिततमत्वात् सन्निधानात् विधौ फलान्तराश्रवणञ्च साध्यतयैवान्वयौ न्याय्यः । करणाकासातु करणतावोधकसृतीयान्तपदेनैव निवृत्ते न करणत्वेन । अन्यथा दधिमता यागनेष्टं भावयेदितान्वये अङ्गीक्रियमाणे दविपदे मत्वर्थलक्षणाप्रसङ्गः। तृतीयाश्रुतिवीधितां दध्न: करणतामिष्टत्वेनोपस्थितसा धात्वर्थसा भाव्यताचीपेक्ष्यः धात्वर्थसा करणत्वकल्पने दृष्टान्तरसा भाव्यत्वकल्पने च महत् गौरवं समादिति। अतएव यत्र गुणविधाविष्टविशेष श्रवणमस्ति तव धात्वर्थसा भाव्यत्वाभावपि न करण त्वेनान्वयः करणान्तरश्रवणात्। किन्तु आश्रयत्वेनैवेत्याह क्वचिदिति। सदुदाहरण माह यथेति । इन्द्रिय कामस्य यजमानस्य । जुहुयात् ऋविगितिशेषः । तदन्वयवोधप्रकार प्रतिपादयति अवेति। दधीति । दधिकरण वेन दनः करणत्वेन। तच्च दनः करणत्वन । किं निष्ठ' किमाश्रितम् । आश्रयन्वे नेति । एवञ्च होमाथि तेन च: करण लेनेन्द्रियं भावयेदितिवोधात For Private And Personal Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । एतसा विधेः सहकारिभूतानि षट् प्रमाणानि । श्रुति लिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि । एतत् सहकतेनानेन विधिना अङ्गत्वं परोद्देशप्रवृत्तवतिसाध्यत्वरूपं पाराापरपयायं ज्ञाप्यते। अविच्छिन्ने कथम्भावे यत् प्रधानस्य पठ्यते । अविज्ञातफलं कर्म तस्य प्रकरणागतेत्यनेन न विरोधः। अविज्ञातफलमियनेन प्रधानानाश्रितसागस्य निष्फलत्वाभिधानात् । प्रनतेतु प्रधानाश्रिताङ्गस्य व तज्जनकतापतीतेः । एतस्य विनियोगवित्रेः । सहकारिभूतानि अङ्गप्रधानसम्बन्धवीधने सहकारिकारणरूपाणि। प्रमाणाणि नाना निर्दिशति श्रुतीति। तेषां सहकारिकारणां विशदयति एतदिति। एतत् सहकतेन श्रुत्याद्यन्यतमप्रमाणसहकतेन । अनेन विधिना विनियोगविधिना। परोई शेति । परोह शेन प्रधानकर्मण उपकारीद्देशन प्रवृत्तसा पुरुषस्य कृतिसाध्यत्वं क्रियमाणत्वम् । पारार्थोति। पाराथामेवापरपर्यायी वाचकान्तर यस्य तत्। तथाच परीद्देशेन क्रियमाणत्वं पाराथामित्यनान्तरम् । तथाचोक्तम्। परोई शप्रहात्तिश्च पारार्थमभिधीयत इति ।। अतएव तृतीयाध्यायप्रथमपाद "शेषः परार्थत्वा दिति सूत्रव्याख्यायां "यः परस्योपकार वर्तते स शेष" इति भाष्यम्। शेषत्वमेवाङ्गत्वं तदुक्तं वार्तिककृतिः । यत्तु शेषः परार्थत्वादित्यनन्तरलक्षणम् । तदङ्गवसा वाच्यत्वादादौ तन्मात्रगोचरम् ॥ व्याख्यातञ्चेदं स्वयमेव । अङ्गकपः शेष एतल्लक्षणगोचरः परार्थत्वहेतुक इति । अब अङ्गस्य शेषसंज्ञत्वकीर्तनादेव प्रधानस्य शेषित्वं प्रतिपादितमिति शेषिलक्षणं न पृथगभिहितम् । तदप्युक्त वार्तिककारैः । शेषलक्षणमात्रोक्तावात् स्यालेषिलक्षणम् । अतः शेषः परार्थत्वादिताक्त शेषलक्षणम्॥ ज्ञाप्यते वीध्यते। तथाच विनियोगविधिना - कश्चित् श्रुतिसहकारण कचिनिङ्गादिसहकारेणाङ्गत्वं प्रतिपाद्यत इतिभावः । For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३८ www.kobatirth.org अर्थसंग्रहः । Acharya Shri Kailashsagarsuri Gyanmandir तत्र निरपेक्षीरवः श्रुतिः । अभिधात्री विनियोक्ती चेति । तत्राद्या लिङाद्यात्मिका । द्वितीया ब्रीह्मादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्ती । साच त्रिविधा विधात्री श्रुतिं लचयति तत्रेति । तेषूत ेषु प्रमाणेषु मध्ये । यद्यपि यदर्थाभिधानं शब्दसा श्रवणमाचादेषावगम्यते स श्रुत्यावगम्यते । श्रवणं श्रुतिरिति भाष्यकारा - स्तथापि तदभिहितो भाबी द्रव्यवत् प्रकाशत इति न्यायात् श्रवणमात्र पार्थप्रतप्रायकशब्दपि विपदप्रयोगादाह निरपेच इति । निरपेच: स्वार्थप्रतिपादने पदान्तरा कानरहितो यो रवः शब्दः सा श्रुतिरित्यर्थः । तथाचोक्तम् । अभिधातु' पदेऽन्यस्मिनिरपेक्षरवः श्रुतिरिति । श्रुतिं विभजति साचेति । यच्छब्दस्प्रोक्तिसामर्थ्यं तल्लिङ्गं विविधा श्रुतिः । विवाक्तिविनियोगाख्या वाक्यन्तु प्राङ् निदर्शितमिति वार्त्तिककारः श्रुतेस्तैर्विध्याभिधानादाह त्रिविधेति । विधात्री प्रवर्त्तयित्री | वार्त्तिके तव विधिपदप्रयोगात् । वार्त्तिके उक्तिपदं मुख्यपरप्रकृत्यभिप्रायमत चाह अभिधावति । अभिधया खार्थं प्रतिपादयन्तीत्यर्थः । विनियोक्ती प्रधानेष्वङ्गसम्बन्ध' बोधयन्ती । तासां स्वरूपमुपदर्शयति तच त्यादिना । लिङग यात्मिकेति । दिना विध्यर्थप्रत्ययान्तरसा ग्रहणम् । लिङादीनां शब्दान्तरमेरपेण प्रवर्त्तनारूप- स्वार्थप्रतिपादनद्दारा प्रवर्त्तकत्वात् । ब्रौयादीत्यादिपदेन मुख्यार्थपरा अन्ये प्रातिपदिका धातवश्व प्रकृतिरूपा उच्यन्ते । प्रत्ययानां विधिपदेन विनियोगपदेन चोक्तत्वात् । तेषामपि स्वस्वार्थबोधने शब्दान्तरनिरपेचत्वात् । तृतीयविभागसप्र खरूपमाह यसाचेति । श्रवणादेव शब्दान्तरापेचां विना । सम्बन्ध उपकारकत्वम् For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । एकाभिधानरूपा सापि त्रिविधा | विभक्तिरूपा एकपदरूपा चेति । तत्र विभक्तिश्रुत्या अङ्गत्व यथा व्रीहिभिर्यजेतेति । तृतीयाश्रुत्या ब्रोहीणां यागाङ्गत्वम् । तदपि पुरोडाशप्रकृतितया । यथा पशोई दयादिरूपहविः For Private And Personal - antarयाः पुनस्त्र वि यमाह arafa | विभक्तिरुपा प्रथमादिविभक्तिरूपा । लिङाद्याख्यातविभक्तौनामभिधायी पदार्थत्वात् । एकाभिधानरूपा एकोक्तिरूपा । एकपदरूपेति । अव पदशब्दः सुप्तिङन्त पदमिति व्याकरणस्मतिवीधितपदपरः । तथाच एकं यत्पदं सुबन्त' तिङन्त वा तद्रूपा श्रुतिरित्यर्थः । विभक्तिरूपां विनियोक्तमुदाहरति तर्षति । तासु विनियोगश्रु तिष्वितार्थः । व्रीहिभिर्यजेतेति । wa यद्यपि लिङा प्रदर्श' माप्रतीतिर्विधावना श्रुतधा जायते । व्रौहिशब्देन च शसप्रविशेषसा यजिनाच कविशेषसा प्रतीतिरभिधाच्या श्रुता । तत्तदर्थप्रतप्रायने शब्दान्तरनिरपेचत्वात् । तथापि तयोः श्रुतयोरनायासगम्यतया affभftaararer तदुदाहरणत्वममुक्ता विभक्तिरूपविनियोगश्रुतुप्रदाहरणत्वमुक्तम् । इदानों तदुपपादयति टतीयाश्रुत्येति । यागाङ्गल यागोपकारकत्वम् । tfsfभfरतिवाक्येन ब्रौहिभिर्यागं भावयेदिति व्रोहीयां यागं प्रतिकरणत्वावगमात् करणत्वसा च कारणताविशेषत्वात् यागोपकारकत्वं व्यक्तमेवेतिभावः । ननु पुरोडाशेन यजेतेतिश्रुता पुरोडाशसे व हवातया यागोपकारकत्वं श्रुतं तत्कथं व्रीहौणां यागाङ्गत्वमुच्यते । तेषां पुरोडाशोपकारकत्वमेव न्याय्यमितात चाह तदपीति । ब्रौहोणां यागाङ्गत्वमपौतार्थः । पुरोडाशप्रकृतितया पुरोडाशोपादानकारणतया । तथाच व्रीहोणां साचात् पुरोडाशोपकारकत्वेपि परम्परया यागोपकारकत्वमितिभावः । परम्परोपकार काणामुपकारकत्वव्यवहारे दृष्टान्तमाह यथेति । पशोरिति यागाङ्गत्वमिति परेणान्वयः । हृदयादीति । ज्योतिष्टोमे श्रूयते । यो दौचिती यदग्रौषोमौर्य पशुमालभेतेति । तचदं समामनन्ति "हृदयप्राये श्रवद्यति अथ जिह्वाया अथ वचस" इति । अनया श्रुता Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। प्रकृतितयां यागाङ्गखम् । अरुणयकहायण्या पिङ्गाक्ष्या सोमं क्रीणातोत्यस्मिन् वाक्य प्रारुण्यस्यापि द्वतीयाश्रुत्या क्रयाङ्गत्वम् । तदपि गोरूपद्रव्यपरिच्छेदहारा न तु साक्षात् अमूर्त्तत्वात्। एवमवगम्यते पशुमालम्व तस्मात् हृदयादौन्यवदाय तेन जुहोतीति। एवञ्च हृदयादिरूपं यत् हवनीयद्रव्यं तसा प्रकृतितया उपादानतया यथा पशीर्यागावं तथा प्रकृतेपीतार्थः। ततश्च यत्र पशोई दयादिग्रहणमभिहित तव व पशीः परम्परोपकारकत्वं न सर्ववव तथा। अतएव वाट पाबीवतमालभेतेतापक्रम्य पठनिकृतं पाबौवतमुत्सृजतौति श्रुतया पशोर्जीवत एवं उत्सर्गविधानात् साक्षादेव तसा यागीपकारकत्वमिति सिध्यति । प्रकारान्तरण परम्परोपकारकत्वं तृतीया श्रुतिखभ्यमुदाहरति अरुणयेति । भारुण्यस्येति। गोविशेषणीभूतगुणस्येत्यर्थः । कयानत्वं सीमक्रयोपकारकत्वम् । वेदस्थले स्खविशेष्यान्वयिनान्वयित्वं विशेषणानामितिनियमादारुण्यविशेष्याया गीः क्रयं प्रति साधनले नान्वये तहिशेषणस्यारुण्यसमापि तं प्रति साधनत्वेनान्यस्यावश्यकत्वादितिभावः । अतएव तसा क्रयानुये गोदारकत्वमेव न साक्षादित्याह तदपौति। गोरूपद्रव्येति। सीमक्रयसाधनगीरुपद्रव्यसा परिच्छेदहारा इतरव्यावर्तनदारा। तथाच अरुणतरया गवा सीमकयो न सिध्यति अरुणापदेन तदितरव्याहत्तेरितिभावः । साक्षात् साधनत्वाभाव हेतुमाह अमूर्त्तत्वादिति । यद्यपि मूर्तीया एकहायण्या अपि न साक्षात् क्रयसाधनत्वं किन्तु विक्र वशीकारहारैव तथापि वशीकारसयावश्यकव्यवहारोपयोगिद्रव्यान्तरलाभजन्यवादक हायण्या वशीकार प्रति साक्षादेव साधनत्वम् आरुण्यसा तु गुणपदार्थत्वेनामूर्त्ततया द्रव्यनरपेक्षेण वावहार्यत्वासम्भवात् वशौकार प्रत्यपि न साक्षाद्धे तुत्वं परन्तु ट्रवास्येतरवग्रावर्तकतयैवेति ततोपि विप्रकर्ष इति भावः । For Private And Personal Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ४१ ब्रोहीन् प्रोक्षतीति प्रोक्षणस्य व्रीह्यङ्गत्वं द्वितीयाश्रुत्या | तच्च प्रोक्षणं न व्रीहिस्वरूपार्थं तस्य तेन विनापुपपत्तेः । किन्त्वपूर्व्वसाधनत्वप्रयुक्तम् । व्रीहीनप्रोच्य यागानुष्ठाने अपूर्व्वानुपपत्तेः । एवं सर्वेष्वङ्गेव पूर्व्वप्रयुक्तत्वमङ्गत्वं बोध्यम् । एवमिमामग्गृभ्णनुसनामृतस्प्रत्यश्वाभिधानीमादत्तइत्यत्र द्वितीयाश्रुत्या मन्त्रस्याश्वाभिधान्यङ्गत्वम् । यदाहव featureदाहरणमाह व्रोहीमिति । ब्रह्मङ्गत्वं ब्रह्युपकारकत्वम् । ननु ह्युपकारकत्वं किं व्रीह्युत्पादकत्वमित्यवाह तचेति । व्रीहिवरूपार्थं व्रौहिस्खरूपोत्पादनार्थम् । der व्रीहिवरूपसा तेन प्रोक्षणेन । उपपत्तेः सिद्धत्वात् । तथाच प्रोक्षणात् प्रागपि व्रीहिवरूपसा सिद्धतया न प्रोक्षणसा तत्साधनत्वमितिभावः । तर्हि प्रोक्षणसा कोट्टशं तदुपकारकत्वमित्यवाह किन्विति । अपूर्खेति । प्रोक्षणेन प्रहीणां संस्काराधाने कृते तेषां यदपूर्वसाधनत्वं जायते तत्प्रयुक्तमेव प्रोक्षणसा व्रीह्युपकारकत्वमितिभावः । तद्यतिरेके अपूर्व्वसाधनतावातिरेक प्रदर्शनेन प्रोक्षणसप्रापूर्व्वसाधनता सम्पादकत्वं प्रतिपादयति बोहोन प्रोच्येति । अपूर्व्वानुपपत्तेरिति । असंस्कृतद्रवग्रकरणकहीमसग्रासिद्धत्वा दितिभावः । सर्वेषु वातादिषु । अङ्ग ेषु ब्रह्माद्यङ्गषु । प्रोक्षणवदवघातादिष्वपि अपूर्वप्रयुक्तत्वमङ्गत्वमतिदिशति एवमिति । द्वितीयाश्रुतेरुदाहरणान्तरमाह एवमिति । व्रोहीनिति द्वितीयाश्रुत्या प्रोक्षणमा वौह्यङ्गत्ववदित्यर्थः । इमामिति । ऋतसा सताफलसा इमां रसनां बन्धनरज्जुम् अग्टभ्णन् गृहीतवन्त इत्यर्थः । इति अनेन मन्त्रेण श्रश्वाभिधानीमश्वरसनामादत्ते गृहीयात् । अश्वाभिधान्यङ्गत्व' तदुपकारकत्वम् । तदप्यपूर्व्वसाधनत्वप्रयुक्त मन्त्रमन्तरेण अश्वाभिधानों गृहीत्वा यागानुष्ठाने कृते पूर्वानुपपत्तेः । अत्र मन्त्रलिङ्ग ेन रसनामावप्रतीतावपि न पश्वन्तररसनाग्रहणे ६ For Private And Personal Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४३ अर्थसंग्रहः । नौये जुहोतीत्याहवनीयसा होमाङ्गत्वम् सप्तमीशु त्या । एवमन्यापि विभतिश्रु तथा विनियोगो ज्ञेयः । पशुना यजेतेत्यत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम्। यजेतेत्याख्याताभिहितसङ्ख्याया मन्बसा प्रवृत्तिः, श्रुत्या अश्वरसनाग्रहण एव विनियोगात् लिङ्गात् श्रुतेर्वलवत्त्वाच्च । अती हितोयाश्रुतेरेवान विनियोजकत्वमुक्तम् । सप्तमौथुतिमुदाहरति यदिति। आहवनीयः संस्कार विशेषसंस्कृतीवह्निः । होमाऋत्वमिति। आहवनीयं विना हीमापूर्वं न सादितिभावः । एवमिति । स्वर्गकामी यजेतेत्यत्र प्रथमाश्रुत्या खर्गकामनाया यागाङ्गत्वम् । स्वर्गकामनाया अधिकारिविशेषणत्वात्। एवमग्निर्कोतिर्योतिरग्निः स्वाहेति सायं जुहीतीतिश्रुतिप्राप्तस्य सायंहीममन्वसा अग्नये च प्रजापतये च सायं जुहोतीति चतुर्थी श्रुतया अग्निप्रजापतिहीमाङ्गत्वम् । आचार्योदध्ये तव्य इताव पञ्चमीथुतेराचार्य्यसा अध्ययनाङ्गत्वम् आचा-भावे नाध्ययनसिद्धिः । विभक्तिपदं कारकविमकिपरमिति केचित् । अन्येतु विभक्तिभावपरमितवाहुः। अतएव तिसः सागसमीपसदी द्वादशाहीनसेप्रति श्रुतावहीनपदसा न ज्योतिष्टीमपरत्वं किन्तु अहर्गणाखायागविशेषपरवमिति सिद्धान्तयित्वा शास्त्रदीपिकायां वस्मादहीनथुतेरहर्गणवचनत्वात् तविषयमेव हादशीपसत्त्वम् षष्ठीश्रुत्यावगम्यत इतक्तम्। न्यायमालायामप्यत्र षष्ट्याः श्रुतित्वमभिहितम् । विभक्तिरूपां विनियोनौमुदाहृता एकाभिधानरूपा तामुदाहरति पशुनेति । समानेति। समानमेकं यदभिधानमुक्तिस्तद्रूपश्रुतावार्थः। तथाच पशुनेताव तृतीय कवचनरूपा या एका उक्ति: तयैव एकत्व पुस्खे करणकारकच्चीच्यते । अतएकोक्तिगम्यत्वरूपसन्निकर्षादेकत्वसङ्ख्यापुंस्वयोः करणकारकाङ्गत्वम्। करणीभूतस्य पशोरकत्व स्ववीधकतया इतरव्यावर्तकत्वमितिभावः । पशुनेत्यत्व विभत्य'शे समानाभिधानश्रुतिमुदाहृत्य यजेतेत्यत्रापि विभक्य'शे तामुदाहरति For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ४३ आर्थभावनाङ्गत्व समानाभिधानश्रुतैरेव । एकपदश्रुत्याच यागाङ्गत्वम् । नचामायास्तस्याः कथं भावनाङ्गसमितिवाच्यम् । कर्तपरिच्छेदहारा तदुपपत्तेः । कत्ता चाक्षेपलभ्यः । आख्यातेन हि भावनोचते साच कर्तारं विनानुपपन्नेति । यजेतेति। आख्यातेति। ईत-प्रत्ययस्य प्रथमपुरुषैकवचनतया तेनाखवातेन एकत्वसङ्ख्या भार्थी भावनाचीच्यते । तयोश्चैकोक्तिप्रतिपाद्यत्वेन सन्निहितत्वादकत्व सङ्ख्याया आर्थभावनोपकारकत्वमेकाभिधानथुतिसिद्धमित्यर्थः। अत्रैव एकपद श्रुतेरुदाहरणं दर्शयति एकपदेति। एकपदं यजेतेति तिङन्तपदं, तद्रूपया श्रुत्या यागाङ्गत्वम् एकत्वसङ्ख्याया इत्यनुषज्यते । अमूर्तीयाः सङ्ख्याया भावनाङ्गत्वानुपपत्तिशङ्कामपनयति नचेति। अमूर्तीया गुणपदार्थत्वेन मूर्तिरहितायाः। तस्या एकत्वसङ्ख्यायाः। कथमिति । अमूर्तस्य वस्तुनः खातन्त्रण विनियोगासम्भवादिति भावः । भावनाङ्गत्वं भावनीपयोगित्वम्। निराकरणे हेतुमाह कत्तपरिच्छे देति । कर्तुरितरव्यावर्तनहारेत्यर्थः। तदुपपत्तेभीवनीपकारकत्वोपपत्तेः। ननु स्वार्थों द्रव्यञ्च लिमञ्च सङ्ख्या कादिरेवच। अमी पञ्चैव लिङ्गास्त्रियः केषाञ्चिदग्रिमा इत्युक्त लिङ्गस्य पुंस्वादः प्रातिपदिकार्थतैव प्रतिपद्यते। न च पशु नेताब “आङी नाऽस्त्रियामिति (१) व्याकरणम्म तया नादेशवलात् पुंस्वप्रतीतेस्तस्य वैभत्विकार्थत्वमवेतिवाच्यम् । नादेशस्य प्रकृतेर स्त्रीलिङ्गत्वस्यैव द्योतकत्वात् । पुंस्वस्त्रीत्वे तु प्रातिपदिकप्रतिपाद्य एव पशुभिरितत्रादौ विभक्तया तत् प्रतिपादयितुमशक्यत्वात् । तत् कथमेकत्वपुंस्तुयोरेकोक्ति प्रतिपाद्यत्वसम्भव इतिचेन्न। मीमांसकमते शक्यतया जातेरेव प्रातिपदिकार्थत्वेन लिङ्गसङ्ख्यादीनां वैभक्ति कार्थत्वावश्यकत्वात् । अतएवीतम् । एक एक क इतान्ये दावितान्ये बयोऽपरे । .. चतुष्कं पञ्चकञ्चान्ये चतुष्के मूत्रमुच्यते ।। (१) प्राचा मते आडिति टाविभक्त : मना । For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४ अर्थसंग्रहः । .. अब एकैकस्य प्रातिपदिकार्थत्वमन्ये इतानेन मीमांसक-सम्मतमिताभिहितम् । न च ग्टहं संमार्टीता व एकत्वपुस्तुयोविवक्षितत्वे वाक्यभेदापत्तिरितिवाच्यम् । रहस्य प्रमाणान्तरप्राप्तत्वेनोद्देश्यतया एकत्वसंमार्गयीविधाने वाक्यभेदसम्भवेपि पशीः प्रमाणान्तरेणाप्राप्तत्वेन विधेयतया एकत्वपुस्तुविवक्षणेपि वाक्यभेदासम्भवात् । सिद्धान्तितमेतत् तृतीयाध्यायप्रथमपाद। समानाभिधानश्रुतमा एकत्व पुग्वयोः करणकारकोपकारकत्वात् एकत्वपस्तावच्छिन्नपशुना यजेतेति लभ्यते। तेन स्त्रीपशुना पशुद्दयेन च कृतस्य यागस्यासिद्धिः । आखाताभिहितैकत्वसङ्ख्याया कर्तृपरिच्छेदद्वारा आर्थभावनाङ्गत्वा देकत्वावच्छिन्नः पुमान् भावयेदिति प्रतीते हाभ्यां वहुभिवा तत्फलकामैः खेच्छया कर्मविभागेन निष्पादितस्य यागस्य न फल जनकत्व स्यात् । सप्तदशावरा ऋद्धिकामाः सत्रमुपासौरन्नितवादिविशेषविधिमहिमातु समादव। नास्तिवचनसमातिभार इति न्यायात् । तथा एकपदश्रुत्या एकत्वसङ्ख्याया यागाङ्गत्वात्तत्तत्फलाय क्रियमाणसा तत्तत्यागस्यै कसैव तत्फलजनकता, नतु तत्फलाय तयागहितयविक्यापेक्षा । अतएवोक्त सतत् कृते कृतः शास्त्रार्य इति । इदमुपलक्षणम्। आखग्राताभिहितैकत्वसङ्घयायाः समानाभिधान श्रुतघा आर्थभावनाङ्गत्वमपि । तेन यागाद्यात्मकक्रियाकलापसा एक प्रयत्नसाध्यत्वप्रतीतेः प्रयत्नभेदेन यागासिद्धिः। अन्यथा अन्ययागमध्ये प्यन्ययागमनुष्ठाय त्याग समापनमापद्येत। इष्टापत्ती “अप वा एतद्यज्ञाच्छिदाते यदन्यसा तन्त्र वितते अन्यसा तन्त्र प्रतीयते” इति भाष्यधृतश्रुत्वा एकानुष्ठानमध्ये अन्यानुष्ठानसा यज्ञापच्छेदरूपत्वाभिधान विरुध्येत। एतदपत्रौत्सर्गिकं वलक्त्प्रमाणमहिना बाध्यते। अतएव चातुर्मासायागीय तृतीयपवंशाकमेधयागावयवभूती मध्यन्दिनकर्तव्यः सान्तपनीयो यागी यदि दैवामानुपाडा प्रतिबन्धान्मध्यन्दिनाकृतः सायमुपक्रम्यते तदा मायमग्निहीवसा नीत्कर्षः। दृष्टयग्निहीवयोः शास्त्रप्राप्तक्रमाभावात् । किन्तु सान्तपनीयेष्टिमध्ये प्यग्निहीच खकालेऽनुष्ठाय पश्चादिष्टिशेष: समापनीय इति सिद्धान्तितं न्यायमालादौ पञ्चमाध्यायप्रथमपाद । ननु वाक्ये कतरथवणात् कथमाखााताथै कत्वसङ्ख्या कर्तपरिच्छेदं जनयतीतात आइ कता चेति । अाक्षेविगा अाकर्षगान नभ्यः पाणदतार्थः । कः कतारमाक्षिण दिति For Private And Personal Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ४५ सेयं श्रुतिर्लिङ्गादिभ्यः प्रवला। लिङ्गादिषु न प्रत्यक्षो विनियोजक: शब्दोऽस्ति किन्तु कल्पाः। यावच्च ते विनियोजकः कल्पाते तावत् प्रत्यक्षया श्रुत्या विनियोगस्य छातत्वेन तेषां कल्पकत्वशतोव्हतत्वात् । जिज्ञासायामाह आख्यातेनेति। हि यस्मात् । सा भावना। कर्तारं विनेति । अयमाशयः। भावना कति: साच चेतनत्र्यापाररूपा। अतः खायचेतनसाकाङ्गत्वेन शादी ह्याकाका शब्देनैव प्रपूर्यतइतिन्यायात् यावत् कर्ता नोपादीयते तावदाखबातोपस्थितापि भावना वाक्यार्थपरिसमाप्तिमपारयन्ती कर्तुं कर्तारमध्याहारयतेवेति भावनैव तमाक्षिपतीति। ननु कर्तारमन्तरेण कृतेरनुपपत्त्या कर्ता अापत्तिलभ्यो अनुमेयो वा भवतु, कथमस्याध्याहार्यत्व मुक्तमिति चेन्न अर्थापत्यादिना लब्धेपि कर्तरि आख्यातायान्वयासम्भवादध्याहारसैव न्याय्यत्वात् । नहि शाब्दमशाब्देनान्वेति। अतएव विश्वजिता यजतेतवादी यजेतेतायावार्थभावनान्वयासुपपत्या स्वर्गकामपदाध्याहारः सिद्धान्तितश्तुयाध्यायटतीयपाद । तृतीयाध्यायटतीयपाद "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षा”दिति सूवेण श्रुत्यादौनां पूर्वपूवापेक्षया परपरस्य दौर्बल्यं प्रतिपादयता श्रुतेः सर्वस्मात् प्रावल्यमुक्त तत् प्रदर्शयितुमाह सेयमिति । लिङ्गादिषु लिङ्गादिसमाख्यापर्यन्तेषु । प्रत्यक्षः श्रवणविषयः । विनियोजकः विनियोगवोधकः । ननु यदि शब्दी नास्ति कथं तर्हि तेषां विनियोगसाधनत्वमङ्गौक्रियतइत्यत आह किन्विति । कल्पग्री अनुमानेनार्थीपत्ता वा प्रत्येतव्य: । ननु कल्पनीयोपि विनियोजकः शब्दः शब्दत्वाविशेषात् तुल्ावत्प्रमाणमस्वित्यत आह यावच्चेति । यावता कालेनेत्यर्थः। तै लिङ्गादिभिः। विनियोजकः अनेनैवं कर्त्तव्यमिति वाक्यविशेषः। तेषां लिङ्गादीनाम्। कल्पकत्वशक्तेः कल्पनासामर्थ्य सा। व्याहतत्वादिति। विपरीतप्रत्यक्षसा प्रागत्पन्नसा अनुमित्यादिप्रतिबन्धकत्वादितिभावः । अतएवोक्त वार्तिककारैरपि । For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 84 अर्थसंग्रहः / अतएवेन्द्रया लिङ्गान्नेन्द्रोपस्थानार्थत्वम् । किन्तु ऐन्द्रया गार्हपत्यमुपतिष्ठत इत्यत्र गार्हपत्यमिति द्वितीयाता गार्हपत्योपस्थानार्थत्वम् । Acharya Shri Kailashsagarsuri Gyanmandir सह प्रस्थितयो हि प्रमाणयोर्यसा विषयदेशे चिरेण प्राप्तिर्भवति तसा विपी दौर्व्वल्य करो भवत्यवधारिते तु विनियोगे इति । अतएवेति । श्रुतेः प्रावल्यादित्यर्थः । ऐन्द्रप्रा इति । ऐन्द्रया ऋच: लिङ्गात् इन्द्रोपस्थानार्थत्वमिन्द्रोपस्थान करणत्वं नेत्यर्थः । श्रयमाशयः । ऐन्द्रा गार्हपत्यमुपतिष्ठत इति श्रूयते । तत्र ऐन्द्री इन्द्रप्रकाशिका ऋक् । साच " कदाचन स्तरोरसि नेन्द्र सवसि दासुषे” इति मन्वात्मिका । तसा मन्वप्रार्थप्रकाशमसामर्थ्यरूपलिङ्ग ेन इन्द्रः प्रकाश्यते । अर्थो यथा । भो इन्द्र कदाचन कदाचिदपि न स्तरोरसि घातको न भवसि किन्तु दासुषे आहुतिं दत्तवते. यजमानाय सश्चसि प्रीयसे इति । ऐन्द्रेति तृतीयाया मन्त्रमा उपस्थानकरणत्वं गम्यते । तसा चेन्द्रप्रकाशनसामर्थ्येन तदुपस्थानसा इन्द्रकर्मकत्वावगमात् मन्त्रसेन्द्रोपस्थाने विनियोगः प्रतीयते । यद्यप्यनेन मन्त्रेणेन्द्रमुपतिष्ठेतेति विनियोजकशब्दो नास्ति तथाषि यद्यसौ मन्त्र इन्द्रोपस्थानार्थो न सप्रान्तदाऽनेनेन्द्रप्रकाशनमनुपपन्नम् । न खल्वन्यो प स्थान वेलायामन्य स्तुति रुचितेत्यथापत्त्या अयं मन्त्र इन्द्रीपस्थानकरणमिन्द्रप्रकाशकत्वात् वर्हिर्देवसदनं दामीति मत्वसा कुशच्छेदन करणत्ववदित्यनुमानेन वा मन्त्र से द्रोप स्थान कर गावचारणात् । गार्हपत्यमुपतिष्ठत इत्यव गार्हपत्यपदरूपया अभिधाचा श्रुत्या अग्रिविशेषः प्रतीयते । featurरुपया विनियोगा श्रुत्या च प्रीतिहेतुव्यापारात्मकोपस्थानक्रियाजन्यप्रौतिरूपफलाश्रयत्वलक्षणं गार्हपत्यगतं कर्मत्वं वोध्यत इति मन्त्रमा गाईपतीपस्थाने विनियोगः प्रतीयते । अच संशयः । किमुभयोः प्रमाणत्वाविशेषात् विकल्पः । किंवा प्रतिप्रधानं गुणावृत्तिन्यायेन इन्द्रोपस्थाने गार्हपतत्रोपस्थाने च विनियोगः । अथवा श्रुतप्रा लिङ्ग' बाध्यतां मन्त्रस्थमिन्द्रपदं गार्हपतापरमस्तु । होखित् विनिगमनाविरहेण लिङ्ग नैव श्रुतिर्वाध्यतां गार्हपता पदमिन्द्र लाक्षणिक मन्तुि ति । For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ४७ शब्दसामर्थ लिङ्गम्। यथाहुः । सामर्थं सर्वशब्दानां लिङ्गमिताभिधीयते । सामर्थ्यम् रूढिरेव । तेन समाख्यातो नाभेदः । तेन अत्र विकल्प अष्टदोषापावादावृत्तौ च गौरवात् ऐन्द्रौपदैन प्रथममिन्द्रीपस्थितेस्वहिरीधन गाईपतापदमेवेन्द्रलाक्षणिक न्याय्यमिति प्राप्त लिङ्गादीनां श्रुतापक्षया दौर्बल्यं विलम्वे नार्थप्रतिपादकत्वादिति सिद्धान्तितं श्रुतिलिङ्गेति सूत्रण । अर्थप्रतिपत्तौ विलम्बश्च अनुमानादिगम्यत्वात् । विनियोगवोधकशब्दसा तु झटितापस्थापकत्वं प्रताचत्वादिति मन्त्रस्थमिन्द्रपदमेव गार्हपतालाक्षणिकमिति । तथाचीत वार्तिकवाद्भिः । यथा शीघ्रप्रवृत्तवाल्लिङ्गादेर्बाधिका श्रुतिः । तथैव विनियोगेपि सैव पूर्व प्रवर्तते ॥ शास्त्रदीपिकायामातम् । यावर्दव हि मन्त्रार्थों मन्त्रेण प्रतिपाद्यते । तावदेव श्रुतिर्मन्वं गार्हपतवार्थतां नयेत् ॥ मन्त्रार्थ मन्त्रतो बुद्धा पश्चाच्छब्दं निरूप्य च । मन्त्राकानावशेनेन्द्र शेषत्वे श्रुतिकल्पना ॥ श्रुनया प्रताच्या पूर्व गार्हपत्तयाङ्गतां गते । निराकाझौलते मन्चे निम्मूला श्रुतिकल्पना ॥ तेन शीघ्रप्रवर्त्तिन्या श्रुतया लिसा बाधनम् । प्रताचे चानुमाने च यथा लोके वलावलम् ॥ लिङ्ग लक्षयवि शब्दसामर्थ्यमिति। शब्दस्यार्थप्रकाशनसामर्थ्यमितार्थः । तथाचाहुर्भाष्यकाराः । यच्छब्दसार्थमभिधातु' सामर्थ्य तल्लिङ्गमिति । वार्तिककारा अपि यच्छब्दस्यीक्तिसामर्थ्य तल्लिङ्गमितमाहुः । खयमपि बद्धसम्मतिमाह यथाहुरिति । सामर्थ्यमाभिधानशक्तिः । तच्च किं यौगिकार्थप्रकाशनसामर्थ्य For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४८ अर्थसंग्रहः । वर्हिर्देवसदनं दामीतिमन्त्रस्य कुशलवनाङ्गत्वं नतुलपादिलवणाङ्गत्वम् । तत्र वर्हिर्दामीति लिङ्गान्तल्लवनं प्रकाशयितु' समर्थत्वात् । एवमन्यत्रापि लिङ्गविनियोगोद्रष्टव्यः । Acharya Shri Kailashsagarsuri Gyanmandir सामर्थ्यं गौणार्थप्रकाशन सामर्थ्यं * रूढ़ार्थप्रकाशसामर्थ्यञ्चादरणीयमिताचाह रूढिरेवेति । रूढ़ मुखप्रार्थप्रकाशशक्तिरेवेतार्थः । एवकारेण यौगिक सामर्थ्य गौणसामर्थ्यञ्च निराकृतम् । तत्र यौगिकसामर्थ्यनिराकरणफलमाह तेनेति । सामर्थ्यवानादिपरम्परागत मुखा शक्तिरूपत्वेने तार्थः । नाभेद इति । समाखाया ऐक्य' नेतार्थः । एतेन यौगिकसामर्थ्यनिरासात् न समाखप्रायामतिव्याप्तिरिति दर्शितम् । गौणसामर्थ्यानिरासफलन्तु न तूलपादिलबनाङ्गत्वभितानेन वक्ष्यते । वर्हिरिति । देवानां सदनं सौदतास्मिन्निति प्रत्पत्त्या उपवेशनाधिकरणभूतं रिह दामि लुनामीतार्थः । कुशलवनाङ्गत्वं कुशच्छेदने विनियोज्यत्वम् । तथाच दर्शपौर्णमासप्रकरणे एतन्मन्त्रमात्रं श्रूयते न पुनरनेन मन्त्रेण किं कुष्यादिताच कापि श्रुतिरस्ति । श्रतः साचाद्दिनियोजिकायाः श्रुतेरभावात् मन्त्रस्थबर्हिःपदेन दर्भत्वेन मुनिपरिभाषित कतिपयट णविशेषरूपमुखप्रार्थप्रकाशात् दाभीतानेन चदानलूनावितामा रूपतया अनादिपरम्परागत मुखप्रार्थरूपलवनप्रकाशात् अनेन मन्त्रेण कुशं विन्दद्यादिति श्रुतिं कल्पयित्वा तद्दलेन कुशच्छेदने विनियोगो मन्त्रस्येतिभावः । ननु तर्हि लैङ्गिकविनियोगोपि श्रौत एव भवति तत्कथमनयीर्बलावलभावोऽङ्गीक्रियते इयोरेव श्रौतत्वाविशेषेण तुल्यबलत्वादितिचेत् । अत्रोच्यते, लिङ्गादिभिरपिकल्पनीयश्रुतिमूलक एव विनियोगः प्रविपाद्यतइति सताम् । परन्तु श्रुतिज्ञानसा विलम्वितत्वाविलम्वितत्वाभ्यां दुर्बलत्वसवलत्वे अङ्गीक्रियेते । ततश्च प्रतप्रदश्रुतेः प्रमाणान्तरनिरपेक्षतया अविलम्वेन प्रतीतिविषयत्वात् बलवत्त्वम् । कल्पनीयश्रुतीनान्तु प्रमाणान्तरसापेचतथा विलम्वेन प्रतीतिविषयत्वात्दुर्वलत्वमुचितमेव । तदुक्त' वार्त्तिकलङ्गिः । विनियोaौ श्रुतिस्तावत् सर्व्वेष्वं तेषु सम्मता । ate: सन्निकर्षेण विप्रकर्षेण च स्थिता ॥ For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ४ - तदिदं लिङ्गं वाक्यादिभ्योवलवत् । अतएव स्योनन्ते लिङ्गा गौणार्थप्रकाशनसामर्थ्यरूपवानिरासफलमाह नविति। तस्य वर्हिरियादिमन्त्रसा। तल्लवनं कुशलवनमेव । एषकारगर्भवात् कुशसदृशटणान्तरलवनं प्रकाशयितुं खतोऽसमर्थत्वं प्रवीयते। असमर्थत्वादिवि पाठतु । तल्लवनमुलपादिखवन सितार्थः । असमर्थत्वात् खतोऽसमर्थत्वादितार्थः । तथाच गौणार्थप्रकाशने शब्दाना स्वाभाविकी शक्तिरेव नास्ति, प्रमाणान्तरवलात्तु तत्प्रत्यायनमखाभाविकम्। वदपि प्रमाणान्तरमन नास्तीतिभावः। तथाचीतं पार्थसारथिमिः । गौणे सदपि सामयं न प्रमाणान्तर विना। आविर्भवति मुखा तु शब्दादेवाविरस्ति तत् ॥' तात्पर्य्यश्च खती मुखा गौणार्थपरता पुनः ।। प्रमाणान्तरविज्ञेया तदभावीऽव सिध्यति ॥ यायमालायामपि। सब लवनप्रकाशनसामलक्षणेन लिङ्गेन अर्थ मन्त्री खवनक्रियायां विनियुज्यते। लवितव्यच्च वहि विविध मुखय गौणञ्च । मुखा कुशकाशादि दशदर्भरूपं गौणन्तु तत्सदृशं हणन्तरम् । तस्मिन् वर्हि भब्दमा मानवके अग्निशब्दवत् गुणयोगेन प्रवृत्तत्वात् । तथासति दर्भसा तृणान्तरसा च लवने मन्त्रविनियोग प्राप्ते बूम इतादिना मुख्यसैव लवने मन्त्रविनियोगो न गौणसेप्रति सिद्धान्नितम्। तथाच तीवाधाय दितीयपाद सिद्धान्तसूत्रम् । अर्थाभिधानसामान्मन्त्रेषु शेषभावः स्यात् तस्मादुत्पत्तिसम्बन्धीऽर्थेन नितासंयोगादिति। एष न्यायोऽन्यवाप्यतिदिशति एवमिति। अन्यत्रापि अग्नये जुष्टं निर्धपामौत्यादौ। अस्यापि मन्त्रसा साक्षादिनियोजक श्रुतिविरहेपि लिङ्गात् श्रुति कल्पयित्वा निव्वीपादौ विनियोगः कर्त्तव्य इति भावः । लिङ्गस्य वाक्यादिभ्यो पलवत्व' दर्शयति नदिदमिसि। अतएव लिङ्गसा वाक्यादिभ्यो वखवत्त्वादेव। स्पोनने सदनमिति। दर्शपौर्णमासप्रकरण मन्त्र For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । પ્ सदनं कणोमीति मन्त्रस्य पुरोडाशसदनकरणाङ्गत्वम् । सदनं कणोमोति लिङ्गात्, न तु वाक्यात् । आम्रायते । स्योनन्त सदनं कृणोमि घृतसा धारया सुषैवं कल्पयामि । तस्मिन् सोदामृते प्रतितिष्ठ व्रीहोणां मेध सुमनसामान इति । अस्यार्थः । भीः पुरोडाश ते तव सोनं समीचीनं सदनं स्थानं कृणोमि करोमि तच स्थानं घृतस्य धारया सुषेवम् सुष्ठु सेवितुं योग्यं कल्पयामि । भी व्रीहोणां मेघ सारभूत त्वं सुमनसप्रमानः समाहितमनस्कतस्मिन् अमृते सुष्ठु सेवितु योग्य सदने सौद उपविश प्रतितिष्ठ स्थिरोभव । अत्र विनियोगविशेषाश्रवणात् मन्त्रलिङ्गनैव विनियोगे कर्त्तव्ये किं कल्पयामान्तपूवार्डेन उपस्तरणरूपसदनकरणप्रतीतेः पूब्बाईसा सदने तथा तस्मिन् सौदान्मृते इत्यादि परार्थेन पुरोडाशसादनप्रतीतेः पराईसा सादने इति विभज्य विनियोगः कर्त्तव्यः । उत तस्मिन्निति प्रकृतवाचिना तच्छब्देन यत् सदनं करोमि तस्मिन् सीदेत्यन्वयबोधात् पराईसा पूर्वार्द्धसापेचतया एकवाक्यत्वावगमात् तदनुरोधेन पूबापराईयोरुभयोरेव स्थानकरणे पुरोडाशare च विनियोगः । तव विनियोजिका श्रुतिरेवं कल्पनीया समग्रेण मन्त्रेण स्थानं कर्त्तव्य तथा समग्रेण मन्त्रेण पुरोडाशः स्थापनीयश्चेति । एवं संशये उभयोस्तुल्यवलवे विकल्पप्राप्तेरुक्त' वाक्याल्लिङ्गं वलवदिति । यतः कल्पयाम्यन्तस्य सदनकरणार्थप्रकाशन सामर्थ्यरूप लिङ्ग प्रत्यक्षम् । तस्मिनित्यादेश्च पुरोडाशसादनार्थप्रकाशनसामर्थ्यरूप ं लिङ्ग प्रताचम् । प्रतप्रक्षेण च लिङ्ग ेन पूबाईसा सदनकरणे पराईसा' च पुरोडाशसादने विनियोजिका श्रुतिठिति कल्पयितुं शक्यते । समग्रमन्त्रसा प्रत्येकं विनियोगस्तु न तावत् प्रथमं बुद्धौ विषयौभवति । पराईसा सदन करणार्थप्रकाशन रूपसामर्थ्यानव धारणात् । बाईसा च पुरीडाशसादनार्थप्रकाशनरूपसामर्थ्याप्रतीतेः । तस्मिन्नितान्वयवोधकृतैकवाक्य`तावधारणानन्तरन्तु पराईसहकृतसैव पूल्बाईसा सदनकरणार्थप्रकाशकत्वं पूर्वाईसहा व पराईा पुरोडाशसादनार्थप्रकाशकत्वमिति निश्चिता समग्रमन्त्रसा For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः ।. ५१. समभिव्याहारो वाक्यम् । समभिव्याहारश्च साध्यवादिवाचकहितीयाद्यभावेपि वस्तुतः शेषशेषिवाचकपदयोः सहो-. प्रताकं विनियोगोऽवधारयितुं शक्यते। अती लिङ्गकल्पनाव्यवधानेन श्रुतिकल्पनाविलम्वितत्वरूपादर्थविप्रकर्षाम्लिङ्गादाक्यं दुर्बलम् । तथाहि भादौ तस्मिनियस्यान्वयवोधस्तदनन्तरमेकबाक्यनावगमस्तदुत्तरं पूर्वापराईयोरुभयोरेव प्रतेकार्थप्रकाशनसामर्थ्य रूपलिङ्गकल्पनं पश्चाच्च समग्रमन्त्रसा प्रनाककर्मणि विनियोजिका श्रुति: कल्पनीया। यावता कालेनेयं कल्पनापरम्परा सम्पत् साते ताक्ता कालेन प्रताक्षलिङ्गइयेन पूर्वापराईविभागेन विनियोजिका शुप्ति: कल्पिता सात् । कल्पितया च तया श्रुतया पश्चानाविनी श्रुतान्तरकल्पना वाय तेति लिङ्ग वाक्याबलवत् । . वाक्य लक्षयति समभित्र्याहार इति । यद्यपि “एकार्थमनेकपदं . वाक्य मिति भाष्यकारैः परस्पराम्बिसपदसमूहमा याक्यत्वं प्रतिपादितम् । तथापि यहाक्यसा विनियोजकत्वं तल्लक्षणसावापेक्षिततया श्रुत्यादौ वाक्यत्वसगावेपि तथाविधवाक्यसा विनियोजकलाभावात् वाक्यलचणसा तत्साधारण्ये प्रयोजनाभाव इति वाक्यसामान्यलक्षणमुपेक्षितम् । . खलक्षणमा युतपादिव्याचवं व्याख्यया स्पष्टयति समभिव्याहारश्चेति। लक्षणवाक्ये समभिव्याहारपदं समभिव्याहारमात्रपरम् । उपकार्योपकारकयोः सहीञ्चारणमावमिति तदर्थः। अती मावान्तर्भावादाह साध्यत्वादिवाचकैति । कर्मत्वादिवाचकेतार्थः । कर्मत्वकरणत्वादिवाचकानि च द्वितीयाहतीयादौन्येवेति तदेवाह हितीयादौति । एवञ्च साध्यवादिवाचकद्वितीयाद्यघठितत्वे सति शेषशेषिवाचकपदयोः सहीञ्चारणमितिः लक्षणमापाततः फलितम् । एतेन कर्मवकरणत्वादियोधकहितीयाटतीयादिघटितायाः श्रुतेात्तिः । ननु कर्मत्वकरणत्वादिवीधकहितीयाद्यभावे कथं सहीञ्चाय॑मानपदयोः शेषशेषिवाचकत्वमवधार्यमितात. आह वस्तुत इति। तात्पादितार्थः । शेषशेषौति । उपकार्योपकार केतार्थः । पदयोरिति । एतेन लिङ्गादिव्यात्तिः । लिङ्गादिकृतविनियोगस्थले शेषशेषिवाचकपदविरहात् । वथाच साध्यत्वादिवाचकहिवीयाद्य For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। ञ्चारणम्। यथा यस्य पर्णमयो जुहूर्भवति न स पापं श्लोक शृणोति। अत्र पर्णताजुह्वोः समभिव्याहारादेव पर्णताया जुबङ्गत्वम् । नचानर्थक्यम्, अन्यथापि जुदाः सिद्धत्वादितिवायम् । जुहूशब्देन तत्साध्यापूर्वलक्षणात्। तथाच वाक्यार्थः पर्णतया अवत्तहविद्वारणहारा जुह्वपूर्व भावयेदिति । एवञ्च पर्णतया यदि जुहूः क्रियते तदैव तत्साध्यमपूर्व भवति नान्यथेति गम्यत इति न पर्णताया वैयर्थम् । अवत्तहविहारणघटितत्वं सति तात्पर्य लम्भशेषशेषिभाववीधकपदयोः सहीञ्चारण मिति निष्कर्षः । तदुदाहरति यथेति। यसति। यस्य यजमानस्य सम्बन्ध जुहूरईचन्द्राकृतिहोमसाधनपावविशेष: पर्णमयी पलाशवृक्षावयवसम्भूता भवति। पलाशे किंशुकः पर्ण इति विकाण्डौस्मरणात्। स पापं श्लोकं दुर्यशो न प्रणोती सार्थः। भव श्रुतौ। पर्णताजुह्वोः पर्णपदजुहू पदयोः। तात्पर्य्यलधशेषशेषिभाववोधकयो रितिशेषः । समभिववाहारात् सहोच्चारणात्। एवकारेण न कर्मत्वादिवोधकद्वितीयादिश्रुते पि लिङ्गादिभ्य इति दर्थितम्। पर्णतायाः. पलाशकाष्ठस्य । जुहगत्वं जुहूपकारकत्वम्। __ननु यदि जुहू पकारकत्वं तज्जनकत्वं तर्हि पर्णताविधानमनर्थकम् । काठान्तरसापि तज्जनकत्वसम्भवादितवानर्थक्यापत्तिं निराकरोति न चेति। भानर्थक्यम् पर्णताविधानसप्रतिशेषः। अन्यथापि काष्ठान्तरेणापि। सिद्धत्वात् निष्पन्नत्वात् । निराकरणे हेतुमाह जुहशब्देनेति । तत्साध्येति। जुहूकरणकहोमसाध्ये तार्थः । अपूर्वलक्षणादिति। यद्यपि पर्णमयी जुहूर्भवतीति वाक्यं जुडूपदसा नुहपूर्वलक्षणायां पर्णमयत्वान्वयानुपपत्ति स्तथापि पर्णताजुलीः सहोचारणवलेन पर्णतया जुहूं कुर्य्यादिति यत् श्रुतिवाक्यम् कल्पनीयं तवं व जुहूपद जुलपूर्वलक्षणाभिप्रेतेति बोध्यम् । अतएव तहाक्यार्थमेव दर्शयति तथाचेति। अवत्तेति । अवत्तम् चरुपावादवदायीत्यापितं यद्धविश्वरुरूपं तसा धारणदारतार्थः । जुह्वपूवं For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। हारति चावश्यं वक्तव्यम् । अन्यथा नुवादिष्वपि पर्णतापत्तेः । मेयं पर्णता अनारभ्याधौतापि सर्वप्रकतिष्वेवान्वेति, जुहूकरणकहीमापूर्वम् । काकाार्थफलमाह एवञ्चेति । नान्यति। काष्टान्तरण यदि झुडूः क्रियते तदा सदपूर्व न स्यादितार्थः । एतेन पर्ण मय्येव जुहूः कर्तव्या न काठान्तरण। तब फलश्रुतिस्तु स्तुतार्था न काम्यत्वार्था इति सिद्धम्। तथाच भाष्ये चतुर्थाध्यायटतीयपाद। __ यसा खादिरः सुवी भवति स छन्दसामेव रसनावद्यति । यसा पर्णमयी जुहूर्भवति न स पापं श्रीकं पणोति यस्याश्वत्यौ उपभगवति बनलेवास्यान्नमवरुन्ध यसा वैकलती ६ वा भवति प्रतागासाहतयतिष्ठन्तौतग्रादि श्रुतिविहितेषु खादिरपालाशादिद्रव्ये घु तथा यदङक्त चक्षुरव माढव्यसा बन इति श्रुतिविहिते धनुषोऽञ्जनसंस्कार तथा यत् प्रयाजानुयाजा इज्यन्ने वर्म या एतत् यन्नसा क्रियते वर्म यजमानसा धातृव्यसा अभिभूता भवतीतादि श्रुतिविहिते प्रयाजादिकर्मणि च फलश्रुतीनां पारमार्थिकफलविधित्वं पूर्वपचयित्वा फलश्रुतीनामर्थवादत्वं सिद्धान्तितम् । तथाच सिद्धान्तस्वम् । द्रव्यसंस्कारकर्भस परार्थत्वात् फलश्रुतिरर्थवादः समादिति । अतएव पलाशादिकायटितमेव जुबादीनाम् खरूपमभियुक्ता बाहुर्यथा । बैकरती भुवा प्रीता प्राश्वत्थी चीपभृन्मता। . ..मुहूः पलाशकाष्ठस्य खदिरस्य सुवोमतः ॥ अवत्तहविरित्यादिदलब्यावाप्रदर्शनायाह अवत्तेति। अवश्यवक्तव्यत्वे हेतुमाछ अन्यथेवि। पर्णतया जुझपूर्व भावयेदित्येतावन्मात्रीतावित्यर्थः। सुवादिष्वपीति । अवायमाशयः । पर्णवया जुह्वपूवं भावयेदितानेन जुहूकरणकहीमापूर्व प्रति पर्णताया निमित्तत्वमवगम्यते। तच निमित्तत्वं केन हारणेति जिन्नासायां हविद्धारणहरिणेतावश्यं वक्त्यव्यम्। तईि हीमापूर्व प्रति इविधारणस्य कारणत्वं हविहारणं प्रति च पर्णतायाः कारणत्वमिति प्राप्तेः खुवादिहोमीयहविचारणं प्रतापि पर्णतायाः For Private And Personal Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ५४ न विकृतिषु । तत्र चोदकेनापि तत्प्राप्तिसम्भवात् पौन रक्त्यापत्तेः । यत्र समग्राङ्गोपदेश: सा प्रकृतिः यथा दर्शपौर्णमासादिः । तत्प्रकरणे सर्व्वीङ्गपाठात् । यत्र न सर्व्वीङ्गोपदेश: सा कारणत्वापत्तिः । अथोच्यते जुहू पदश्रवणात् न खुवादिहीमापूर्व्वं प्रति पर्णता निमित्तमिति । तर्हि श्रुवादिहोमापूर्व्वव्यावृत्तये भवतहविवरणहारयेति द्वारमेव विशेषणीयं नतु हविर्द्धारणदारेणेति सामान्यतोहारकल्पनम् । एवञ्च चरीरेवाबदानसम्भवात् चरुहोमसाघनीभूताया जुह्वाएव पर्णता सिध्यति न सुवादीनामाज्यादिहीम साधनानाम् । श्राज्यादीनामवदानासम्भवादिति । जुहा : पूर्णता किं याममावे विहिता यागविशेषे वेतप्रवाह सेयमिति । अनारभ्येति । अनारम्य यागविशेषमनुपक्रम्य अधीता पात्रातेतार्थः । सर्व्वप्रकृतिषु प्रकृतीभूतयागHra | ननु यद्यनारम्याधीता पर्णता तदा प्रकृतिविकृतिसाधारणो भवतु विकृतावनन्वये को हेतुरिव हेतुमाह तवेति । चोदकेन अतिदेशवाक्येन । पौनरुक्तप्रति । तथाच प्रकृतिषु विधानादतिदेशेनैव विकृतिषु तत्प्राप्तौ तत्र विधिवाक्ये न पर्णताभिधानं rिeक्त' स्यादितिभावः । wara मीमांसावतीयाध्यायषष्ठपाद “यस्य खादिरः खुवोभवति यसा पर्णमयी जुहूर्मवति इत्यादि श्रुतेः किं प्रकृतिमात्रविषयत्व मुतप्रकृतिविज्ञत्युभयविषयत्वमिति सन्देहे "सब्बार्थमप्रकरणा" दिति मूत्रेण प्रकरणाभावात् सर्व्वविषयत्वमिति पूर्वपचयित्वा “प्रकृती वा पहिरुक्तत्वा" दिति सूत्रेण हिरुक्तत्वाप्र सध्या प्रकृतिविषयत्वमेवेति सिद्धान्तितम् । प्रकृतिं लचयति यत्वेति । समग्राङ्गोपदेशइति । समग्राणां निरवशेषाणामङ्गानामुपदेशः शब्दतः कर्त्तव्यतया प्राथमिकप्रविपादनम् । नतु कमान्तरे प्रथममुपदिष्टानामतिदेशइति तात्पर्यम् । अतएव न्यायमालायामुक्तम् । यत्रापेचितस्याङ्गजातसा प्रतिपादकीय न्यसन्दर्भः पश्यते स उपदेशइति । सा प्रकृति - रिति । विधेयप्राधान्यात् सेति स्त्रीलिङ्गता । प्रकृत्युदाहरणमाह यथेति । तत्र For Private And Personal Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। ५५ विकृतिः। यथा सोयादिः। तब कतिपयाङ्गानामतिदेशन प्राप्तत्वात् । प्रनारभ्यविधिः सामान्यविधिः । लक्षणसमन्वयायाह तत्प्रकरणइति । विकृति लक्षयति यति। नेति । सर्वेषामझानामुपदेशी नास्ति किन्तु कान्तरे प्रागुपदिष्टानामामामतिदेश इतार्थः । तेन प्राथमिकविधिप्रतिपादितसमग्रेसिकर्तव्यताकत्वं प्रकृतित्वम्। प्रातिदेशिकेतिकर्तव्यताकत्वं विकृतित्वमिति फलितम् । विकृतिमुदाहरति यथा सौर्यादिरिति । पत्र विक्वतिलक्षणं सङ्गमयति सचेति । पतिदेशेनेति। पतिदेशस्तु “ये परव विहिता धास्तमतीतवान्यव तेषां देशइति सप्तमाध्यायप्रथमपाद भाष्यकारोक्तः । शोकमप्युदाहरन्ति पूर्वाचायः। ... प्रकृतात् कर्मणी यस्मात् तत्समानेषु कर्मसु । धर्मप्रदेशी येन म्यात् सोऽतिदेश इविस्थितिः ॥ अन्यत्रैव प्रतीतायाः कृत्वाया धर्मसन्नतेः । अन्यत्व कार्य्यतः प्राप्तिरतिर्दशोऽभिधासाते॥ सचातिदेशी नामा बचनेन च भवति । तव मासमनि होब जुहीतीतवाद्युतयागविशेषे कर्मनाबाऽतिदेशः। वचनं पुनईिविधं प्रतक्षश्रुतमानुमानिकञ्च । तषुश्ये नयोराभिचारिक यागयोमध्ये इषौ कांश्चिद्धमानभिधाय समानमतच्छानेनेति योऽतिदेशः स प्रसाक्षश्रुतवचनेनातिदेशः । भानुमानिकवचनेन तु सौर्यादावतिर्दशः । तथाहि सौर्य चरु निर्बपेत् ब्रह्मवर्चसकामइति श्रूयते। तबाहानुपदेशात्तदाकासार्या दर्शपौर्णमासीयाप्रेयधा प्रतिदिश्यन्ते । भाग्रेयमष्टाकपाल निर्बपेदिताव प्रयुक्ती निवापशब्दः सौम्यं चर निर्बपेदितावापि श्रुतः। तथा भाषेयपदवत् सौर्यपदमपि तद्धितप्रवायेन एकदेवतत्वं वोधयति । तथा चरीरप्योषधिद्रव्यकल्वमितवमा यलिङ्गानां सम्बन्धात् सौयं चरु निर्वपेदाने यवदितवानुमानिकवचनकलनाडौकारात्। तथाचाष्टमाध्यायप्रथमपाद सूत्रम् । ___ या लिङ्गमर्थसंयोगादभिधानवदिति । For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६ अर्थसंग्रह: तदिदं वाक्यं प्रकरणादिभ्यो वलवत् । अतएवेन्द्राग्नी इदं हविरितादेरेकवाक्यत्वाद्दर्शाङ्गत्वं न तु प्रकरणाद्दर्श , पौर्णमासाङ्गत्वम् । Acharya Shri Kailashsagarsuri Gyanmandir प्रार्थः । aar कर्मणो लिङ्गं चिह्न यसrt विकृती दृश्यते तसा धनीस्तग्रां प्रवर्त्तन्ते । अर्थसा लिङ्गसा सम्बन्धात् नामातिदेशवदिति । सौर्य्यादिरितप्रादिपदात् अनाबैष्णवपरिग्रहः । तवापि श्रग्रावेशावमेकादशकपालं निर्वपेदश्रीषोमीयव दिनुमानिकवचनं प्रागुक्तरीतया कल्पनीयमिति तदधिकरणे भाष्यकृताङ्गीकारात् । ननु अभारभ्याधीतस्प्रापि पर्णमयीवाक्यसा कथं सर्व्वयागविषयकत्वप्रसक्तिस्तथाविवशन्दाभावादितात माह अनारभ्येति । सामान्यविधिरिति । तथाच सामान्यविधित्वात् यागसामान्य मेषासन विषयः । परन्तु प्रकृति विकृतिसाधारणयागसामान्यपरत्वे विकृतौ पौनरुत्थापत्तेः सर्व्वप्रकृतिविषयत्वमेवासा नियतमितिभावः । श्रुतिलिङ्गवाक्यप्रकरणेत्प्रादिसूत्रे प्रकरणादीनां वाक्यपरभूततया वाक्याद्दुर्बलत्वाभिधानादाह तदिदं वाक्यमिति । wara प्रकरणादिभ्यो वाक्यसा वलत्त्वादेव । इन्द्रानइति । श्रचायमाशयः । दर्शपौर्णमासयोः श्रूयते । सूक्तवाकेन प्रस्तरं प्रहरतीति । प्रस्तरो दर्भमुष्टिमा प्रहरणमग्री प्रचेपइति न्यायमाला । तस्मि' व सूक्तवाके वाक्यदयं श्रूयते । यथा अनीषोमाविदं हरिरजुषेतामवोवधतां महोज्यायोsaraामिति । तथा इन्द्रान इर्द हविरजुषतामवोद्यतां महोज्यायोsक्रातमिति । अन ग्रोषीमाविदं हविरित्यादि वाक्यं पौर्णमासयागकाले विनियोक्तव्यं पौर्णमासदेवताप्रतिपादकत्वात् । इन्द्राग्री इदं हविरित्यादिवाक्यन्तु दर्शयागकाले विनियोक्तव्यं दर्शदेवताप्रकाशकत्वात् । एकैकवाक्यस्यापि सूक्तवाचकत्वात् विभज्य विनियोगो न दोषाय । नतु प्रकरणादुभयवापि वाक्यsयविनियोगइति eaterध्यrefeateपादे मिान्तितम् । तत्र संशयः । किममावासप्रायामिन्द्रानी इदं हविरित्यादि समग्रमन्त्र' पठित्वा अनीषोमाविदं हविरित्यादिमन्ता अनीषोमपदपरित्यागेनावशिष्टमिदं हविरित्यादि For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । पदनातमपि पठनीयम् । तथा पौर्णमासामग्रीषोमाविदं हविरितादि समयमन्त्र पठित्वा इन्द्राग्रो इदं हविरितपादिमन्त्रसा इन्द्राग्रिपदपरित्यागेनावशिष्टमिदं हविरितत्रादिपदजातमपि पठनीम्। तथासतान्यदेवतावीपकपदस्यान्यदेवतायागे विनियोगः परिहतः स्यात्। समाच इयोरेव मन्त्रयोरभययागाङ्गत्वप्रतिपादकी दर्भपौर्णमासप्रकरणपाठः समाहितः । यत: पौर्णमासयागीयप्रस्तरप्रहरणेपि मन्त्रदयस्य पाठी दर्शयागीयप्रस्तरप्रहरणेपि मन्त्रदयसा पाठः सिध्यति । परन्तु पौर्णमासमागे इन्द्राग्री इदं हविरितादिमन्त्रस्य इन्द्राग्रिपदमात्रपरितपागस्तथा दर्शयागेपि पनीषोमाविदं हविरितधादिमन्त्रसा अग्रीषोमपदमावपरितााग इति विशेषः । अथवा अग्रीषीमावितासा इन्द्राग्री इतासा च इदं हविरितपाद्यवशिष्टांशेनान्वितवया एकवाक्यतापनत्वेन एकांशपरित्यागेनावशिष्टांशसा विनियोगासम्भवाडाक्यविरोधेन एकैकसमग्रमन्त्रसा एकैकयागे विनियोग एव शास्त्रार्थः। इताव वाकाप्रकरणयोः समवाये वाका बलवत्। प्रकरणन्तु दुर्बलम् अर्थविप्रकर्षात् । तथाहि दर्श अग्रीषीमाविदं हविरितादिमन्त्रमा इदं हविरितवाद्यंशमात्र पठ्यमाने अजुषतामितवादीनां कर्तृपदसाकावतया प्रकरणेन प्रथम तावदिन्द्रागूिपदान्वयरूपं धाका कल्पनम् । तेन वाकेान इन्द्रागिप्रकाशनसामर्थ्यरूपं लिङ्ग कल्पनीयम् । सञ्च लिङ्गमनेन मन्त्रभागेम इन्द्रागिविषया क्रियानुष्ठे येति विनियोजिका अतिकल्पयति । एवं पौर्णमासे इन्द्रागी इदं हविरितग्रादिमन्त्रमा इदं हविरितपाद्यंश मा पठ्यमाने भजुषतामितवाद्याकाहानिहत्तये प्रकरणेन अग्रीषोमपदान्व यरूप वाकाकल्पनम्। तेन लिङ्गकल्पनम् । तेन विनियोजकश्रुतिकल्पनमिति । अत: प्रकरणविनियोगयोर्मध्ये विभिर्व्यवधानम्। अग्रीषोमादिपदसहित समग्रवाकान्तु श्रूयमाणतया कल्पनीयत्वाभावेन लिङ्गभूती एव कल्पयित्वा विनियोगमवगमयतीति वलवता वाकान विप्रकष्टार्थसा प्रकरणसय बाधितत्वात् अग्रीषोममन्त्रसा पौर्णमासयागे इन्द्राग्रिमन्त्रस्य दर्शयागे इति विभठ्य विनियोग एव कर्त्तव्य इति । एवमेव न्यायमाला। एवञ्च इन्द्रानी इद हविरित्यादरेकवाक्यत्वाद्दशाङ्गत्वं न तु प्रकरणाद्दर्शपौर्णमासाङ्गत्वमितेप्रतन्मूलस्थाय वाक्यार्थः । ... इन्द्राग्नी इत्यादः इन्द्राग्नी इत्यादिसमग्रमन्त्रस्य । एकवाकात्वात् परस्परान्वितत्वात् । अंशविशेषपरित्यागेन For Private And Personal Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ५८ अर्थसंग्रहः । . उभयाकाङ्क्षा प्रकरणम्। यथा प्रयाजादिषु समिधी यजतीतादौ वाक्ये फलविशेषस्यानिर्देशात् समिदयागेन भावयेदिति वोधानन्तरं किमितास्त्युपकायाकाङ्क्षा । पाठ वाकात्वानुपपत्तेरितिभावः । दर्शाङ्गत्वं दर्शयागस्य वाङ्गत्वम् । एवकारगर्भवात् न पुनरंशविशेषसाहित्यराहित्याभ्यां दर्शपौर्णमासीभययागाङ्गत्वमिति व्यवच्छिनत्ति मखिति । दर्शपौर्णमासाङ्गत्वमिति । इन्द्राग्नी इत्यशविशेषसाहितान दर्शयागाङ्गत्वं तदंशराहितान पौर्णमासाङ्गत्वं प्रकरणवोधितमेवं नेत्यर्थः । इदम् प. लक्षणम् । अग्रीषोमाविदं हविरित्याभ्रेकवाकावात् पौर्णमासाङ्गत्वं, न तु प्रकरणाद्दर्शपौर्णमासाङ्गत्वमित्यप्युदाहाय॑म् । प्रकरणं लक्षयति उभयाका ति। अङ्गाङ्गित्वेनाभिमनयीः परस्पराकात्यर्थः । उभयेतिकरणात् अन्यतराकाङ्क्षायाः प्रकरणत्व न स्यादिति दर्शितम्। तेन दर्शपौर्णमासाभ्यां खगं भावयेदिति खर्गभावनायाः कथमित्याकाझाया अनिवृत्ती पठितस्यापि अवगीरणभावसा न प्रकरणाद्दर्शपौर्णमासाङ्गत्व “यो ब्राह्मणायावगुरेत् तं शतेन यातया"दित्यादिवाकान फलवत्त्वाभिधानात् दर्शपौर्णमासौ प्रति तसााकाङ्गाविरहात् । एवं प्रकृतिवहिततिरित्यतिदेशेन विकृतियागीयफलभावनायाः कथमित्याकाशीपशमात् तदीयापूर्वाङ्गानामाकाहासत्त्वेपि न प्रकरणादकत्वं, किन्तु सानिध्यरूपस्थानादेवेति सिध्यति। उभयाकाङ्क्षा प्रदर्शयति यथेति । फलविशेषस्यानिर्देशादिति। वाक्य फलविशेषश्रुतौ प्रधानतैव स्थादत स्तदभावादङ्गत्वावश्यकतया उपकार्याकाझा सम्भवताबेतिभावः । किमितीति । किं भावयेदितापकाऱ्यांकाझाऽस्तीत ग्रन्वयः । उपकार्यस्य फलजननसमर्थोकर्तव्यसा कसाचित् प्रधानयागसा भाव्यत्वे नाकाझा अस्तीत्यर्थः । निष्फलतया समियागेन अमुकयागं भावयेदिति प्रधानयागविशेषस्यैव भाव्यत्वावश्यकत्वात्। सन्निहितयागविशेषेणैव भावनान्वयादुपपत्तौ विश्वजिन्नवायात् वर्गस्य भाव्यत्वकल्पनायां गौरवाचेति भावः । नन्वेवं विश्वजिता यजेतेत्यवापि तदव्यवहितपूर्वोपदिष्टयागविशेषसीव भाव्यत्वमस्तु अलमानुमानिकखर्गकल्पनयेति चेन्न । तदव्यवहितपूर्वोपदिष्टयागविशेषसा For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । दर्शपौर्णमासवाक्येपि दर्शपौर्णमासाभ्यां स्वर्गं भावयेदिति वोधानन्तरं कथमिताखप्रपकारकाकाङ्क्षा । इत्थञ्चोभयाकाङ्क्षया प्रयाजादीनां दर्शपौर्णमासाङ्गत्वम् । तञ्च प्रकरणं द्विविधं, महाप्रकरणमवान्तरप्रकरणञ्चेति । तत्र मुख्यभावनासम्बन्धिप्रकरणं महाप्रकरणम् । तेन च प्रयाजादीनां दर्शपौर्णमासाङ्गत्वम् । एतच्च प्रकृतावेव, उभयाकाङ्क्षायाः सम्भवात् । न तु विकृतौ, तत्र प्रकृतिवद्दिशतिः कर्त्तव्येतातिदेशेन कथम्भावाकाङ्क्षाया उपशमेना For Private And Personal पू कथम्भावनिवृत्तेर्विश्वजितम्प्रत्याकाङ्गाविरहेण उभयाकाङ्गारूपप्रकरणाभावात् । एवं तर्हि समियागं प्रति कस्याकाङ्क्षा वर्त्तते यमुपकार्य्यमवगच्छाम इत्यत श्राह दर्शपौर्णमासवाकेापीति । उपकारकाङ्क्षा. यागस्वरूपोत्पादके तिकर्त्तव्यताख्यः व्यापाराकाङ्क्षा | अतीतानेनान्वयः । इत्यमिदम्पूकारेण । प्रकरणं विभजति तचेति । महाप्रकरणं लचयति तचेति । तयोः प्रकरयोर्मध्ये । मुख्यति । मुख्यभावना यागेन स्वर्गं भावयेदिति फलभावना | तत्सम्बन्धिप्रकरणं तत्सम्वन्धिनी उभयाकाङ्क्षा । तेन महाप्रकरणेन । दर्शपौर्णमासाङ्गत्वं प्रागुक्तप्रकारेण । एतच्चेति । महाप्रकरणमितार्थः । प्रकृतावेव महाप्रकरणसावे हेतुमाह उभयेति । विकृतौ तदसावे हेतुमाह तचेति । उपशमेनेति । तथाच सौर्थं चरु' निर्व्वपेत् ब्रह्मवर्चसकाम इताव सूर्यदेवताक चरुनिर्वपणेन ब्रह्मवर्चसं भावयेदितात जायमानापि कथं भावयेदित्याकाङ्क्षा. प्रकृतिवदितातिदेशादाग्रेयधर्मप्राप्ताव शास्यति, न तु विध्यन्तस्मुत्थापयतीतिभावः । अपूर्व्वाङ्गानामपीति । पूर्व्वस्मिन् प्रकृतावप्राप्तानि अपूर्व्वाणि तथाविधानामङ्गानां प्रयाजे कृष्णालं जुहोतीत्यादिश्रुत्या सौर्य्ययागविशेषे विहितानां कृष्णलहीमादीना मितार्थः । अपिकारादतिदेशप्राप्तप्राकृताङ्गानाञ्च । विनियोगासम्भवादिति। Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । पूबाङ्गानामप्युभयाकाझ्या विनियोगासम्भवात् । तस्मादपूर्वाङ्गानां स्थानादेव विकतार्थत्वमिति । अङ्गभावनासम्वन्धिप्रकरणमवान्तरप्रकरणम् । तेन चाभिक्रमणादीनां प्रयाजाद्यनवम्। तच्च सन्दशेनैव तथाच प्राकृताङ्गाना विनियोग अङ्गाङ्गिनीरुभयोरेवाकाङ्घाविरहः । अपूर्वाङ्गाना विनियोगे तु एकतरसग्रागिन एवाकाङ्क्षाविरह इताभयवीभयाकाङ्क्षाविरहसमा विशेषादुझ्याकाङ क्षाया न प्रयोजकत्वमितिभावः । ननु विकृती प्रकरणाभावेपि प्राकृताङ्गानामतिदेशादेव तदर्थत्वं सम्पद्यते। अपूबाङ्गानान्तु प्रकरणाभावे कुतस्तदर्थतासिद्धिरित्यत आह तस्मादिति। प्रकरणाभावादितार्थः। स्थानात् सानिध्यात् । अवान्तरप्रकरणं लक्षयति अङ्गेति । अङ्गभावना अङ्गाविधिवोधितभावना प्रयाजैरपूर्वं कृत्वा यागीपकार भावयेदितावमादिरूपा। तत्सम्बन्धिप्रकरण सत्सम्बन्धिनी उभयाकाङ्क्षा । सेन अवान्तरप्रकरणेन। अभिक्रमणं हीमकाले आहवनीयमभित: सञ्चरणम्। होमकालाहवनीयसमीपे वर्तनमिति यावत् । अतएव भाष्यकारैरभिहितम्। “अभिक्रमणेन समासीदति आहवनीयं की। इयमभुयपायभूतं होमसा। दूराहा अभिप्रसार्य इस्तम् जुहुयात् समासौदेहा अभिक्रमणेन । तस्मादभिक्रमणमुपकरीति हीमसति ।" मनु फलभावनायामेव कथम्भावाकाङ्क्षा नत्वङ्गभावनायामितावान्तरप्रकरण न मन्तव्यमिताकर्दशिमतमेव साधीयः । अतएव शौखदीपिकार्या तन्मतं वर्णितम् । फलवनावनोडू तकथम्भावतिरीहिताः । दैवाङ्गानां कथम्भाव: प्रादुःष्यन्ति तमन्तरा ॥ तं फलभावनाकथम्भावम्। नचावान्तरप्रकरणाभाबे यो वै प्रयाजाना मिथन वेद स समिधी वलौरिव यजतीतादिश्रुतया प्रयाजानुवार्दन विहितानामपि प्रयाजाङ्गता न सग्रादाकाङ्क्षाविरहादितिवाच्यम् । अवान्तरप्रकरणाभावपि For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । जायते । तदभावे चाविशेषात् सर्वेषां फलभावनाकथभावन ग्रहणप्रसङ्गेन प्रधानाङ्गत्वापत्तेः। . एकाङ्गानुवादेन विधीयमानयो रङ्गयोरन्तरालविहितत्वं सन्देशः । यथाऽभिक्रमणे। तधि "समानयत उपभृतस्तेजो वा" इत्यादिना प्रयाजानुवादेन किञ्चिदङ्ग विधाय विधीयते “यस्यैवं विदुषः प्रयाजा इज्यन्ते प्रेभ्यो लोकेभ्यो वाकासव विनियोजकत्वेन प्रयाजागतासिद्धेः। अतोऽभिक्रमणादीनां फलभावनाकथम्भावाकाक्षाविषयखेन दर्शपौर्णमासाङ्गतैवास्तु, अलमवान्तरप्रकरणकल्पनयेतात पाह सझेति। अवान्तरप्रकरणचेतार्थः । सन्दंशेन प्रयाजाङ्गविधीनामन्तरालविहितत्वन। अवान्तरप्रकरणानङ्गोकार सन्दशपतितानामपि प्रधानाङ्गत्वापत्ता भ्यायविरोधः समादितग्राह तदभाव इति। अवान्तरप्रकरणाभावे इतार्थः । भविशेषात् अङ्गाङ्गत्वे प्रमाणाभावात्। सर्वेषां प्रयाजादिवत् प्रयाजाद्यङ्गसन्दंशपतिताभिक्रमणादीनाञ्च । फलभावना प्रधामविधिवीधितभावना। तदीयकथम्भावेन कथं भावयेदिति तदाकाङ्गया। ग्रहणप्रसङ्गन उपस्थाप्यत्वसम्भवेन । प्रधानाङ्गत्वापत्तः दर्शपौर्णमासाङ्गत्वापत्तेः। तथाच सन्देशपतितन्यायविरोध इतिभावः । तथाच शास्त्रदीपिकायां सिद्धान्तः । भवेदेव प्रजाजानां नास्ति प्रकरणं यदि । तेषां वचनसंयुक्ता ये गुण विहिताः पुरा ॥ पश्चाञ्च ये विधास्यन्ते तैः सन्दष्टमिदं श्रुतम् । अभिक्रामं जुहोतीति न ततोऽन्यत्र गच्छति ॥ सन्दंशं लक्षयति एकानेति। एकस्य यस्य कस्यचिदङ्गस्थ अनुवादनेत्यर्थः । अन्तराले अगाविधिहयमध्यभागे। सन्दंशसा स्थानमुपदर्शयति यथेति। अभिक्रमणे अङ्गविधिद्दयमध्यपातित्वरूपः सन्दंशः कथं प्रत्येतव्य इत्थताह तद्धीति । हि यस्मात् तत् अभिकमणम् इतादिना किञ्चिदङ्ग विधाय अभिक्रामं जुहोति अभिजित्यै इति For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६२ अर्थसंग्रहः। भाटव्याजुदते अभिक्रामं जुहोत्यभिजित्य इति । अनन्तरमपि प्रयाजानुवादेन “यो वै प्रयाजानां मिथुनं वेद" इत्यादिना किञ्चिदङ्ग विधीयते । अतः प्रयाजाङ्गमध्ये अभिहितमभिक्रमणं तदङ्गम् । प्रयाजैरपूर्व छत्वा यागोपकारं भावयेदिति ज्ञाते कथमेभिरपूर्व कर्त्तव्यमिति कथम्भावाकाझायाः सत्त्वात् । साच सन्देशपतितैरभिक्रमणादिभिः शाम्यति। नचाङ्गभावनायाः कथभावाकाझाऽभावः । भावनासाम्येन तत्रापि तत्सत्त्वात् । विधीयते, अनन्तरञ्च इत्यादिना किञ्चिदङ्ग विधीयत इतान्वयः । यतः प्रयाज सम्बन्धि किञ्चिदङ्गविधानानन्तरमभिक्रमणं विधीयते पश्चाचापरं प्रयाजसम्बन्धा विधीयते तस्मादभिक्रमणे प्रयाजाङ्गसन्देशः सिध्यतीतार्थः । यसा यजमानसा। प्रेति नुदतवृतान्वयः भाटव्यात् शवो। अभिक्राम आहवनीयसमीपं गत्वा । अभिजित्यै जयाय । मिथुनं वेदेवादिनेत्यादिपदात् स समिधीवहौरिव यजतीतासरप्रतीकपरिग्रहः । इदमुपलक्षणम् । योवै प्रयाजानां मिथुनं वेद स समिधी वह्वौरिव यजतीतानन्तरानातया “प्रयाजानिष्टा हवौंष्यभिधारयतीति श्रुतया एतावता प्रदेशेव प्रयाजसमापनाभिधानात् हविरभिधारणपूर्व क्रियाणां प्रयाजाङ्गत्वावगमादपि अभिक्रमणमा प्रयाजाङ्गसन्दष्टत्वं प्रतेातव्यं । उपसंहरति अतइति । ननु प्रधानविधावेव कथभावाकाङ्क्षायाः सद्भावेन कथमङ्गानामङ्गसम्भव इतातीऽङ्गविधावपि कथम्भावाकाङ्क्षा प्रतिपादयति प्रयाजेरिति। ज्ञाते इति। लिङ्पदत्वाविशेषण तत्श्रुतया भावनाज्ञानमवश्यम्भावौतिभावः। एभिः · प्रयाजैः । शाम्यतीति। अभिक्रमणदिश्रुतया प्रयाजादिभिरपूर्वकरणप्रकारज्ञानादितिभावः । नन्वङ्गविधौ लिङ् पदश्रुतया भावनाज्ञानेपि तत्र कथम्भावाकाङ्क्षायां मानाभाव: । प्रधानविधावेव तत्सत्त्वात् । नहि भावनायाः कथम्भावाकाझाच्याप्यत्वं, होमकाले For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। . तदिदं प्रकरणं क्रियाया एव साक्षादिनियोजकम् । ट्रव्यगुणयोस्तु तद्वारा। तथाहि यजेत स्वर्गकाम इत्यत्र फलभावनायां सविधिपठिताथूयमाणफलक क्रियाजातमुपका-काश्येतिकर्तव्यतावेनान्वेति । क्रियाया एव आहवनीयमभिक्राममिताव तदभावात् । तत्रापि तत्सनावे अनवस्थापत्ते रितेतत् परिहरति नचेति । भावनासामान अङ्गभावनाया मुख्यभावनातुल्यत्वेन योरेव भावनात्वाविशेषेणेतियावत्। सवापि पङ्गभावनायामपि । तत्सद्भावात् कथम्भावाकाझासनावात्। तथाच प्रयाजैरपूर्वं कर्तुं योन जानाति तसा कथमभिरपूर्व कर्त्तव्यमितिकथम्भावाकाझा सम्भवतावेतिभावः । एतेन विधिवोधितकर्मणी लोकप्रसिद्धत्वे लोकार्दव तत्प्रकारविशेषसा ज्ञायमानतया तत्र कथम्भावाकाझा जायमानापि लोकादेव शास्यति । अलौकिकत्वेतु वेदमन्तरेण तत्प्रकारविशेषस्य ज्ञातुमशक्यतया मुख्यभावनायामिवाङ्गभावनायामपि कथम्भावाकाचा अवश्यमेव भवति शाम्यतिच वेदवाक्यान्तरसमर्पितप्रकारविशेषप्रतिपत्त्येति सिध्यति । एवञ्चाभिक्रमणमा पाइयनीयसमीपगमनरूपसा लौकिककर्मत्वेन प्रकारविशे षस्य लोकादेवजेयतया न तत्र कथम्भावाकाझा स्थातुमईति । अती नानवस्थापत्तिः । प्रकरणसा विनियोगविषयं दर्शयति तदिदमिति। क्रियाया एवेति। तस्मात् क्रियात्मकमङ्गमेव साक्षात् प्रकरणविनियोज्यमितिभावः । क्रियाया एवेतावकारण द्रव्यगुणयोः परम्पराविनियोजकत्वं सूचितम् । तत्र द्वारमुपदर्शयति द्रव्यगुणयीस्विति । तद्दारा क्रियाहारण। क्रियायाः साक्षाविनियोजकत्वं प्रकरणसग्रीपपादयति तथाहीति । फलभावनायो यागेन खगैं भावयेदितावरूपायाम्। कथम्भावाकाङ्कायामिति। करणीभूतसा यागसयालौकिकव्यापारतया केन प्रकारेण यागेन स्वर्ग भावयेदिति कर्मणः प्रकारविशेषजिज्ञासाया आवश्यकत्वादितिभावः । फलवत् सबिधावफलं तदङ्गमितत:। अविच्छिन्ने कथम्भावे यत् प्रधानस्य पठ्यते । अविज्ञातफल कर्म तसा प्रकरणानतेतुक्त व सन्निहिताश्रूयमाणफलककर्मण एवाङ्गत्वौचिताादाह सन्निधौति। उपका-काझ्येति । एतेन उभयाकाहारूपं For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । लोके कथम्भावाकाङ्क्षायामन्वयदर्शनात्। न हि कुठारण च्छिन्दयादित्यत्र कथम्भावाकाङ्क्षायामुच्चार्यमाणोपि हस्तोऽन्वेति । किन्तु हस्तेनोद्यस्य निपातति उद्यमननिपातने एव । हस्तश्च तहारैवान्वेतौति सार्वजनीनमेतत् ।। इदच्च स्थानादिभ्यो वलवत्। अतएवाक्षे र्दीव्यति राजन्यमिति देवनादयो धर्ममा अभिषेचनीयसन्निधौ पठिता अपि स्थानाव तदङ्गम् । किन्तु प्रकरणाद्राजसूयाङ्गामिति । प्रकरणं साधितम्। इतिकर्तव्यतात्वेन कर्मणः प्रकारविशेषत्वेन । ननु क्रियानातसेयव सन्निहिताश्रूयमाणफलकद्रव्यगुणयोरपि कुती नान्वय इतावाह क्रियाया एवेति। एवकारेण द्रवामुणयोहारीभूतक्रियाविशेषमन्तरेणान्वयसा लीकादृष्टत्वं द्योताते। तदैव समर्थयति नहीति। अन्वे तीतानेनान्वितम्। कथम्भावाकाक्षायां कुठारेण वैधीभाव भावयेदितात्र कथं भावयेदिति जिज्ञासायाम् । उच्चार्यमाणीपि हस्तेनेवायं प्रयुज्यमानीपि । यदि हस्ती नावेति वहि किमन्वयौतावाह किन्विति। निपातेति। इति एतत् पदइयप्रतिपाद्य । उद्यमननिपातने इति। अन्वित इति हिवचनविपरिणामणानुषङ्गः। तद्दारण उद्यमननिपातनरूपक्रियाहारण। अन् तीतानुषङ्गः। सार्वजनीनं सर्वलोकसिद्धम् । एपञ्च बौहिभिर्यजतेताचापि नौहेर्न साक्षादन्वयः। किन्तु बौहिभि पुरीडा निभायति पुरोडाशकरणक्रियाधारणबेति सिद्धम्। प्रकरणसा स्थानादिती वलवलमित्याह इदश्चेति। उदाहरणप्रदर्शनायाह अतएवेति । स्थानादिती वलवत्त्वावेतार्थः । अर्दीव्यतीति। अवायमाशयः । अस्ति राजसूयी नाम यज्ञविशेषः । तत्र पशयागा इष्टिः सोमयागाश्चेति वहवः प्रधानयागाः सन्ति। तचाभिषेचनीयाख्यः कश्चित् सोमयागोपि विहितः । तत्सन्निधौ देवनादयो धाः समानावाः । यथा अर्दीव्यति, राजन्य जिनाति, शौन: शेफ समाख्यापयतीति । जिनाति जयति। शौन: शेफ शुनः शेफमुनि For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । देशसामान्यं स्थानम् । तत् द्विविधं पाठसादेश्यमनुष्ठान-: सादेश्यञ्चेति । स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि ६५ बिषयकमुपाखयानं बह्वृचब्राह्मणे समाम्नातमिति माधवाचार्य्याः । तत्र संशयः । किं सन्निधिरुपस्थानात् विदेवनादयो अभिषेचनौयार्थीः । उत प्रकरणाद्राजसूयगतपशुयागादिसर्व्वयागार्थी इति । तत्र प्रकरणमा स्थानादितो बलवत्त्वेन राजसूयगतसब्बैयागार्थी एवं विदेवनादय इति निर्णीयते । तथाहि कतायामनुवर्त्तमानायां राजसूयकथम्भावाकाङ्क्षायां पठिता विदेवनादयो महाप्रकरणेन राजसूयाङ्गतामर्हन्ति । अभिषेचनीयसा तु सोमयागत्वेन ज्योतिष्टोम विकृतितया प्राकृतैरेबाजर्निराकाङ्क्षीकृतत्वात् तेषां तदङ्गत्वानुपपत्तेः । सन्निहितविधिवलात् अभिषेचनीयकथम्भावाकाङ्क्षारूपावान्तरप्रकरणपरिकल्पनापेचया कप्प्र महाप्रकरणसा सन्निकृष्टत्वाच्च । ननु राजसूयगतानां पश्वादियागानामपि विकृतितया निराकाङ्क्षत्वात् कथं देवनादीनां तदङ्गत्वं सम्भवतीति चेन्न । प्रातिखिकरूपेण निराकाङ्क्षत्वेषि राजसूयरूपेण साकाङ्क्षत्वात् । अतएव राजसूयाय होना उत्पुनाति राजसूयेनेजानः सर्व्वमायुरेतोत्याद्यङ्गविधयः सङ्गच्छन्ते । तद्दद्द वनादोपि तदङ्गान्येव न तु अभिषेचनीयसाङ्गानीति सिद्धम् । समानदेशत्वमितार्थः ! पाठमाचावगत समान क्रमप्राप्त स्थानं निरूपयति देशसामान्यमिति । स्थानं विभजति तदिति । द्वैविध्यमुद्दिशति पाठेति । देशवर्त्तित्वमितार्थः । अनुष्ठानेति । एकस्मिन् देशे अनुष्ठे यत्वेन निद्दिष्टत्वमितार्थः । उक्त वार्त्तिकक्aह्निः । तत्र क्रमी विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद्दिनियोगसा कारणम् ॥ For Private And Personal ननु “ क्रमश्च देशसामान्या" दिति सूत्रेण क्रमसा समानदेयत्वमुक्तम् । भाष्यवार्त्तिककाराभ्यामपि क्रमस्व तथाविधलक्षणत्वमभिहितम् । तत् कथं स्थानं देशसामान्यत्वेन लक्ष्यसीत्यत आह स्थानं क्रमश्वतीति । अनर्थान्तरं पदार्थान्तरं न भवति एकपदार्थ एवेतार्थ: । अतएव ह Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । विविध सविधिपाठी यथासङ्ख्यपाठश्चेति । सर्वेन्द्राम्नमेकादशकपालं निर्बपत् । वैखानरं हादशकपालं निर्बपेदिवावक्रमविहितेषु इन्द्राग्नी रोचनादिव इत्यादीनां याज्यानुवाक्यामन्त्राणां यथासंख्य प्रथमस्य प्रथम द्वितीयस्य हितीयमितावरूपो विनियोगो यथासङ्ख्यपाठात् । प्रथमपठितमन्त्रस्य हि कैमयाकानायां प्रथमतो विहितं कम्मैव श्रुतिईि तौया क्षमता च लिङ्ग वाका पदान्येव तु संहतानि । सा प्रक्रिया या कथमितापेक्षा स्थानं क्रयी योगवलं समाखाा। इताव स्थानमा क्रमवन व्याखान संगच्छते। यद्यपि वार्तिक पाठसादेश्यसा विभागो नक्कत नथापि भाथै क्रमश देशसामान्यादितातत्स्वव्याख्याने पाठसादेवसा यथासङ्गापाठ उदाहतः। विरीधाधिकरणे तु क्रमसमाखायो बिरोध सनिधिपाठ उदाहत इतुभयविधपाठमादेशासा भाष्याभिमतत्व मन्वानः पाठसादेश्य है षिध्य म विभजति पाठमादेश्यमपौति। अतएव शास्त्रदीपिकायायमालयोरपि क्रमसा व विध्यमौकतम्, यथासङ्गापाठसादेशासग्निधिपाठसादेशानुष्ठानसादेश्यभेदात् । स्थानविनियोग प्रदर्शयिष्यन् क्रमप्राप्तसा पाठसादेश्यसा शास्त्रदौपिकादिसम्मत प्रथमविभागं यथासङ्गापाठमुदाहरति सर्व ति । तेषु स्थानविभागेषु मध्ये । क्रमविहितेषु क्रमणाभिहितेषु कर्मसु । इतादौनाम् इन्द्रापोरोचनादियः प्रवर्षणिन्य इत्यादि, इन्द्राग्रौ नवति: पुरः नथहना इतादि च यन्मन्त्रयुगलं सदादौनाम्। याज्यानुवाकामन्त्राणामिति । तेषु कश्चित् याज्याखीमन्त्रः कश्चिशानुवाकयाखयोमन्त्र इतार्थः । प्रथमसा प्रथमयुगलसा । अतएव तन्मन्त्रयुगलमभिधाय "पूर्व युगलं पूर्वस्य ऐन्द्रामस्थ उत्तरमुत्तरर्य ति भाष्यम् । यद्यपि शास्वदीपिका न्यायमालादावन्यदुदाहरणमुपन्यल तथापि भाष्यकारसम्मतत्वात् ग्रन्थकता एतदुदाहृतम्। यथासङ्ग्यपाठादिमियीगे युक्तिमाह प्रथमेति। हि यस्मात् । कैमर्थेति । किमर्थत्वरूपाकाङ्क्षायाम्। अयं मन्त्रः कसुपकुर्यादित्येवं रूपायामाकाङ्क्षाया For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। प्रथममुपतिष्ठते समानदेशत्वात्। एवं द्वितीयमन्त्रस्थापि । वैकताङ्गानां प्राकृताङ्गानुवादेन विहितानां सन्दंशपतितानां विक्कत्यर्थत्वं सविधिपाठात् । यथा आमनहोमादीनाम्। तेषां हि कैमर्थ्याकाहायर्या फल वितत्यपूर्वमेव भाव्यत्वेन सम्बध्यते उपस्थितत्वात् । खतन्त्रफलकल्वे विश्वति सनिधिपाठानर्थक्यापत्तेः। मिति यावत्। उपतिष्ठते बुद्धौ विषयीभवति। समानदेशत्वात् कर्ममन्त्रयीईयोरपि कर्मसमाम्नायमन्त्रसमानायसम्बन्धिप्रथमस्थानरूपैकदेशयर्त्तित्वात् । हितीयमन्त्रसमापौति । कैमर्थ्याकाङ्क्षायां द्वितीयं कम वोपतिष्ठते इतिशेषः । सन्निधिपाठादिनियोगमा प्रदेश दर्शयति वैकृताङ्गानामिति । विकृती विशेषविहिताङ्गानामित्यर्थः। प्राकृतेति। अतिर्दशागतं यत् प्राकृताङ्क तदनुवार्दन विहिताना धर्माणामित्यर्थः । सन्दशपतितानां वैकवाङ्गकीर्तनपरवाक्यजातमध्ये उपदिष्टानाम्। विकृत्यर्थलं विकतापकारकत्वम्। उदाहरति यथेति । पामनहीमादौमामिति। वैश्वानरौं सांग्रहायणी निपेत् ग्रामकाम इति श्रुतिविहितकाम्येष्टिसन्निधौ “आमनस्यामनसा देवा इति तिख आहुतीर्जुहीतीति श्रुतया भामनहोमा विहिताः। तेषां सन्निधिपाठवलात् विकृतिभूतसांग्रहायएयङ्गत्वमिति सिद्धान्तितं चतुर्थाध्यायचतुर्थपार्द। आदिपदात् प्रयाजे कृणालहीमाण परिग्रहः । तथाहि सौर्य चर' निपेत् ब्रह्मवर्चसकाम इति श्रुतिविहितसा सौर्ययागसा प्राग्ने थविकृतित्वेनाष्टमाध्यायप्रथमपाद सिद्धान्तितत्वात् तत्राग्ने यधर्माणां प्राप्तया प्रयाजीपि प्राप्तः । तत्र प्रयाजे कृष्णलं जुहीतीति भाष्यभूतश्रुतया परिप्राप्तप्रयाजानुवादम तदीय द्रव्यस्थाने कृषलं विधीयते । तेषाञ्च कृष्णलहोमानां सन्निधिपाठात् सौर्ययागाङ्गत्वम्। सन्दशपतितानां सनिधिपाठांत् विकृत्य वे हेतुमाह तेषां होति । कमर्थ्याकाङ्क्षायां कि प्रयोजनकत्वाकाङ्क्षायाम् । विकृत्यपूर्व सन्निहितविकृतियागापूर्ध्वम् । भाव्यत्वे नेति । आमनहोमेन For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । "... पशुधमाणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् । औपवसथ्येऽहि अग्नीषोमीयः पशुरनुष्ठीयते । तस्मिन्नेव दिने ते धम्माः पठ्यन्ते। अतस्तेषां कैमर्थवाकाङ्क्षायामनु विकृतापूवं भावयेदिति वीधादितिभावः । उपस्थितत्वादिति । सन्निहितत्वे नेतिभावः। ननु तेषां प्रधानकर्मतैव स्वीक्रियतां कल्पाताञ्च विश्वजिन्नायात् स्वर्ग: फलमितात आह स्वतन्त्रेति। अनुष्ठानसादेश्यमदाहरतिपश्विति। अयमाशयः । ज्योतिष्टोमे एयः पशवः समाम्माताः। अग्नीषोमीयः सवनीयो अनुवन्ध्यश्चेति। तवाग्नीषीमीय श्रीपवसथ्यनामके अहनि विहितः। यी दौक्षितो यदग्नीषोमीयं पशुमालमतेति श्रुतेः । तदुत्तरत्र सौत्ये अहनि सवनीयः समानातः। आश्विनग्रहम् ग्टहीत्वा त्रिहता यूपं परिवीयाग्ने यं सवनीयं पशुपाकरीतीति श्रुतेः । अनुवध्यस्ववभृथान्त समामातः। औपवसा अहणि पशुधाः श्रूयन्त । तेच उपाकरणं, पय॑ग्निकरणम्, उपानयन, वन्धी, यूपे नियोजन, सज्ञपनं 'विशसनमित्येवम दयः । इति भाष्यन्यायमालाकारादयः । उपाकरणं प्रजापतेर्जायमाना इमं पशुमितवाझ्या . सयां पशीरुपस्पर्शनम् । दभचालया त्रिःप्रदक्षिणी करणं पर्यग्निकरणमिति माधवाचार्याः। महाप्रकरणात् ज्योतिष्टोमाङ्गत्वेन प्राप्ता अपि पशुधा स्तसा सोमयागतया अभिषवादिधर्म साकाङदत्वेन उपाकरणादौ पशुधमें मिराकाङ्क्षत्वात् तदङ्गपशुयाग एवान्वीयन्त । तर्हि अविशेषात् विष्वपि पशुषु पशुधा अवतिष्ठन्तामिति पूर्वपक्षः। तथाच तृतीयाध्यायषष्ठपाद पूर्वपक्षसूत्रम् । तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषादिति । एवं प्राप्त उच्यते । अत्यत्र विशेषः सान्निध्यरूपः । तथाहि सौतामामकादङ्गः पूथ्वत्र औपवसथ्यनामके अङ्गि धिणानिमाणादूर्ल्ड मेते पशुधमा आम्नाताः । अग्नीषोमीयपशोरपि तदेव स्थानमितानुष्ठानसमानर्देशत्वम्। सवनीयसा सौतााहविहिततया अनुवभ्यसाापि अवभृथान्तविहिततया दिनान्तरानुष्ठेयत्वेन For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। ठेयत्वेनोपस्थितं पश्खपूर्वमेव भाव्यत्वेन सम्बध्यते । तच्च स्थानं समाख्यातः प्रवलम् । अतएव शुन्धनमन्त्र : सानाय्यपात्राङ्गपाठसादेश्यात्। नतु पौरोडाशिकमिति समाख्यया पुरोडाशपात्रङ्गम्। विभिन्न देशत्वमितानुष्ठानसादेश्य रूपस्थानादगीषोमीयपश्चङ्गत्वमेव पशुधाणां । न तु सवनीयानुवन्ध्याङ्गत्वं तयीस्वतिदेशाधर्मप्राप्तिः। तदुक्त' पार्थसारथिमियः। अग्नीषीमीय एवाती विधेर्धमा व्यवस्थिताः ।। अन्यत्र त्वतिदेशेन गच्छन्ति न विधानत इति ॥ मूले अत इति । अग्नीषोमीयपशीः पशुधमाणाञ्च समानदिनानुष्ठेयत्वेन विहितत्वादित्यर्थः । तेषां पशुधाणाम् । कैमा काझायां किंफलकत्वाकाङ्क्षायाम् । अनुष्ठेयत्वेन एकदिनानुष्ठे यत्वेन । उपस्थित झटिति प्रतौ तम्। पश्चपूर्वमग्नीषोमीयपश्वपूर्वम् । भाव्यत्वेन फलत्वेन । एभिर्धर्मोर गोषीमीयपश्चपूर्व भावयेदिति वीधनादितिभावः । - स्थानसा समाखाती · वलवत्त्वमाह तच्चेति। अतएवेति। समाखयांत स्थानस्य वलवत्त्वादे वेत्यर्थः । शुन्धनमन्त्र इति। अवार्य वितरः । दर्शपौर्णमासकाण्डान्तर्गतं किञ्चित् कान्डं पौरीडाशिकमिति समाखदायते। यत्र पुरीडाशोपयोगिनी विधयः श्रूयन्ते । पुरोडाशमर्हति पौरोडाशिकमिति समाखाया तत्काण्डीतानां पात्राणां कर्मणां मन्त्राणाञ्च पुरीडाशीपयोगित्व प्रतीयते । एवञ्च शुन्धध्व देवाय कर्मणे इति मन्त्रसप्रापि तस्मिन् काण्डे पठितत्वेन तत्काण्डपठितपुरीडाशपात्राणामुखलमुषलजुह्वादीनां शुन्छनार्थत्व समाखाया सिध्यति । पाठसादश्यरूपस्थानेन तु साहाय्य पात्र शुन्धनार्थत्वं वीटते । तथाहि तसि. नेव काण्डे श्रादाविश्ववर्हि:सम्पादनम् तदुत्तरं सान्नाय्यपात्र' तदनन्तरञ्च सुष्टिनिबाप इति त्रयाणां पदार्थानां क्रमेणाभिधानम् । मन्त्राणाञ्च प्रथममिभवहि:सम्पादनविषयोऽनुवाकस्तदनन्तरं शुम्बध्व' देवाय कर्मणे इत्यनुवाकस्तदुत्तरञ्च मुष्टिनिबापविषयोऽनुवाक इति क्रमेणाभिधानमिति यथासङ्ग्यक्रमरुपपाठसार्दश्यात् सानाय्यपावशुन्धनार्थत्व' 'सिध्यति । तदेव स्थानसमाखायोविरोध - स्थानं वलवत् । For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७० अर्थसंग्रहः । पौरोडाशकसमाखायां हि प्रकृतिः पुरोडाशमभिधत्ते । ततिप्रत्ययेन च काण्डम् नचैतयोः सम्बन्धः केनचिदभिधीयते । यथोक्तम् । Acharya Shri Kailashsagarsuri Gyanmandir पार्क हि पचिरेवाह कर्त्तीरं प्रत्ययोप्यकः । पाकयुक्तः पुनः कर्त्ता वाच्योनेक्सा कसाचिदिति ॥ तयोः समभिव्याहारादेव परस्परयोगः कल्पयितव्यः । तथाहि कृत्य. पुरोडाशपावसन्निधिर्नप्रत्यची भवति । किन्वर्थापच्या कल्पते । यद्युक्तः सन्निधिर्न स्यात् तदा मन्त्रप्रतिपादकग्रन्यसा पौरोडाशिकसमाखा न स्यादिति । तस्मात् कासमाखाया सन्निधिं परिकल्पन तदन्यथानुपपत्त्या परस्पराकाङ्क्षारुप प्रकरणं कल्पयित्वा तङ्कारेण वाक्यलिङ्गश्रुतीश्व कल्पयित्वा तया श्रुत्या विनियोगो वाच्य इति समाख्याया अर्थविप्रकर्षः । सान्नाय्यपात्रशुन्धने मन्दसा सनिधिस्तु यथासतप्रपाठात् प्रताच एव । तेन प्रत्यचसन्निधिना प्रकरणादीनां चतुर्णामेव कल्पनात् सन्निधिः सन्निकृष्यते । तस्मात् क्रमेण समायां वाधित्वा सानाय्य - पाशुन्धन एव मन्वोविनियुज्यते इति सिद्धम् । यद्यपि श्रुतिलिङ्गादीनामेकैकविरोधोदाहरणमेव ग्रन्थकता प्रदर्शितम् तथापि श्रुतेर्वाक्यादिभिश्चतुर्भिर्लिङ्गसा प्रकरणादिभिस्त्रिभिर्वाकासा च स्थानसमाख्याभ्यां दाभ्यां विरोधे वस्लववोदाहरणानि तन्त्रवार्त्तिके अनुसन्ध यानि । ननु श्रुतादिभि र्लिङ्गादयो वाध्यन्त कं तत्र कीदृशोऽयं वाचः प्राप्तवाधीSप्राप्तवाधी वा । नाद्यः । user frarवत्वाधानुपपत्तेः । नापि द्वितीयः । अप्राप्तस्य वाधासम्भवात् । तस्माद्दाघ एव नायमिति चेत् । उच्यते । प्राप्तत्व' व्यवहाय्यतया प्रमाणविशेषप्रतीतत्वम् । नत्वतान्तप्रवृत्तत्वम् । अनुष्ठानरूपफलपर्यवसानाभावात् । अप्राप्तत्व' व्यवहार्यतया प्रभावविशेषाप्रतीतत्वम् । वाधी नाम व्यवहारप्रतिवन्धः । प्राप्तवाधस्तु व्यवहार्य्यतया प्रमाणप्रतिपद्मार्थसा व्यवहार प्रतिवन्धनम् । अप्राप्तवाधी व्यवहार्यत्वेन प्रमाणाप्रतिपन्नसा व्यवहारप्रतिबन्धनम् । एवञ्च प्रादिभि र्लिङ्गादिप्रतीतार्थव्यवहारनिवारणमप्राप्तवाध एव । प्रथमती लिङ्गादिदर्शनेनार्थविशेषप्रतिपत्तावपि श्रुतादिभिस्तच तव लिङ्गादीनां प्रमाणाभासौकतत्वेन तत्प्रतीतार्थसा प्रमाणप्रतीतत्वाभावेन asurer निवारणer For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पर्थसंग्रहः। ७१ प्राप्तबाधत्वासम्भवात्। लिङ्गादिप्रतीतर्थमा वाधात् लिनादौनामपि वाध्यत्वव्यपदेशः। ये तु शास्त्रप्रदेशेषु प्राकृतसा बैकृतेन, सामान्यसा विशेषण, परशाखा विहितसा खशाखाविहितेनेतादयो बाधास प्राप्तवाधा एव । तथाहि तत्प्रापकसा प्रतिदेशादेः प्रमाणसा प्रमाणान्तरण प्रभागाभासीकरणासम्भवात् । प्रमाणप्रतीतार्थ व्यवहारसव प्रती तेन्नित्वकल्पनया निरोधी मतु प्रमाणसाप्रमाणत्वकल्पनया प्रमाणाप्रतीतार्थव्यवहारसा। सथाचोकम् । सामान्यकारणात् प्राप्त पूर्व वाधकगीचरम् । वाधकेन वलीयस्वान्मृधैतदिति कल्पाते ॥ मच तत्रापि बक्रतारादिना पतिदेशादिप्रमाणमप्रमाणीक्रियतां येन प्राकत. कुमादेः प्रमाणप्रतीतार्थवपरीताम् सादिति वाच्यम्। अतिदेशस्याप्रमाणत्वे कुशमयवईिष वाणान्तरस्यापि विकृतावसम्बन्धापत्तेः। पदि जुहोतीत्यनेन पाहवनौये जुहोतीतासाप्रमाणीकरणे होमान्तरप्याहवनौयापाः। परशाखा विधीमामप्रामाण्ये धाकाक्षितानामप्यनम्वयानुपपत्तेः। श्रुतया यब लिङ्गमप्रमा क्रियते यथा गाईपत्यश्रुतया ऐन्द्रलिङ्गम् । तल्लिङ्ग' तवैव प्रमाणत्वेनीपस्थित नवयवापि तसा विनियोजकत्वमस्तीति तसातान्तिकर्मवाप्रामाण्यम् । एवं लिङ्गादिना वाकयादिप्रवीतार्थवाधपि। श्रुत्पादिरूपवाधकाभावयति स्थलान्तरे तु पन्धसैव लिङ्गादे विवियोगप्रमाणत्वं न तु वाधकस्थलीयलिङ्गादेरिति द्रष्टव्यम् । मकसा पावसा हेरून्यप्रसन्ना इति वाच्यम्। बाध्यभेदेन प्रामाणिकई कम्यव्यवहारसयादोषत्वात्। तथाचोक्तम् । ग वाधसकरूपत्वमेषितव्य नियोगतः । न किञ्चिसिद्धीह नानारूप्य प्रमाणवत् । भाष्यलतातु बावसकरूप्यमेव साधितम्। वार्तिककारादिभिरेव कायमकृतम्। एवं प्रत्यक्षेणानुमान, यथार्थज्ञानेन भान्ति ज्ञान, प्रत्यक्षाद्यनुपलब्धि पर्यन्तैः षड़ भिः प्रमाणः प्रमाणामासः, श्रुत्या मृति, रातापिगौतम तया बनामविगौत म तिः, अदृष्टार्थया सा तया दृष्टाया मा ति:, श्रुतिप्रभवया लिङ्गादिप्रभवया पर्थवाद प्रभवया च म त्या प्राचारः, सीप्यभियुक्ततराचारक, सन्दिग्धमसन्दिग्धन, दुर्बला For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ৩২ www.kobatirth.org अर्थसंग्रहः । Acharya Shri Kailashsagarsuri Gyanmandir समाख्या यौगिकः शब्दः । साच विविधा बेदिको लौकिको च । तत्र होतुश्चमसभक्षणाङ्गत्वं होटचमस इति वैदिकसमाख्यया । अध्वस्तत्तत्पदार्धाङ्गत्वं लौकिक्या श्रध्वर्यवमिति समाख्ययेति संक्षेपः । । श्रयं वलवदाश्रयेण उपसंहारस्थमुपक्रमस्थेन, तान्तादृष्टार्थं नियमादृष्टार्थेन, आरादुपकारकत्वं सामवायिकत्वेन, अनेकार्थविधान मे कार्थविधानेन, अनेकशब्दार्थत्वमेकशब्दार्थत्वेन, बहुवाधी अल्पवावेन, निताम् नैमित्तिकेन, अनारम्याधीतं प्रकरणाधीतेन, पौर्व्वापर्येण विरोधे पूर्व्वं परेण, निष्प्रयोजनं सप्रयोजनेन, ब्राह्मणक्रमी मन्त्रक्रमेण, देवताश्रयं द्रव्याश्रयेण पश्चादानातं पूर्व्वीमातेन, अल्पं भूयसा, गौणं मुखेान, सावकाशं निरवकाशेन, अङ्गं प्रधानेन, अधर्मः प्रधानधर्मेण एवमन्यदप्यन्येन यत् वाध्यते तव कस्ाचित् प्राप्तमाधत्वं कस्ाचिदप्राप्त'वात्वञ्चक्रोग्रहनीयमिति । समाख्याया विनियोजकत्वप्रदर्शनाय ताम् लचयति समाख्येति । यौगिकः वान्तर्निविष्टपदसमुदायार्थान्वयेन योऽर्थः प्रतीयते तद्बोधकः । एतत् समाख्याया लक्षणमुक्तम् । एतेन सम्यगाख्यायते अनेनेति व्युत्पच्या रूढ़ योगरूढ़, यौगिक, हृदयौगिकरूपवाचकमात्रस्यैव समाख्यात्वं व्यावर्त्यते । अतएवोक्तं योगवलं समाख्येति । सा समाख्या । वैदिकी वैदिकशव्दमाचीपयोगियोगनिष्पणा | aferरा लौकिकी । तव वैदिकीलौकिक्योर्मध्ये । चमसभचणाङ्गत्वं चमसगतसोमभचणाङ्गत्वम् । होटचमसतौति । श्रयमर्थः । ज्योतिष्टोमे सीमोभक्षणौयो नवेति संशयः । यद्यप्येवं श्रूयते प्रेतु होतुश्वमसः प्र ब्रह्मण: प्रोदगातृणां प्रयजमानस्य प्रयन्तुं सदस्यानामिति । तवापि चमससम्बन्ध एव होतुः प्रतीयते न सीमभक्षणम् । aa प्रमाणाभावान भक्षणीयः सोम इति पूर्वपचे प्राप्ते तृतीयाध्यायपञ्चमपाद सिद्धान्तसूत्रम् । चमसेषु समाख्यानात् संयोगस्य तनिमित्तत्वादिति । For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । कुतः तुमसेन सह सम्बन्धस्य भचणनिमित्तत्वात् चमसेषु भचणमस्व । समाख्यानात् चमसशब्दस्य भक्षणपात्रत्वेन यौगिकत्वात् । तथाहि चभिर्भचणार्थस्तस्मात् चमति भचयत्यस्मिन्नित्योपादिकोऽसच् प्रत्ययः । अस्य योगस्य वैदिकशब्दमाचोपयोगिaur rauाधिकरणवोधक श्वमसशब्दी वैदिकी समाख्या । यूपषी शिग्रहादिशब्दवत् शब्दोपि वैदिक एव न लोकब्यावहारोपयोगी । नहि चमसादिनामान: केचित् प्रदार्थ खोकवहाराशी विद्यन्ते । वयाच समाख्या होतुर्भक्षणाधिकरणत्वावगमात् भवयं प्रतीयते । ननु चमस समाख्यया भक्षणमेव प्रतीयते न सोमस्येति चेन्न । सोमचम इति समाख्याया अपि श्रवणात् । तया हि सोमभचणपात्रता प्रतीयते । यञ्च समाख्या लौकिकी । इत्थञ्च वैदिकलौकिकसमाख्याभ्यां हीटकर्तृक- अचपावत्वं सीमकर्मकभचणपावत्वञ्चेत्यवधारणात् होतु श्रमसस्थिवसोमभक्षणोपयोगित्वं सिध्यafa | अतएव स यदि राजन्यम् वैश्यं वा याजयेत् स यदि सोमं न्न विभचयिषेत् व्ययोवस्तिभौराहत्य ताः सम्पिष्य दधनि उन्ममृज्य तमस्मं भक्ष्यम् प्रयच्छेत् न सीममिवि भाष्यधृतश्रुत्या अब्राह्मणयाजने सीमभचणप्रविषेध पपते । खौकिक समाख्योदाहरणमाह अध्यय्यौरिति । तत्तत्पदार्थीङ्गत्वं यजुर्वेदविहितnirastraत्वम् । लौकिक्याइति । अध्वय्यः क माध्वर्यवमिवि कर्मार्थतद्धितwratr femalfaकोभयशब्दनिष्पादनोपबोमितया बनिष्पादितशब्दस्य लौकिकसमाख्यात्वम् । बैदिकसमा - वैदिक शब्दमाव निष्पादनोपयोगिप्रत्ययनिव्ययस्यैव I त्वात् । चचायमाशयः । याज्यापुरोऽनुवाकपाठादयो धन ऋग्वेदे प्रोक्ताः । दोननिपादयो यजुर्वेदे । भाज्यतोवपाठादयः सामवेदे | as were - कवि एते धर इवि नियामकाभावात् येन केनचिहत्विचा यः कश्विद्धम्मऽनुष्ठेय अन्यमियमः प्रप्नोति । वथा हौत्रमाध्वर्यवमौद्गावमिति समाखाश्च श्रूयन्ते । afra athaसमाख्याभिः ऋग्वेदिना ऋत्विजा कर्त्तव्यं हौत्रम् । यजुर्वेदिना ऋत्विजा कर्त्तव्यमाध्वर्यवम् । सामवेदिना ऋत्विजा कर्त्तव्यमौद्गात्रमित्येव प्रतीयते अतु तचत्कर्म्मस्वरूपम् । अब आकाङ्क्षावशात् ऋग्वेदोक्त' कर्म्महौवम् । यजुर्वेदोक्त' कर्म आर्यवम् सामवेदोक्त' कर्म औदगात्रमिति तत्तत् कर्म तेन तेन कर्त्तव्यमिति 1 १० For Private And Personal ७३ Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७४ अर्थसंग्रहः । तदेवं निरूपितानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि । एतत् सहकृतेन विनियोगविधिना समिदादिभिरुपक्ऋत्य दर्शपौर्णमासाभ्यां यजेतेत्येवंरूपेण यानि नियोज्यन्ते तान्यजानि द्विविधानि सिरूपाणि क्रियारूपाणिचेति । तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्थान्येव । क्रियारूपाणि विविधानि । गुणकमणि प्रधानकमाणि च । एतान्येव सन्निपत्योपकारकाणि आरादुपकारकाणि Acharya Shri Kailashsagarsuri Gyanmandir नियमः प्रमाणान्तरविरोधाभावात् एवमेव न्यायमाला तृतीयाध्यायतृतीयपादे सिद्धान्तितम् । संक्षेपइति । नानास्थान स्थानां संग्रह इत्यर्थः । स्लोकेन भूयोऽभिघानं वा । श्रुति लिङ्गादिप्रमाणनिरूपणमुपसंहरति तदेवमिति । एतस्य विधेः सहकारिभूतानि षट्प्रमाणानीत्यनेन श्रुतिलिङ्गादीनां विनियोगविधेर्यत् सहकारित्वमुक्त' तदुपसंहरन् विनियोगविधिप्रतिपाद्यानामङ्गानां द्वैविध्यमाह एतत्सहतेनेति । समिदादिभिः समिधो यजतीत्याद्युक्तसमिद्यागादिभिः । ई विध्य नाम्ना प्रतिपादयति सिद्धरूपाणि क्रियारूपाणि चेति । सिद्धरूपाणि कर्त्तृप्रयत्नासाध्यखरूपाणि । क्रियारूपाणि कर्त्तप्रयत्नसाध्यरूपाणि । तानि निर्दिशति तत्रेति । सिद्धरूपक्रियारूपयोर्मध्यइत्यर्थः । जातिर्बसन्ते ब्राह्मणोऽग्निमादधीतेत्यादिश्रुतिबोधितब्राह्मणवादि: । द्रव्यं व्रीहिभिर्यजेतेत्यादिश्रुतिविहितक्रीयादिः । सङ्ख्या आग्नेयोऽष्टाकपाल इत्यादिश्रुतावष्टत्वादिरूपा । श्रदिना देवतापरिग्रहः । श्वेतमालभेतेत्यादिगुणपरिग्रहच । दृष्टानि यागस्वरूपनिब्बाहकतया दृष्टोपकाराणि । तत्तद्यतिरेकेण यागस्वरूपानिष्पत्ते स्वत्प्रयोजनस्य दृष्टत्वमेव नत्वनुमेयत्वमित्येवकारार्थः । क्रियारूपाणि विभजति क्रियारूपाणोति । गुणकमणि अङ्गभूतद्रव्यादिसम्वन्धिकमाणि । प्रधानकर्म्मणि प्रधानाङ्गभूतकमाणि । एतान्येवेति । For Private And Personal एवकारात् Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ७५ चोच्यन्ते । कमाङ्गद्रव्यादुद्देशेन विधीयमानं कम्म सनिपत्योपकारकम् । यथावघातप्रोक्षणादि । तच दृष्टार्थमदृष्टार्थं दृष्टादृष्टार्थच । तत्र दृष्टार्थमवघातादि । अदृष्टार्थं प्रोक्षणादि । दृष्टादृष्टार्थं पशुपुरोडाशादि । तहि द्रव्यत्यागांशनैवादृष्टं देवतोद्देशेन च देवतास्मरण' दृष्टं करोति । | " अवघातसा क्रियारूपयोर्गुणकर्म प्रधानकर्मणोरेव यथाक्रमं सन्निपत्योपकारकारादुपकारकसंज्ञा । नतु सिद्धरूपाणां जातिद्रव्यादीनां तेषां साचादेव यागशरीरघटकत्वेन स्वरूपनिब्बीहकतया उपकारत्वमावमिति सिध्यति । सन्निपत्येति । सन्निपत्य द्रव्यादिहारेण यागशरीरघटकीभूय । उपकारकाणि यागजन्यापूब्र्बोपयोगीनि । आरादिति । आरात् दूरे स्थित्वा यागशरीरमप्राप्य तियावत् । उपकारकाणि स्वापूर्व्वद्दारा यागापूर्वोपयोगीनीतार्थः । सन्निपत्योपकारकं लचयति कमीङ्गति । अवघातेति । व्रीहीन वहन्ति व्रीहीन् प्रोचतोत्यादिश्रुतिविहितेतार्थ: । आदिना पेषणादिपरिग्रहमन्त्रपरिग्रहव । तस्य प्रयोजनभेदेन चैविध्यमाह तच्चेति । दृष्टार्थं दृष्टमात्र प्रयोजनकम् । एवमदृष्टार्थमिवावापि । तव दृष्टार्थीदिषु मध्ये | अवघातादीति । तुष्यरूपदृष्टमात्रप्रयोजनकत्वादितिभावः । आदिपदात्पेषणपरिग्रहः । तसा पुरोडाश निष्पादनोपयोगित्वरूप दृष्टमावफलकत्वात् । प्रोक्षणादौति | आदिना ग्रहं संमाष्टौति संमार्जनपरिग्रहः । der व्रीह्यादिसंस्काररूपालौकिकमात्रप्रयोजनकत्वात् । पशुपुरोडाशादीति । पशुपर्द पशुकरणकहोमपरम् । एवं पुरोडाशपदमपि । आदिना सोमकरणक होमसंग्रहः । होम देवतोद्देशेनाभिप्रक्षेपावच्छिन्नद्रव्यत्यागरूपः । टाटार्थत्वमुपपादयति तीति । द्रव्यतयागांशेन अग्निप्रक्षेपांशेन । अदृष्टं यागजन्यापूर्वं करोतीति परेणान्वयः । देवतोद्देशेन अमुक देवताया इदं भवत्विताभिसन्धानेन । दृष्टमिति । देवताया इदं भवत्विताभिसन्धाने कृते देवताया: मरणस्य सर्व्वलोकानुभवसिद्धत्वादितिभावः । For Private And Personal Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ट्रयाद्यनुद्दिश्य केवलं विधीयसान कम पारादुपकार कम्। यथा प्रयाजादि। पारादुपकारकञ्च परमापूर्वोत पत्ताबेवोपयुज्यते। सन्निपत्योपकारकन्तु द्रय्यदेवतासंस्कारद्वारा यागखरूपप्युपयुज्यते। इदमेवचायिकर्मे त्युचते । तदेवं निरूपितः संक्षेपतो विनियोगविधिः । अवायमाशयः । यागाङ्गपश्वादिद्रव्योद्देशेन अग्निप्रक्षेपविधानादग्निप्रक्षेपस्य गुण की वम्। द्रव्यद्वारा यागशरीरघटकतया यागजन्यापूर्वोपयोगित्वेन सनिपतवीपकारकत्वमपि वाच्यम् । देवताया इदं भवतु न ममेदमित्याकारकत्यागसा यागरूपवैपि ताज्य मामहविषोऽग्निप्रक्षेपमन्तरण होमरुपस्य पवादियागस्य तदपूर्वस्यचानियत्तेरग्निप्रक्षेपसा द्रव्यहारण । तयागनियादकता वदपूर्वनिष्पादकताच मन्तव्या। तच्च न दृष्टमावार्थम् अग्निप्रक्षेपस्यादृष्टप्रयोजनकत्वसत्त्वात् । नापि अदृष्टमावार्थम् अमुकदेवतायै स्वाहेताग्निप्रक्षेपवेलायां देवताया उद्देशसम्भवात् देवतास्मरणस्य दृष्टप्रयोजनस्थ सिद्धेः। तस्मादंशभेदेन दृष्टार्थत्वमदृष्टार्थत्वञ्च न्याय्यमिति । आरादुपकारक लक्षयति द्रव्ये ति। तदुदाहरति यथेति। श्रारादुपकारकस्य सनिपतग्रोपकार कात् बैलक्षण्यं दर्शयति आरादुपकारकञ्चेति। परमापूर्वोत्पत्तावेबेतावकारेण दृष्टार्यद्वारकत्वमस्य निराकृतम्। दृष्टार्थ दारा परमापूर्वोत्पत्ताबुपयोगित्वन्तु सन्निपतत्रोपकारकसैप्रवेत्याह सन्निपतत्रोपकारकन्विति। द्रव्यदेवतेति । द्रव्यहारा अवघातादेः। देवताम्मरणहारा उद्दे शसा। संस्कारधारा प्रोक्षणादः । यागखरूपैपीति। यागतरूपसम्पादनेपौवार्थः। अपिकारात् तद्वारा परमापूब्बोत्पत्तावपीति लब्धम्। इदमेव सन्निपतत्रोपकारकमेव चकार इतिकारानन्तरमन्वितः । आथमिकर्म इति च उच्यते इताम्बयः। द्रवग्रादिरूपाश्रयविशिष्टमाययि साह कर्मतार्थः । विनियोग विधिनिरूपणमुपसंहरति तदेवमिति । For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । प्रयोगप्राशभावधोधकोविधिः प्रयोगविधिः । सचाङ्गarathaकातापत्रः प्रधानविधिरेव । सहि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमाणाभावादविलम्वापरपय्यायं प्रयोग क्रमप्राप्तमप्यधिकारविधिनिरूपणमुत्सृज्य विनियोगविधिनिरूपणप्रकरणावगताङ्ग झटित्युपस्थितिसम्भवात् प्रधानवाक्यानां aafcaप्रयोगविधिनिरूपणप्रकरणसा frorataयाय विनियोग विधिनिरूपणानन्तरमेव प्रयोगविधिं निरूपयति प्रयोगेति । प्रयोगer एककतापन्नाङ्ग प्रधानात्मक कर्म्मसंघातसा प्राशुभाव उत्तरोत्तरकर्मणी विलम्बराहितंा तोधक इतार्थः । नन्वेतादृशं किञ्चिद्दिध्यन्तरं न श्रूयते येन ततत् कमाण्यविलग्वेन कर्त्तव्यतया विधीयन्ते तदेवलचणमसम्भवोतात आह सचेति । अङ्गवाक्येति । अङ्गवाक्यैरङ्गविधिभिरेकवाक्यतापन्नो यः प्रधानविधिः स एवार्थः । एवकारात् प्रयोगविधिर्न वाक्यान्तरमिति लब्धम् । ननु वाक्यानां स्वस्वार्थबोधानन्त परिसमाप्ततया नानात्वमेव स्वीक्रियते कथमेषामेकवाक्यत्वसम्भव इतिचेत् । अवोच्यते । यथा स्वर्गकाम यजेत्यादौ पदानां खखार्थवोधानन्तरं विरतत्वेपि आकाङ्क्षावशात् परस्परान्वितत्वेन मिलितानां तेषां वाक्ात्वं जायते तथा दर्शपौर्णमासाभ्यां यजेत समिधो यजति इड़ोयजतोतयादिवाक्यानां खखार्थवीधानन्तरं समाप्तत्वेपि परस्परमुपकार्य्योपकारकाकाङ्क्षयाऽन्वितत्वेन मिलितानामेकवाक्यत्वं भवति । परस्परान्वितपदसंघातोबाक्यम् तथाविधवाक्यो च्चयो महावाक्यमित्युच्यते । तथाचीतं भट्टपादैः । अतएव अर्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेचया । क्यानामेकवाक्यत्वं पुनः संहता जायते ॥ अव भङ्गाङ्गित्वं वैदिककव सम्भवति नान्यवेति तन्मावोक्तौ महाभारतरघुवंशादीनामेकवाक्यत्वं न स्यादिति तत्संग्रहाय भादिपदमुपकार्य्योपकारकभावसम्बन्धग्राहकमुपन्यस्तम् । aere प्रयोगप्राभाववी धकवाक्यान्तराभावेपि समुदायात्मकमहावाक्यसैव प्रयोगविधित्वमिति नासम्भवति सिद्धम् । अङ्गवाको क arrearya प्रधानविधी प्रयोगविधिलचणं सङ्गमयति सहीति । हि यस्मात् । स तत्तवाक्य For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । प्राशुभावं विधत्ते। नच तदविलम्वेपि प्रमाणाभाव इति वाच्यम् । विलम्वे त्वङ्गप्रधानविध्येकवाकातावगतसाहित्यानुपपत्तिः। विलम्बेन क्रियमाणयोः पदार्थयोरिदमनन अङ्गवाक्य कवाक्यतापन्नप्रधानविधिः । प्रयोगप्राशुभारं विधत्तमतान्वयः। कीनाम प्रयोगप्राशुभावइतात स्तत्स्वरूपमुक्त अविलम्वेति । अविलम्वी अपरपयायो नामान्तरं यसा तदितार्थः। महावाक्यापरपाये अगवाक्यं कवाक्यतापनप्रधानविधी अविलम्वप्रतिपादकत्वे हेतुगर्भ विधिविशेषणमुक्त साङ्गमितादि। अनुष्ठापयन् अनुष्ठे यत्वेन प्रतिपादयन् । तथाच यथा भारतादौ एकैकवाकोन इतिवृत्तांशविशेषो वोध्यते । वाक्यसमुदायात्मकमहावाकान तु समग्रेतिहत्तम्। तथा वेदपि सत्ताकान कमांशविशेषोवीध्यते । तत्समुदायात्मकमहावाकान तु तत्तत्कर्मसमुदायरूप साङ्गप्रधानमनुष्ठे यत्वेन प्रतिपाद्यतइत्येककर्मतापन्नव्यापारनिचयस्याविलम्वेन कर्त्तव्यवायातौति भावः । नन् ककर्मतापनत्वेपि तत्तत्कर्मणामविलम्बन कर्त्तव्यत्वे किं मानमितात उक्तम् विलम्बेमानाभावादिति । तथाच एककर्मतापन्नानां वडूनां व्यापाराणां यत्र विलम्ब प्रमाणं नास्ति तवाविलम्ब नैव कर्तव्यता एकपाककर्मतापन्नस्थालीमार्जनाद्यीदनपरीक्षान्तव्यापाराणामविलम्ववदितिभावः । पूर्वोक्त हतीः सत्प्रतिपक्षितत्वशङ्कामपाकरोति नचेति। तदविलम्ब पौति । तेषां कर्मणामविलम्ब न कर्त्तव्यत्वेपीतार्थः । तथाच यवाविलम्ब पि प्रमाणाभावस्तव विलम्बीपि सम्भवति । ग्रामान्तरं गच्छतः पुरुषसमान्तराच्छायायामुपविशतो ग्रामान्तरगमनरूपैककर्मतापनपादविहरणानामन्तराविलम्ववदितिभावः । अतो विलम्वाविलम्बयोरैच्छिकत्वमस्वित्याशङ्कार्थः । शङ्कानिरासकं हेतुमाह विलम्वेविति। अङ्गेति। अङ्गविधीनां प्रधानविधेश्च या एकवाक्यता एकमहावाक्यता तया अवगत यत् साहित्यम् अङ्गप्रधानयोः परस्परसम्बद्धवं विलम्बे सति तदनुपपत्ते रितार्थः। तथाच लौकिककर्मणि साहिताप्रतिपत्ताभावात् विलम्बाविलम्बयोरैच्छिकत्वसम्भवेपि वैदिककर्मणि तत्तद्दाक्यवीधिवतत्तत्कर्मणामङ्गप्रधानभावावगमात् अङ्गानाञ्च प्रधानसहकारित्वात् महावाक्येन च एतदेतत्कर्म For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। सहकतमिति साहित्यव्यवहाराभावात् । सचाविलम्वो नियते क्रमे आधीयमाणे भवति । अन्यथा किमेतदनन्तर सहकतमेतत् कर्म कर्त्तव्यमिति प्रतीते विलम्बेन तत्तत्कम्मानुष्ठाने तदनुपपत्तिरिति भावः । एतेनाधापत्तिरेवाविलम्ब प्रमाणमिति दर्शितम् । विलम्बितानुष्ठाने सहकारिसहकतत्वानुपपत्तौ हेतुमाह विलम्वे नेति। साहित्यव्यवहारैति । दिवाराविक्रियमाणयो जनयोरेकभीजनसहितमपरभोजनमिताादिसाहिताव्यवहाराभावादितार्थः। एवञ्च यदि साहितयानुपपत्तिवलेनैवाविलम्वकल्पनं तदाङ्गप्रधानयोरिव प्रधानानामप्या यादीनामविलम्वे नानुष्ठानं सिध्यति परस्परसाहिताप्रतीताविशेषादिति बोध्यम् । अविलम्वस्तु प्रामाणिकवैधकमान्तराव्यवधानम्। वैधतिविशेषणात् पुरीडाशदितीमक्षिकापसारणादौ कपि तथा अप्रामाणिकेति विशेषणात् क्षुतादावाचमने लतेपि ना विलम्बहानिः। अतएव पूर्वेदारग्निं गृहाति उत्तरमहर्यजतीति श्रुतेरन्तरा सायंसध्याद्यनुष्ठानं न दोषाय । प्रामाणिकत्वात् । एवं पौर्णमासानुष्ठितपौर्णमासयागदर्शानुष्ठितदर्शयागयोरेकयागत्वे पि न क्षतिः । नतु अप्रामाणिक कालान्तराव्यवधानमविलम्बः । कालपदसा क्षणपरत्वे असम्भवः । स्थूलकालपरत्वे तु प्रातरेकच यागमारभ्य कतिचित् कर्माणि कृत्वा ग्रहान्तरे यजमानान्तरं याजयित्वा तयागसमापनेपि न क्षतिः स्यादितादिकमालोचनीयम् । . ननु प्रयोगविधिना परस्परसाहिताप्रतिपादनमुखेनाविलम्ब विधानेपि कि प्रयाजाद्यनुष्ठानानन्तरमाने याद्यनुष्ठानमुताग्ने याद्यनुष्ठानानन्तरमेव प्रयाजाद्यनुष्ठानमितात्र विनिगमनाविरहः। उभयथाप्यविलम्बसम्पोरितात आह सचेति । नियते क्रम कमाणां क्रमनियमे। आश्रीयमाणे अङ्गौक्रियमाणे। भवति सिद्धी भवति। क्रमानङ्गीकार कुतोऽबिलम्बासिद्धिरित्यत्र हैतुमाह अन्यथेति। क्रमा नीकार इतार्थः । प्रयोगविक्षेपः प्रयोगनानारूपत्वं । तथाच समिधी यजति तनूनपातं यजति इड़ी यजति वर्हिर्यजति स्वाहाकार यदतीतुक्तप्रयाजानुष्ठानवेलायां केनचित् समियागान्तरं तनूनपाद्यागमनुष्ठाय इड़ादियागः क्रियेत । For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० अर्थसंग्रहः । मेतत् कर्त्तव्यमेतदनन्तरं वेति प्रयोगविशेपापतेः । अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिार्थं नियतक्रममपि पदार्थविशेषणतयां विधत्ते । अतएवाङ्गानां क्रमवोधकोविधिः प्रयोगविधिरित्यपि लक्षणम् । तत्र क्रमो नाम विततिविशेषः पौर्व्वापर्य रूपो वा । तंत्र षट् प्रमाणानि श्रुत्यर्थपाठस्थानमुखाप्रवृत्ताखानि । Acharya Shri Kailashsagarsuri Gyanmandir केनचिश्च तनूनपादयामानन्तरं समिद्रयागमनुष्ठाय इड़ादिभागः क्रियेतेत्येवं प्रयोगसा नानारूपत्वं स्यात् । इष्टापत्तौ यदि समिद्यागप्राथम्य प्रयोगविधेसात्पर्यं तदा येन प्रथमं तनूनपायांगः क्रियते तसा समिद्रयागे प्रयोजाय पूर्वनिर्दिष्टककालालिम्यानुष्ठितत्वापत्तिः । अन्तरा तनूनपाद्यागानुष्ठानात् । यदि तनूनपादयांगप्राथम्य तात्पय्र्यं तर्हि येन प्रथमं समिद्वयानः क्रियते तनूनपाढ्यागे तथा विलम्बापत्तिरित्येव' पुरुषविशेषे च्छाधीन प्रयोगनानात्वापच्या विधेस्तात्पर्य विशेष निश्वयाभावप्रसङ्ग इतिभावः । ननुक्रमबोधकशब्दाभावात् कथं क्रमाङ्गीकार इतात माह पतइति । यतः `क्रमकल्पनमन्तरेण प्रयोगविधं तात्पर्य्यनिश्चयाभावप्रसङ्गो अततार्थः । स्वविधेयेति । प्रयोगविधिप्रतिपादनार्थः पदार्थविशेषणतया तत्तत्कर्मविशेषणतया । एतत् कमान सय्यविशिष्टमेतत् कर्म तदानन्तर्यविशिष्टमेतत् कत्येवं प्रकारेण भङ्गप्रधानात्मक कर्मसमुदासबोधादानन्तर्य्यरूपक्रमसत्र तत्तत्कर्मविशेषवत्वावश्यकत्वात् । teraturपत्या कर्मविशेषणतया क्रमावगमी न पृथगिति न वाकामेदामचिरितिभावः । एतद्दोधकत्वावश्यम्भावमूलकं प्रयोगविधैर्लचणान्तरमाह श्रतएवेति । प्रयोगविधिः पार्थक्रमaanataयम्भावादितार्थः । इतापीतापिना असा लचणान्तरत्वं सूचितम् । एतल्लचणघटकतया क्रमं निरूपयति तचेति । प्रयोगविवेद्वितीयलक्षणे इवार्थ: वितिविशेष इति । यथा व्यवधानेन स्थापनात् घटादेः श्रेणीभावो विततिस्तथा अव्यवधानेनानुष्ठानात् कणसा धारावाहिकवं वितविः । तब घटाद: For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११ अर्थसंग्रहः । पूर्वपूर्वसा सावदशायामेवोत्तरोत्तरस्थापनं कमंगणसा तु पूर्वपूर्व्वभ्यं सदशायामेवोत्तरोत्तरानुष्ठानमिति वैलचखाविशेषपदम् । ननु तथाविधा विततिरङ्ग प्रधानात्मक समुदायनिष्ठा नतु पदार्थनिष्ठा तत्तदेकैककर्माणः पदार्थपदं व्यपदेश्यत्वात् । सत् कथं विततिरूपमा क्रमसा पदार्थविशेषणतया विधानमुक्तमितातः क्रममन्यथा निर्व्वक्ति पौर्वापर्य्येति । पौर्व्वपर्य्यं कस्यचित् कर्म्मणः पूर्व्वकाल कर्त्तव्यत्वं कसाचिदपरकालकर्त्तव्यत्वम् । ननु पदार्थबोधकतत्तद्वाक्येषु क्वचित् क्वचित् क्रमः श्रूयते यथा वषट्कर्त्तुः प्रथमभव इत्यादी अध्वर्युग्टहपतिं दीक्षयित्वा ब्रह्माणं दोचयति तत उद्गातारं ततो होतारमितप्रादौ च । नतु सर्व्वत । एवञ्च तत्तद्वाक्यैकवाक्यतापन्नः प्रयोगविधिः कथं सर्वपदार्थविशेषणतया कुम बोधयेत् । सहि यथाभिहितान्यङ्गानि समीक्ष्य प्रवर्त्तमानोनाधिकम् ब्रूते । ततः क्रमश्रुतिमन्तरेणापि क्रमः प्रमेध एव । श्रुतिवदन्येषामपि क्रमप्रमाणानां सद्भावादिति प्रतिपादयति तचेति । क्रमप्रतिपत्तावितार्थः । षट् प्रमाणामौति । तथाच न केवलं श्रुतिरेव क्रमप्रमाणमधादीनामपि क्रमप्रतिपादकतया सर्व्वत्रैवान्यतमप्रमाणेन क्रमप्रतिपत्तिरावश्यकोति प्रयोगविधिना पदार्थमाaar क्रमो विधीयत एवेतिभावः । afer यानिर्दोशात् क्रमप्रतिपत्तौ प्रमाणान्तराभावप्रतिपादन मुखेन षड़न्यतमप्रमाणाविषयत्वे क्रमप्रतिपत्ति- . र्नास्तीति सूचितम् । यतः पञ्चमाध्यायप्रथमपादे श्रुत्यादोनां क्रमवोधकत्वप्रतिपादनावसरे श्रुतार्थक्रमाबुक्का " अनियमोऽन्यचेति" सूत्रेण यत्र कमप्रतिपादक प्रमाणं मास्ति तत्वानियम इति सिद्धान्तितम् । अतएव तत्सूच यत्रोक्तवक्ष्यमाणनियमकारणाभाव स्तवानियम एव कुमसे प्रति व्याख्यातं पार्थसारथिमिश्रः । तदुदाहरणं यथा । दर्शपौर्णमासयोजमान काण्डे प्रयाजानुमन्त्रणमन्त्रा आम्नाताः । बसन्तमृतूनां प्रौणाभि, ग्रोममृतूनां प्रीणामीत्यादयः पञ्च । तैर्यथाकुमं समिदाद्यामन्वणमस्त्वितिचेन्न । तैत्तिरीयशाखायां वसन्तग्रोभवर्षाशरद्धेमन्तमन्त्राः पठिताः । शाखान्तरे तु व्यवायेनेति पाठकमा सद्भावात् । मन्त्राणामदृष्टार्थतया वसन्तमन्त्रेण aar herचित् प्रयाजस ग्रामन्त्रणेपि प्रयोजनहान्यसिद्धेर र्थक्रमप्राप्य सद्भावात् । प्रतिक्रमास तानुरोधमूलकत्वेन अब च प्रत्यासत्यसङ्गावेन यच्काखागतेन मन्त्रेण समिदनुमन्त्रणं तच्छाखागतैरेव मन्त्रः क्रमेण तनूनपादादयोऽनुमन्त्रनीया Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal ८१ Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८२ अर्थसंग्रहः । तत्र क्रमपरवचनं श्रुतिः । तच्च द्विविधं केवलक्रमपरं शिष्टपदार्थपरञ्चति । तत्र वेदं कृत्वा वेदिं करोतीति केवलक्रमपरम् । वेदिकरणादेर्वचनान्तरप्राप्तत्वात् । वषट् तवं प्रवृत्तिप्रमाण प्राप्य विषयत्वात् । अनेषां प्रमाणानां सुदूरनिरस्तत्वाश्च । तस्मादव क्रमनियमोनास्ते वेति सिद्धान्तः । षट् प्रमाणाणि नाम्ना निर्दिशति श्रुतार्थेति । aa प्रथमं श्रुतिं निरूपयति तचेति । क्रमपरं वचनं क्रमवाचकः शब्दः । श्रुतिरिति । तथाविधशब्दसा श्रवणमात्रेणैव क्रमप्रतप्रायकत्वात् । erra " यदर्थस्याभिधानं शब्दसा श्रवणमात्रा देवावगम्यते स श्रुतप्रावगम्यत" इति भाष्यकारा आहुः । उक्तलचणां श्रुतिं विभजति तथेति । क्रमपरं वचनच तार्थः । केवलक्रमपरं पदार्थानुवादेन क्रममावविधायकम् । aa प्रमाणान्तरेण कर्म प्राप्तं क्रमस्व प्राप्तस्तव क्रमविशिष्टकर्मप्रतिपादकस्यापि वाक्यसा क्रममात्र विधायकत्वम् । कर्म्मणः प्रमाणान्तरप्राप्तत्वेनाविधेयतथा प्रमाणान्तराप्राप्तस्य क्रमस्व तत्र विधेयत्वात् । तविशिष्टेति । कुमfarष्टपदार्थ विधायक मितार्थः । यत्र पदार्थस्तत्कुमश्चाप्राप्तस्तत्र कुमविशिष्टपदार्थबोधकarrier विशिष्ट विधायकत्वम् । कुमकर्म्मणोर्द्वयोरेवाप्राप्तत्वेन विधेयत्वा श्यकत्वात् । आवस्योदाहरणमाह तत्र ेति । तयोः केवलकुमपरतद्दिशिष्टकुमपरवचनयोर्मध्ये इत्यर्थः । बेदं कृत्वेति । बेदीनाम दर्भमयं सम्मार्जनसाधनम् । बेदिराहवनीयगाई पतायोर्मध्यवर्त्तिनो चतुरङ्गुलखाता भूमिरिति माधवाचाय्याः । व को प्रतायसा पूर्वकालबोधकतया बेदवेदिकरणयोः पौधापर्यविधायकत्वेन क्रमपरवचनत्वात् श्रुतित्वम् । एवं अथशब्द ततत्रादिशब्दानाम् । ननुसा कुमविशिष्ट विधायकसा केवलकुमपरत्वे कि मानमितात माह वेदिकरणादेरिति । 'वचनान्तरेति । दर्शपौर्णमासयोर्ह विरधिवासीत्तरं बेदिकरणादिविधायक वाक्यप्राप्तत्वादितार्थः । तथाच वेदिकरणादेः प्रमाणान्तरप्राप्तत्वेन विधातुमशक्यतया न विशिष्टपदार्थविधायकत्वम् । किन्त्वदग्धदहनन्यायेन यावदप्राप्तं तावद्दिधीयत For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ८६ कर्तुः प्रथमभक्ष इति तु क्रमविशिष्टपदार्थपरम् । एकप्रसरताभङ्गभयेन भक्षणानुवादेन क्रममात्रस्य विधातुमशकात्वात् । कल्पनाद्वारा सेयं श्रुतिरितरप्रमाणापेक्षया क्लवती । तेषां वचनक्रमप्रमाणत्वात् । अतएवाश्विनग्रहस्य पाठक्रमात् तृतीयस्थाने ग्रहणप्रसक्तावाखिनो दशमो ग्टह्यतइति वचनात् दशमस्थाने ग्रहणमित्युक्तम् । इति प्रमाणान्तराप्राप्तस्य कुमसे व विधायकत्वमितिभावः । श्रुतेर्द्वितीय प्रकार मुदाहरति वर्षाड़िति । वषट्कची होतेति माधवाचाव्या । प्रथमभच इति । माथम्यविशिष्टं सोमभचणमितार्थः । विशिष्टस्यापतत्वादितिभावः चनु मैंतु 'श्रोतुचमसः म ब्रह्मणः प्र यजमानस्य प्रीङ्गातृणामिति श्रुता भचणार्थचमधातु निष्पणचमसशन्दवोधितभचणेन होवादीनां सर्वेषान्नत्विजां यज्ञशेषसोमभक्षणं समाखाया प्राप्तत्वात्तदनुबादेनाप्राप्तस्य कुमस्त्रव विधायकत्वं न विशिष्टविधायकत्वं प्रथमभच sararara ग्रह एकप्रसरतेति । मिलितार्थ विधायकतेतार्थः । तङ्गङ्गभयेन arrao दोष भया । श्रयमाशयः । वषट्कर्त्तुः प्रथमभक्त इतासा वषट्कर्त्तृ कतृ ' कप्राथम्य विशिष्टभचणविधायकत्वसम्भच्चे तदेकदेशवषट् कर्तृकर्तृकभक्षणानुवादेन प्राथम्यमावविधाने ऐकप्रसरताभङ्गेन विशिष्टानुवाददोषापत्तिः । तथा प्रथमभत इति समस्तपदसा प्राथम्यविशिष्टभचणविधायकत्वसम्भवे यो भतः स प्रथमतेप्रकाशेन भक्षण मुद्दिश्यापरांशम कुमविधाने मिलितार्थविधायकता हान्या वचनव्यक्तिदयं सम्भवतीति कुममानसा विधातुमशक्यत्वमिति । एवमेव तृतीयाध्यायपञ्चमपादे शास्त्रदीपिका । इदानीं श्रुतेर्बलवत्त्वं साधयति सेयमिति । इतर प्रमाणाणि अधादीनि । तेषाम् द्वतरप्रमाणानाम् । वचनकल्पनम् एतत् कृत्वा एतत् कुष्यादिना शुर मापनम् । तारतार्थः । श्रुतेः सवापेचया वलवत्त्वप्रदर्शनायाह अतएवेति । For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 58 अर्थसंग्रहः । यत्र प्रयोजनवशेन क्रमनिर्णयः सोऽर्थक्रमः । यथाग्निहोत्र जुहोति यवागूं पचतीत्यग्निहोत्रयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाक: प्रयोजनवशेन पूर्व्वमनुष्ठीयते । सचायं पाठक्रमाद्दलवान् । यथापाठं धनुष्ठाने क्रमप्रयोजनवाधे पाकस्यादृष्टार्थत्वं स्यात् । न हि होमानन्तरं Acharya Shri Kailashsagarsuri Gyanmandir श्रुतेर्बलवत्प्रमाणत्वादितार्थः । विग्रहति । अयमाशयः । ज्योतिष्टोमे ऐन्द्रवायवादिनामक ग्रहेषु अश्विननामा ग्रहस्तृतीयस्थाने पठितः । अतः पाठकमा तृतीयस्थाने तदग्रहणप्रसक्तिः । आश्विनी दशमीग्टह्यत इति श्रुतया तु दशमस्थाने ग्रहणं बीध्यते । तत्रोभयोरेव प्रमाणत्वादेच्छिक कुमप्राप्तौ श्रुतैबलवत्प्रमायतया पाठकुर्म वाधित्वा प्रवृत्तौ दशमस्थान एवासा ग्रहणमिति पञ्चमाध्यायचतुर्थपादे सिद्धान्तितम् । उक्त भाष्यकारादिभिरितिशेषः । I अर्थक्रमं दर्शयति यत्त्रति । प्रयोजनवशेमेति । एतेन श्रुतार्थपाठादिप्रागुक्तकुमप्रमाणगणनायामर्थपदं प्रयोजनपर मिति दर्शितम् । कुमनिर्णय: कुमागमः । उदाहरति यथेति । अग्निहोत्रयवागूपाकयोरिति । प्रयोजनवशेन कुमनिर्णय इतिशेषः । प्रयोजनवशेन कीदृशः कुमोनिर्णेयः किंवा प्रयोजनमितातत्प्रदर्शनाय हेतुमाह तवहौति । हमार्थत्वेन अग्निहोतहोमप्रयोजनकत्वेन । तत्पाकी यवागूपाकः । पूर्व्वम् अग्निहोत्रहोमात् पूर्व्वम् । मन पाठस्यापि कुमप्रमाणतया तदवगत होमानन्तरयवागूपाकानुष्ठानेन सह वैकल्पिकत्वमस्त्वितातः पाठकुमादर्थकुममा वलवत्त्वमाह सचेति । चकारात् न केवल श्रुतिमएव पाठकुमाइलवान् अर्थकृमोपीतप्रायाति । तव हेतुमाह यथापाठ होति । पाठमनतिक्रमा | पाठानुसारेणेति यावत् । हि यस्मात् । अनुष्ठाने अग्निहोत्रहोमानन्तरं यवागूपाककरणे । कुमप्रयोजनेति । कुममा अग्निहोवहोमयवागूपाकयी: पौखापयसा प्रयोजनाभावे दृष्टप्रयोजनाभावे । श्रदृष्टार्थत्वम् For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । क्रियमाणस्य पाकस्य किञ्चिदृष्टं प्रयोजनमस्ति । पदार्थवोधकवाकयानां यः क्रमः स पाठक्रमः । तस्माञ्च पदार्थानां क्रम आधीयते। येन हि क्रमेण वाकयानि पठितानि तेनैव क्रमेणाधीतान्यर्थप्रतायं जनयन्ति । यथाप्रतायच्च पदार्थानामनुष्ठानम्। सच पाठी विविधः । अदृष्टमानार्थत्वम् । अष्टमात्रार्थत्वमवगमयति नहीति। तथाच पञ्चमाध्याय चतुर्थपाद सिद्धान्तसूत्रम् । “क्रमको योऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च ।” असार्थः । यः पाठक्रमः सीऽर्थशब्दाभ्यां श्रुत्याभ्यां वाध्यते। श्रुतेर्वाधकत्वे हेतुः श्रुतिविशेषादिति । प्रत्यक्षश्रुतेरितार्थः। पाठादेः श्रुतिकल्पकत्वेपि प्रताक्षश्रुतया कल्पनीयश्रुतेर्वाध: समुचित एबेतिभावः। अर्थसा वाधकत्वे हेतुरर्थपरत्वादिति। सर्वसा वाक्यसा प्रयोजनेच्छया उच्चरितत्वादितार्थः। तथाच प्रथमं हवनीयद्रव्यानिष्पत्ती होमनिष्पत्तिरूपप्रयोजनाभावेन पाकसा निरर्थकत्वमितिभावः । अतएवोक्त मिश्रः । क्रमे श्रुत्यैव विहिते पाठत: कीनु कल्पयेत् । प्रयोजनविरोधे वा कः पाठमनुरुध्यते ॥ हुत्वा हि पचमानसा भबेद्दयमनर्थकम् । पाकचैव यवागूच तो पता जुहुयात्ततः ॥ पाठक्रममाह पदार्थवीधकेति । तत्तत्कर्मवोधतार्थः । तस्मात् तत्तत्कर्मप्रतिपादकक्रमपठितसत्तहाकाात् । पाश्रीयते पौापर्यवोधक श्रुतिकल्पनया कल्पाते । तथाच क्रमपठितवाकामेव पदार्थक्रमप्रमाणभूतपाठक्रमपदार्थ इति सिध्यति । वाकाक्रमेणार्यक्रमकल्पनायां वीजमाह येन हौति। अधौतानि मृतानि । अर्थप्रतायमर्थग्रहम्। यथाप्रत्यय वाकग्रार्थग्रहमनतिक्रम्य । पदार्थानुष्ठान कानुष्ठानम् । तथाच यथा यथा वाकयानि पठितानि प्रयोगबेलायां तथा तथैक नेषां स्मरणम् । यथायथाच वाकासारखं तथा तथैवार्थस्मरणम्। यथायथाचार्थ For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८६ अर्थसंग्रहः । मन्त्रपाठो ब्राह्मणपाठवेति । तत्राग्ने याग्नीषोमीययोस्तत्तद्याज्यानुवाकाानां पाठायः क्रमप्रात्रीयते स मन्त्रपाठात् ।। ___ सचायं मन्त्रपाठो ब्राह्मणपाठाहलीयान् । अनुष्ठाने स्मरण तथातथैव कानुष्ठानमितायं पौवापयंसावश्यम्भावित्वात् जुतेरपि तथैव तात्पर्य्य कल्पनीयमितिभावः । पाठक्रम विभजति। सर्चति, इविध्यं दर्शयति मन्चेति। मन्त्रपाठः क्रमपठितमन्त्रः। ब्राह्मणपाठः क्रमपठितव्राह्मणम्। मन्त्रेतरबेदभागमा ब्राह्मणरूपतया तत्पदैन विधेरर्थवादादा कर्मप्रतिपादकवाकामाचसा ग्रहणम् । मन्त्रपाठस्योदाहरणमाह तवेति। तयोर्मन्त्र ब्राह्मणपाठयोर्मध्ये । पायेति । पाने याटाकपालानौषीमीययागयोरितार्थः। तत्तयाज्यामुवाक्यानामिति। याज्या भनुवाकयाच ऋग्विशेषः। य: क्रम इति। प्रथममाने यानुष्ठानमनन्तरमनीषी मौयानुष्ठानमित्यर्थः । मन्त्रपाठादिति । मन्त्रका प्रथममा यमन्त्रसा अनन्तरमनीषोमीयमन्त्रमा पाठादित्यर्थः। तथाहि हीवकाठे भाज्यभागमन्त्रानुवाकादुत्तरस्मिन्ननुवाके प्रथममनि बेतवादिके आगेथ्यौ याज्यानुवाक्ये भावाते। ततः प्रजापते नत्वदेतानौतादिके प्राजापता याज्यानुवाक।। तती अग्नीषोमास वेदसे इत्यादिके याज्यानुवाका प्रामाते। एवमाध्वयंबे काणे अपये जुष्टं निर्बपाम्यग्नीषोमाभ्यामितवाने यः पूर्वमानातः। याजमानकापि आई देवयाज्ययानादी भूयासमितप्राग्रे यसा। पश्चाश्च अहं देवयाज्यया हबहा भूयासमिताोषीमीय मन्त्र पाचायते। अत एतेषु भागे यागीषोमीयमन्त्राणां क्रमेण पाठदर्शनात् तयोर्यागयोरपि क्रमकल्पना सिध्यति। एवमेव पञ्चमाध्यायप्रथमपाद नवमाधिकरणे न्यायमाला। ननु तैत्तिरीयवाहणे पञ्चमप्रपाठके दितीयानुवाके अगोषीमीययागः समामात: ताभ्यामग्रीषीमीयमेकादशकपालं पौर्णमासे प्रायच्छदिति । अाग्रे ययागस्तु तदीयषष्ठप्रपाठके तृतीयानुवाके भाम्बातः यदा याष्टाकपाली अमावासाायां For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ब्राह्मणवाक्यापेक्षया मन्त्रपाठस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगाद्दहिरेवेदं कर्त्तव्यमिताववोध्य कृतार्थम् । मन्त्राः पुन: प्रयोगकाले व्याप्रियन्त । अनुष्ठानक्रमस्य स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधीनत्वात् । अन्तरङ्गोमन्त्रपाठइति । ८७ पौर्णमासाचा प्रती भवतीति । एवञ्च ब्राह्मणपाठक्रमादग्रौषोमीयसेाव प्रथममनुष्ठेयत्वमस्तु मन्वत्राह्मणपाठयोः क्रमत्वाविशेषादितात श्राह सचायमिति । वलीयस्त्व हेतुमाह अनुष्ठान इति । अन्तरङ्गत्वादिति । प्रयोगसनिहितत्वादितार्थः । एतेन ब्राह्मणसा बहिरङ्गत्वं प्रतिपादितम् । तत्रादौ ब्राह्मणा वहिरङ्गत्वं युक्तप्रा साधयति ब्राह्मणवाका' होति । प्रयोगाद्दह्निः प्रयोगात् प्राक्काले । एवकारेण प्रयोगदशायां नाख्यसा ब्यापार इति दर्शितम् । अववोध्य कर्त्तव्यताज्ञानमुत्पाद्य । कृतार्थं निष्पादितखप्रयोजनम् । तथाच विधिवाकासा कर्त्तव्यताज्ञानीत्पादनेक प्रयोreader पुरुषer तथाविधज्ञाने तेनीत्पादिते कर्मानुष्ठाने प्रवृत्तिर्भवतीतानुष्ठानात् प्रागेव विधेः सिद्धप्रयोजनकतया विरामी विरतसा चानुष्ठानबेलायां व्यापाराभावः सुगम एवेतप्राशयः । sarat मन्त्रस्यान्तरङ्गत्वेयुक्तिमाह मन्वाः पुनरिति । प्रयोगति अनुष्ठानवेलायां व्यापारवन्तो भवन्तीतार्थः । तत्र साधकमाह अनुष्ठानेति क्रमेणानुष्ठान से प्रतार्थः । खारणकुम: कुमेण मन्त्रार्थस्मरणम् । तदधीनत्वात् तत्प्रयोज्यत्वात् । तथाचोक्तम् । लभ्यतेऽर्थस्य तिष्टा मन्त्री धारयतस्तिड । मतिः प्रयोगार्था प्रयोगाच फलोदयः ॥ For Private And Personal तत्कुमसा मन्यार्थमर कुमसा । मन्त्रकुमेति । कुमेण मन्वपाठाचीनत्वादितार्थः । तथाच कुभेण मन्त्रपाठात् कुमेणैवार्थकारणं तमाश्च क्रमेण कर्मानुठाममिति प्रयोगदशायामेव मन्त्रमा स्वार्थसारयाख्यव्यापारद्वारा सन्निधानमिनिभावः । Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८८ अर्थसंग्रहः । - प्रयाजानां समिधो यजति तनूनपातं यजतोतेवं विधिकमायः क्रमः स ब्राह्मणक्रमात् यद्यपि ब्राह्मणवाक्यान्य) विधाय कृतार्थानि तथापि प्रयाजादीनां क्रमस्मारकान्तरस्थाभावात्तानाव क्रमस्मारकत्वेन स्वीक्रियन्ते । उपसंहरति अन्तरङ्ग इतौति। इति उक्तयुक्तेरन्तरङ्गी मन्त्रपाठ इतार्थः । तथाच पञ्चमाध्यायप्रथमपाद सिद्धान्तसूत्रम् । मन्वतस्तु विरीधे समात् प्रयोगरूपसामर्थात् तस्मादुत्पत्तिदेशः । असपार्थ: ।-मन्त्रसा ब्राह्मणेन विरोधै मन्त्रीवलीयान् । कुतः प्रयोगरूपसामात् । प्रयोगाय मन्त्रस्य रूपसामर्थात् अर्थप्रकाशनसामयात् । तस्मादुत्पत्तिर्दशः कर्मोत्पत्तिप्रयोजकः । एवमेव भाष्याशयः । अतएव शास्त्रदीपिका । नैवं स्म तिकभणैव ह्यनुष्ठानकमी भवेत् । स्मारकक्रमतत्रापि यतीनां कम इष्यते ॥ मन्त्रावानन्धकार्यत्वात् म ताथा विधयः पुनः । विधिनैव कृतार्थत्वान्नावश्य स्मारका मताः ॥ ब्राह्मणपाठमुदाहरति प्रयाजानामिति। यः कुम इतानेभान्वितम्। इतावमितानेन इड़ी यजति वर्हिर्यजति स्वाहाकार यनतीतेषां ग्रहणम्। विधिपाठकमात् कमपठितविधिवाकयात् । ननु ब्राह्मणानां प्राक्काल एव कर्तव्यता वोधसम्पादनोपक्षीणतया वहिरङ्गाखानानुष्ठानकुमप्रामाण्यमितात अाह यद्यपौति । अर्थ खविधेयम्। विधाय कर्तव्यतयावयोध्य। कमस्मारकान्तरमाति। कमवोधकश्रुतग्रादिप्रमाणसेवार्थः। तान्येव समिधो यजतोतयादिविधिवाकाान्येव । कुमस्मारकत्वेनेति। प्रयोगप्राक्काले तेषां कमिकवाकाामामन्यवीधदशायां यत् काणां कमकर्त्तव्यताज्ञानं तमन्यसंस्कारद्वारण कर्मणाम् कमकर्त्तव्यताम तिजनकत्वेनेतार्थ.। तथाच मन्त्रव्राह्मणयोः कुमकर्त्तव्यताज्ञानजनकत्वाविशेषेपि प्रयोगान्तरङ्गवहिरङ्गत्वाभग्रां वलावले वोद्धव्ये । For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । स्थानं नामोपस्थितिः। यस्य हि देश योऽनुष्ठीयते तत्पूर्वतने पदार्थे ते स एव प्रथममुपस्थितो भवतीति युक्त तस्य प्रथममनुष्ठानम् । अतएव सायके अग्नीषोमीयसवनौयानुवन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदी सवनीयपशोरनुष्ठानमितरयोः पश्चात् । तस्मिन् देशे आखिनग्रहणानन्तरं सवनीयस्यैव प्रथममुपस्थितः । तथाहि ज्योतिष्टोमे बयः पशुयागाः । अग्नी क्रमप्राप्त स्थान निरुपयति स्थानं नामेति। उपस्थितिः कर्त्तव्यताज्ञानम् । प्रकृतौ यस्मिन्नवसरे यत् कर्म विहितं विकतौ यदि तेन कर्मणा सह कमान्तरमपि विहितं तदा यसपावसरस्तसैनव प्रथममनुष्ठान कमान्तरन्तु पश्चादमुष्ठेयमित्येवमुदाहरति यसाति। यसा देश यसमावसरे। योऽनुष्ठीयते यो अन्धः पदार्थोsनुष्ठीयते विकृती विशेषविधिवशेन तेन सह कियते। तत्पूर्वतने यसमावसर तत्पूर्वकालौने। पदार्थे कर्मविशेषे । कृते अनुष्ठिते सति। सएव यसमाव सरः स एव । प्रथमं विकृती विशेषविहिवात् कान्तरात् प्राक् । उपस्थितः कर्त्तव्यत्वेन ज्ञानविषयः । युक्तमिति। विकृतौ कान्तरसा तदवसरे विहितत्वेपि प्रकृती तसैव तदानीमनुष्ठेयत्वेन निश्चयादितिभावः। अतएवेति। प्रकृती यचिन्नवसरे यत्कम्मानुष्ठाननिश्चयस्ताव तत्पूर्वतनकर्मानुष्ठानानन्तरमुपस्थितत्वादेवतार्थ: । सायस्के सोमयागविशेषे इति वक्ष्यते । अग्नीषोमौयादयस्तत्तद्देवताकपशुयागविशेषाः । सवनीयदेशे सवनौयावसरे। सहानुष्ठाने अव्यवधानेनानुष्ठाने । भादौ प्रथमवः । इतरयीः अग्नीषोमानुवन्ध्ययोः। पश्चात् सवनीयानुष्ठानानन्तरम् । तस्मिन् देशे सवनीयपूर्वापरकाल कर्त्तव्यकर्मवीरन्तराले । अत्र हेतुमाह आश्विनेति । पाश्विनस्तन्नामा ग्रहविशेषः। प्रथममुपस्थितेरिति। प्रकृती आश्विनयहणानन्तरं तमैव कर्तव्यत्वनिश्चयादितिभावः । ननु सबमिदमव्यक्ताभिधानतयेदानोन्तनानां वृद्धौ न विषयोभवति । साद्यस्क For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६० अर्थसंग्रहः । षोमीयः सवनीय अनुवन्ध्यश्चति । तेच भिन्नदेशाः | अग्नीषोमीय औपवसथेाऽह्नि, सवनीयः सूत्याकाले, अमुवन्ध्यस्त्वन्ते । साद्यस्कोनाम सोमयागविशेषः । मचावाक्तत्वाज्जयोतिष्टोमविकार: । अतस्ते त्रयोपि साद्यस्केचोदकप्राप्ताः । तेषां तत्र साहिताम् श्रुतम् । सह पशूनालभेतेति । तच्च साहितं सवनीयदेशे । तस्य प्रधानप्रतासत्तेः । स्थानातिक्रम साम्याच्च । Acharya Shri Kailashsagarsuri Gyanmandir सवनौयादिसहानुष्ठानाश्विनग्रहणादीनामपरिचयादित्यतस्तद्यञ्जयति तथाहीति । पशुयागांस्त्रीनाह अग्नीषोमीय इत्यादि । भिन्नदेशा ज्योतिष्टोमे विभिन्नकालकर्त्तव्याः कालभेदं दर्शयति अग्नीषोमीय इति । श्रपवसथ्ये ज्योतिष्टोमात् पूर्व्वस्मिन्नहनि । न्यायमालाप्येवमेव व्याख्यातवती । मूल्याकाले प्रातः सवने आश्विनग्रहणादूर्द्धमित्यपि न्यायमाला । अन्ते अवभृथादूर्द्धम् । प्रागुक्त' साद्यस्क' विद्वणोति साद्यस्क इति । अव्यक्तत्वात् अव्यक्तद्रव्य देवताकत्वात् । ज्योतिष्टोमविकार इति । अव्यक्तसोमयागमाचसा ज्योतिष्टोमविकारत्वादितिभावः । ते वय: अग्नीषोमीयसवनीयानुवन्ध्या: । चोदकप्राप्ता अतिदेशप्राप्ताः प्रकृतिवद्दिकृतिरिति न्यायादितिभावः । तेषाम् अग्नीषोमीयादीनाम् । तच साद्यस्के । साहित्यं एकस्मिन्नवसरे कर्त्तव्यत्वम् । श्रुतं श्रुतिवधितम् । श्रुतिमाह सर्हति । आलभेत आलभ्य यजेत । अत्र सहेतुपादानात् वैकृतविशेषेण प्राकृतदिनभेदी वाध्यते शरमयवर्हिषा कुशमयवर्हिरिव । नमु विकृतौ सहालम्भनमौपवसथ्ये अनि सूत्यादिने वा अवभृथादूई वेत्यत्राह तच्चेति । सवनीयदेशे सूत्याकाले सवनीयानुष्ठानावसरे । हेतुमाह वसेप्रति । Raat देशसेवार्थः । प्रधानप्रत्यासत्तेः प्रधानसा यागस सान्निध्यात् । प्रधानद्रव्य सोमसान्निध्याच्च । तथाच प्रकृतौ कालविशेषोपदेशेपि विकृतौ कालविशेषानिद्दशादनिद्दिष्टकालाङ्गसा प्रधानकालकर्त्तव्यताया श्रचितेन यागदिन एव कर्त्तव्यता न तु यागात् पूर्व्वदिने यागान्तेवेतिभावः । ननु सवनीयस्थाने For Private And Personal Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। सवनीयदेशे ह्यमुष्ठाने अग्नीषोमीयानुवध्ययोः स्वस्खस्थानातिक्रमोभवति । अग्नीषोमीयदेशे अनुवन्ध्यदेशे वाऽनुष्ठाने त्रयाणामपि मध्ये इयोईयोः स्वखस्थानातिक्रमः । तथाच प्रकतावाखिनग्रहणं कृत्वा त्रिवृता यूपं परिवीव सवनीयं पशुमुपाकरीतोतयाविनग्रहणानन्तरं सवनीयो विहित इति साद्यस्केप्याश्विनग्रहणे कृते सवनौय एवोपस्थितोभवति । अतो युक्तं स्थानात् तस्य प्रथममनुष्ठानमितरयोस्तु पश्चादित्युक्तम् । वथ णामनुष्ठाने अग्रीषोमीयानुवन्ध्ययोः स्वस्वस्थानातिकमः सादित्यत्र स्थानान्तरपि त्रयाणामनुष्ठाने स्थानातिकमतौला' सादितगाह स्थानातिकमेति । स्थानातिकमसाम्यं हेतुमुखेन विवणीति सवनीयदेश इति। खखस्थानातिकम: अग्नीषोमीयस्थानसा औपवसथ्याहरूपसपातिकमः । अनुवध्यस्थानसा अवभृथानन्तरकालातिकमश्च । अनुष्ठाने बयाणां सहानुष्ठाने । यीईयोः यसा स्थाने चयीयागाः सहानुष्ठीयन्ते तदितरयो ईयीईयोः। सच स्थानातिकमः सहालम्भनविधानमुखेन श्रुताव प्रतिपादित इति सीढ़व्यः। सवनीयदेशे बयाणामनुष्ठानस्य सिद्धान्तितत्वम् प्रदय तत्रापि किं प्राक़तपाठकमात् अग्रीषोमीयसा प्रथममनुष्ठानमुत स्थानात् सवनीयस्येति संशय पाठकमात् प्रथममग्रीषोमीयस्यानुष्ठानमस्विति पूर्वपक्षे स्थानात् सवनीयसैव प्रथमानुष्ठानसिद्धान्त दर्शयति तथाचेति । सवनीयस्थानएव त्रयाणामनुष्ठेयत्वे सतीत्यर्थः । प्रकृतौ ज्योतिष्टोमे। आश्विनस्तन्नामा ग्रहविशेषः। विद्वता त्रिगुणरज्वा.। यूपं पशुवधनार्थदारु विशेषम्। परिवीय बेष्टयित्वा। उपाकरीति मन्त्रेणाभिमन्वयति । सवनीयो विहितः, सवनीयपशूपाकरणादौतिकर्तव्यताविधानमुखेन तदालम्भनपूर्बकयागी विहितः । इति हेतोः। सवनौय एवोपस्थिती भवतीतानेनासयान्वयः । साद्यस्के तन्नाम के ज्योतिष्टोमविकार मोमयागे । आश्विनग्रहणे इति । विकृतेः प्रकृतिधर्मग्राहित्वादितिः For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३ अर्थसंग्रहः । प्रधानक्रमेण योऽङ्गानां क्रमः स मुख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव क्रमेण तेषामङ्गान्यनुष्ठीयन्त चेत् तदा सर्व्वेषामङ्गानां खैः खैः प्रधानैस्तुल्यं व्यवधानं भवति । Acharya Shri Kailashsagarsuri Gyanmandir भावः । तः सवनीयसैव प्रथमोपस्थिते । युक्तम् पाठात् स्थानसा वलवत्तयान्याय्यम् । इतरयोः अग्रौषोमीयानुवन्ध्ययोः । पश्चादिति । तयोः कुमस्तु वाधकाभावात् प्राकृतपाठादेव द्वितीयमनीषोमीयानुष्ठानं तृतीयमनुवन्ध्यानुष्ठानमित्येवं रूप इति बोध्यम् । इतुप्रक्तम् सूत्रकारभाष्यकारादिभिरितिशेषः । तथाच पञ्चमाध्याय पृथमपाद सूत्रम् । स्यानाच्चीत्पत्तिसंयोगादिति । अत्र भाष्यम् । “अथाव पाठकमात् किमग्रीषोमीयः पूर्बमालब्धव्य उम स्थानकुमात् पूव्वं सवनौय इति । कि प्राप्तम्, अग्रीषोमीय इति, कुतः, पाठकुमात्, एवं प्राप्त ब्रूमः । सवनीयः पूर्व्वम् स्थानात्, यदि पूर्व्वमग्रीषोमीयः स्यात् सवनीयस्थानं व्याहन्येत, अश्विनं गृहीत्वा विनता यूपं परिवौयेति । ननु इतरत्रापि पाठकुमो वाध्यते, वाध्यतां, तसा हि प्रतिषेधार्थः सह शब्दः समाम्नातः अप्रतिषिद्धञ्चाश्विनग्रहस्थानं तन्न वाधितव्यमिति । " मुख्यक्रममाह प्रधानक्रमेणेति । नेकप्रधानयाग एकत्रैकप्रयोगान्तर्गतत्वेन विहितस्तथा तद्यागोयत तद्धविः सम्वन्धिकच विहितं तवेदमुच्यते । तथाच तत्तत् प्रधानं येन क्रमेणानुष्ठेयत्वेन विहितं हविः सम्बन्धिकच तेनैव क्रमेणानुष्ठेयमित्यर्थः । एतदेव व्यनक्ति येन होति । तेषामङ्गानि तत्तद्यागौय हविः सम्बन्धिकर्माणि । ख: स्वसम्बन्धिविरङ्गकः । तुल्यं व्यवधानमिति । एकमात्रकर्मान्तरितत्वरूपव्यवधानं तुल्यमित्यर्थः । तथाहि आदी प्रथमानुष्ठेय प्रधानयागीयहविः सम्वन्धिक कृत्वा अनन्तरं पश्चादनुष्ठेयप्रधानयागोय हविः सम्वन्धिकर्म समाप्य यदि प्रथमानुष्ठवप्रधानयागं पश्चादनुष्ठेयप्रधानयागञ्च कृमेण समापयेत्, तदा प्रथमानुष्ठेयागीयहविः सम्बन्धिकर्माणः स्वप्रधानेन प्रथमानुष्ठययागेन एकमाव For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । व्युत्क्रमेणानुष्ठाने केषाञ्चिदङ्गानां स्वैः प्रधानैरतान्त मव्यवधानं केषाञ्चिदतान्तव्यवधानं स्यात् । तच्चायुक्तं प्रयोगविध्यवगतसाहितप्रवाधापत्तेः । अतः प्रधानक्रमोपि अङ्गक्रमे हेतुः । tara प्रयाजशेषेणादावाग्ने यहविषोऽभिघारण पश्चादैन्द्रस्य दध्नः । आग्न यैन्द्रयागयोः पौर्व्वीपय्यात् । एवञ्च ८३ • कर्म्मणैव व्यवधानम् | तथा पश्चादनुष्ठ ययागौयहविः सम्बन्धिकर्म्मणश्च स्वप्रधानेन पश्चादनुष्ठेययागेन एकमात्रकर्मणा व्यवधानमितप्रभयचैव यागे अङ्गाङ्गिनीस्तुल्यं व्यवधानमिति । वात्कुमेणेति । पश्चादनुष्ठे ययामीय हविः सम्बन्धिकर्माणः प्रागनुछाने, प्रथमानुष्ठ ययागीय हविः सम्वन्धिकर्मणश्च पश्चादनुष्ठाने कृते प्रथमयामद्दितीययागयोः कुमेणानुष्ठाने इत्यर्थः । केषाञ्चिदङ्गानां प्रथमानुष्ठे ययामीयहविः सम्वन्धि कर्म्मणाम् । अत्यन्तमव्यवधानमिति । व्यवधानले स्प्राप्यभाव इतार्थः । तद्धविः - सम्बन्धिकम्र्मानुष्ठानानन्तरमेव तदीयप्रधानयागानुष्ठानादितिभावः । केषाञ्चिदिति । पचादनुष्ठे ययागी हविः सम्वन्धिकर्म्मणा मितार्थः । अतग्रन्तव्यवधानमिति । पश्चादनुष्ठेययागौयहविः सम्बन्धिकर्म पश्चादनुष्ठे ययागयो रङ्गाङ्गिनोरन्तराले प्रथमानुष्ठं यaritreaः सम्वन्धिकर्म प्रथमानुष्ठययागयोः पातावश्यम्भावादितिभावः । इष्टापतिं परिहरति तच्चायुक्तमिति । अयुक्तत्वे हेतुमाह प्रयोगेति । साहितप्रबाधापत्तेरिति । व्यवहितयो: साहिता व्यवहाराभावादितिभावः । प्रधानकुमेण योऽङ्गानां कुम, इतानेन अङ्ग कुमं प्रति प्रधानकुमसा यद्धेतुत्वमुक्तम् तदुक्तयुक्तिमूलकमितुपसंहरति अतइति । एतद्युक्तिवलादितार्थः । For Private And Personal उदाहरति अतएवेति । प्रधान कुमााङ्गकुम नियामकत्वादेवेतार्थः । प्रयाजशेषेणेति । प्रयाज्यागावशिष्टेनाज्ये नेतार्थः । अभिघारणं धारया सिक्का मिश्रणम् । आन यहविषइति । अमाशयः । दर्श आवभाग ऐन्द्रयागश्च एकप्रयोगत्वेन विहितः । तवाग्रेभ्यः प्रथम कर्त्तव्यतया ऐन्द्रम्तूत्तरकालकर्त्तव्यतया मन्वपाठवलात् Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। हयोरभिधारणयोः स्वस्वप्रधानेन तुल्यमेकान्तरित व्यवधानम् । व्युत्क्रमेणाधार, बाग्नेयहविरभिधारणाग्नेययागयोरत्यन्तमव्यवधानम् । ऐन्द्रदध्यभिधारणेन्द्रयागयो ईन्तरितं व्यवधानं तच्चायुक्तमिततमेव । प्रतीतः। आर्म ययागे अष्टकपालसंस्कृतं हविः। ऐन्द्रेतु दधि पयश्चेत्यानातम् । तव वत्सापाकरणदीहनादय ऐन्द्रहविषीधाः प्रथमं पठिताः। पश्चाच्चाग्नेयहविषो धर्मा निवापावघातादयः पठिताः। ते तथैवानुष्ठे याः पाठकमाम् । परन्तु प्रयाजशेषेणाभिधारणं खिष्टकदवदानं वेद्यामासादनञ्चेताते धाः केन कुमणानुष्ठ या इतात्र न किञ्चिदाम्नानमस्तोतातोऽत्र नियामकान्तराभावात् प्रधानयोराने यैन्द्रयागयी:पौबापय्यादेव तेषामङ्गानां पौवापर्य्यमवधार्यमिताग्ने यहविष: प्रथममभिधारणं पश्चाञ्चैन्द्रमा दनइति। मुखाक्रमानुसरणे हयोरेव एकान्तरितत्व' वैपरीता तु कसाचित् घान्तरितत्वमिति व्यवधानलाघवरूपां प्रागुक्तां मुखाकमानुसरणयुक्तिमत्र सङ्गमयति एवञ्चति । इयोरभिधारणयी स्तथाग्नेयैन्द्रयागयोश्च पौवापर्ये सतीतार्थः । अभिधारणयोः आग्रेयेन्द्रहविषीरभिधारणयोः। स्वस्वप्रधानेन आगे ययागेन ऐन्द्रयागेन च । एकान्तरित व्यवधानम् एकान्तरितवरूप व्यवधानम् तच्च तुल्यमुभयवाप्यविशिष्टम् । आयहविरभिघारणागू ययागयोरेन्द्रहविरभिधारणमावेण व्यवधानात्। ऐन्द्रहविरभिधारणैन्द्रयागयोशाग्रे ययागमावेण व्यवधानादितिभावः। एतदैपरौतेा दोषमाह वात्कुमणाधारविति । आदावन्द्रहविषोऽभिधारणं पश्चादा यहविष इतातत् कर्मणाभिधारणे इतार्थः । अतान्तमवावधानमिति। मास्ति किञ्चिदपि व्यवधानं तो तार्थः। आग्रेयहविरभिघारणनन्तरमेवागं ययागानुष्ठानादितिभावः । अन्तरितं व्यवधानं हाभ्या कर्माभ्यामन्तरितत्वरूपं व्यवधानम्। ऐन्द्रहविरभिधारणेन्द्रयागयोरन्तराले आग्नेयहविरभिधारणाने ययागयोः पातादितिभावः । आगे यन्द्रयागयोमन्चपाठकमण पौवापर्य्यसा सिद्धतया तहाधासम्भवान्न तयोर्युत्क्रमानुष्ठानं शङ्खनीयम् । अयुक्तमिति। प्रयोगविध्यवगतसाहितावाधापत्तेरितिभावः । उक्त मवेति । प्रागेवोत मितार्थः । For Private And Personal Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ८५ सच मुख्यक्रमः पाठक्रमाद्दुर्बलः। मुख्यकमोहि प्रमाणान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्वितप्रतिपत्तिकः। पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति वलवान् । .. ननु हवि:सम्बन्धिनः कतिचिद्धाः प्रथममैन्द्रहविषः पठिताः पशाच्चायहविषस्ते तथैवानुष्ठे या: पाठकमात्। अभिघारणादिकन्तु मुखाकमादाग्रे यहवि:पूर्वकर्मवेति सिद्धान्तः, तवेदं शङ्खनीयं पाठकमादैन्द्रहविःपूर्वकत्वेन निर्णीतानां धाणामपि वत्सापाकरणादिनिवापादीनां मुख्य कमादागू यपूर्वकत्वमस्तु मुख्यक्रमण पाठकमसा वाध्यत्वात्। तुल्यवलवाङ्गोकार विकल्प एव वास्वितात आह सचेति । दुर्बलइति। तथाच न पाठकमसा वाध्यत्वं नवा विकल्पावतार इतिभावः । दौर्बल्ये हेतुमाह मुखाकमोहीति । प्रमाणेति। प्रमाणन्तरसापेक्षा प्रधानकमवीधकशास्त्रमूलिका या प्रधानक्रमप्रतिपत्तिः प्रधानयोः कमज्ञान तत्सापेक्षतया तदधौनतया विलम्बितप्रतिपत्तिक: विलम्विता झटिवानुत्पन्ना प्रतिपत्तिाने यसा तथाभूतइतार्थः । पाठकमसा वलवत्त्व हेतुमाह पाठक्रमस्विति । निरपेक्षेति । निरपेक्षा प्रमाणान्तरानधौनी यः खाध्यायानां वेदानां पाठकमः पाठकमज्ञानं तन्मात्रसापेक्षतया तन्मावाधीनतयेत्यर्थः। न तथा न विलम्बितप्रतिपत्तिकः । इति हेतोः। तथाच मुखाक्रमस्थले प्रथम प्रधानवीधकशास्त्रज्ञानमनन्तरं प्रधानानां कमज्ञानं तदनन्तरञ्च तदङ्गानां कमज्ञानमुत्पद्यते । पाठकमस्थलेतु प्रथमं कमपठितवेदानां जानमनन्तरञ्च तदर्थानां कमज्ञानमिताभयोः कमान्तरज्ञानमूलकत्वेपि प्रथमकमज्ञानसा शास्त्रज्ञानमूलकत्वतदमूलकत्वाभ्यां द्वितीयकमज्ञानस्य विलम्बाविलम्बावितिभावः। एवञ्चाभिधारणादिक मुखाक मादाग्यपूर्वकमेवानुष्ठ यम् । ऐन्द्रहविर्धा वत्सापाकरणादयस्तु वलवतः पाठकमात् प्रथममनुष्ठं या अनन्तरञ्चायहविर्धा निवापादयः । दुर्बलेन सुखाक्रमेण वलवतः पाठक्रमसा वाध्यत्वायोगादितिसिद्धम् । For Private And Personal Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८६ अर्थसंग्रहः । सचायं मुख्यक्रमः प्रवृत्तिकमाञ्च वलवान् । प्रवृत्तिक्रमे हि वहूनामङ्गानां प्रधानविप्रकर्षात् मुख्यक्रमेतु सन्निकर्षात् । . अत्रवोदाहरणान्तरं पञ्चमाध्यायप्रथमपाद दर्शितं यथा। पौर्णमासयागे उपांशुयामाग्रीषीमीययागावनुष्ठ यौ। तवीपांशुयाजहविराज्यम्। अगोषीमौयहविश्व पुरीडाशरूपम् । उपांशुयाजाज्यधी आज्यस्थाल्यां निवाप उत्पवन चतुर्य होतत्वमितावमादयः। अगोषीमीयपुरीडाशसौषधिद्रव्यकत्वं न तद्धा निबापादयः । सेच मुखाक्रमणोपांयाजीयाज्यपूर्वकानुष्ठानयोग्याः । परन्तु अगोषीमौयौषधिर्माः पूर्वमामाताः पश्चात्तु आज्यधमा इतिवलवतः पाठकमात् प्रथममग्रीषोमीयहविर्धधमा अनन्तरच उपांश्याजाज्यधमा अनुष्ठे या इति । ननु येषां हविर्डाणां पाठक्रमादैन्द्रहविःपूर्वकत्वं सिद्धान्तित तेषां तथाविधप्रत्तिदर्शनात्तदितरेषामुत्तरकर्त्तव्यानामभिधारणदीनामपि प्रहत्तिकमादन्द्रहविः पूर्बकत्वमस्तु पूर्वपूर्व कर्मणां यत्क्रमणानुष्ठानमुत्तरोत्तरकर्मणामपि तत्क्रमेणामुष्ठानस्य प्रबत्तिक्रमत्वात् । मुख्यक्रमस्तु वलवता प्रवृत्तिक्रमण वाध्यतामित्यत आह सचायमिति। प्रहत्तिकमाचेति चकारी भिन्नक्रमेण योजनीयः । प्रवृत्ति क्रमाइलवांश्चेत्यर्थः। हेतुमाह प्रवत्तिकमहौति। वहूनामिति। ऐन्द्रहविईमाण वत्सापाकरणदोहनादीनाम् आग्नेयहविईमाणाञ्च निबापावघातादौना पाठवलात् क्रमिकप्रत्तिदृष्टा सर्वेषां हविरङ्गानां तथाविधक्रमकल्पने अवदानाभिधारणसादनानाम् बयाणमपि तत्क्रमणानुष्ठाने ऐन्द्रहविर्धाणां वत्सापाकरणादौनामभिधारणादीनाञ्च प्रधानेन सह कर्मयान्तरितत्वरूप व्यवधानं स्यादित्यर्थः । मुख्यकमेविति। मुख्यक्रमानुसरणेवित्यर्थः। समिकर्षात् प्रधानसनिकर्षात् । तथाहि प्रथममाग्नेयहविरभिधारणं तत ऐन्द्रहविरभिधारणं तदनन्तरमाने ययाग स्तदुत्तरञ्चैन्द्रयाग इत्यभिधारणसा प्रधानेनैककमान्तरित्वरूपं व्यवधानम् । म पुनर्बत्सापाकरणादौनामिव ऐन्द्रहविरभिधारणादौनामपि कर्महयान्तरितत्वरूपीऽत्यन्तविप्रकर्ष इतिभावः। अतएव पञ्चमाध्यायचतुर्थपाद कि प्रकृत्तिक्रमण For Private And Personal Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। सह प्रयुज्यमानेषु प्रधानेषु सनिपातिनामङ्गानामावृत्त्या नुष्ठाने कर्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठितपदार्थ क्रमाद यः क्रमः स प्रवृत्तिक्रमः । यथा प्राजापत्यपखङ्गेषु । दनोऽवहानाभिधारणासादनानि कााण्युत मुख्यकर्मण - पूर्वमाग्ने यसप्रति संशये, “अवदानाभिधारणासादनेष्वानुयूवी प्रवृत्त्या समा”दिति सूत्रेण अवदानादिषु प्रवृत्त्यैव क्रमी ग्राह्य इति पूर्व पक्षयित्वा। यथा प्रदानं वा तदर्थत्वादिति । सूत्रेण यसा हविषम्त्याग: पूर्वकर्त्तव्यतया विहितस्तसौवावदानादि प्रथममिति सिद्धान्तितम् । अत्र भाष्यम् “मुख्यक्रम रह्यमाणे प्रथम एकः पदार्थों विप्रकृष्ट कालः स्यात् । प्राइत्तिके पुनर्स ह्यमाणे सर्वेषां विप्रकर्ष" इति। एवमेव शास्त्रदीपिका । एवञ्च ग्रन्यकता यदभिधारणमात्रीपादानं कृतं तत्प्रदर्शनार्थमिति वोध्यम्। भाष्यादावनुष्ठानप्रकारीनाभिहितः। न्यायमालायान्तु अनुष्ठानप्रकारी दर्शिती यथा । "प्राहत्तिके हि क्रम साबाय्ये पूर्बमवदानमभिधारणमासादमञ्चकृत्वा प्रदाममकृत्वैव भाने ये अवदानादीनि कर्तव्याणि। तथा सति सान्नाय्येऽनुष्ठितान्यासादनादौनि, मुख्यात् प्रदानात् विप्रकष्यते। मुख्यक्रमाश्रयणे तु आग्ने ये प्रथममवदानादिप्रदानान्तं कृत्वा पश्चात् सान्नाय्ये तदनुष्ठीयते । तव नास्त्यङ्गाङ्गिविप्रकर्ष” इति । एतेन अवदानाभिधारणासादनानां वयाणामेव प्रथममागे येऽनुष्ठानमनन्तरमा यहवि: मदानं तदनन्तरञ्चावदानाभिधारणासादनानि ऐन्द्रेऽनुष्ठायैव ऐन्द्रहविस्याग इति सिध्यति । एवञ्च इयोरभिधारणयोः स्वखप्रधानेन तुल्यभेकान्तरितं व्यवधानमिति प्रागुतवाक्ये म ग्रन्थकता यदभिधारणसा आग्रेयेऽनुष्ठाममनन्तरमैन्देऽनुष्ठान पशदागयन्द्रयागयोः क्रमेणानुष्ठानमुक्त', तन्मतान्तरमिति द्रष्टव्यम्। प्रहत्तिक्रममाह सहति। साहित्येन कर्त्तव्यतया विहितेष्वित्यर्थः। प्रधानेषु परस्पराङ्गाङ्गिभावरहितेषु । सनिपातिनां योगपद्येनोपस्थितानाम्, आवृत्त्य ति। तत्तत्प्रधानेषु तत्तदङ्गानां योगपद्येनानुष्ठानस्याशक्यत्वेने अव्यवधानेनानुष्ठानसाव शास्त्रार्थतया तत्तत्प्रधानेषु तत्तदानामव्यवहितानन्तर्येण पुनः पुनरनुष्ठाने इत्यर्थः । १३ For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८८ ... अर्थसंग्रहः । प्राजापत्या हि बैखदेवौं कृत्वा प्राजापत्यैश्चरन्तीतिवाक्येन हतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः । अतस्तेषां तदङ्गानाञ्चोपाकरणनियोजनादौनां साहित्यं सम्पाद्यम् । तच्च प्राजापत्यपशूनां सम्प्रतिपन्नदेवताकत्वेन युगपदनुष्ठानादुपपद्यते। तदङ्गानाञ्चोपाकरणा द्वितीयादिपदाथानामिति । प्राथमिकाङ्गसा तत्तत्प्रधानेष्वावृत्त्वानुष्ठानसमाप्ताबुपस्थितानां तदुत्तरकर्त्तव्याङ्गानामित्यर्थः । यः क्रम इत्यनेनासयान्वयः । प्रथमानुष्ठितेति। प्राथमिकाङ्गसा किञ्चित् प्रधानमारभ्यानन्तर्येण प्रतिप्रधानमनुष्ठाने यत् पौर्बापर्यमुपलब्ध, तस्मादित्यर्थः । उदाहरति यथेति। प्राजापत्येति। वाजपेये सप्तदश प्राजापत्यान् पशूनालभतेति श्रुतिविहितसप्तदशपशूनामनीषीमीयपशुविकृतित्वेनातिर्दशप्राप्तेष पाकरणादिष्वित्यर्थः। प्राथमिकाङ्गप्रवृत्तानुसारी क्रम इति शेषः। तेषु कधं प्रवृत्तिकम इत्यत्र हेतुमाह प्राजापत्याहीति, एककालत्वेन विहिता इत्यनेनान्वितम् । तथाविधायकश्रुतिवाक्यमाह बैश्वदेवौमिति । तृतीयानिर्देशात् तृतीयावहुवचननिर्देशात् । अत्र टतीयार्थों अभेदः तसा चाचरणक्रियायामनुयः। आचरणमनुष्ठानम्, तेन प्राजापत्याख्यकम्माभिन्नानुठानप्रतीते: प्राजापत्यसा सेतिकर्त्तव्यताकवं लभ्यते। साङ्गप्रधानसम्पादनसंग्रव कात्मकानुष्ठानत्वात् नोकदेशाचरण कमानुष्ठितं भवतीति व्यवडियते । वहुवचनेन तु साहित्यप्रतीतिवलेन एककालकर्त्तव्यता प्राप्ता। तदेवाह सेतिकर्त्तव्यताका इति एककालत्वेनेति च। एककालकर्तव्यत्वेनेतार्थः । अत इति । यतः प्राजापतग्रानां तदितिकर्त्तव्यतानाञ्च क कालकर्त्तवाताप्रतीतिरत इतार्थः । तेषां प्राजापतापश्यागानाम्। उपाकरणनियोजनादोनामिति, एक कपशुविषयाणामिति शेषः। साहितामककालकर्त्तवात्वम् । सम्पाद्य घटयितवाम् । सम्प्रतिपनेति। प्राजापतापदावगतप्रजापतिरूपैकदेवताकत्वेनेतार्थः । युगपद For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । दीनां युगपदनुष्ठानमशक्यम् । अतस्तेषां साहित्यमव्यवहितानुष्ठानात् सम्पाद्यम्। ततश्च कस्योपाकरणं विधायापरस्योपाकरणं विधेयम्। एवं नियोजनादिकमपि। तथाच प्राजापत्येषु कस्माञ्चित् पशोरारभ्य एक सर्बत्रानुष्ठाय हितीयादिपदार्थस्तेनैव क्रमेणानुष्ठेयः। स प्रवृत्तिक्रमः । सोऽयं श्रुत्यादिभ्योदुर्बलः । तदेवं संक्षेपतोनिरूपितः षडविधक्रमनिरूपणन प्रयोगविधिः । नुष्ठानात् एकस्मिन् काले हवनात् । उपपद्यते इति । सप्तदशपश्ववयबस्तन्वेण सकद्धीमसम्भवादितिभावः । तदङ्गानाञ्चति तदङ्गानान्त्वितार्थः । अशक्यमिति सप्तदशानामुपाकरणानामेकमन्त्रकरणकैकजातीयकर्मत्वेपि प्रतिवाक्ति कर्त्तवातया तन्त्रेणानुष्ठानाप्रसक्त रितिभावः। अतस्तन्त्रानुष्ठानेन साहितासम्पादनसम्राशकात्वात् । अवावहितानुष्ठानेन कमान्तरवावधानाभाववदनुष्ठानेन सम्पाद्य घटयितवाम् । ततश्चेति । उपाकरणादीनामवावहितानुष्ठानसावश्यकत्वाच्चैतार्थः । एकसा पशीः । तथाकरणात् प्रवृत्तिक्रमत्वं कथं भवतीताबाह तथाचेति ! एकमुपाकरणम्, सर्बव सप्तदशसु पशुषु। द्वितीयादिपदार्थों नियोजनादेरुपः। तेनैव क्रमण उपाकरणानुष्ठानक्रमेण । स प्रवृत्तिक्रम इति । प्रथमप्रवृत्त्यनुसारिक्रमत्वादितिभावः । यदि तु एकस्मिन् पशाबुपाकरणादीनि साखनुष्ठाय अपरापरपशुषु एक कस्मिन् सर्वाणि अनुष्ठीयन्ते, तदा उपाकरणादीनानक कस्य अवावहितानुष्ठानं श्रुतिबोधितं वग्राहन्येत, एकस्मादुपाकरणादुपाकरणान्तरसा नियोजनादिभिः कान्तरर्व्यवहित. वात् । एवमन्यत्रापि, तथाच पञ्चमाध्यायहितीयपाद सिद्धान्तसूत्रम्, “सर्चषां बैकजातीयं जातानुपूर्वत्वादिति ।” वाशब्दः पूर्वपक्षं वयावर्त्तयति । सर्वेषां पशूनां सम्बन्भे एक कजातीयं कर्म कर्त्तवाम् । तेनैव आनुपूवासा माहितासा क़तवादितार्थः। अत्र भाष्यम् “एकजातीया नुसमथः कर्तवाः । किमेवं भविष्यति सहत्वमनुग्रहीष्यते। तत् महत्वं श्रूयते वै देवी कृत्वा पशुभि For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। कम्मजन्यफलस्वाम्यवोधको विधिरधिकारविधिः । कम्मजन्यफलवामा कम्मजन्यफलभोक्तृत्वम्। सच यजेत वर्गकाम इत्यादिरूपः । स्वर्गमुद्दिश्य यागं विदधताऽनेन स्वर्गकामस्य यागजन्यफलभोक्तत्वं प्रतिपाद्यते । यस्याहिताग्नेरग्निर हान् दहेत् सोऽग्नये क्षामवते अष्टाकपालं निपेदित्यादिना अग्निदाहादिनिमित्ते कम्म विदधता निमित्तवतः कम्जन्यपापक्षयरूपफलखामं प्रतिपाद्यते । एवमहरहः सन्ध्यामुपाचरन्तीत्येकस्मिन्काले पशूनां प्रचारः। ननु एवं सति पूर्वसा पदार्थसा उत्तरः पदार्थः पश्चन्तरवापारण वावधीयते। नैष दोषः एवमपि कृतमेवानुपूर्वम् । योऽसौ पश्चन्तर वयापारः स एवासौ। न पदार्थान्तरम् । न पदार्थान्तरेण वावधान भवतीति” एतसा सर्वस्मात् क्रमप्रमाणाद्दौर्बल्यमाह सोऽयमिति। प्रयोगविधिनिरूपणमुपसंहरति तदेवमिति। अधिकारविधिं निरूपयति कर्मजन्य ति। भीतृत्वमिति। एतेन खाम्थमित्येव वित्रतम् । फलभीतत्वमपि फलभागित्वं फलसम्बन्धयोग्यत्वमिति यावत्। यथाश्रुतार्थत्वे वर्गफलस्य प्रीतिरूपतायाः षष्ठाद्यपाद सिद्धान्तितत्वात् तदंशे अनुभविटत्वं पुवपश्वादिफलांशे च तज्जन्यसुखानुभविटत्वमिति भोक्ता त्वस्य है कृप्यापत्तेः । अधिकार विधिखरूपमाह सचेति। तत्र विशवधिकारविधिलक्षणं योजयति वर्गमुद्दिश्येति । खर्गस्य फलत्वमभिप्रेत्येतार्थः । विदधता कर्त्तवातया प्रतिपादयता। अनेन खर्गकामी यजेतेति वाकान। वर्गकामस्येति तथाच स्वर्गकामवाकोन यागारा वर्ग भावयेदिति वोधयता, स्वर्गस्य भावात्वप्रतिपादनमुखेन यागप्रयोजकेच्छा. विषयत्वे सति थागजन्यत्वरूपं यागफलत्वं, तत्कामस्य च नत्सम्बन्धयोग्यत्वं प्रतिपाद्यतइति · भावः। श्रुतफलखामावोधकत्वाभावपि अर्थसिद्धफलखामावोधकसमाप्यधिकारविधित्वं सादिति प्रदर्शनाय उदाहरणान्तरमाह यमाहिताप्रेरिति । चामवते इतानेन क्षामवच्छन्दवत्त्वेन देवतात्वं वोध्यते । दूतादिनेतादिपदात् यसा For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । सौतेत्यादिना शुचिविहितकालजीविनः सन्ध्योपासनजन्यप्रत्यवायपरिहाररूपफलखामा वोध्यते । तच्च फलखामा तस्यैव, योऽधिकारविशिष्टः। अधिकारच यदिधिवाकाषु पुरुषविशेषणत्वेन श्रूयते । यथा काम्ये कम्मणि फलकामना । हिरण्य नश्येदाने यादीनि निर्बपेदिति भाषाधृता श्रुतिः परिग्राह्या। गृहदाहादावितादिपदात् हिरण्यनाशपरिग्रहः । निमित्तवतो रहदाहादिरूपनिमित्तनिश्चयवतः । पापक्षयेति गृहदाहादिसूचितपापक्षयकामनाया अश्रुतत्वेप्यर्थसिद्धत्वात् तस्यैव भावात्वप्रतीतेरितिभावः। प्रथमोदाहरणे फलसा श्रुतत्वं, द्वितीये चाश्रुतत्वे प्यर्थसिद्धत्व दर्शितमिदानौं . प्रमाणान्तरकल्पनीयफलखाम्यवोधकमुदाहरति एवमिति। पूर्बोदालतवदितार्थः । शुचिविहितकालेति। शौचविशिष्टविधिवोधितकालतार्थः । शुचितत्कालजीवी कर्मयादिति विधरितिभावः । वोध्यतइति। सन्धयोपासनाद्यभावसा प्रतावायसाधनताया अर्थवादावगम्यत्वात् सन्धीपासमसा सुतरां तत्परिहारसाधनत्वं सिध्यति । यत् यसा साधनं सदभावस्तत्परिहारसाधनमिति नियमादितिभावः । ननूधिकारविधैः कर्मजन्धफलखामावोधकत्वमुक्तम् । तवेयं पृच्छा, यत्, विधिना कसा फलखाम्य वोधनीयम् । नच कत्तरव फलखाम्य' बोध्यत इति नास्य व प्रश्नावकाश इति वाच्यम् । प्रतिनिधौ वाभिचारादितावाह सचेति । अधिकारविशिष्ट इति। एतेन प्रतिनिधेयंदासः। तसग्राधिकाराभावात् । ननु यथा देवतोद्देशेन द्रव्यत्यामवीधकोविधिर्यागविधिरित्युक्तौ देवतोहेशेन द्रव्यत्याग एव यागः प्रतीयते वथा फलभीक्त त्ववोधकी विधिरधिकारविधिरित्युक्तावपि फलभोक्त त्वमेवाधिकारः प्रत्येतव्यः । एवञ्च फलभीक्त त्वमधिकारी अधिकारबतच फलभीक्त त्वमित्यन्धोन्याश्रयापत्तिरित्यतोऽधिकारपदार्थमचान्यथा निर्वक्ति अधिकारश्शेति। यदिति सामान्याभिधानात् क्लीवत्वम्। श्रूयत इत्यस्य कम् तत् । पुरुषविशेषणत्वेन नियोज्यविशेषणत्वेन। एवञ्च यो धर्मों नियोज्यविशेषणत्वेन For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०२ अर्थसंग्रहः। नैमित्तिके कम्मणि निमित्तनिश्चयः । नित्ये सन्धयोपासनादौ शुचिविहितकालजीवित्वम् । अतएव राजा राजसूयेन खाराज्यकामो यजतत्यनेन विधिवाक्येन स्वाराज्यमुद्दिश्य . यागं विदधतापि न स्वाराज्यकाममात्रस्य तत्फलभोतात्वं प्रतिपाद्यते। किन्तु राज्ञः सतः स्वाराज्यकामस्यैव । राजत्वस्यापि अधिकारिविशेषणत्वेन श्रवणात् । क्वचित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणम् । यथा श्रूयते तद्धर्मवत एव फलखाम्य सिध्यतीति नान्योन्याश्रयः । तथाच फलखाम्य' फलसम्बन्धयोग्यत्वं, योग्यताच यधर्ममन्तरेण फलसम्बन्धी न सम्भवति तद्धर्मवत्त्वम् । तथाच सति, नियोज्यस्य यो धर्मः श्रूयते तद्धर्ममन्तरण तत्फलसम्बन्धासम्भवात् तद्धर्मवत एव फलसम्बन्धयोग्यतया फलखाम्यमितापपनमितिभावः । विधिप्राप्त पुरुषविशेषणं दर्शयति यथेति। फलकामनेति। स्वर्गादिफलकामनायाः पुरुषविशेषणत्वादितिभावः। स्वाराज्यं स्वर्गराज्यम्, अब खः पदं निरवच्छिन्नसुखानुभवजनकस्थानपरम्। नतु यन्न दुःखेन सम्भिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं यत् तत् सुख' खःपदास्पदम् ॥ इतुक्त सुखविशेषपरम् । राजत्वान्वयानुपपत्तेः। राज्ञः सत इति । राजत्वे सति खाराज्यकामत्वमधिकारिविशेषणमितिभावः। ननु विधिवाक्येषु नियोज्यविशेषणत्वेन श्रूयमाणधर्मवाधिकारिविशेषणत्वमुक्तम् । तथा सति अश्रुतफलकेषु विश्वजिदादिषु प्रमाणान्तरावगतवर्गकामनाया अधिकारिविशेषणत्वानुपपत्तिरितात आह क्वचिदिति। अधिकारिविशेषणं नियोज्यविशेषणम् । तथाच फलखाम्यं फलसम्बन्धयोग्यता। साच यथा नियोज्यस्य वेदवोधित धर्मविशेषशालित्वं तथा प्रमाणान्तरावगतधर्मविशेषवत्त्वमपि। तदभावे फलसम्बन्धा..सम्भवाविशेषात् । एवञ्च यथा विश्वजिदादौ अनुमानप्रमाणवलेन वर्गकामनाया For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १०३ अध्ययनविधिसिद्धा विद्या। ऋतुविधीनामर्थज्ञानापेक्षणीयखेनाध्ययनविधिसिद्धार्थज्ञानवन्तं प्रत्येव प्रवृत्तः । एवमग्नि नियोजाविशेषणत्वसिद्धिस्तथान्यत्रापि येन केनचित् प्रमाणेन प्रतिपन्नस्य यद्धर्ममन्तरण फलसम्बन्धी न सम्भवति तथाविधधर्मास्यापि नियोजाविशेषणत्वमवश्यमङ्गीकरणीयम् । एवञ्च पुरुषविशेषणत्वेन यत् श्रूयत इति प्रागुक्त न वाक्येन श्रुतसंग्रवाधिकारिविशेषणत्वं यदभिहित तत्प्रदर्शनार्थमितिभावः। तब यत् प्रमाणवलेन यत्र यद्धर्मवत्त्वमधिकारिविशेषणत्वेनाङ्गीकरणीयं तद्दर्शयति यथेति। अध्ययनविधीति। स्वाध्यायोऽध्ये तव्य इत्यादि विधीतार्थः । तेन सिवा निश्चिता। विद्या वेदार्थज्ञानम् । अधिकारिविशेषणमितिशेषः । क्रतुविधीनामिति, प्रत्तेरितानेनान्वितम् । अर्थज्ञानेति। कानुष्ठानस्य तद्दोधकबेदार्थज्ञानसापेक्षत्वेनेतार्थः। अध्ययनविधिसिद्धेति। अध्ययन विधिना स्वाध्यायोऽध्ये तब्य इतानेन सिद्धं निश्चितं यत् वेदार्थज्ञानं तदन्त प्रताव क्रतुविधीनां प्रवृत्तेरितार्थः । अयमाशयः । यागप्रतिपादकवेदार्थज्ञानमन्तरेण यागानुष्ठानासम्भवात् तदर्थज्ञानमेवाधिकारिविशेषणम् । अर्थज्ञानस्य च स्वाध्यायोऽध्ये तब्य इतानेन प्रतिपादितत्वात्, तत्तयागवीधकविधावश्रुतत्वेपि प्रमाणान्तरावगतत्वेनाधिकारिविशेषणमिति सिध्यतीति ब्राह्मणादिवर्णत्रयसैप्रव यागाधिकारः। प्रतेप्रवेत्येवकारेण वेदार्थज्ञानशून्यानां शूद्राणामनधिकार इति दर्शितम्। तथाच षष्ठाध्याय प्रथमपाद सूत्रम् । अपि वा वेदनिर्देशादपशूद्राणां प्रतीयतेति । अपशूद्राणां शूद्रवर्जितानामधिकार एव। कुतः वेदनिर्देशात्, वेद हि वयाणां निर्देशी भवति । वसन्ते ब्राह्मणमुपनयीत, ग्रीभे राजन्यं, वर्षासु वैश्यमिति। वेदाभाषादसमर्थः शूद्री यष्टुम् । तस्मान्न अधिक्रियेतेति भाष्यम् । ननु वसन्त ब्राह्मणोऽग्निमादधीतेत्यादिना वणवयाधानकालमुक्त्वा वर्षासु रथकार आदधौतेति श्रुतया रथकारस्य सौधन्वनापरपयायसा सङ्कीर्णजातित्वेन शूद्रसधर्मण: कथमाधानाधिकारः श्रूयते । नच रथं करोतीति बप्रत्पत्तवा रथनिमाड For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०४ अर्धसंग्रहः । साध्यकम्मंसु आधानविधिसिद्धाग्निमत्ता। अग्निसाध्यकम्प्रणामग्न्यपेक्षत्वेन तदिधौनामाधानसिहाग्निमन्तं प्रत्येक चैवर्णिकपरएव रथकार शब्द इति वाच्यम् । योगाढवलवत्त्वात् सङ्कीर्णजातिविशेषे चासा रूढ़त्वात्। माहिष्ण करण्यान्तु रथकारः प्रकीर्तित इति । माहिथकरणौ तु याज्ञवल्कयोलौ यथा वैश्याशूद्रयोस्तु राजन्यान्माहिष्योग्रौ सुतौ म तौ । वैश्यात्तुकरणः शूद्रयां विनावे षविधिः स्म तः ।। तदन का समाधेतिचेत् वचनाप्रविष्यति। तथाच पहाध्यायप्रथमपाद सिद्धान्तसूत्रम्। वचनाद्रथकारसयाधाने तसा सर्चशेषत्वादिति। पत्र भाष्यम्। “रथकारसग्राव वर्णिकसा प्राधानमेतत् कुतः, वचनात् । न हि वचनसा किञ्चिदकतामस्ति" इति। एवं वास्तुमध्ये रौद्र चरु निर्बपेत्, यत्र रुद्रः प्रजा: शमयेदितयतामिष्टिमुफ्क्रमा “एतया निषादस्थपतिं याजथे" दियाबात, तवापि वचनमेव हेतुरिति द्रष्टव्यम् । स्थपतिशब्दसा कारविशेषवाचित्वम् । तदुक्तम् मत्सापुराणे । बास्तुविद्याविधानज्ञो लघुहली जिलश्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ नव स्थपति शब्दोऽच श्रेष्ठवाची तेन निषादानां स्थपतिर्निपार्दभ्य उत्कष्ट इति वैवर्णिकपर एवास्थितिवाच्यम् । निषादश्वासी स्थपतिश्चेति कर्मधारयसमाससव बलवत्त्वात् । षष्ठीसमासे हि सकीर्णजातिवाचिना निषादशब्देन तत्सम्बन्धी लक्षणीयः। कर्मधारये तु न लक्षणा। तस्मात् निषाद एवः स्थपतिरिवि पठाद्यपाद सिद्धान्तः । एवमाहवनीये जुहोतीत्यादि श्रुत्या आहवनीयादौ यागविधानात् तादृशाग्निसत्तामन्तरण यागानुष्ठानासम्भवादाहवनौयादग्रिमचापि अधिकारिविशेषणम् । For Private And Personal Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १०५ प्रवृत्तेः । एवं सामर्थमपि । आख्यातानामर्थं ब्रुवतां सहकारिणी शक्तिरितिन्यायात् समर्थं प्रत्येव विधिप्रवृत्तेः । तदेवं निरूपितो विधिः । हवनीयाद्यनयस्तु वसन्ते ब्राह्मणोऽग्निमादधीत ग्रीष्मं राजन्य:, शरदि वैश्य इति श्रुत्या प्रधानसाध्यत्वेन प्रतिपादिताः । a Tarafafधविहिताहवनीयाद्यनि सत्ताया अधिकारिविशेषणत्वसिद्ध निरग्रीनां यागानधिकार इति प्रतिपादयति एवमिति । असाध्यक होमात्मकयागेषु । अग्न्यपेचत्वेन अग्निमन्तरेणासम्भाव्यमानत्वेन । तद्दिधीनामग्रिसाध्यकम्मेप्रतिपादक विधीनाम् । प्रतप्रवेल्लेवकारेण निरग्निव्यावत्तिः । dearera लोकावगतस्यापि अधिकारिविशेषणत्वमित्याह एवं सामर्थ्यमपीति । शक्तिरपौत्यर्थः । शक्तेः सहकारित्वे आप्तसंवादमाह आख्यातानामिति । स्वार्थं प्रकाशयतामाख्यातानां शक्ति: सहकारिणीभवतीत्यर्थः । खार्थप्रकाशनसामर्थ्यमन्तरेण आध्यातकर्तृकस्वार्थप्रकाशनाख्य क्रियाया असम्भवादितिभावः । इतिन्यायात् एतत् साहस्यात् । यथा स्वार्थप्रकाशनाख्य क्रियायां तत्सामर्थस्य सहकारित्वमाख्यातानामङ्गीक्रियते तथान्यवापि यागादिक्रियायां कर्त्तस्तत्करणसामर्थ्यस्य सहकारित्वमवश्यमभुप्रपगन्तव्यमितिभावः । समर्थं यागानुष्ठानशक्तिमन्तम् । प्रवेत्येवकारेण अप्रतिसमाधेयाङ्गवैकल्यवन्तः काम्ये कर्म्मणि व्यावतीन्ते । तेषां साङ्गयागानुष्ठानासामर्थ्यात् । तथाहि अन्धो नाज्यमवेचितुं चमः । पङ्गुर्बिणुक्रमेष्वशक्तः । वधिरो नाम्वर्य्युप्रोक्त ं शृणोति । मूकोऽनुमन्त्रणादावसमर्थः । अतस्तत्तदङ्गासमर्थेषु तेषु काम्यसाङ्गयागविधयो न प्रवर्त्तन्ते । यदि तान्यङ्गानि पुरुषोपकारकतया विधीयेरन् तदा फलकामनावत्पुरुषाणां सर्व्वेषामेव यागाधिकारः स्यात् । यागविधेः प्रवृत्तत्वात् । अङ्गविधीनान्तु यथासम्भवं प्रवृत्तेर्यथासम्भवमङ्गाधिकारइति सुवचं स्यात् । नतु तथा । यागीपकाराकाङ्गायामेव तेषां विधानेन निरवशेषाङ्गafe यागविधिरेव पुरुषं प्रति प्रवर्त्तते । यस्यतु कम्मिश्चिदप्यङ्ग नास्ति सामध्यें १४ For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०६ अर्थसंग्रहः । प्रयोगसमवेतार्थस्मारका मन्त्राः। तेषाञ्च तादृशार्थतस्य न काम्यकमाधिकारः। अतएव कामा सवाङ्गोपसंहारणेवाधिकारइति सिद्धान्तः । नितातु यथाशक्तीतुापर्दशादशक्याङ्गाभावेपि भवत्यधिकारः । अत्र दं वोध्यम्। यसा पुरुषस्य यस्मिन्नौं नित्यमेवासामयं तस्यैव तदङ्गवति काम्येऽनधिकारः। यथा जन्मान्धादः । यस्य तु यदाकदाचित् सामर्थ्य सम्भवति तस्य तदानीमसामर्थेपि न तवानधिकारः। यथा दरिद्रस्य प्रतिसमाधियानवकल्यवतश्च । अतएव षष्ठाद्यपाद । त्रयाणां द्रव्यसम्पन्नः कर्मणीद्रव्यसिद्धित्वादिति । सूर्वण विप्रादीनां मध्ये द्रव्यसम्पनीऽधिकारी। यागादिकर्मणो द्रव्यसाध्यत्वादिति पूर्वपक्षित्वा। अनित्यत्वात्तु नैवं समात् इत्यादिसूत्र ण धनसम्बन्धमा अनित्यत्वात् द्रव्यसम्पत्तिरहितानामनधिकारी नेति सिद्धान्तितम् । अङ्गहीनश तद्धमा इति सूत्रान्तरण प्रतिसमाधियाङ्गवैकल्यवतीप्यनधिकाराभाव इति दर्शितञ्च । सदनन्तरन्तु । उत्पत्तौ नित्यसंयोगादिति सूत्रान्तरेण अप्रतिसमाधयाङ्गवैकल्यवतोऽनधिकार एवेति सिद्धान्तितम् । उत्पत्तिविध्यादि चतुर्विधविधिनिरूपणमुपसंहरति तदेवमिति। विधिमन्त्र. नामधय निषेधार्थवादभेदन पञ्चविधत्वेनीद्दिष्टेषु वेदभागेषु विधिं निरूप्य कुमप्राप्तं मन्त्र निरूपयति प्रयोगसमवेतेति। प्रयोगसमवेती अनुष्ठानोपयोगी यो अर्थस्तत्स्मारकास्तदुपस्थापकाइत्यर्थः। प्रायिकमिदं लक्षणम् । अतएव न्यायमालायां केचिन्मन्त्रा अनुष्ठानस्मारकाः केचित् स्तुतिरूपाः केचित् प्रश्नरूपाः केचिदुत्तररूपा दूतावमादीन् मन्त्रान् प्रदर्श्य ईशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगती धोंऽस्ति यसा लक्षणत्वमुच्येत इत्यभिधाय तस्मादभियुक्तानां मन्त्रीऽयमिति समाख्यान लक्षणमिताक्तम् । शास्त्रदीपिकायामपि यानि प्रयोगकाले अनुष्ठानौपयिकाथाभिधान For Private And Personal Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १०७ स्मारकत्वेनैवार्थवत्त्वं नतु तदुच्चारणमदृष्टार्थम् । सम्भवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात् । नच दृष्टस्यार्थस्मरणस्य प्रकारान्तरेणापि सम्भवान्मन्त्रानानं व्यर्थमिति वाच्यम् । मन्त्रैरेव स्मर्त्तव्यमिति नियमविध्याथयणात् । स्वरूपाणि वाक्याणि तानि मन्त्रशब्देनीच्यन्ते इत्यभिधाय प्रायिकमिदम् अभियुक्त प्रसिद्यापलक्षणार्थम् । यत्वाभियुक्तानां मन्त्रप्रसिद्धिः स मन्त्र इताभिहितम् । भाष्यवार्तिककारादयोप्येवम् । एवञ्च विकताबूहितपदघटितादिमन्त्रसा प्रयोगसम वेतार्थम्मारकत्वेपि न मन्त्रत्वम्। तथाविधवर्णघटितसा मन्त्रत्वाप्रसिद्धः। तदुक्त पार्थसारथिमिथैः । अभियुक्त प्रसिद्ध्या हि मन्त्रत्वमवकल्पाते। स्वाध्यायकाले तेषाञ्च समानातेषु मन्त्रधीः ॥ मन्त्रानध्यापयामोऽद्य तथामन्त्रानधीमहे । ममानानवहिर्भूत ऊहादौ नास्ति मन्त्रधीः ॥ सहितादि पदघटितवाक्यसग्रामन्त्रत्वविचारफलन्तु अनानातेष्वमन्त्रत्वमानातेषु हि विभाग इति । द्वितीयाद्यपादसिद्धान्तसूबव्यावशायाम् अनामनातेषु जहितपदघटितवाकाषु अमन्त्रत्वम् । यत आम्नातेषु वाकाष मन्नत्वेन विभाग इताबं मूवाभिप्रायं प्रकाश्य भाष्यकारर्दशितम् “प्रयोजनं मन्चे दुष्टे यत्प्रायश्चित्तममन्त्रेषु तन्ने तानेन वाकान। . तेषां प्रयोगसमवेतार्थस्मारकाणाम् । एतेन येषां ह्र फडादीनां प्रयोगसमवेतार्थस्मारकत्वं नाम्ति तेषामदृष्टमात्रार्थत्वमे बेति दर्शितं वक्ष्यतेच सुव्यक्तम् । उक्तञ्चान्यत्र यसा दृष्टं न लभ्येत तमादृष्ट प्रकल्पनमिति । अर्थवक्तं प्रयोजनवत्त्वम्। अष्टार्थमदृष्टभावार्थम् । तेन तदुच्चारणं दृष्टादृष्टायमिति सिध्यति । एवञ्च मन्त्ररेबेति वक्ष्यमाणग्रन्थे न नियमविध्यङ्गीकारानियमापूवम्वीकारोपि मङ्गच्छते । अदृष्टफलेति। अदृष्टमावफलतार्थः । प्रकारान्तरण इदमैवं कम इतपाद्यपदेष्ट्रवाक्यादिना । मन्त्रानानं मन्त्रीचारणम् । मन्त्रैरे वेतप्रवकारण For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । मानासाधनसाध्यक्रियायामकसाधनप्राप्तावप्राप्तस्यापरसाधनस्य प्रापको निधिनियमविधिः । यथाहुः । विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसोति गोयत इति । प्रकारान्तरम् निवर्त्तते । नियमविध्याश्रयणादिति । तथाच नियमायूलाधै मन्त्रीचारणमावश्यकम् । मन्त्रमा प्रथम्मरणादृष्टोभयफलकत्वादितिभावः । अतएव सन्त्रवार्तिके "ततश्योपायान्तराण्य प्रमाणकत्वानिवर्तन्ते नियमादिष्ट सिद्धिश्च । मन्रेव स्म त्वा कृतं कमाभादयकारि भवतीतावधार्यते” इताभिहितम् । मन्त्रैः स्म वा कर्म कर्तव्यमितासा नियमपरत्ववीजं नियमविधलक्षणमुपन्यसाति नानेति। परस्परनिरपेक्षेनीनासाधनैः साध्या या क्रिया तसग्राभितार्थः । एकसाधनप्राप्तौ परस्परनिरपेक्षेषु अनेकसाधनेषु मध्ये रागादकतरसावनसमाश्रयणीयत्वेनीपस्थितौ । भप्राप्तस्य रागाभावादाश्रयणीयत्वेनानुपस्थितमा। अपरसाधनसा उपस्थितसाधना दितरसा साधनविशेषसा। प्रापकः आश्रयणीयत्वप्रतिपादकः । एतेन नियमसमापि विधित्वसामान्यधर्मवत्त्वमस्ताव रागाभावादप्राप्तसग्रावश्यकभावन प्रापकत्वात्। किन्तु पाक्षिकाप्राप्तत्वान्नातान्ताप्राप्तप्रापकत्वमितापूर्वविधितीभेदहति दर्शितम्। अतएवीक नियमविधिरिति । एवञ्च । प्रयोगसमवेतार्थस्मरणक्रियायामुपदेष्ट वाक्यसा मन्त्रसाच परस्परनिरपेक्षसाधनत्वात् रागवशादुपदेष्ट्रवाक्यरूपसाधनसाययणीयतयोपस्थिनी रागाभावादाश्रयणीयत्वेनानुपस्थितसा मन्त्रसा प्रापको मन्त्रैः स्म त्वा कर्म कर्त्तव्यमितिविधिरदृष्टार्थस्वायोगव्यवच्छेद फलकनियमविधिरेव भवतीति सिद्धम् । अत्र प्राचीन संवादमाह यथाहुरिति। विधिरतान्तमिति। अवाप्राप्ताविताव पाक्षिके सतीतातः सत्पद' सतग्रामिति लिङ्गाविपरिणामनानुसज्जनीयम् । तेन अतान्तमप्राप्तौ सतग्रामितार्थः । अतान्त-- मितितु सतग्रामिताव अस्धातूपस्थाप्यभवनक्रियाविशेषणत्वात् कर्म । अप्राप्तिभवनविशेषणं फलतीऽप्राप्तिविशेषणमेव। अप्राप्तिक्रियाविशेषणत्वं कदभिहित For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १०८ अस्यार्थः । प्रमाणान्तरेणाप्राप्तस्य प्रापको विधिरपूर्वविधिः। यथा यजेत वर्गकामइत्यादिः । स्वार्थकयागस्य प्रमाणान्तरेणाप्राप्तस्यानेन विधानात् । पक्षे अप्राप्तस्य प्रापको विधिनियमविधिः। यथा बौहीनवहन्तीत्यादिः । कथमस्य पक्षेऽप्राप्तप्रापकत्वमितिचेत्, इत्यम् । अनेन घवघातस्य वैतुष्थार्थत्वं न प्रतिपाद्यते अन्वयव्यतिरेकसिद्ध भावी द्रव्यवत् प्रकाशत इति न्यायात् कर्मत्वानुपपत्तया अतान्तायामिति सामानाधिकरण्यापत्तेः । साधुः पाकः साधूपाको साधवः पाका इतिवत् । अप्राप्त रसान्तसत्ता विधिमन्तरण कादाचित्कप्राप्त रप्यसत्ता । नियमस्थलेतु रागाभावात् तदानीमप्राप्तिसत्त्वे पि कालान्तरे विधिं विनापि रागवशादप्राप्ति वतिष्ठत इति नातान्तिकी अप्राप्तिसत्तेति वैलक्षण्यम्। पाक्षिके अप्राप्त इतिशेषः। तत्र नदिधिप्रतिपाद्ये। अन्यत्र तदितरन। चकारहयं समुच्चयावश्यम्भावार्थम् । एतत् सर्वं सीदाहरणं ब्याचष्टे अस्यार्थ इति। प्रमाणान्तरेण तत्प्रमाणभिन्नेन शास्त्रेण न्यायेन रागण च। अप्राप्तस्य अनुपस्थितसा कर्त्तव्यताबु रविषयसेति यावत् । प्रापकः अनुष्ठे यत्वप्रतिपादकः । प्रापकपदं कारिकायामश्रुतमपि अप्राप्तप्रापकोविधिरिति सामान्यवाक्योपकुमकतया लभ्यते । अपूर्वविधिः अपूर्बसा प्रागननुभूतसा विधिः । ___ उदाहरति यथेति। स्वार्थकेति। स्वर्गफलकेत्यर्थः। प्रमाणान्तरण शास्त्रान्तरेण न्यायेन रागेण च । अप्राप्तसा कर्त्तव्यतावुरविषयसा। अनेन यजेतेति वाक्य न। विधानात् कर्त्तव्यताज्ञानोत्पादनात् । नियमः पाक्षिक सतीति व्याचष्टे पक्षे इति। रागाभावपक्षे इत्यर्थः। प्रापकस्तदसम्बन्धव्यवच्छेदन आवश्यकता प्रतिपादकः। उदाहरति यथेति। अवहन्तीति। अवपूर्वकोहन्तितुष्यानुकलाधातविशेषार्थः। अब नियमविधित्व सङ्गमयितुमादावाशर्ते कथमिति । पसे इति। अप्राप्तेत्य कदेशऽन्वितम् । पर्व अप्रासमा प्रापकमित्यर्थः । आशङ्का For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११० अर्थसंग्रहः । त्वात् । किन्तु नियमः, सचाप्राप्तांशपूरणम् । वैतुष्यस्य हि नानोपायसाध्यत्वादयदाऽवघातं परित्यज्य उपायान्तरं ग्रहीतुमारभते तदावघातस्याप्राप्तत्वेन तद्दिधाननामकमप्राप्तांशपूरणमेवानेन विधिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः । पक्षे अप्राप्ताघातस्य विधानमिति यावत् । उभयोश्च युगपत् प्राप्तावितरव्यावृत्तिपरो विधि: परिप्राविधिः । यथा पञ्च पञ्चनखा भक्ष्याइति । इदं हि परिहाराय सङ्गमनप्रकारमाह इत्थमिति । इदम्प्रकारमित्यर्थः । अनेन अवहन्तीति वाक्येन । वैतुष्यार्थत्वम् तुषापाकरण प्रयोजनकत्वम् । अन्वयेति, अवघाते सति वैतुष्यं तद्यतिरेके च सतुषत्वमितान्वयव्यतिरेकाभ्यामवघातसा वैतुष्यं प्रतिकारणतायाः प्रतप्रक्षप्रमाणसिद्धत्वादितार्थः । नियमो नियमनम् । प्रतिपाद्यत इति पूर्वेणान्वयः । कस्तावन्नियम इत्यत्राह सचेति । अप्राप्तेति । श्रप्राप्तांशसत्र पचतो अप्राप्तसा अवघातसा पूरणम् असम्वन्धव्यवच्छेदरूपमवश्यमाचरणम् । ननु वैतुषासा अन्वयव्यतिरेकाभ्यामवघातजन्यत्वावधारणात् कुतो वैतुषप्रार्थिन: पचतोप्यवघातस्प्राप्राप्तत्वसम्भव इत्यत श्राह बेतुषासा होति । नानोपायेति । अवघातेनेव नखदलनादिनापि वैतुषासम्भवेन परस्परनिरपेक्ष नानाकारणजन्यत्वादिवार्थ: । अकशक्तिमत्त्व न तेषां कारणत्वात् कार्य्यगतवै जातप्राङ्गीकारा हा न परस्परव्यभिचार इतिवोध्यम् । परिताज्य अनाश्रिता । उपायान्तरं नखदलनादिकम् । ग्रहीतुम् श्राश्रयितुम् । आरभते उयुङ्क्ते । तदिधाननामकम् तद्दिधानस्वरूपम् । तर्हि कीदृशो विधिवाक्यार्थ इतप्रवाह अतश्वति । विधेर्नियमार्थत्वादितार्थ: । नियम एवेति । अवघातेनैव व्रीहीणां वैतुषाम् साधयेदितेावं रूप इतार्थः । यद्यपि नियमविधौ विधेयावश्यम्भाव एव फलं न पुनरितर नितिस्तथापि परस्परनिरपेचसाधनेष्वेकस्मिन् साधने अवश्याश्रयणीयत्वेन For Private And Personal Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। वाक्यं न पञ्चनखभक्षणपरम् । तस्य रागतः प्राप्तत्वात् । नापि नियमपरं पञ्चनखापञ्चनखभक्षणस्य युगपत्प्राप्तत्वात् पक्षे अप्राप्ताभावात् । अतइदमपञ्चनखभक्षणनिवृत्तिपरमिति भवति परिसङ्खयाविधिः । विहिते साधनान्तरसा वेफल्यादव नित्तिरर्थसिद्धेत्यवघातैरबेतावघातान्धितएवकारः प्रयोज्यः। अतएव मन्त्रैरेबेति प्रागुक्तम् । अप्राप्तांशपूरणमा नियम खरूपत्वमुक्तमिदानी तत्स्वरूपं व्यक्तमाह पक्षे इति। तथाच नियमसा स्वायीगव्यवच्छेदसा विधिनियमविधिपदार्थः । सत्र चान्यवचेति ब्याचष्टे उभयोरिति । तदाक्यप्रतिपन्नतदितरयोरितार्थः । युगपत् प्राप्तौ युगपदुपस्थितियोग्यत्वे । योग्यताच अन्यतरप्राप्तावन्यतरसग्रावाधितत्वम् । नियमस्थले तु एकसमाश्रयणे अन्यसा प्रयोजनाभावेन वाधितत्वान्न युगपत्प्राप्तिः । परिसयायां पञ्चपञ्चनखभक्षणप्राप्तावपि तदितरपञ्चनखभक्षणसा विजातीयतृप्तान्तरजनकतया तत्कामसा तद्रूपप्रयोजनसद्भावादवाधितत्वमिति इयोयु गषत्प्राप्तिसम्भवः । इतरन्याहत्तिपरः उपदिष्टसजातीयसा उपदिष्टेतरसा सम्बन्धव्यवच्छेदाय उच्चरितः। एतेन पञ्चपञ्चनखेतरसग्रान्नादर्भक्षणेपि न प्रत्यवाय इति सिध्यति। अतएव भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चै कतीदत इति मनुवचने पञ्चनखेष्विति निर्धारण कृतम् । एवञ्चाप्राप्तायास्तदितरनिहत्तेः प्रापकतया असमा अपि सामान्यधर्मवत्वात् विधित्वम् । तदेव दर्शयति परिसङ्ग्याविधिरिति। उदाहरति यथेति। पञ्च पञ्चसशाकाः। यद्यपि श्वाविधं शल्यकं गोधां खगकूर्मशशांस्तथा। भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदत इति मनुना षणां पञ्चनखानां भक्ष्यस्वमुक्तम् । तथापि श्वाविच्छल्यकयो ईयोरेव शल्लकीवाचकत्वादीषने दम शौकता मनुना षट्सङ्ख्यात्वमुक्तम् । तद्दे दानादरणे तु पञ्चत्वमेव घटते। अतएव स्म तान्तरे शशक: शल्लको गोधा खनौ कूर्मस्तु पञ्चमः । भक्ष्यान् पञ्चनखेवाहुरितादिना पञ्चानामक For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११२ अर्थसंग्रहः। साच हिविधा श्रौती लाक्षणिकोचेति । तत्र अत्रोवा भक्ष्यत्वमभिहितम् । पञ्चनखभक्षणपरम् शशकादिपञ्चनखभक्षणविधायकम् । रागत इति। रागप्राप्तसा विधानासम्भवादितिभावः। अपूर्वविधित्वं निराकृता नियमविधित्वमपि निराकरीति नापौति। नियमपरं पञ्चपञ्चनखभक्षणसमावश्यम्भावविधायकम्। नियमपरत्वे वाधकमाह पञ्चनखापञ्चनखेति। पञ्चविधपञ्चनखतदितरपञ्चनखेत्यर्थः । युगपत् प्राप्तेर्युगपत्प्राप्तियोग्य त्वात् । पचे अप्राप्ताभावात् पाक्षिकाप्राप्ताभावात् । शशकादिपञ्चकेतरपञ्चनखभक्षणप्राप्तौ शशकादिपञ्चकभक्षणसा वाधितत्वाभाबेनाप्राप्तप्रभावादिति यावत्। अत इति, यतोऽसा नापूर्वविधित्वं सम्भवति नापि नियमविधित्वमत इतार्थः । प्रकारान्तराभावादितिभावः । इदं पञ्च पञ्चनखाभक्ष्या इति वाक्यम्। अपञ्चनखेति। शशकादिपञ्चनखेतरपञ्चनखेतार्थः। परिसङ्ग्याविधिरिति। परिसङ्ख्याया निर्दिष्टेतरनिवृत्तेबिधिरितार्थः । अन्ययोगव्यवच्छेदकोविधिरिति यावत् । परिसङ्ख्यां विभजति साचेति। हैविध्य' दर्शयति श्रौतीति । शब्दाभिधयेतार्थः। लाक्षणिको लक्षणया वोध्या। श्रोतीमुदाहरति सवेति । तयोः श्रौतौलाक्षणिक्योर्मध्ये इतार्थः । अत्रो वेति। अनायं विस्तर.। अस्तिकश्चित् प्रकृतिभूती यागविशेषः। तव पवमानादिसंज्ञकनानास्तीमलक्षणानि सामानि गेयत्वेन विहितानि। तद्दिकृतिभूतेषु क्रतुषु तु क्वचित् प्रकृतिगतस्तोमानां प्राकृतमन्त्रसङ्ख्याती अधिकसङ्ख्या विहिता। कुत्रचित्तु तेषां प्रकृतिगतमन्त्रसंख्याती न्यूनसङ्ख्या विहिता। एकविंशेनातिरावण प्रजाकामं याजयेत् । विणवेनौजकामम् । एकविंशन प्रतिष्टाकामम् । हात्रिंशाः पवमाना अभिषेचनीयसतग्रादिश्रुतिभिः । पवमानादयः स्तोमाख्यसामविशेषाः । तदुक्तं भाष्ये दशमाध्यायपञ्चमपाद । दश सामसहस्राणि शतानि च चतुद्द श । साङ्गानि सरहसमाणि यानि गायन्ति सामगाः ॥ अशौतिशतमाग्ने यं पवमानं चतुःशतम् । ऐन्द्र समात् सप्तविंशानि यानि गायन्ति सामगा इति ॥ For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ११३ नप येषु अतुषु प्राकृतसञ्जयातोऽधिका स्तोममन्त्र सङ्ख्या विहिता ते विवचस्तोमकाः । येषु क्रतुषु पुन! ना स्तोममन्त्रसया विहिता ते अविवृद्धस्तीमका उच्यन्ते । तेषु सर्वेषु प्राकतानां साम्बा नित्तिर्नवेति संशये उपदेशनातिदेशवाधसा न्याय्यतया विकतौ सयाविशेषनिर्देशन प्राकृतसायां वाधएवेवि पूर्बपने दशमाध्यायचतुर्थपादे सिद्धान्तः। विनबस्तीमकेषु प्राकृतसानां म नितत्तिरिति। तथाहि प्रकृती यस्मिन् स्तोमे यावत्य चो गेयत्वेन विहितास्तावतौरव विबद्धस्तीमकेषु विततिक्रतुष्वागमय्य यावता ऋगन्तरेन गौतेनाधिकसङ्ख्या पूर्यते तावदप्यधिकम् गेयं समादिति नाधिक सङ्खयाविधानवैयर्थम्, येन प्राकृतवाघः सात् । तदवाधेनापि चरितार्थत्वात् । अविबुद्धतीमकेषु तु क्रतुषु प्राकृतस्तीमानां मध्ये कासाञ्चिदृचां वाध एव । सथाहि तेषु प्राकतानां सर्वेषां साम्रामागमे विकृती न्यू नसङ्ख्या विधानवैयथ्यमिति यावता निहतेन वैकृतसङ्ग्या सम्पद्यते तावदेव प्राक्कतं वाधितव्यम्, अन्यत् प्राकृतमेव स्यात्। तथाच सिद्धान्तसूवम् । स्तीमविढद्धौ त्वधिकम् सादविछद्धौ द्रव्यविकारः स्यादितरसमायुतित्वादिति ॥ सदेतत् विबगस्तीमके प्रकतिसम्बन्धिमी ऋच उपादाय विकृतिनिहिष्टसहयापूरणाय इतरासामचामुपादानमावापः । अविव इस्तीमके प्राप्तानां प्रकृतिसम्वन्धिनौमामचा मध्ये विकृतिविहितसयानुरोधेन तावत्साकच उपादाय इतरासा परित्याग उद्याप उच्यते। एवञ्च बैकृतसङ्ख्यापूरणाय ऋगन्तरनिबेशनरूप आवापः किं यस्मिन् कस्मि'श्चित्स्तोमशब्दाभिधेयस्तोत्रं कर्त्तव्य उत पवमानाख्यस्तोच एव । तथा वैकृतसङ्ख्यानुरोधन प्राप्तानां प्राकृतीनामचा मध्ये कासाच्चिदचा परित्यागरूप उद्यापीऽपि किं यस्मात् कस्माञ्चित्तीवात् कर्त्तव्य उत पवमानार्दवेति संशय पविशेषादनियम इति पूर्वपचे प्राप्त पवमान एवेति सिद्धान्तः । तथाच दशमाध्याय चतुर्यपाद पूर्वोक्ताधिकरणात् परमेव सिद्धान्तसूवम् । “पवमानएव साता तस्मिन्नावापोहापदर्शनादिति” । सातामावापोहापावितिशेषः। दर्शनादिति । तथाच श्रुतिः। वीणि ह वै यज्ञमग्रीदराणि गायत्री For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११४ अर्थसंग्रहः । वपन्तीति श्रौती परिसडया, एवकारेण पवमानातिरित्तास्तोत्रव्यावृत्तेरभिधानात् । पञ्च पञ्चनखा भक्ष्या इतितु लाक्षणिकी, इतरनिवृत्तिवाचकपदाभावात् । अतएवैषा त्रिदोषग्रस्ता। दोषत्रयच्च श्रुतहानिरश्रुतकल्पना प्राप्तवाधश्चेति । तदुक्तम् । वृहत्यनुष्टुप् च। अत्र ह्येवावपन्ति अतएवीहपन्तीति। अत्र गायत्यादिशब्देन तत्तच्छन्दस्का ऋच उच्यन्ते । मात्र पवमानस्तीवान्तर्गताः। उदराणि प्रघानस्थानानि। अव पवमाने। अतएव पवमानार्दव। तथाच यवावापेन वैकृतसङ्ख्या पूरणीया सग्रात् तत्र पवमान एव प्राकृतमन्त्राणां गायववादिच्छन्दस्कानां विस्विरभ्यासेन वैकृतसङ्ख्यापूरणं कार्यम्। नतु सीवान्तरे तथाविधाभ्यासः कार्यों नापि पवमाने मन्त्रान्तरसन्निवेशनरूप त्रावाफः । एवं यत्रीहापेन बैकृतसङ्कया रक्षणीया समात् तवापि पवमानस्तोत्रादेव गायवादिच्छन्दस्कानां कासाञ्चिटचां परित्यागः कर्तव्यो नतु स्तीबान्तरादितिभावः। एवञ्च पवमानस्तोत्र स्तोत्रान्तरे च भावापोहापसम्बन्धप्राप्तौ अवयेवेति श्रतएवेत्येवशन्दाझ्या स्तोवान्तर पावापोहापसम्बन्धी व्यावर्तते इति शाब्दी परिसङ्ख्या सिध्यति । लाक्षणिकौं परिसङ्ख्यामाह पञ्चेति। लाक्षणिकौति। तथाच पञ्चपदं মমানিবন্দি। সদ্বদ্বানু ম্যালাৰ লাষি। ননস্ব शशकादिपञ्चकेतरपञ्चनखा अभक्ष्या इति प्रतीतेः शशकादिपञ्चकैतरपञ्चनखभक्षणनिवृत्तिलक्षणया वीध्ये ति लाक्षणिकौ परिसङ्ख्या । इतरनिहत्तेर्लक्षणाधौनत्वे हेतुमाह इतरेति। तथाच तहाचकपदविर हेपि तदर्थप्रतीतिर्लक्षणाधीनैबेतिभावः । लाक्षणिक्या एव सदोषत्वमित्याह अतएवेति। यती लाक्षणिक परिसङ्घयायामन्यार्थतया श्रूयमाणसा पदसा मुख्यार्थपरित्यागेनान्धार्थकल्पनमत एवेत्यर्थ.। एषा लाक्षणिको परिसङ्ख्या। विदीषग्रस्तेति । एतन श्रौतपरिसङ्ख्यायां दोषत्रयं नास्तौति दर्शितम्। मुख्यार्थपरित्यागान्यार्थकल्पनयोरभावात्। राग For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । श्रुतार्थस्य परित्यागादश्रुतार्थस्य कल्पनात् । प्राप्तस्य वाधादित्येवं परिसङ्ख्या त्रिदूषणेति । श्रुतस्य पञ्चनखभक्षणस्य हानात्। अश्रुतापञ्चनखभक्षणनिवृत्तेः कल्पनात् । प्राप्तस्य चापञ्चनखभक्षणस्य वाधनादिति। अस्मिश्च दोषत्रये दोषयं शब्दनिष्ठम् । प्राप्तवाधस्त्वर्थनिष्ठ इतिदिक् । येषान्तु प्रयोगसमवेतार्थस्मारकत्वं न सम्भवति तदुच्चारणस्यानन्यगत्या अदृष्टार्थकत्वं कल्पातइति नानर्थक्यमिति । प्राप्तवाधसा च शब्दशक्तिमहिना जनितत्वेन दोषपदयाच्यत्वाभावात् । अन्यथा नोख घटमानयेत्यादौ नौलपदेन घटान्तरब्याइत्तेस्तत्रापि घटान्तरानयनवाधमा दोषत्वापत्तेः। दोषत्रयं दर्शयति दोषत्रयचे ति। श्रुतेति। श्रुतसा शब्दप्रतिपन्नार्थसा हानिः परित्यागः। अश्रुतेति । अश्रुतसा शब्दाप्रतीतार्थसा कल्पना। प्रावेति । प्राप्तसा प्रमाणविशेषेण कर्त्तव्यतया प्रतीतसा बाधी व्यवहारव्यावर्तनमितार्थः । सत्र प्रमाणमाह तदुक्तमिति। दोषत्रयमुदाहरण योजयति। श्रुतसेप्रति । पञ्चनखभक्षणसा पञ्चपञ्चनखभक्षणसा हानात् तागात्। अपञ्चनखेति । शशकादिपञ्चनखेतरपञ्चनखेतार्थः । तेषां दोषाणां शब्दगतत्वमर्थगतत्वञ्च विवेचयति अस्मि'वेति। दोषचयं श्रुत हान्य श्रुतकल्पने। नच श्रुतहान्य श्रुतकल्पनयोः परस्परव्याप्यत्वात् कथं दोषहितयत्वेन ग्रहणम् । न हि गङ्गायां घोष इतनादौ श्रुतार्थहानिमन्तरेणाश्रुतार्थकल्पना। अश्रुतार्थकल्पनामन्तरेणापि श्रुतार्थहानि: सम्भवतीतिवाच्यम् । अजहत्वार्थलक्षणास्थले श्रुतार्थहानिमन्तरेणापि अश्रुतार्थकल्पनादर्शनात्, अनुवादस्थले अश्रुतार्थकल्पनां विनापि श्रुतार्थहानेर्दर्शनाञ्च तयोः परस्परब्याप्यत्वासिद्धेः । मन्त्रागा प्रयोगममवेता यम्मार कवन दृष्टार्थत्व मुन मिदानी साभिचारमा For Private And Personal Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । नामधेयानाञ्च विधेयार्थ परिच्छेदकतया अर्थवत्त्वम् । तथाहि उभिदा यजेत पशुकाम इत्यत्रीद्भिच्छब्दो यागनामधेयम् । तेनच विधयार्थपरिच्छेदः क्रियते । तथाहि अनेन वाकानाप्राप्तत्वात् फलोद्देशेन यागो विधीयते। यागसामान्यस्याविधयत्वात् यागविशेष एव विधीयते। तत्र कोऽसोयागविशेष इत्यपेक्षायामुद्भिच्छव्दादुद्भिन्नामको यागइति विज्ञायते । उद्भिदा यागेन पशुं भावयेदित्यत्र सामानाधिकरण्येन नामधयान्वयात् । येषान्विति। हूंफड़ादीनामितार्थः । अनन्यगतमा गतान्तराभावेन। अदृष्टार्थकत्वमदृष्टमानार्थकत्वम्। अतएवीतम् यसा दृष्ट' न लभ्येत तसग्रादृष्टप्रकल्पनमिति । इति हैतीः। नानर्थ क्य न निष्पयोजनत्तम् ॥ सार्थक्य प्रलिपादयन् क्रमप्राप्तं नामधेयाख्यबेदभागं निरूपयति नामधेयानाचेति । विधयेति। विधेयस्वार्थमा परिच्छेदकतया इतरेभ्यो ब्यवच्छेदकतववार्थः । अर्थवच्च सार्थक्यम् । तदेव दर्शयति तथाहीति। तेन उनिच्छब्दरूपनामधेयेन । विधेयार्थपरिच्छेदी विधेयसा तन्नामकत्वप्रतिपादनमुनेन इतरभ्यो यागेभ्यो व्यवच्छेदः । परिच्छेदप्रकारं दर्शयति तथाहीति। अनेन वाक्येन उडिदा यजेतेतानेन । विधीयत दूतानेनान्वितम् । यागमा विधेयत्वे हेतुमाह अप्राप्तवादिति। प्रमाणान्तरणाप्रतीतत्वादितार्थः । फलोई शेन पशुफलाभिप्रायेण । ननु यजेतेतानेन किं यागमात्र पशुफलोद्देशेन विधीयते, यागविशेषोबेताबाह यागसामान्यसप्रति । अविधेयत्वादिति। न्यूनाधिकवित्तव्ययायाससाध्यानां सर्वेषां यागानां पशफलजनकत्वाङ्गीकारे समावति लघूपाय गुरूपायेष्वननुष्ठानलक्षणाप्रामाण्यापत्तेस्तत्फलीद्देशेन यागमाचसा विधातुमशक्यत्वादिताः। यागविशेष एबेति। यागविशेषसा विभवाले न प्रागतदोषावकाश दातभावः । For Private And Personal Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । ११७ मामधेयत्वञ्च निमित्तचतुष्टयात् । मत्वर्थलक्षणाभयात्, वाक्यभेदभयात्, तत्प्रख्यशास्त्रात्, तहापदेशाहेति । तत्रीभिदा यजेत पशुकाम इत्यत्रोभिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात्। तथाहि न तावदनेन वाक्येन फलप्रति यागविधानं, तत्प्रति च गुणविधानं युज्यते। वाक्यभेदापत्तेः। उनिच्छब्दस्य गुणसमर्पकत्वे च यागस्याप्य प्राप्तत्वात् गुणविशिष्टकम्मंविधानं वाच्यम् । उद्भिदता पशु भावयेदिति विशिष्टविधौ मत्वर्थलक्षणेत्युक्तमेव । मनूनिच्छब्दात् कुतस्तन्नामत्वं यागसा प्रत्येतव्यमिति जिज्ञासायां हेतुमाह उहिदा यागनेति । सामानाधिकरण्येन उङ्गिदयागपदयीरे कविभक्निकत्वेन। नामधेयान्वयात् उनिच्छन्दसा नामधेयरूपेणान्वयात् । नामः सामानाधिकरण्येनान्वयसा ऐरावतेन गजेन यातीत्यादौ व्युत्पत्तिसिद्धत्वादितिभावः । ननु सीमेन यजेतेतावापि सामानाधिकरण्य नान्वयकल्पनया नामधेयरूपेणानुयोस्विताती नामधेयत्वकल्पनानिमित्तमुपदर्शयति नामधेयत्वञ्चेति। निमित्तचतुष्टयादिति। तथाच वक्ष्यमाणनिमित्तचतुष्टयान्यतमसझाव एव सामानाधिकरण्ये नान्वयकल्पनया नामधेयत्वं वाच्यमितिभावः। निमित्तचतुष्टयमाह मत्वर्थेत्यादि । उनिच्छन्दसा यागनामधेयत्वे तेषां कतमन्निमित्तमित्यत्राह तव ति। तेषु निमित्तेषु मध्ये । मत्वर्थलक्षणां विशदयति तथाहौति। फलं प्रति पशुफलमुद्दिश्य । सं प्रति यागमुद्दिश्य । गुणविधान ब्रीहिभिर्यजतेत्यत्र व उद्भिद्रूपगुणविधानम् । यद्यपि उभिन्नामकीवस्तुविशेषः कश्चिन्नास्ति लोकप्रसिद्धो यसा यागकरणता सम्भवेत् । तथापि उद्भिद्यते भूमिरनेनेतावयवशक्ताा उगिच्छन्दः खनित्रवाची भवितुमर्हति । खनित्र ण यजेतेति वोध: सम्भवति चेतिभावः । वाक्यभेदापत्ते रिति। एकसा उद्भिदा यजेतेति वाक्यसा फलोद्देशन यागविधायकत्वे तयागोद्देशेन उद्भिद्रूपद्रव्यविधायकत्वं च यागेन पन भावयेत् तच्च यागमुहिदाख्यद्रत्येण भावयेदित्येवं For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११८ अर्थसंग्रहः । वाक्यभेदापत्तेरित्यर्थः । ननु व्रीहिभि यजेतेत्यादाविव कथं न वाक्य क्यसम्भव इत्यती हेतुमाह उनिच्छन्दसावि। . गुणसमर्पकत्वे गुणयोधकत्वं । यागस्याप्यप्राप्तत्वादिति। तथाच बौहिभिर्यजेतेतयाद योगविशेषप्रकरणीयत्वेन तयागमनूद्य बौह्यादः करणतामावस्य विधेयतया तब बौहिभिर्यागं भावयेदिति वाक्यं क्यसम्भबेपि उडिदा यजेतेताद गिविशेषाप्रकरणीयत्वात् य गसामान्येच तत्तद्रव्यविशेषोपदेशविरोधेन उद्भित्करणकत्वविघानासम्भवात् यस्मिन्नुनिदाख्यद्रव्यमा करणत्वमभिमतं वयागस्याप्राप्तत्वेन विधयत्वावश्यकत्वात् तदयामसाव फलभावनायां करणत्वेनान्वयो न तूनिदः । यागेनैव फलभावनायां करणाकालाया निवर्तितत्वात् । नापि यागे करणत्वेनीहिदीऽन्वयः सम्भवति, फखभावनाकरणत्वेनीपस्थितस्य यागसा करणाकाचाविरहात्। तस्मादेकेन वाक्येन फलभावनायां यागसा करणत्व यागे चोनिदः करणत्व विधातुं न शक्यते । शक्यते तु यागेन पर भावयेत् यागच्च उडिदा भावयेदिति वाक्यइयेनबेविभावः । तस्मादाक्यं क्यानुरोधन उनिद्रूपगुणविशिष्टयागविधानमेव भवता वाचमियाह गुणविशिष्ट ति। तच्चीहिवैशिष्टाअनिच्छब्देन न प्रतिपादनीयमिति यागसामाधिकरद्यार्थं वहतेतापि वक्तव्यमिताह उनिहतति । यागेनेतिशेषः । तईि भवदभिमतविशिष्टविधौ मत्वर्थलक्षणा स्फुट वेतबाह विशिष्टविधाविति। उक्तमेवेति । “सीमेन यजेतेताव सोमयागयीरप्रामत्वात् सोमविशिष्टयागविधानम्। सोमपद मत्वर्थलक्षणया सोमवता यागेनेष्ट' भावयेदिति वाक्यार्थवीध” इति प्रागुक्तसन्दर्भेण प्रतिपादितमितार्थः । ननु व्रीहिभि यजेत सीमेन यजेतेतादावपि नामधयत्वमेव स्यादितिचेन्न, बौह्यादिशब्दानां लोके द्रव्यविशेषवाचित्वेनातान्तनिरूढ़तया यागनामवासम्भवात् गुणविधित्वसधव युक्तत्वात् । सोमशब्दसापि प्रसिद्धार्थत्वेन नामधेयत्वासम्भवादगतया प्रसिद्धार्थद्वारण लाक्षणिकार्यमादाय गुणविशिष्टविधित्वीचिवयात्। उङ्गिदायतेतावतु लक्षणाश्रयणमन्तरेणापि गतिसम्भबे कथं लक्षणाश्रयणम् । तदुक्तम् मित्रैः । विशिष्टविधिपक्षेतु भवेन्मत्वर्थलक्षणा । सोमादौ गताभावात् मा, नत्वत्र, गतिसम्भवात् ॥ For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। चित्रया यजेत पशुकाम इत्यत्र चित्राशब्दस्य कमनामधेयत्वं वाक्यभेदभयात् । तथाहि न तावदन गुणविशिष्ट तस्मात् “श्रुतिलक्षणाविशये (१) श्रुतिर्वलीयसीति" भाष्यकारवचनात् शब्दप्रतिपादितार्थपरतया वाक्यार्थवीधे सम्भवति लक्षणाश्रयणसान्याय्यतया न गुणविधिल्ल. मादरणीय किन्तु यागनामधेयत्वमेव। नच गुणविधिले उनिच्छब्दसा योगात् खनित्रपरता सम्भवति, नामधेयवोधकत्वे तु निरर्थकतैबेति कथम् श्रुतया वाक्यार्थवोधसम्भव इति वाच्यम् । गुणविधिपक्ष इव उद्भिद्यते प्रकाश्य ते फलमनेनेतावयवशक्नया यागनामखसम्भवात्। एवमभिनिता यजेत विश्वजिता यजेतेयादावपि । भाभिमुख्यन जयात, विश्वजयाञ्च अभिजिविश्वजिच्छब्दयोर्यजिसामानाधिकणासम्भवात् पतएव उभिदा यजतेतादिश्रुती। “अपि नामधेयं साात्” । इतादि सूत्रेण नामधेयत्वमेव सिद्धान्तितं प्रथमाध्यायचतुर्थपाद । तत्प्रयोजनच अमेनाहं यत्त्ये इतादिवाक्यं तत्पदप्रयोग इति दर्शितं तदधिकरणे भाष्यकारादिभिः । ___ वाक्यभेदभयादित्युक्तसा नामधेयत्वकल्पना निमित्तमा प्रदेशं दर्शयति चिवया यजेतेति। वाक्यभेदभयादिति। वाक्यभेदप्रसक्त रितार्थः। तथाहि चिवाशब्दी विविधवर्णत्व स्त्रीत्वञ्च वीधयति। विविधवर्णत्वस्यान्य वस्तुनिष्ठत्वे सम्भवतापि, स्त्रीत्वसा प्राणीतरनिष्ठत्वासम्भवादग्रीषोमीयपशावेव चिववर्णत्वस्वीले गुणौ विधीयेयातामनेन वाक्येनेति पूर्वपक्षे, यदि पशौ चित्रत्वस्त्रौत्वे विधीयते, तदा गुणभेदादाक्यभेदः सात् । चित्र पशुमालतेत पशुकाम:, स्त्रीपशुमालभेत पशुकाम इति। तथाचोकम् प्राप्ते कर्मणि नानेको विधातु शक्यते गुणः । अप्राप्ते तु विधीयन्ते वहवीये कयत्नत इति ॥ (१) विशये संशये। For Private And Personal Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२० अर्थसंग्रहः । यागविधानं सम्भवति । दधि मधु पयो तं धाना उदक तण्डुलास्तत्संसृष्टं प्राजापत्यमित्यनेन गुणस्य विहितत्वात्तविशिष्टयागविध्यनुपपत्तेः। यागस्य फलसम्बन्धे गुणसम्बन्ध तस्मात् चिधापदसा प्रक्रान्तयागनामधियत्वमेव चित्रया यजेतेति वाक्ये न योध्यत इति सिद्धान्तितं प्रथमाध्यायचतुर्थपाद भाषाकारादिभिः । यद्यपि चित्रत्वविशिष्ट स्त्रीत्वरूप कमात्रगुणविधानसापि सम्भवेन न वाकाभेदापत्ति स्तथापि सब गुणगौरवम् प्रकतहानाप्रकृतप्रक्रिये च प्रसज्येयातामिति शास्त्रदीपिकान्यायमाले । ननु तर्हि चिवाशब्दसा कर्मनामधेयत्वं वाक्यभेदभयादिति खोक्त कथं सङ्गच्छुतामितातश्चिवया यजेतेतिवाक्यस्य प्रक्रान्तप्राजापतायागसम्बन्धिसंज्ञाविधायकत्वमनभुपगम्य तयागीयगुणविधित्वाङ्गीकारपि वाकाभेदापत्तिर्दुबारति दर्शनायाह तथाहीति। प्रथम तावदिशिष्टविधित्वम् निराकरोति न तावदिति । अब चित्रया यजेतेति वाक्ये । गुणविशिष्टयागेति, सीमन यजेतेतावेव मत्वर्थलक्षणया विचिवद्रव्यवतायागेन पशु' भावयेदिति प्राजापतायागस्योत्पतिविधिरितार्थः । गुणविशिष्टयागविधित्वासम्भवे हेतुमाह दधीतादि तविशिष्टयागविध्यनुपपत्तेरितान्तम् । पयो दुग्धम् उदकसा पृथगुपादानात् । धाना भृष्टयवः । तत्संसृष्टमिति । संसृष्टं मिलितं तहस्तु प्राजापता' प्रजापतिदैवतामितार्थः । अत्र श्रुतौ उदकमिति माधवाचार्येण न पठितम्। दध्यादीनि विचिवाणि प्रदेयद्रव्याणि षड़ानातानौताभिहितञ्च । भाषाकृता शास्त्रदीपिकाकृता चोदकं पठितमिति ग्रन्थकतापि अभियुक्ततमानुरोधन तथा पठितम्। गुणस्य दध्यादिद्रव्यसा। विहितत्वादिति। चिवापदेन विचिवद्रव्यत्वेन ययत् वस्तु भवता विधित्सितं तत्तदस्तुनो वाकग्रान्तरेण स्वस्खपदेनैव विधानादितार्थः । तदिशिष्टेति। तथाच अग्निहोत्रपदसवाग्निदेवताकत्वगुणविधायकत्वमिव तत्प्रख्यशास्त्रेण चित्रापदसा विचित्रट्रव्य रूपगुणविधायत्वमपि निराकतमिति न गुणविशिष्टयागविधिसम्भव इतिभावः । For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्थसंग्रहः । १२१ च विधीयमाने वाक्यभेदः । तस्माच्चिवाशब्दः कम्मनामधेयम् । तथाच चित्रया यागेन पशु भावयेदिति सामानाधिकरण्ये - नान्वयान वाक्यभेदः । प्रकृतेष्टेरनेकद्रव्यत्वेन चित्राशब्दवाच्यत्वोपपत्तिः । अग्निहोत्रं जुहोतीत्यत्राग्निहोत्र शब्दस्य कमनामधेयत्वं, तत्प्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य ܝ Acharya Shri Kailashsagarsuri Gyanmandir प्रक्रान्त एवञ्च चित्रया यजेतेतासा नोत्पत्तिविधित्वसम्भवो द्रव्यदेवताप्रकाशकत्वाभावात् । किन्तु दधिमध्वितप्रादिवाका प्रवोत्पत्तिविधित्वं द्रव्यदेवताप्रकाशकत्वात् । चित्राararस्य तु उत्पत्तिविधिप्रकरणीयसा संज्ञाविधायकत्वानङ्गीकारिभिः यागौयधर्म्मविशेषविधायकत्वमेवावश्यमभुप्रपेयम् । तथा सति वाकाभेदी भवतावेrग्राह यागप्रति । प्रक्रान्त सेप्रतिशेषः । सम्बन्ध इति । उत्पत्तिविधौ फलसम्वन्धाभावादाकाङ्क्षितस्यानेन वाक्प्रन विधानावश्यकत्वादितिभावः । यदि फलसम्बम्धमात्रविधायकत्वमिष्यते, तदा चित्रयेतानर्थकमतस्तत्सार्थकप्राय • यथाविचित्रद्रव्यरूपगुणसम्वन्धविधायकत्वमपि भवता arrfecare कथञ्चिद्र पेण गुणसम्वन्ध चेति । तदा वाकप्रभेदोऽवश्यम्भावीतग्राह वाकप्रभेद इति । यागेन पशु भावयेत् यागञ्च चित्रया भावयेदित्य वं वाक्यभेद इत्यर्थः । एतस्मादाक्य मैदानामधेयत्वमेव चिवाशब्दस्येत्याह तस्मादिति । दर्शितयाकाभेदापादादित्यर्थः । नामधेयत्वपक्षे वाकप्रभेदाभाव इतग्राह तथाचेति । नामधेयत्वे चेतार्थः । विवया चित्रानामकेन । ननु तत्रा इष्टे श्चिवानामकत्वं कथमुपपद्यत इतपत आह प्रकृतेष्टेरिति । प्राजापतेाष्टे रितार्थः । अनेकद्रव्यत्वेन संसृष्टदध्यादिनानाद्रव्यकत्वेन । नानावर्णविशिष्टपटादेरिव नानाद्रव्यविशिष्टेष्टेरपि चिवापदवाच्यत्वसुपपद्यत इतिभाव, 1 1 तत्प्रख्यशास्त्रमा नाम प्रेयत्वकल्पनानिमित्तत्वोदाहरणमाह अग्रिहोत्रमिति । मन्वयं गुणविधिरेव प्रान्न कमनामधेयमितात आह तत्प्रखाशास्त्रादिति । तं १६ For Private And Personal Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२२ अथसंग्रहः । शास्त्रस्य विद्यमानत्वादग्निहोत्रशब्दः कम्मनामधेयमिति यावत् । नवयं गुणविधिरेव कुतोनेति चेन्न। यद्यग्नी होत्रमस्मिन्निति सप्तमीसमासमाश्रित्य होमाधारत्वेनाग्निरूपो गुणो विधेयस्तदा यदाहवनीये जुहोतीत्यनेनैवाग्ने : प्राप्तत्वात्तद्विधानानर्थक्यम् । अग्नयेहोत्रमस्मिन्निति चतुर्थीसमासमाश्रित्य अग्निदेवतारूपोगुणोऽनेन विधीयत इति चेन्न, तद्देवतायाः विधित्सितगुणं प्रपष्ट बदतीति तत्प्रखाम्। तथाविधशास्त्रादितार्थः। अग्निहोत्रशब्दसा कर्मनामधेयत्व तत्प्रखाशास्त्रादिति खी नवाकासग्रार्थं व्यक्त प्रकाशयति तसंग्रलयादि। यावदिति व्यको अर्थ इतार्थः । तत्प्रखाशास्त्रसज्ञाबे गुणविधित्वं कुतो नौमादितावम् शङ्कतेननिति शहां निराकरोति नेति । अत्र कौटशो गुणी भवता विधातुमिध्यते हीमस्याधारभूतोऽग्निर्देवता वा। तत्राये टूषणमाह यद्यग्नाविति। सप्तमौसमासं सप्तम्यन्तपदपूर्वकन्यधिकरणबहुव्रीहिसमासम्। तत्रापि होमाधारत्वेनाग्नेः प्रकाशकसा शास्त्रान्तरसा सद्भावादतहाक्येन तद्गुणविधानस्यानर्थक्यमित्याह तर्दति । .. दितीयमाशङ्का निराकरोति अनय इति। चतुर्थीममासं चतुर्थन्तपदपूर्वकव्यधिकरणबहुव्रीहिसमासम्। यथाश्रुतन्तु न सङ्गच्छत। बहुव्रीहिविग्रहप्रदर्शनात् । केचित्तु अस्मिन्नित्य शमपंठित्वा अग्नये होत्रमग्निहोवमिति चतुर्थीतत्पुरुषं मन्यन्त तदसत् आग्नये होत्रमस्मिन्नितिवहुव्रीहिविग्रहसा भाष्यतन्त्रवार्तिकशास्त्रदीपिकान्यायमालाकार दर्शितत्वात् । तन्त्रवार्त्तिकादौ शब्दतीपि वहुव्रीहरङ्गीकाराच्च। तथाच तन्त्रवार्तिके पूर्वपक्षवर्णने। “अग्नये होत्रमस्मिन्निति सिद्धान्ते प्युपगमादन्यसमासाानुपलधेश्वान्त तमत्वर्थो बहुब्रोहिरखेदैनगुणं विधत्त" इति लिखितम् । शास्त्रदीपिकायाञ्च “नच मत्वर्थलक्षणा अग्निहोवपदे, बहुब्रीहिणैव अग्नयेहोवसमिनिति मत्वर्थस्यीक्तत्वा"दित्यभिहितम् । “चतुर्थों तदार्थवलिहितसुखरक्षित" For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। शास्त्रान्तरेण प्राप्तत्वात् । किन्तच्छास्त्रान्तरमितिचेत् । यदनये च प्रजापतये च सायं जुहोतीति केचित् । अपरेवग्नि यॊतिर्कोतिरग्निः स्वाहेति मन्त्रवर्ण एवाग्निरूपदेवताप्रापकः। नन्वग्ने मान्ववर्णिकले प्रजापतिदेवतया वाधः स्यात्। मन्त्रवर्णस्य चतुर्थीतो दुर्बलत्वात् । यथाहुः । रिति सूत्रेण तदादिभिरैव चतुर्थीसमासस्थानुशिष्टतया अत्र चतुर्थीसमासस्यानुशासन विरुद्धत्वाञ्च। श्रतएव भट्टपादैः। न चतुर्थीसमाससा लक्षणञ्चाव दृश्यत इत्यग्निहोत्रपदार्थविचारऽभिहितम् । व्यधिकरणबहुव्रीहस्तु वहुशोऽङ्गीकारानामुभासनविरुद्धता। अपिच अपये होवमिति समासाभुपगमे अग्निहोत्र जुहीतीत्यत्र जुहीति होममावार्थ: साझ्यागार्थों वा। आद्य होत्रपदपौनरुत्यम् । जुहीतीत्यनेनैव तत्सिद्धेः । हितीये च प्रारम्भादापरिसमाप्त : सानयागात्मकव्यापारनिचयसा अग्निहोवेण सहाभदान्वयानुपपत्तिः। नह्यसौ ब्यापारनिचयात्मकः साझ्यागी अग्नये होवमिति व्यपर्दष्टुं शकाते। नानाच्यापारघटितत्वात् । अग्नये होवमस्मिन्निति वहुव्रीहौ तु जुहोत्यर्थसा हीममात्रत्वाङ्गीकारे अन्वयासम्भवेपि साङ्गयागरूपत्वाभापगमे सम्भवतप्रवाभेदान्वयः। नानाव्यापारात्मक तस्मिन् अग्न्यु द्देश्यक होमसयापि सत्त्वादिति। अवापि कल्प तत्प्रापकस्य शास्त्रान्तरमा सहावादानर्थ कामवेति निराकरण हेतुमाह तद्देवताया इत्यादि । शास्त्रान्तरमुपदर्शवितुमाह किन्तदिति । केचित् भाष्यकारादयः। अपरे शास्त्रदीपिकाकारादयः। अग्निहीबहीमे श्रूयते अग्निोतिर्कोतिरनिः स्वाहेति सायं जुहोति, सूर्यो?तिज्योति: सूर्य: स्वाहेति प्रातरिति। एताभ्यां शुतिझ्या सायंप्रावहीमयो यथाक्रम मन्त्री विनियुक्तौ। सयोः सायं होममन्त्रएव तत्पख्यशास्त्रमित्याह अग्निोतिरिति। मन्त्रवर्णों मन्त्रघटकोऽग्निशब्दः। आशङ्खते ननिति । मा-जवर्णिकत्वे मन्त्रघटकशब्दावगतत्वे । प्रजापतिर्देवतया यदग्नयेच प्रजापतयंच सायं जुहोतीति विधिवाक्यावगतथा । For Private And Personal Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२४ . अर्थसंग्रहः। तद्धितेन चतुर्था च मन्त्रवर्णेन वा पुनः । देवताया विधिस्तत्र दुर्व्वलन्तु परं परम् ॥ इति चेन। यदग्नये च प्रजापतये च सायं जुहोतीत्यत्र न केवलप्रजापतेर्बिधानम् । किन्तु मन्त्रवर्णप्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतेः। एवञ्च न वाधः केवल वाधीऽनुपस्थानम् । अग्नेरित्यन्वयः । मन्तस्थाग्निपदाल्लक्षणया प्रजापतेरेवोपस्थितिरस्वित्याशयः । ननु मान्नवर्णिकेनाग्निना प्रजापतेरेववाधः कथम् न स्यादितात्रविनिगमनामाह मन्त्रसति । तत्र प्रमाणमाह तद्धितेनेति । तद्धितेन सास्य देवतेत्यादिना विहिताण् प्रत्ययादिना । तसा साक्षाद्दे वतावोधकतया वलवत्वम् । चतुर्थास्तु न देवतावाचकत्व' देवतार्थे तसग्रा अनुशासनविरहात् । सम्प्रदानएव सदनुशासनात् । एवञ्च प्रजापतिपदोत्तरं श्रूयमाणया तया स्वामित्वाजनकत्यागी श्यत्वरूपानिरा. कर्तृ कसम्प्रदानत्ववोधनात् तसाच देवताल्वाव्यभिचारा वताकल्पनमिति तद्धितादृढ़ला चतुथी। मन्त्रवर्ण सा तु धान्यमसौति धान्यपदे तण्डुललक्षणादर्शनाल्लाक्षणिकत्वसमापि सम्भवेन चतुर्थीती दुर्बलत्वम् । प्रमाणान्तरविरोधाभावनिश्चयानन्तरमनुमापकतया विलम्बन देवताप्रतिपादकत्वादितार्थः । इदमुपलक्षणम् । लिङ्गात् श्रुतेर्व लबत्त्वं न चतुर्थी श्रुत्यवगतसा प्रजापतेर्देवतात्वसा लिङ्गावगताग्निवाधकत्वचितप्राचाग्ने वाध्यत्वमिति द्रष्टव्यम् । तथाच मन्ववर्णावगतसमाग्नेर्वाध्यत्वामन्त्रवर्णस्याग्निर्दवताप्रापकत्वासम्भवेन न तत्प्रख्यशास्वत्वमितताशनार्थः। तामाशङ्का निराकरीति नेति। केवलप्रजापते: अग्निनिरर्पक्षप्रजापतेः। अनूद्य अग्नयइतानेनोल्लिख्य । तत्समुचितेति। अग्निसमुच्चिततार्थः । समुच्चयोऽत्र एकस्मिन् यागे इयोः सम्बन्धः । चकारहयेन प्रत्येक प्राधान्धद्योतनात् । नत्वग्रीषोमयोरिव साहिताम्। साहिताप्रतिपादकविचवहुवचन इन्दसमासाश्रवणात्। प्रजापतेरिति। विधानमितानुसङ्गः। एवञ्चे ति, उत्तरीता विरीधाभावेनेतार्थः । विरीधे हि वलीयसा दबन्न वाध्यते नत्वविरोधपीतिभावः। केवल प्रजापतीति । तथाच For Private And Personal Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । प्रजापतिविधानाभावात् । नचात्र समुचितोभयविधानमेव कथं नेति वाच्यम् । समुच्चितोभयविधानापेक्षया अन्यतः प्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतिमात्रविधाने लाघवात् । For Private And Personal १२५ केवलप्रजापतिविधाने तु विरोधादाधावश्यम्भाव इतिभावः । ननु मन्त्रवर्णगतमग्निमनूद्य तत्समुचितप्रजापतिविधाने मानाभावात् समुच्चिताग्रि प्रजापतु प्रभयविधानमेवास्तु । तथा सति केवलाग्नितोऽग्रिसमुचितप्रजापतेर्विभिन्नतया विभिन्नदेवताप्रतिपादकत्वेन विरोधान्मन्ववर्णस्थाग्रिपदस्य अभिसमुचितप्रजापतिपरत्वमस्तु । तत् कथं मन्त्रवर्णादग्निप्राप्तिरित्याशङ्कामपि परिहरति न चेति । अग्न्यनुवादेन तत्समुञ्चितप्रजापतिविधानप्रमाणमेव परिहारकम् हेतुमाह समुञ्चितेति । लाघवादिति । अग्न्यनुवादेन विधाने अविधेयकोठावनिवेशेन विधेयतावच्छेदक लाघवादितार्थ: । अतः सिद्धं मन्वप्रानिप्रापकत्वम् । ननु माभूत् सायं होमे अग्रिदेवताविधिः । मन्त्रस्य तत्प्रापकत्वात् । प्रातहोंनेतु तत्प्रापकाभावादनिदेवता विधायकत्वमस्वग्रिहोत्रपदस्येतिचेन्न प्रातमेपि मूख्यौं ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्जुहोतीति श्रुतिप्रतिपादितमन्त्रे यत्सूयायच प्रजापतये च प्रातर्जुहोतीति विधिवाक्येच प्रागुक्तरीत्या समुचितसूर्य प्रजापतप्रोर्देवतात्वावगमात् तदवरुद्ध प्रातहोंमे देवतान्तराकाङ्क्षाविरहेण श्रर्देवतात्वविधानासम्भवात् । प्रक्रान्तसायं प्रातर्होमानुवादेनाग्निदेवतारूपगुणविधेः सायं होमांशे अनुवादत्वस्य दुष्परिहरत्वाच्च । तथाचोक्त भट्टपादैः । प्रातर्होमेपि तेनैष वह्निनैव विधीयते । एकदेशेऽपि च ज्ञानान्नानुवादोपगच्छति ॥ नचाविहित देवताकेषु होमेषु देवताविधायकमग्रिहोत्रं जुहोतीतिवाक्यं नतु सायं प्रातर्होम इति न तत्प्रख्यशास्त्रविरोध इति वाच्यम् । प्रक्रान्तहोममपहाय अन्यदीयगुणविधित्वे प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् । तदुक्तम् तन्त्रवार्त्तिककारः । अनूद्यचापि धात्वर्थं गुणः सर्व्वे विधीयते । नचानुवादः प्रकृतात् कर्मणोऽन्यत्र लभ्यते ॥ Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। एवं प्रयाजेषु समिदादिदेवतानां “समिधः समिधोऽग्न आज्यस्य व्यन्वि"त्यादि मन्नवर्णेभ्यः प्राप्तत्वात् समिधो यजतोतयादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रात् कम्मनामधेयानि। प्रकृतञ्चेदनूद्यायं गुणो होमे विधीयते । तब तत्प्रख्यताऽन्यव न विधिस्तत्परिग्रहात् ॥ तस्माई वतारूपगुणविधित्वाभापगभे सायं प्रातहोमविषयकत्वाङ्गीकारस्यावश्यकत्वात् तव च तत्प्रख्यशास्त्रान्तरसद्भावेनानुवादत्वापत्तेर गये हीचमस्मिन्निति योगेनानिहीवपदस्य सायं प्रातोमनामधेयत्वमेवेति सिद्धम् । तथाच प्रथमाध्यायचतुर्थपाद सिद्धान्तसूवम् । तत्प्रस्वाञ्चान्यशास्वमिति। यतस्तत्प्रख्यं तसा देवतारूपगुणसा प्रकाशक शास्त्रान्तरसस्ति अतस्तत्र तसा पुनर्विधाने अनुवादत्वापत्तेरग्रिहोत्रपदं प्रक्रान्तसायंप्रातर्होमनामधे यमेवेत्यर्थः । भट्टपादैरपि तवाधिकरणेऽभिहितम् । विधित्सितगुणप्रापि शास्त्रमन्ययतस्विह । तस्मात्तत्प्रापनं व्यर्थमिति नामत्वनिष्यते ॥ अन्धवापि तत्प्रखाशास्त्रात् कर्मनामधेयत्वं दर्शयति एवमिति। समिध इति है अगे समिध आज्यता आहुतीय॑न्तु प्राप्नुवन्त्वितार्थः। मन्त्रवर्णेभ्य इति । तथाच समिधामाज्याहुतिभागित्वावगमात् तासामव वेदनयताागोई श्यत्वरूपदेवतात्वस्य मन्त्रवर्णप्राप्तत्वमितिभावः। समिधी यजतीतग्रादिष्विति। श्रादिशब्दात्तनू नपात यजतौताादि चतुणां ग्रहणम्। समिदादिशब्दा इति। अत्रायमाशयः । समिधी यजतौतादिषु समिदादिशब्दा: किं विणुं यजतौतिवत् देवतासमर्पकाः कर्मनाम धयानि वेति संशय देवताया मन्त्रवर्णप्राप्ततया तबिधानसमानर्थकाात् समिदादिदेवतासम्बन्धियागत्वेन यागसा समिदादिनामक त्वमेव समिदादिशब्दा वोधयन्तीति मवमाध्याधितीयपाद सिद्धान्तितम् । तत्रापि तत्प्रखान्यायसा निमित्तत्वमिति । For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १२७ श्येनेमाभिचरन् यजेतेत्यत्र श्येनशब्दस्य कर्मनामधेयत्वं सहापदेशात्। तेन ब्यपदेशादुपमानात् तदन्यथानुपपत्तेरिति यावत् । तथाहि यदिधेयं तस्य स्तुतिभवति । यद्यत्र श्येनो विधेयः स्यात्तदार्थवादस्तस्यैव सुतिः कार्यो । यथा बै श्येनो निपत्यादत्ते एवमयं द्विषन्तं भाटव्यं निपत्यादत्ते, इत्यनेनार्थवादेन श्ये नः स्तोतु न शकाः । सद्यपदेशसा नामधेयनिमित्तसोदाहरणमाह श्येनेनेति। अभिचरन् शत्रुवधं कुर्वन् । तत्काम इतार्थः। प्रथमाध्यायचतुर्थपादै शनेनाभिचरन् यजतेतादि श्रुतिषु मत्वर्थलक्षणया गुणविधित्वं कर्मनामधेयवोधकत्वं बेति संशय्य द्रव्यवाचकशब्दानां कर्मनामत्वानुपपत्त्या गुणविधित्वमेवेति पूर्वपक्षे “तापदेशचे"ति सूत्रेण शनादिशब्दानां कर्मनामधेयत्वमेव सिद्धान्तितम्। सूत्रार्थस्तु तेन शेनादिना व्यपदेश: सादृश्य यसा कर्मणस्तत् तापदंशम् । यत: कर्म सहापदेशं शनादिसदृशमत: शनादिशब्दाः कर्मनामधेयानौति। एवञ्च सहापदंशशब्दप्रयोगसा तत्स्वमूलकत्वात् खयं प्रयुक्तमपि तं खयमेव व्याचष्टे तेनेति। अतएव तत्प्रखाशब्दसमापि सौत्रशब्दत्वेन स्वयमेव व्याखयानं कृतम् । उपमानात् सादृश्याभिधानात्। ननु सादृश्याभिधानेपि कथम् यागसा तन्नामकत्वकल्पनमितात आह तदन्यथानुपपत्तेरिति। एतेन तापदशादितासा तत्सादृशाभिधानानुपपत्तेरिताव पर्यवसितोऽथ इति सिध्यति। तत्सादृयाभिधानसमान्यथानुपपत्तिं व्यञ्जयति तथाहौसि। स्तुतिः प्रशंसा। भवति स्तुतार्थवादैः करणीया भवति। नो विधेयः शननामा पक्षी गुणत्वेन विधेयः । तसैव शनरूपगुणसैप्रव। मनु स्तुतार्थवादः नरूपगुणएव स्तूयतां को विरोध इतातोऽर्थवादं प्रदर्शयन् तसा शेनगुणस्तुतिपरत्वासम्भवं प्रतिपादयति यथा वै इताादि। भादते ग्राङ्गाति। अपरं पक्षिविशेषमितिशेषः । एवं तहत् । अयं यामः । विषन्तं पारब्धविरोधम् । भाटभ्यं वैरिणम्, मिपता अदृष्ट हारेप For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२८ अर्थसंग्रहः । श्य नोपमाननार्थान्तरस्तुतेः क्रियमाणत्वात् । नच श्ये नोपमानन स एव स्तोतु शकाते, उपमानोपमेयभावस्य भिवनिष्ठत्वात् । यदातु श्ये नसंज्ञको यागो विधीयते तदार्थवादेन शेनोपमानेन तस्य स्तुतिः कत्तुं शक्यत इति शानशब्दः कम्मनामधेयं तद्दापदेशादिति । उत्पत्तिशिष्टगुणवलौयस्त्वमपि पञ्चमं नामधेयनिमित्तमिति केचित् । यथा बैखदेवेन यजेतेतबादौ। अत्रोत् सम्बध्य । आदत्ते घातयति। धन: पक्षिविशेषरूपोगुणः । तदर्थवादेन थनगुणस्तुतेरशकात्वे हेतुमाह शीनोपमानेनेति । अर्थान्तरति। श्यनेतरपदार्थेसार्थः । तदेवोपपादयति नचेति। शेनोपमानेन पनसादृश्यप्रतिपादनेन । स एव शेनगुणएव । भिन्ननिष्ठत्वादिति। तथाच उपमा सादृश्य सच्च तभिन्नत्वे सति तद्गतधर्मवत्त्वम् । एवञ्च यदि गुणविधित्वाङ्गीकारण श्येनपक्षिणी गुणविशेषत्वकल्पनया तसैधवेयं स्तुतिरितिमन्यते तदा येनीपमीयते यो वा तेनीपमीयते तयोः परस्परम् भेदवत्त्वावश्यकत्वान्न खेनैवीपमानेन वर्मवीपमेयं स्यादितिभावः। तथाचोक्तं तन्त्रवार्त्तिकवद्भिः। विधेयं स्तूयते वस्तु भिन्नयोपमया सदा । नहि तेनैव तसैव स्तुतिस्तद्ददितौष्यते । श्यनशब्दसा यागनामत्वे तु शेनीपमानेन स्तुतिः सुघटैबेताह यदाविति । तथाच यागसा शनसंज्ञकत्वाङ्गीकारे पक्षियनयागनियोईयोरव झटितिघातकत्वेन समानमामकत्वेन च उपमानोपमेयभावः सङ्गच्छतेतराम् । अतएव झटितिघातकेन व्याघ्रादिना नोपमिसमितिभावः । उपसंहरति इति शनशब्द इति। __ केषाञ्चिदभिमतं पञ्चमं नामधेयनिमित्तमाह उत्पत्तिशिष्टेति। उत्पत्तिविधिविहितगुणविशेषस्य बलवत्त्वमितार्थः। तदुपदर्शयति यथेति । अवार्य विस्तरः । चातुर्मासायागसा चत्वारि पाणि वैश्वदेवी वरुणप्राधास: शाकमेधः सुनाशौरीय For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १२९ पत्तिशिष्टान्यादीनां वलीयस्त्वाईखदेवशब्दस्य विखदेवदेवताविधायकत्वं न सम्भवतीति कम्मनामधेयत्वम् । वस्तुतस्तु तत्प्रख्यशास्त्रादेवास्य कम्मनामधेयत्वम् । खेति। तेषु प्रथमे पर्वणि अष्टी यागा विहिताः । भाग्यमष्टाकपाल निर्बपति, सौम्य धरु', सावित्रं हादशकपालम्, सारखतं चरु', पौषणं चरुं, मारुतं सप्तकपालम, वैश्वदेवीमामिक्षां, द्यावापृथिव्यमेककपालञ्चेति। तेषामष्टानां यागाना सन्निधाविदमानायते वैश्वदेवेन यजेतेति। तचा यादीन् यागान् यजेतेतानेनानूद्य किं वैश्वदेवशब्देन देवतारूपोगुणस्तेषु विधीयते किम्बा तेषां नामधेयमिति संशय नामधेयत्वपचे नामी विधेयत्वासम्भवात् यजेतेतासमानुवादताया अङ्गीकृतत्वाञ्च समस्तवाक्यस्यैवानुवादता स्यादती देवतारूपगुणविधिरेव । यद्यपि वैश्वदेव्यामामिक्षायां विश्वेदेवा देवताः प्राप्ता तथापि आग्न यादिषु सप्तसु अप्राप्तवादिधीयन्ते। तेष्वग्न्यादयी देवताः सन्तीति चेत् गत्यभावात् विश्वैर्देवैर्विकल्पेन सन्तु। ननु एकएव शब्दः सप्तसु विधिरामिक्षायान्वनुवाद इत्यनुचितमेवेतिचेन्न यावदप्राप्तं तावद्विधीयतप्रति यवाप्राप्तिस्तत्रैव विधानस्यादुष्टत्वात्। तथाचाचाधिकरण तन्त्रवार्तिककाराणां पूर्बपक्षवारिका। प्रकृतत्वाविशेषेपि यत्र प्राप्तिर्न विद्यते। विधस्तवीपसंहारान्न बैकप्य भविष्यति ॥ अत्रैव प्रथमाध्यायचतुर्थवाद पूर्वपक्षसूत्रम् । वैश्वदेवे विकल्प इति चेत्। तब सिद्धान्तसूत्रम्। न या प्रकरणात् प्रत्यक्षविधानाञ्च नहि प्रकरणं ट्रब्यसपति । प्रकरणात् प्रत्यक्षविधानाच्च प्राप्तयोर्विकल्पो न भवितुमर्हति। हि यस्मात् प्रकरणं श्रुत्युक्तस्य द्रव्यस्य पदार्थस्य वाधने समर्थं न भवतीत्यर्थः । तथाहि अग्न्यादीनां देवतात्वं प्रत्यक्षश्रुतिवीधितम् । विशेषां देवानान्तु देवतात्वं वाक्येन वीधितमपि न साक्षात् । नहि आग्ने यादियाग विश्वेषां देवानां १७ For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३० अर्थसंग्रहः । देवतात्यप्रतिपादकम् वाक्यघटकपदमस्ति । वाकान विश्वेषां देवानां देवतात्वमाव' वोध्यते। प्रकरणेन तु आग्ने यादिष्विति प्रतिपाद्यते। अतो विश्वेषां देवानामाग्ने यादिदेवतात्वं प्रकरणादव प्राप्तम् । एवञ्च श्रुतिप्राप्त प्रकरणप्राप्तयोरतुल्यशिष्टतया न विकल्पः सम्भवति। विकल्पपक्षे एकेनापरसा पाक्षिकवाधीऽवश्याभापेयः। सचान्याय्यः प्रकरणेन श्रुतुक्तपदार्थसा वाधासम्भवादितात्पत्तिशिष्टाग्न्यादिदेवतारूपगुणसा वलीयस्तया बैश्वदेवपदसा देवतारूपगुणवोधकत्वासम्भवात् कर्मनामधेयत्वमेध । अतएवोक्तं भाष्यकतिः । “नचायं विषमशिष्टी विकल्पी भवितुमर्हति। नहि प्रकरणं श्रुतुक्तसा द्रव्यसा वाधने समर्थम्। तस्मात् कर्मनामधेय"मिति । वार्तिककाररपुक्तम् । गुणान्तरावरुद्धत्वान्नावकाशीगुणीऽपरः । विकल्पीपि न वैषम्यात् तस्मानामैव युज्यते ॥ कप्तादेव प्रागुक्तनिमित्तात् वैश्वदेवशब्दसा नामधेयत्वसिद्धौ निमित्तान्तरकल्पनायां गौरवादाह वस्तुतस्विति। तत्प्रख्यशास्त्रादेवेत्येवकारेण उत्पत्तिशिष्टगुणवलीयस्वसा नामधेयत्वकल्पनानिमित्तत्वं नास्तीति प्रतिपादितम्। असा बैश्वदेवशब्दसा। नामधेयत्वम् आने याद्यष्टयागात्मकचातुर्मासाप्रथमपर्वण प्रति शोषः । अवायमाशयः । अग्निहोव' जुहोतीति वाक्यस्याग्दैिवतापगुणविधायकत्वाङ्गीकार यथा सायं होमे शास्त्रान्तरेणागुिरूपदेवतायाः प्रतिपादनादनुवादकत्वम् । तत्मख्यञ्चान्यशास्त्रमिति सिद्धान्तस्त्रेण दर्शितम् । सायंहीम अनुवादकतापत्त्या अवकाशमलतमानस्य सस्य सूर्यप्रजापतिदेवतावरुद्धप्रातह)मपि नावकाशयोग्यता । अविहितदेवताके यागान्तरपि देवताविधाने प्रकरणवाधस्तथा प्रकृतेपि आग्रेयादिसङ्घान्तर्गतामिक्षायागे वैश्वदेवौमामिक्षामिति शास्त्रान्तरेण विश्वेषां देवानां देवतात्व प्राप्तया वैश्वदेवेन यजेतेत्यसा तत्र देवतारूपगुणविधायकत्वे अनुवादत्वं तत्प्रख्यशास्त्रेण द्रष्टव्यम् । श्रामिक्षायागे अवकाशमलभमानस्य तसा आग्नेयादियागसप्तकेपि नाख्यवकाशः । . शास्त्रान्तरप्राप्ताग्न्यादिदेवतावरुद्धत्वात् । अविहित For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १३१ प्रकृतयारी विश्वदेवरूपगुणसम्प्रतिपनशास्त्रस्थार्थवादरूपस्यैव सत्त्वात् । यदिखेदेवाः समयजन्त तदेखदेवस्य बैखदेवत्वम् । . देवताके यागान्तरपि तबिधायकत्व प्रकरणवाध इति वैश्वदेवेन यजेतेत्यसमाग्रिहोव' जुहोतीतास्येव तत्प्रख्यन्यायादेव नामधेयप्रतिपादकत्वमिति । __ सुत्रभाष्यकाराभ्यां यदुत्पत्तिशिष्टगुणवलीयस्वं दर्शितं तदागू यादियागसप्त के अग्न्यादिभिः सह विश्वेषां देवानां देवतात्वविकल्पनिरासे निमित्तं न तु नामधेयत्वाङ्गीकारी। नामधेयत्वाङ्गीकारवीजन्तु तत्प्रख्यशास्तमेवेति तदाशयः । पतएव माधवाचार्येर भिहितम्। देवताविकल्पस्तु समानवलत्वान्न युज्यते। अग्न्यादय उत्पत्तिशिष्टत्वात् प्रवलाः। विश्वेदेवास्वनुत्पत्तिशिष्टत्वाद्दुर्बला इत्यनेन सन्दर्भण। . अधिकरणान्तररचनन्तु तत्प्रख्यन्यायस्यैव प्रपञ्चार्थम्। अतएव भाष्योपजीवके तन्त्रवार्तिके भट्टपादरेतदधिकरणभाष्यव्याखयानेऽभिहितम् । यथा तस्मादेकदेशस्थैरपि विश्वदेव रूपलक्षितानां छविन्यायेन तत्प्रखातयैव सर्वेषां मामधेयत्वमिति । पार्थसारथिमिश्ररपि एतदधिकरणोपसंहार उक्तम्। यथा अत्र च यदल्लयोगेन वा एकदेशदेवतात्वेन वा विश्वेषां देवानां समवायात् तत्प्रखान्यायेन नामधेयं वैश्वदेवशब्द इति । - नर्व कयाग तापन्नसा सायं प्रातर्होमसा एकदेशे सायंहीम अगिदेवताक होमसत्त्वात् यथा अगये होवमस्मिन्निति योगादग्रिहोत्रपदवाच्यत्वसम्भवस्तथा प्रकते आग यादीनामष्टानां यागानां वैश्वदेवपदवाच्यता कीदृशात् थोगात् सम्भबेदिति वैश्वदेवपदप्रतिहेतुयोगापेक्षायां यद्यपि एकयागतापन्नसा आग्रेयादीनामष्टानां यागानाम् सहसा एकदेशे आमिक्षायाग विश्वेषां देवानां देवतात्वात् गच्छत: सङ्घसैकसा छत्रवत्त्वं पि छविणी गच्छन्तीतिवत् वैश्वदेवत्वेन ब्यपदेश्यत्वसम्भवादितावम् हेतूपन्याससा सुकरत्वेपि ततोपि प्रवलं वैश्वदेवपदवाच्यत्वहेतुमुपन्यसाति प्रकृतयाग इति । विश्वदेवरूपेति । विश्वदेवरूपगुणसम्बन्म सम्प्रतिपन्नमा तथाविध For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३२ अर्थसंग्रहः । पुरुषस्य निवर्तकं वाक्यं निषेधः । निषेधवाकानामनर्थहेतुक्रियानिहत्तिजनकत्वेनैवार्थवत्त्वात्। तथाहि गुणसम्बन्धवोधकत्वेन परिनिश्चितसा शास्त्रात्यर्थः। अर्थवादमाह यविश्वेदेवा इति। विश्वेदेवा यत् समयजन्त एतं यागसङ्घ कृतवन्त स्तत्विश्वेषां देवानां करणं वैश्वदेवसा इदानी वैश्वदेवशब्दन ब्यपदिश्यमानसा यागसङ्कसा वैश्वदेवत्वं वैश्वदेवपदव्यपदेश्यतावीजमित्यर्थः। तथाच तस्मिन् यागे बैश्वदेवपदप्रहनी हो हेतूसम्भवत: विश्वेषां देवानां तदेकदेशदेवतात्वम् तद्यागकर्तृत्वत्वञ्च। तत्र पूर्वत्र च्छत्रिन्यायानुसरणमुत्तरत्र तु सर्वस्मिन्नेव यागे विश्वेषाम् देवानां कर्तृत्वानन्यायानुसरणमन्तरेणापि यागसङ्घ वैश्वदेवपदव्यवहारः सूपपन्न इतिभावः । एवञ्च प्राचीनप्रवणे वैश्वदेवेन यजेतेति पूर्ध्वनिम्नदेशगुणविधायकादिश्रुत्यन्तबेषु वैश्वदेवशब्देन वैश्वदेवनामकानामागे यादीनामष्टानामेव यागानां समुदायसा ग्रहणं भवति। गुणविधित्वे आमिक्षायागसैव वैश्वदेवौमामिक्षामिति स्पष्टश्रुतिसिद्धनियतविश्वदेवदेवताकत्वेन प्राचीनप्रवणदेशसम्बन्धः स्यान्तु बैकल्पिकविश्वदेवदेवताकानामागे यादि यागानां सप्तकप्रति नामधेयविचारफलम्। सर्ववैव नामधेयप्रयोजनम् अन्यत्व तत्पदप्रयोगात् तसाव ग्रहणम्। अनेनाई यक्ष्य इत्यभिलापे सत्पदोल्लेखश्च । नामधेयञ्च क्वचित्तृतीयान्तं क्वचित् द्वितीयान्तच्च श्रूयते। तब तृतीयान्ने तृतीयार्थो अभदः। यथा वैश्वदेवेन चिचया उभिदेत्यादि । अभेदान्वयात् यागसा वैश्वदेवाघभिन्नत्वप्रतीतया वैश्वदेवाख्यीयाग इतादि लभ्यते। द्वितीयान्त तु द्वितीया क्रियाविशेषणे। तयापि खप्रकृतार्थसा क्रियया सहाभेदी वीध्यते । यथा अग्रिहोत्र जुहोतीतादौ। हवनसमाग्रिहोत्राभिन्नत्वप्रतीत्या हवनमगि हीवनामकमितार्थी लभ्यते एव मन्यत्रापि द्रष्टव्यम् । उदिष्टेषु बेदभागेषु क्रमप्राप्त निषेधं लक्षयति पुरुषप्रति। निवर्तकं प्रतिषिध्यमाणक्रियाप्रवत्तिप्रतिवन्धकम्। निषेधसा निवर्तकत्वे प्रमाणमाह निषेधवाक्यानामिति गनमा सिति । अनर्थहेतुरनिष्टजनिका या क्रिया तनिवृत्तिजनकल्लेन तद्दिषधक For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १३३ यथाविधिः प्रवर्तनाम्प्रतिपादयन् वप्रवर्तकत्वनिवाहार्थ विधेयस्य यागादेरिष्टसाधनलमाक्षिपन् पुरुषं तत्र प्रवर्तयति तथा न कलज भक्षयेदित्यादिनिषेधोपि निवर्त्तनां प्रति-- पादयन् खनिवर्तकत्वनिम्बाहाथै निषेध्यस्य कलञ्जभक्षणस्य परानिष्टसाधनत्वमाक्षिपन् पुरुषं ततो निवर्त्तयति। . प्रवृत्तिप्रतिवन्धकत्वेन। एवकारेण निवर्तकत्वमन्तरेण बैफल्यमितिद्योतितम् । अर्थवत्त्वात् सार्थक्यात् । तथाच तेषां सार्थक्याय निवर्तकत्वमेव प्रतिपत्तव्यमितिभावः । निवर्तकत्वमुपपादयति तथाहौति। निवर्त्तकत्वीपपादने दृष्टान्तमाह यथेति । प्रवर्तनां खकर्तृकप्रवृत्तात्पादनाम्। प्रतिपादयन् बोधयन् । विधिवाक्यश्रवणानन्तरमेव इदं वाक्यम् स्वप्रतिपाद्य कर्मणि प्रवृत्तिमुत्पादयतीत्यव्यभिचारणाबगमादितिभावः । विधेः प्रवर्तकत्वावधारणेपि पुरुषस्य यावदिधेयसेप्रष्टसाधनता नावगमस्तावत् तब प्रवृत्तात्पत्तेरसम्भवात् विधेः प्रवृत्तुत्पादकत्व' न निबहति प्राणवियोगानुकूलव्यापार कुर्बतीपि पुरुषसा प्रावियोगाभाबे घातकत्वानिवाहवदिति तन्निब्बाहार्थमापत्तया विधयसप्रष्टसाधनत्वमपि ज्ञापयतीत्याह वप्रवर्तकत्वेति । निबाहार्थं निष्यत्तार्थम् । आक्षिपन् विधेयसेप्रष्टसाधनत्वाभाबे विधेः प्रवर्तकलानुपपत्तिरिताथापच्या वीधयन्। तत्र विधेये यागादौ। दार्शन्तिकमाह तथेति, कलञ्ज ताम्रकूटम् । न कलञ्ज भक्षयेनलशुनं न रञ्जनमिति न्यायमालाधृतश्रुतौ लगनादिसाहचादिति केचित्। अन्येतु विषाक्तेनैव वाणेन हतौ यो मृगपक्षिणी । तयोर्मास कलञ्जम् स्याच्छुष्कमासमथापि वैत्युक्तमांस कलञ्जपदवाच्यमित्याहुः । निवर्तनां स्वकर्तृकप्रवृत्तिप्रतिवन्धोत्पादनाम्। प्रतिपादयन् वोधयन् । निषेधवाक्यथवणानन्तरमेव इदं निवर्त्तयतीत्यव्यभिचारण पुरुषप्रतीतेरितिभावः । निवर्तनाप्रतिपादकस्यापि निषेधवाक्यसा निषेध्यनिष्ठानिष्टजनकत्वज्ञानाभावदशाया पुरुषसा निवृत्त्यसम्भवात् निवर्तकत्व' न निष्पद्यत इति तन्निवाहार्थमापत्तया निषेध्यस्यानिष्टजनलं ज्ञापयतीत्याह खनिवर्तकत्वेति ! परानिष्टेति, निषेध्यसा यथानिष्टजन कलं पारनौकिकन्दुःख करत्वात् । तथा तन्निव्रतेरप्यनिष्ट जनकल्व For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३४ अर्थसंग्रहः । ननु निषेधवाकास्य कथं निवर्त्तनाप्रतिपादकत्वमिति चित् उच्यते। न तावदत्र धात्वर्थस्य नअर्थेनान्वयः । पव्यवधानपि तस्य प्रत्ययार्थभावनोपसर्जनत्वेनोपस्थितः । मयन्योपसर्जनत्वेनोपस्थितमन्यत्रान्वेति। अन्यथा राजपुरुषमानयेत्यादावपि राज्ञः क्रियान्वयापत्तेः । अतः मैहिकसुखविगमहतुवादिति निषेध्यसमानिष्टजनकत्वाक्षेपेपि निवर्त्तनमसुफरमित्यत सक्त परेति। वलवदित्यर्थः। तथाच ऐहिकक्षणिकसुखविगमरूपानिष्टापेक्षया पारलौकिकनरकादिरूपानिष्टसा वलवत्तया तस्मिन् प्रतिपादिते पुरुषमहत्तिप्रतिवन्धः सुकर एवेतिभावः । प्राक्षिपन् निषेध्यसा वलवदनिष्टसाधनत्वाभावे निषेधसा निवर्तकत्वानुपपत्तिरित्यर्थपत्तया वोधयन्। ततो विषिध्यमानात् । निवर्तयति प्रवृत्तिप्रतिवन्धमुत्पादयति। ननु विधिः प्रवर्तना। विधौ लिङोऽनुशासनात् लिङ्पदघटितवाक्य श्रवणादेव प्रवर्तकत्वधौरुत्पद्यताम्। निषेवाक्यश्रयणात्तु निवर्तकत्वज्ञानोत्पत्तौ वीजाभावात् कथम् निषेधसा निवर्तनाप्रतिपादकत्वमिति पृच्छति नन्विति। इति चेदिति पृच्छसौति शेषः। अव प्रश्न प्रतिवक्ति उच्यत इति, निवत्तनाप्रतिपादकत्वप्रकारमाह न तावदिति। अत्र निषेधवाक्यं धात्वर्थमा भक्षणमा नअर्थेन अभावेन। नान्वय इति । प्रतियोगितयान्वयी न 'सम्भवतीत्यर्थः । ननु भक्षयेदिताव नअपदभक्षधात्वीरव्यवधानात् तदर्थयोरप्यव्यधानेनोपस्थितत्वेन कथं परस्परं नान्वय इतात आह अव्यवधानेपोति। ससा धात्वर्षसा प्रतायार्थेति । प्रतायाधैन आख्यातार्थेन भावनया उपसर्जनत्वेब विशेषणभावेनान्वितत्वेनीपस्थितेरितार्थः। भावनोपसर्जनत्वेनोपस्थितमा नअर्थेनान्वयवाधे हेतुमाह नहीति । यतो विशेषणभावेनेतरान्वितत्वेनीपस्थितसान्येनान्वयी न भवतीतिव्युत्पत्तिसिद्धमत इसार्थः । एतात्पत्त्यमङ्गीकारी दीषमाह अन्यथेति। क्रियान्वयापत्तेरिति । आनयन क्रियान्वयापत्तेरितार्थः। तथाच यथा राज्ञः सम्बन्धित्वेन पुरुषेणान्वयात् For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १३५ प्रत्ययार्थस्यैव नञर्थेनान्वयः । तत्रापि नाख्यातत्वांशवाच्यार्थ - भावनायाः । तस्या स्लिङशवाच्यप्रवर्त्तनोसर्जनत्वेनोपस्थितेः । किन्तु लिङशवाच्यशाब्दभावनायाः । तस्या: सब्बीपेक्षया प्रधानत्वात् । नञचैष स्वभावो यत् स्वसमभिव्याहृत कतया आनयनक्रियान्वयसा आकाङ्क्षाभावेनायोग्यत्वं तथा भक्षणेन भावयेदिति भक्षण करणत्वेन भावनया अन्वयादाकाङ्गाविरहेण प्रतियोगितया नञर्थाभावे - नान्वयो न सम्भवतीतिभाव. । I तर्हि नञर्थेन कान्वय इतप्रवाह अत इति । यतो धात्वर्थस्यानुययोग्यता नास्ति श्रत इतार्थः । प्रतप्रयार्थमै बेति । raatara धात्वर्थप्रसाषार्थाभ्यामन्पस्प्रार्थस्यानुपस्थितेरितिभावः । मनु भावयेदिति लिङथपि द्विविधः शाब्दीभावना आर्थोभावनाच । तयोर्मध्ये शाब्दभावनाया अर्थभावनाया वा नर्थेनानुय saree तत्रापीति । प्रतायार्थयोर्मध्ये पीतार्थः । आख्यातत्वांशति आखप्रातत्वरूपसामान्यधर्म्मावच्छिन्नत्वांशेन वाच्या या आर्थभावना तसा नञर्थेनानुयो नेतार्थः । sage हेतुमाह ता इति । लिङशेति । लिङ्त्वरूपाख्यातत्वव्याप्यधर्मावच्छिन्नत्वांशेन वाच्या या प्रवर्त्तना शाब्दभावना सदुपसर्जनत्वेन तदिशेषयविधया अनिसत्वेप्रर्थः । तथाच पूर्वीक्तयुक्तेरन्योपसर्जनत्वेनोपस्थितस्यान्येनानुयो न सम्भवतीति भावः । तर्हि नञर्थेन कस्प्राभूष इवापेक्षायामाह किन्विति । लिङशेति लिङशवाच्या या शाब्दभावना प्रवर्त्तनारूपा तस्या इतार्थः । ननु तस्या अपि केनाप्यनृितत्वे पूर्वोक्तयुक्तया नार्थेनान्ययोग्यता न स्प्रादितात आह तस्या इति । सापेचयेति । धात्वर्थाख्याताथापेचयेतार्थः । प्रधानत्वादिति इतरोपसर्जनत्वेनामुपस्थितत्वादितिभावः । तथाच लिङर्थशाब्दभावनाया धात्वर्थकरणकेष्टभावनाकर्मकभावनारूपत्वेन विशेष्यतया इतरानुपसृष्टत्वम् । धात्वर्थस्य करणतयार्थभावनायां तस्याश्च कर्म्मतया शाब्दभावनायामनुयादुपसृष्टत्वम् । पुरुषो धात्वर्थेनेष्टं भावयति । लिङ्तु तां भावनां भावयतीतिबोधावश्यम्भावादित्याशयः । For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३६ अर्थसंग्रहः । पदार्थविरोधिवोधकत्वम् । यथा घटो नास्तीत्यादौ अस्तीतिशब्दसमभिव्याहृतो नत्र घटसत्त्वविरोधि घटासत्त्व ' गमयति । तद्ददिह लिङ्समभिव्याहृतो नञ, लिङर्थप्रवर्त्तनाविरोधिनों निवर्त्तनामेव वोधयति । विधिवाकाश्रवणे अयं मां प्रवर्त्तयतीति प्रतीतेः । तस्मानिषेधवाकास्थले निवर्त्तनैव वाकप्रार्थः । Acharya Shri Kailashsagarsuri Gyanmandir अव प्रथमा भावना पुरुषप्रवृत्तिरूपा द्वितीया तु प्रवर्त्तनारूपा । तस्या नञर्थेमान्वये किमाया मितात आह नञश्चेति । खसमभिव्याहृतेति । खान्वितार्थः । मञः खसमभिव्याहृतपदार्थविरोधिबोधकत्वं दृष्टान्तेन साधयति यथेति । श्रस्तीति शब्दसमभिव्याहृतः अस्तौतिपदेनादितः । घटसत्त्वविरोधीति घटसत्त्वघटासत्त्वयो र्युगपदेकवानवस्थानादितिभावः । दान्तिकेपि तद्योजयति तदिति । इह म कलञ्ज' भक्षयेदिति निषेधवाक्ये । लिङ्समभिव्याहृतः । लिङा सहोञ्चरितः । लिङर्थेति । लिङर्थो या प्रवर्त्तना तदिरोधिनों तया सहैकचानवस्थायिनीम् । निवर्त्तनां निवृत्तुप्रत्पादनाम् । प्रवर्त्तनाया लिङथेवे प्रमाणमाह विधिवाका श्रवण इति । अयं विधिः । मां प्रवर्त्तयति मदीयप्रवत्तिमुत्पादयति । प्रतीतेरिति । तथाच नत्र पदासमभिव्याहारस्थले लिङो यदि धात्वर्थकरणिकाम् फलभावनाखग्रां प्रवत्तिमुत्पादयतीति प्रतौतिजनकत्वं तदा नञ पदसमभिव्याहारस्थले तहिरोधिता प्रतिपादनावश्यम्भावात् सुतरां धात्वर्थ करणिकामिष्टभावनाखयां प्रवत्तिं प्रतिवन्नातीति प्रतीतिजनकत्वमिति निषेधवाकास्य निवर्त्तकत्वमेव सिध्यतीतिभावः । निवर्त्तकवाकस्य निषेधत्वमित्युक्तम् । तदुपसंहरति तस्मादिति । पुरुष wa शास्त्रदीपिकायां षष्ठाध्यायद्वितीयपादे, नञ्भक्षयत्योः सन्निधिवशात् भचणाभावः प्रतीयते । aa भक्षणाभावो अननुष्ठेयत्वादविधेय इति तद्धेतुः सङ्कल्पो विधीयते इति पूर्व्वपचयित्वा सिद्धान्तितम् । नञ भचयतयोरेवन्तु स्वार्थ हानि: प्रसज्यते । सङ्कल्पलक्षणाह्यत्र श्रुतेरतान्तवाधनम् ॥ For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । यदा तु प्रत्ययार्थस्य तत्रान्वये वाधकं तदा धात्वर्थस्यैव तत्रान्वयः। तच वाधकं दिविधं तस्य व्रतमित्युपक्रमो विकल्पप्रसक्तिश्च । तबाद्यं नेतोद्यन्तमादित्यमित्यादौ। तस्य व्रतमित्युपक्रम्यैतहाकापाठात् । तथाचात्र पर्युदासाश्रयणम्। तथाहि व्रतशब्दस्य कर्त्तव्यार्थे रूदत्वात् तस्य व्रतमित्यत्र स्नातकस्य व्रतानां कर्त्तव्यत्वेनोपक्रमात् किन्तत् कर्तव्यमित्याकाङ्क्षायां नेतोयन्तमित्यादिना कर्तव्यार्थएव प्रति श्रुतेरिति। भक्षणस्य लिङर्थभावनया यः सम्बन्धः स श्रुतवावगम्यते तस्यैकान्ततो वाध इतार्थः । अन्यञ्चोक्त' तत्रैव। “भचयेदिति पदं परिपूर्ण ना सम्बध्यते भक्षयति । भक्षयेदिति च भक्षणभावनायां प्रवर्त्तना गम्यते । नत्रा सम्बद्धन विधिना तविपरीतनिवर्तमाप्रतीतिः। निवर्तनाच निवृत्तिफलोव्यापार" इति । , लिङर्थशाब्दभावनाया नअर्थेनानुयवाधे क्वचिद्धात्वर्थस्याम्यनय इत्याह यदाविति प्रतायार्थसा शाब्दभावनायाः। तत्र नजर्थे । किं तबाधकमितप्रवाह तच्चेति । हैविध्यमुपदर्शयति तसातादि। विकल्पप्रसक्तिर्विकल्पप्राप्तिः। आद्यम् तस्य व्रतमितापक्रमरूपं वाधकम्। इतयादीतग्रादिपदात् नास्त' यान्तमित्यादि वाकापरिग्रहः। एतद्दाकाति। नेक्षेतीद्यन्तमादितामितादिवाकावार्थः। तथाच एतेषां व्रतत्वकीर्तनवलात् कर्त्तव्यताप्रतीतेः प्रतायार्थस्य नार्थेनानयो न सम्भवति निषेधत्वापतेः। अती धात्वर्थसैगव नजर्थेनानयोऽवश्याभुपेय इतिभावः । तदेव विशदयति तथाचेति। धात्वर्थसा नार्थेनानुये चेतार्थः। पर्युदासेति पर्युदाससा नी अन्योन्याभावरूपार्थसा आश्रयणमङ्गीकार इतार्थः । पर्युदासाअयणात् ब्रतत्वीपपत्तिर्यथा भवति तदुपदर्शयति तथाहीति। कर्त्तव्यार्थे सङ्कल्परूपे । कर्त्तव्यत्वेनेति। व्रतस्थ भावपदार्थत्वादितिभावः। किन्तदिति। तत् ब्रतरूपं कर्तव्यं कर्म किमित्याकाङ्घायामितार्थः । कर्त्तव्यार्थ एवेति। सातकब्रतप्रदर्शनाय For Private And Personal Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १३८ अर्थसंग्रहः । पादनीयः । अन्यथा पूर्वोत्तरवाक्ययोरेकवाकालं स्यात् । तथाच नञर्थेन न प्रत्ययार्थान्वयः कर्त्तव्यार्थानववोधात् विध्यर्थप्रवर्त्तनाविरोधिनिवर्त्तनाया एव तादृशनजा वोधनात् तस्याश्च कर्त्तव्यार्थेत्वभावात् । तस्मान्नेक्षेतेत्यत्र नजा धात्वर्थविरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपादनीयानां नेचेतेत्यादीनां कर्त्तव्यार्थत्वाङ्गीकारावश्यकत्वादितिभावः । अन्यथा नेचेतेत्यादौनां निषेधत्वाङ्गीकारे । पूर्वोत्तरवाक्ययोः उपक्रमतदुत्तरवाक्ययोः । एकवाक्यत्वमेकतात्पर्य्यकत्वम् । नप्रादिति । स्नातकसा कर्त्तव्य कमाण्यभि धीयन्ते इत्युपक्रमवाक्यतात्पर्य्यम् । उत्तरवाको च कर्मणामकर्त्तव्यत्वे तात्पर्य्यमिति तात्पय्यैभेदादितिभावः । तथाचेति । पूर्बीत्तरवाक्ययेोरेकतात्पर्य कत्वाभावे सतीत्यर्थः । अनुये वाधकमाह कर्त्तव्यार्थेति । कर्त्तव्यार्थीनवगमे हेतुमाह विध्यर्थेति । ताशनजा प्रत्ययार्थान्वितनत्रा । तस्या निवर्त्तनायाः । धात्वर्थीन्वयमुपसंहरति तस्मादिति । धात्वर्थविरोधीति । यद्यपि पर्युदासाश्रयणाद्दर्शने तरस्यैव प्राप्तिस्तथापि दर्शनेतरयावत्कर्मणोऽनुष्ठानासम्भवात् कर्मविशेषसा च विधिं विनापि प्राप्तेरीक्षण विरोधिरूपसा ईक्षणेतरमा ग्रहणमितिभावः । सचेचणविरोधी ईक्षणेतरपदार्थः क इतप्रवाह अमीक्षणसङ्कल्प इति । कङ्गख्यः कर्ममानसमित्युक्त मानसव्यापारविशेष: सङ्कल्यः । सच भावपदार्थे यागादौ मयैतत्कर्त्तव्यमिति निश्वयः । श्रभावपदार्थे च मयैतन्न कर्त्तव्यमितिनिश्चयः । प्रकृतेच अभावस्थलीयत्वात् उद्यदादित्यादिदर्शनं मया न कर्त्तव्यमितिनिश्चय varataण सङ्कल्पः । ननु पर्युदासोऽन्योन्याभाव: स च भेदापरनामा । तथा सति धात्वर्थान्वितेनापि नजा धात्वर्थभेदमात्र प्रतीयतां कथं तद्दिशिष्टपर्यन्तानुघावनम् । प्रकृते भेदविशिष्टपय्र्यन्ताप्रतीतौ अनोक्षण सङ्कल्प प्राप्तानुपपत्तिः । amitaणसङ्कल्प ईक्षणभेदपदार्थः । किन्तु ईक्षणभेदविशिष्ट एबेतात आह वचणयेति । लक्षणाचेयमनादिप्रयोगयोगित्वेन निरूढ़ा | अतएव निषेधएव For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पर्थसंहः । प्रतिपाद्यते । तस्य कर्तव्यत्वसम्भवात् प्रादित्यविषयकानौक्षणसङ्कल्पेन भावयेदिति वाक्यार्थः । तत्र भाव्याकाङ्क्षायामेतावता हैनसा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यतयान्वेति। एवञ्च पूर्वोत्तरवाक्ययोरेकवाक्यत्व निर्बहत्येव । मुख्यत्वं सर्ववं व पर्युदास लक्षणेति सिद्धान्तः। साच मुख्यार्थवाधादात्रीयमाणा न दूषणावहा। नसा अनौक्षणसङ्कल्पसा कर्त्तव्यत्वसम्भवादिति। भावपदार्थत्वे नेतिभावः । इति वाक्यार्थ तानेन सम्बन्धः। तब वाकार्थे । भाव्याकाचायां किं भावयेदिति फलाकाकायाम्। एतावतेति। उक्त व्रतजातेनेतार्थः । ह प्रसिद्धौ। एनसा पापेन। वियुक्तीरहितः । एवञ्चेति। नेक्षेतेतादिवाक्यस्यानौक्षणसङ्कल्पपरत्वे सतीतार्थः । पूर्वोत्तरवाक्ययोः तसा ब्रतमिति नेक्षेतेति वाकायोः। नेतेति एतावता हैनसेति वाकायोश्च। एकवाकात्वमेकतात्पर्यकत्वम्। निर्बहति निष्पद्यते । नेतेतवाद निषेधपरत्वं तव ब्रतत्वकीर्तनफलकीर्तनयोरसामञ्जस्यापत्तेरितिभावः। अतएव मनुनापि चतुर्थाध्याये । अतोऽन्यतमया वृत्त्या जीवंश्च स्नातकोदिजः । खग्यायुष्ययशसानि व्रतानीमानि धारयेत् ॥ इतापक्रम्य नेक्षेतीद्यन्तमादितामित्यादिगर्भाणि नत्र पदघटिताघटितानि वहूनि वाकमान्यभिधायोपसंहृतम् । अनेन विप्रो उत्तेन वर्तयन् बेदशास्त्रवित् । व्यपेतकल्मषी नित्य ब्रह्मलोके महीयते इति ॥ एतस्मादुपक्रमीपसंहारदर्शनात् ऋतुप्रकरणवहि तत्वावधारणात् क्रत्वङ्गत्वमपि म शानीयम्। तदुक्त पार्थसारथिमिथैश्चतुर्थाध्यायप्रथमपाद। उपक्रम श्रुतं कर्मवाचि व्रतपदं यतः । वदन्वयवलात् कर्मविशेषोऽतीऽत्र पोद्यते ॥ For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४० अर्थसंग्रहः । .. नचात्र धात्वर्थविरोधिनः पदार्थान्तरस्थापि सम्भवात कथमनौक्षणसङ्कल्पस्यैव भावनान्वय इति वाच्यम् । तस्य कर्त्तव्यत्वाभावेन प्रक्षते भावनान्वयायोग्यत्वात् । तेन लक्षणयाप्यस पर्श दासः सच क्रतीः । वहिः श्रुतः फलाकाझी पुरुषार्थत्वमृच्छति ॥ श्रुतग्रादि क्रतुसम्बन्ध प्रमाणं नाव विद्यते । पुरुषापेक्षताऽर्थत्व विधिनाचाववोधितम् ॥ साक्षादपेक्षितं तसा फलमेव न तु क्रतुः । अतः फलार्थता तच वाकाशेषादधक्षयः ॥ ननोक्षधात्वर्थेन सह नअर्थसम्बन्धादीक्षणभिन्नपदार्थः प्रतीयते। सचानौक्षणसइल्पवदन्योपि भवति। तत्कथमीक्षणभिन्नत्वे नानीक्षणसङ्कल्प एव ग्राय इत्यापत्तिं परिहरति नचेति। अब नेक्षतेतपादौ। धात्वर्थविरोधिन उद्यदादितादर्शनविरोधिनः। पदार्थान्तरमा दर्शनविघटनव्यापारमावसा । तसा पदार्थान्तरसा कर्तव्यत्वाभावेन कर्त्तव्यतया अनुपदिष्टत्वेन। तथाच ईक्षणविरोधिव्यापारान्तराणां प्राप्तावपि तेषां सर्वेषामनुष्ठानसम्राशकातया तविशेषसमानुष्ठेयत्वमेव वाच्यम् । तविशेषानुष्ठानञ्च प्रमाणान्तरसापेक्षतया प्रकृते प्रमाणान्तराभावादशक्यमती व्यापारातरसा न भावनानुययोग्यत्वम् । एवञ्च मनसा सङ्कल्पयति वाचा अभिलपति कर्मणाचीपपादयतीतुरत : कायिकवाचिकसर्वव्यापारेषु सङ्कल्पस्याविरहितत्वात सङ्कल्पएव ग्राह्य इतमाशयः । ननु सर्वव्यापाराविनाभूततया सङ्कल्पत्वेन सामान्यधर्मेण सङ्कल्पप्राप्तावपि सविषयप्रतीताभावात् भावनानुयो न स्यात् । विषयमनिर्दिश्य सङ्कल्पेन भावयेदिति विधानासम्भवात्। विषयनिर्देशे तु अमुकविषयकसङ्कल्पेन भावयेदिनि सम्भवति विधिः । तदन कोविषय इति चेत् । उच्यते ईक्षणेतरसा ईक्षणविरोधित्वेनोपस्थानात् ईक्षणाभावविषयकसङ्कल्पसा च तहिरोधित्वात् धावाभाव For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १४१ हितीयं यजतिषु येयजामहं करोति नानुयाजेष्वित्यादौ। अत्र विकल्पप्रसत्तौ च पर्यु दासाश्रयणात् । एव सङ्कल्पसा विषयः । अत उत्ता मनीक्षणसङ्कल्प इति, तथाचीत न्यायमालाया चतुर्थाध्यायप्रथमपाद। यद्यपि ईक्षणादितर वहवी ब्यापारा अनुष्ठानयोग्याः सन्ति । तथापि कायिकवाचिकव्यापारविशेषसाप्रतीयमानत्वात् मानसव्यापारसमावर्जनौयत्वाच्च सङ्कल्पएव परिशिष्यते ॥ सङ्कल्पनीयश्चार्थः प्रयासच्या धात्वर्थनिषेधः । तथा सति उद्यन्नमस्त यान्तञ्चादिता नेतिथे इताव रूपः सालोऽवानुष्ठेयत्वेन विधीयत इति । भा प्रसायार्थसयानुये द्वितीयं वाधकमाह द्वितीयमिति। यजतिष्विति यनतिशब्दोऽत्र न धानुवाची किन्तु धात्वर्थवाची। तेन ,यागमाने इतार्थः। ये बनामहं मन्नविशेषम् । करोति पठति। अनुयाजेषु अनुयानाख्ययागविशेष न करीतीतार्थः। एतच्च श्रुतिइयतात्पार्थमादाय वाकाइयममिहितम् । अविद्ययन्तु भाष्ये न्यायमालायाञ्च पठितम्। यया "आश्रावयेति चतुरघरम् प्रस्तु श्रीषड़िति चतुरक्षरं यजेति डाक्षरं येयजामहे इति पञ्चावर यक्षरी वषट्कारः एष वै प्रजापतिः सप्तदशो यज्ञेष्वनायत्ते” इति यज्ञविशेषानुपक्रमात् सर्वयो। मन्त्रगणं विनियुज्यानातं नानुयाजेषु येयजामहं करातीति। अत्र खररहित इलवर्णस्यागणनया “अक्षरसङ्ख्या द्रष्टब्या अक्षरहत्तनन् ।” इत्यादावितयादिपदात् महापिटया यजत प्रकृतिवदिति प्रत्यक्षश्रुतानिदेशशास्त्रप्राप्तप्रकृतिधर्मेषु मध्ये होवरणादिवाधकं “न होतारं द्वणीते नाय" मित्यादि वाक्य परिग्राह्यम्। ननु विकल्पप्रसक्ती दितीयवादकत्वमुक्त तत् कुतोऽस्य हितीयवाधकोदाहरणत्वं स्थादित्यत आह अति। अत्र यत् पयंदासाश्रयणं वहिकल्पप्रसक्ति हेतुकमेवेत्यर्थः। तथाचाच विकल्पप्रसक्त रेव नवर्थेन प्रत्ययाान्वये For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४३ अर्थसंग्रहः। तथाहि यद्यत्र वाक्ये नअर्थे प्रत्ययार्थान्वयः स्यात्तदानुयाजेषु ये यजामह इति मन्त्रस्य प्रतिषेधः स्यात् अनुयाजेषु ये यजामहं न कुर्यादिति । सच प्राप्तिपूर्वकएव प्राप्तस्यैव प्रतिषेधात् । प्राप्तिश्च यजतिषु ये यजामहं करोतीति शास्त्रादेव वाया । शास्त्रप्राप्तस्य प्रतिषेधे विकल्प एव नतु वाधः। प्राप्ति मूलरागस्येव तन्मूलशास्त्रस्य शास्त्रान्तरेण वाधायोगात् । वाधकत्वमिति। ननु कथमत्र नअर्थेन प्रत्ययान्वये विकल्पप्रसक्तिरितात ला दर्शयति तथाहौति। प्रतिषेधः स्यादिति। प्रतायार्थप्रवर्तनाया नअनामये प्रवर्त्तनाविरोधिनिवर्तनायाः प्रतीतेर्वाक्यसा येयजामहनिवर्तकत्वापावादितिभावः । निषेधप्रकारं दर्शयति अनुयाजेविति। निषेधत्वे काहानिरित्याकाङ्क्षायां निषेधस्य प्राप्तिपूर्वकत्वनियम प्रतिपादयति सचेताादि। प्राप्तस्यैवेति। प्राप्तं हि प्रविषिध्यत इति न्यायात् प्राप्तिमन्तरेण निषेधासम्भवादितिभावः। भवतु निषेघसा प्राप्तिपूर्बकत्वं तेन किमित्यवाह प्राप्तिथेति। शास्त्रादेवेति। कष्टं कमें ति न्यायेन पदृष्टार्थकर्मणीरागात् प्राप्तासम्भवादितिभावः। यदि तु शास्त्रादेव प्राप्तौ प्रतिषेध इत्यङ्गौक्रियते तदा विकल्पापति? बारेतबाह शास्त्रप्राप्त साचेति। न वाध इति । सामान्यप्रमाणप्रतिपन्नसा येयजामहमन्त्रपाठसा कर्तव्यताप्रतिवन्धोनेतार्थः। ननु न कलचं भक्षयेदितादिना रागप्राप्तसेव येयजामहमन्त्रपाठसा याधः कुतो नस्यादितात आह प्राप्तिमूलरागसप्रवेति। प्राप्तिमूलं प्रापको योरागस्तसेवेत्यर्थः । प्रापकसा रागसा यथा शास्त्रेण वाध: प्रापकसा शास्त्रसा शास्त्रान्तरण तथा वाधी न युक्त एबेतिभावः । तेन च इयोरेव शास्त्रप्रमाणत्वेन तुल्यवलतया एकेनापरस्य निताववाधितुमशक्यत्वात् पाक्षिकवाधिन इयोः प्रवृत्त्या विकल्प एव प्रसज्यत इति सिद्धम्। तथाचीत दशमाध्यायाष्टमपादभाष्यकारैः। प्रतिषेधी विधि वाधित्वा भविष्यति विधिरपि प्रतिषेधमिति। तथा तदा विधिर्यदा न प्रतिषेधः । तदा प्रतिषेधी यदा न विधिरिति च । For Private And Personal Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १४३. नच पदे जुहोतीति विशेषशास्त्रेणाहवनौये जुहोतीति शास्त्रस्येव नानुयाजेष्वित्यनेन यजतिषु येयजामहं करोतीत्यस्य वाधः स्यादिति वाच्यम् । परस्परनिरपेक्षयोरेव शास्त्रयो ध्यवाधकभावात्। पदशास्त्रस्य हि स्वार्थविधानार्थमाहवनीयशास्त्रानपेक्षणानिरपेक्षत्वम् । प्रकृते तु निषेधशास्त्रस्य निषेध्यप्रसक्तार्थं यजतिषु ये यजामह ननु विलम्बेन प्रवर्तमानात् सामान्यशास्त्राच्छीघ्रप्रवृत्तसय विशेषशास्त्रसा वलवतया सामान्यविशेषशास्त्रयोरतुल्यवलत्वेन कथं विकल्पप्रसक्तिः । पदाहवनीयवत् विशेषशास्त्रेण सामान्यशास्तु नितावदेव वाध्यतामितधापत्ति निराकरीति न चेति। वाध: समादिति आहवनीये जुहोतीतासव यजतिषु येयजमई करीतौवास्यापि सामान्यविधित्वाविशेषात् विशेषशास्तापेक्षया दुर्बलतया वलवता विशेषशास्तण विरुद्धसा तसा नितावहाध्यतैव युक्ता। विरोधै हि बलीयसा दुर्बलं वाध्यते। तुल्यवलविरीधे तु विकल्पः सम्भाव्येत इति भावः । पाशङ्कापरिहारकं हेतुमाह परस्परेति। खखप्रबत्तौ परस्परपेिक्षारहितयोः । एव कारण विशेषशास्तु ण सामान्यशास्तस्यापेक्षणीयत्वं तु वाध्यवाधकत्वं नास्ताबेति सूचितम्। वाध्यवाधकभावात् वाध्यवाधकत्वात् । पदाहवनीयस्थले वाध्यवाधकत्व धौज निरपेक्षवं प्रतिपादयति पदशास्तस्य हौति। खार्थविधानाधू स्वार्थप्रतवायनार्थम्। पाहवनौयेति। ज्ञाप्यपुरुषनिष्ठाहवनीयशास्त्रार्थज्ञानानपेक्षणादितार्थः । तथाच पद जुहोतीति शास्त स्वार्थप्रतिपादनबेलायो यं प्रति खार्थे प्रतिपादयति ससा पुरुषसा पाहवनीयशास्त्रार्थज्ञानमस्ति न बेति नापेक्षते। आहवनीयशास्तञ्च खार्थप्रतवायनसमये ज्ञाप्य पुरुषसा पदशास्त्रार्थज्ञानं जातं न बेति नापेक्षत एवेति पदाइपनीयशास्त्योः परस्परनिरपेक्षतया वाध्यवाधकभावावश्यम्भावात् पदशास्तण पदार्थान्तरसापक्षविशेषेण आहवनीयशास्तूसा नितावहाध. समुचितएवेति भावः। . यजतिषु येयजामह करीति नानुयाजेष्वित्येतयोः किं तथाविधपरस्परनिरपेक्षवं For Private And Personal Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४४ अर्थसंग्रहः । तस्माच्छास्त्रविहितस्य मित्यस्यापेक्षणान्न निरपेक्षत्वम् । शास्त्रान्तरेण प्रतिषेधे विकल्पएव । सच न युक्तः । विकल्पे । Acharya Shri Kailashsagarsuri Gyanmandir नास्तीति प्रश्रसम्भावनायामाह प्रकृतेत्विति । निषेधशास्तसा नानुयाजेष्विासा | निषेध्येति । निषेध्यसा येयजामहमन्त्रपाठसा प्रसक्त्यर्थं प्राप्तार्थं सामान्यशास्तु जन्य कर्त्तव्यताप्रतीत्युपस्थितार्थमिति यावत् । पुरुषा यद्दिषककर्त्तव्यताप्रतीतिरेव नास्ति कथमसौ तस्मान्निवृत्तये प्रेय्येतेतिभावः । अपेक्षणादिति । यस्मात् पुरुषो निवर्त्यते सामान्यशास्त्रविषयतामन्तरेण तसा तत्कर्म्म कर्त्तव्यताप्रतीतेरेवाभावादिति भावः । न निरपेक्षत्वमिति । निरपेचत्वात् पदाहवनीयवत् वाध्यवाधकभावी नातीताशयः । यदि वाध्यवाधकभावो नोपपद्यते तदा सुतरां विकल्प एबेतग्राह तस्मादिति । वाध्यवाधकत्वाभावादितार्थः । विकल्प एवेति । श्रयमाशयः । वाधो नाम प्रतीतसा पदार्थसा व्यवहारप्रतिबन्धः । सच प्राप्तवाधी अप्राप्तवाधश्चेति विविध: । तव व्यवहाय्यतया प्रमाणविशेषप्रतोतार्थसा व्यवहारप्रतिवन्धः प्राप्तवाधः । यथा ब्राह्मणेभ्यो दधि दीयतां तत्र कौण्डिन्यायेत्प्रादौ । तत्र हि ब्राह्मणेभ्यो दधि दीयतामिति प्रमाणेन कौण्डिन्यायापि देयत्वेन प्रतीतer दन तक कौडि नप्रायेति विशेषोपदेशेन कौण्डिन्ये झटितिविषयौकुर्व्वता दधिविधे स्तक्रावरुद्धकौण्डिन्येतरपरताज्ञानमुत्पादयताच कौण्डिने दो व्यवहारनिरोधः क्रियते । नतु प्रत्यायकप्रमाणमप्रमाणौक्रियते येन दतः प्रमाणाप्रतीतत्वं स्यात् । तस्त्रा प्रमाणत्वे तदितरब्राह्मणेभ्यौपि दधिदानानुपपत्तेः । किन्तु तज्जनाकौण्डिनापर्यन्त प्रतीतेरेव भ्रमत्वं कल्पते । एवं विशेषसा विधिरूपत्व सर्व्वचैव प्राप्तबाधः । वास्तु व्यवहार्यतया प्रमाणविशेषप्रतिपन्नवासमानसा वस्तुतः प्रमाणविशेषाप्रतिपन्नार्थसा व्यवहारप्रतिवन्धः । यथा नेदं रजतं शुक्तिरेवेयमित्यादौ । यतस्तव चक्षुः सन्निकर्षात् रजतत्वेन प्रतीतसा व स्तुनः परभावितया बलीयसा शुक्तिज्ञानेन रजतत्वप्रतोतिजनकपूर्वप्रताचा प्रमाणाभासोकतत्वेन रजतत्वव्यवहारप्रतिवन्धः क्रियते । प्रतीतेस्तावत् भ्रमत्व' कल्पात एव । अतो रजतस्य प्रमाणविशेष प्रतीतत्वाभावादप्राप्तवाध एव सुघटः । For Private And Personal Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १४५ सदयं निष्कर्षः। यव प्रमाणान्तरेण पूर्वप्रमाणस्य न प्रमाणत्वनिराकरणं, केवल सज्जन्यज्ञानसाव धमत्वकल्पनं तव प्रमाणप्रतीतार्थव्यवहारनिरोधात् प्राप्तवाधत्वम् । यत्र तु प्रमाणान्तरेण पूर्वप्रताायकमा प्रमाणाभासीकरणं तज्जन्यप्रतीतेश्च धमत्वकल्पनं तत्र प्रमाणाप्रतीतार्थव्यवहारप्रतिवन्धादप्राप्त वाधत्वमिति । सच हिविधीपि वाधः प्रकृते न सम्भवति। तथाहि अनुयाजे येयजामहवाधी न तावदप्राप्तवाधः । अनुयाजवाकोन येयजामहविधेरप्रमाणीकरणाशक्त:। तसा प्रमाणभासौकतत्वे यागान्तरेपि येयजामहविधानानुपपत्तिः। अती अनुयाजे येयजामहकरणसा प्रमाणाप्रतीतार्थत्वाभावेन तहाधसमाप्राप्तवाधत्व' नीपपन्नम् । नापि प्राप्तवाधः । नहि अनुयाजे येयजामहकरणविषयकप्रतीते निषेधसहस्रेणापि धमत्व' कल्पयितु शक्यते। नच झटिति प्रवर्त्तमानी निषेधः स्वप्रतिपाद्ययेयजामहाभावावरुद्धमनुयाज विषयमलभमानसा येयजामहकरणविधेस्तदितरपरत्वं वीधयन् तविधिजन्येयजामहकरणप्रतीते भ्रमत्व कल्पयत्येवेति वाच्यम्। अनुयाजे येयजामहविधेः प्रवृत्तेः प्राक् निषेध्यसमवधानाभाबेन निषेधप्रवृत्त्यसम्भवादिताक्तमेव । नच माभूदाधस्तथापि न विकल्पः सम्भवति । येयजामहविधरनुयाजेतरविषयत्व एव तात्पर्य्यमितिवाच्यम्। सामान्यविधस्तदितरविषयकत्वे अनुयाजे विधिप्रवृत्त्यभावादेव येयजामहकरणसमाप्राप्त स्वत्र तनिषेधसा राबौ सूप्यं न पश्येदितिवत् प्रमत्तगीततापत्तेः। नच येयजामहविधरनुयाजेतरपरततात्पयानववोधनिवन्धनसा अनुयाजे येयजामहकरणसा सम्भावितसावारणीयतया विधेरन्याजेतरपरत्व तात्पर्यग्राहकमेव निषेधवाक्यमिति वाच्यम् । निषेधसा प्रतियोगिसापेक्षतया निषेधवाक्यसा स्वविषये प्रतियोगिप्रापकयत्किञ्चित्प्रमाणसत्ताया एवानुमापक त्वेन प्रापकप्रमाणसा तदितरविषयकवतात्पर्यग्राहकत्वासम्भवात् । पर्य्यदासपक्षेतु अनुयाजेतरत्र यागेषु येयजामहं करीतीताकवाक्यतया सामान्यशास्त्रसा तदितरविषयत्व सुघटम् । ननु विकल्पपक्षेपि कथं पाक्षिकवाधः स्यात्। तत्प्रापकप्रमाणस्याप्रमाणीकरणासम्भवात् तज्जन्यप्रतीते र्धमत्वकल्पनानुपपत्तेश्चेतिचेन्न। उभयोरेव तुल्यप्रमाणवोधितत्वेन योरिव पालनीयतया अगत्या एकस्य प्रमाणसा पक्षतोऽप्रमाणत्व For Private And Personal Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १४५ शास्त्रस्य पाक्षिकाप्रामाण्यात् । नानुयाजेषु येयजामह इत्यस्यानुष्ठाने नानुयाजेष्वित्यस्य प्रामाण्यं सम्भवति । व्रीहिशास्त्रस्यानुष्ठाने यवशास्त्र सेव । हिरदृष्टकल्पना च स्यात् । विधिप्रतिषेधयोरपि पुरुषार्थत्वात् । श्रतो ना कल्पनया तज्जन्यप्रतीतेर्मिंध्याप्रत्ययत्व स्वाङ्गी कर्त्तव्यत्वात् पचे तत्प्रामाण्यस्योन्नोव - htener प्रमत्तगीतत्वासम्भवाञ्च । wara faneer प्रामाण्यपरित्यागादिदोषाष्टकदुष्टत्वमुक्तम् । अत्र दशमाध्यायाष्टमपादे षोड़ शिग्रहणाग्रहणाधिकरणे भाष्यम् । ननु परस्परविरुद्धौ विधिनिषेधौ न सम्भवतः । उच्यते, वचनप्रामाण्यात् प्रतिषेधो विधिं वाधित्वा भविष्यति, विधिरपि प्रतिषेधम् । न अन्या गतिरस्तौति पचे मिथ्याप्रत्ययः कल्पयिष्यते इति । नतु विकल्प एवास्तामलं नञः पय्र्यं दामलक्षणयेतात ग्रह सच न युक्त इति । प्रयुक्तत्वे हेतुमाह विकल्प इति । शास्त्रer विधे निषेधसा च । पाचिकेति । विधेः पालनपचे निषेधसा, निषेधपालनपक्षे च विधेरप्राण्यापत्तेरित्यर्थः । युगपदुपसंहारासम्भवएव एकतराप्रामाण्यहेतुरित्याह नहीति । जामहमित्या नानुयाजेष्वित्यसा तथाचोक्तम् । येयजामहं करोतीतिवाक्यार्थस्ा । इदमुपलक्षणम्, एवं पालनेपि येयजामहमित्यस्य प्रामाण्यं न सम्भवतीत्यपि द्रष्टव्यम् । प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पनात् । तदुज्जीवनहानिभ्यां विकल्प चाष्टदोषता ॥ यवै यजेतेति एकतराप्रामाण्यं दृष्टान्तमाह व्रीहीति । व्रीहिभिर्यजेत श्रुतिविहितव्रीहियवो वैकल्पिकत्वसा सिद्धान्तितत्वादितिभावः । यवशास्त्रसेप्रवेति, arrateप्रयोगे यवशास्त्रस्याप्रामाण्यं यवप्रयोगे च ब्रौहिशास्त्रसा, तदितार्थः । दोषान्तरमाह विरिति । विकल्पपचे विधिनिषेधाभ्यां द्वाभ्यामेव श्रदृष्टं वोधयितव्य For Private And Personal Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १४७ प्रतिषेधस्याश्रयणम् । किन्तु नजोऽनयाजसम्बन्धमाश्रित्य पर्यु दाससैव। इत्यञ्चानुयाजव्यतिरिक्तेषु येयजामह इति मन्वं कुयादिति वाक्यार्थवोधः । नञोऽनुयाजव्यतिरिक्त लाक्षणिकत्वात् । एवञ्च न विकल्पः । अत्र च वाक्ये येयजामहमिति न विधीयते यजतिषु येयजामह मितिभावः। पुरुषार्थत्वात् यागीपकारहारेण पुरुषोपकारकत्वात्। पर्युदासपक्षेतु विधिदयाभावेन नादृष्टद्दयकल्पनेतिभावः। उपसंहरति अत इति । यत: प्रतिषेधपरत्वे विकल्पप्रसक्तिबिकल्पसाचाष्टदोषदुष्टत्वमदृष्टयकल्पनञ्च, प्रत इतार्थः, अनुयाजसम्बन्धमनुयाजान्वितत्वम्। पर्युदाससावेति । आश्रयणमितानुपडः। तथाचीकम्। यतएव विकल्पीऽयं प्रतिषेधे प्रसज्यते । अतस्तत्परिहाराय पर्युदासाश्रयो वरमिति ॥ प्रोहियववाक्ययोस्तु पर्युदासाश्रयणादिरूपगतान्तराभावादष्टदोषदुष्टोपि विकल्प पाधीयते। तदुक्तम् । ___ एवमेषोऽष्टदीषोपि यद्दीहियववाक्ययोः । विकल्प आश्रितस्तव गतिरन्या न विद्यते ॥ पर्युदासप्रकारं दर्शयति इल्यञ्चेति। नजीऽनुयाजसम्बन्धाश्रयणे सतीत्यर्थः । मन्वनुयाजसम्बद्धेनापि नत्रा तदभावरूपं तहिरीधित्वमेव वाध्यता, कथं तातिरितावं, तसा मुख्यार्थत्वाभावादितात आह नत्र इति। लाक्षणिकत्वादिति विकल्पापत्तिरूपमुख्यार्थपरत्ववाधकसत्त्वात् प्रवर्तनानितत्वासम्भवेन नामानितत्वाङ्गीकारेण नजीऽन्योन्याभाववत्परत्वरूपलाक्षणिकत्वादितार्थः । नामान्वितस्य ननोऽन्योन्याभावे निरूढ़त्वादितिभावः। तथा सति, विकल्पापत्तिः परिहतेतयाह एवञ्चति । धव चेति। अनुयाजव्यतिरिक्त येयजामहं करोतीति वाक्यं इतार्थः। येयजाममितीति। येयजामहकरणमित्यर्थः। तस्याविधेयत्वं हेतुमाइ यजतिष्विति । For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४८ अर्थसंग्रहः। मित्यनेनैव प्राप्तत्वात्। किन्तु सामान्यशास्त्रप्राप्तयेयजामहमित्यनुवादेन तस्यानुयाजव्यतिरिक्तविषयत्वं विधौयते। यद् यजतिषु येयजामहं करोति, तदनुयाजव्यतिरिक्तेष्वेवति। नन्वबं सामान्यशास्त्रप्राप्तस्य विशेषे सङ्कोचनरूपादुप यजतिषु येयजामहं करोतीति वाक्यात् यागमात्र येयजामहकरणसा विहितत्वेन पनुयाजातिरिक्तयागेपि तसा प्राप्तत्वात् विधानानुपपत्ते रितिभावः । तर्हि किमत्र विधेयमितप्रवाह किन्विति। सामान्य शास्त्र ति। यजतिषु येयजामहं करोतीति शास्त्रे तार्थः। तसा सामानाशास्त्रप्राप्त येयजामहकरणसा। अनुयाजव्यतिरिक्तविषयत्वम् अनुयाजभिन्नयागमावनिष्ठत्वम्। विधीयते वोध्यते। तदेव व्यञ्जयति यदिति। करोतीतानेनान्वितम् । यद् येयजामहकरणमितार्थः। तथाच दशमाध्याथाष्टमपादे। प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वात् विकल्प: स्यात् । इति सूचण साक्षादतिर्दशस्थले अनारभ्यविधानस्थले च प्रतिषेधी विकल्पः स्यात् । तत्तत्प्रमाणप्राप्तत्वात् प्रतिषिद्धत्वाञ्च । इति पूर्बपक्षयित्वा। अपि तु वाक्यशेषः स्यादन्याय्यत्वादिकल्पस्य विधीनामकदेश: स्यात् । इति सूत्रेण सिद्धान्तितम् । सिद्धान्तसूत्रार्थस्तु अपित्विति पूर्वपक्षव्याहृत्तिः । नानुयाजेष्वित्यादिवाक्य न प्रतिषेध इतार्थः । किन्तर्हि, वाक्यशेष: स्यात्, अनुयाजेन सह नञः सम्बन्धाल्लब्धसा अनुयाजभिन्नेषु येयजामहः कार्य इति वाक्यापसा साकाश्तया पृथकपर्यवसानासम्भवात् पूर्ववाक्यसप्रकदेश: स्यात्। अती येयजामहकरणानुवादेन सामान्यशास्त्र प्राप्तयजतेरनुयाजातिरिक्तत्वविधानाविधीना. मेकर्दश: स्यात् । अत्र हेतुः, प्रतिषेधपरत्वे यो विकल्प आपद्यत तसाष्टदोषदुष्टत्वेनान्याय्यत्वादिति। एवंविधपर्युदामीपसंहारयोरभेदापत्तिमाशङ्कले नन्विति । एवं नानुयाचित्य व For Private And Personal Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १४८ संहारात् पर्युदासस्य भेदो नस्यादिति चेन्न । उपसंहारोहि तन्मात्रसशोचार्थः । यथा पुरोडाशं चतुर्दा करोतीति सामान्यप्राप्तचतुर्दाकरणम्, आग्नेयं चतुर्दा करोतीति 'विशेषादाने यपुरोटाशमात्र सङ्कोच्यते। पर्युदासस्तु तदन्यमात्रसझोचार्थ, इति ततो भेदः । पर्युदामसावम्प्रकारत्वे, पर्यु दासोपसंहारयोरभेदसौगम्याय उपसंहारस्वरूपं प्रतिपादयति सामान्येति। विशेष इति । विशेष सङ्कीचन विशेषनिष्ठीकरणम् । सद्र पादितार्थः। पर्युदाससा सामान्यशास्त्र प्राप्त प्रपजीविपर्थ दाससा। एतेन नेक्षेतीद्यन्तमादित्यमितवादी नोपसंहाराभेदाशङ्केति वोध्यम् । भेदी नस्यादिति । प्रकृते सामान्यशास्त्रात् यागसामान्य प्राप्तसा येयजामहकरणमा नानुयाजेष्वित्यनेन अनुयाजव्यतिरिक्तयागविशेषनिष्ठत्वरूपसोचनादितिभावः । उपसंहारकवाक्यघटकपदविशेषवोध्यपदार्थविशेषनिष्ठतया सामान्यसा सङ्कोचनमुपसंहारः । सामान्यशास्त्रप्राप्तुरपजीविपर्यु दासस्तु नञ् पदघटितवाक्यघटकपदविशेषवीध्यपदार्थविशेषतर निखिलविषयतया सामान्यसा सोचनरूप, इत्येवं भेदसत्तारूपमापत्तिनिराकरणहेतुमपन्यसाति उपसंहारीहौति। तन्मात्रेति तत्पदमाववोधितपदार्थविशेषनिष्ठत्वकल्पनाफलक इतार्थः । उपसंहारस्य तथाविधखरूपत्वमुदाहरणेन प्रतिपादयति यथेति। पुरीडाशमिति । अवायं विस्तरः। शास्त्रदीपिकायां तृतीयाध्यायप्रथमपाद दर्शपौर्णमासप्रकरणीया युतिः। “तं चतुड़ी कृत्वा पुरीडाशं वर्हिषदं करीतीति ।" दर्थपौर्णमासे च आग्नेयो, अग्नीषोमीय, ऐन्द्राग्नश्च पुरीडाशी विद्यते। तत्प्रकरणीयया चतुड़ाकरणश्रुतता सर्वेषां पुरोडाशानां चतुड़ाकरणं प्रतीयते। श्रुत्यन्तरेण तु "आग्नेयं चतुर्थी कृत्वा, इदं ब्रह्मण इदं हीतुरिदमध्वॉरिदमग्नौध इति ऋत्विग्भक्ष्यत्वेन आग्रेयसैव चतुड़ाकरणं विधीयते। एतद्दाक्यगताने यपदवीध्याग्निदेवताकपुरीडाशमावनिष्ठतया से चतुड़ा कृत्वा पुरोडाशमित्युक्तपुरोडाशचतुड़ाकरणं For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५० अर्थसंग्रहः । कुत्रचित् विकल्पप्रसतावण्यनन्यगत्या प्रतिषेधाश्रयणम् । यथा नातिरात्रे षोड़शिनं राहातोत्यादी। अत्र हि अतिरात्र षोडशिनं राहातौति शास्त्रप्राप्तषोड़शिग्रहणस्य सडीच्यत इति। यद्यपि अग्नीषोमौर्येन्द्राग्नयोरप्यग्निदेवताकत्वाविशेषस्तथापि तब इयोईयोरेकदेवतात्वेन अग्नित्वेनानुपस्थितेस्तदीयपुरीडाशस्थाग्ने यत्वेन ग्रहणं नस्यात् । पर्युदासगतभेदं दर्शयति। पर्युदासस्विति । सामान्यप्राप्तुप्रपजीविपर्युदासस्वित्यर्थः । तदन्यमावेति । नञ्पदघटितवाक्यघटकपदविशेषवीध्य पदार्थविशेअंतरनिखिलपदार्थनिष्ठताकल्पनाफलक इत्यर्थः। इति हेतीः। तत उपसंहारात् । भेददति । उपसंहारस्थले सङ्गीचकवाक्य नञ्पदाघटितम् । पर्युदासस्थलेतु सहोषकवाक्य नञ्पदघटितम् । तथा तब सोचकवाक्यघटकपदविशेषवीध्यपदार्यनिष्ठतया सकीची, भवतु तथाविधपदार्थेतरनिष्ठतया सङ्कोचः। तथा तब यत्किञ्चिद्दिषयनिष्ठतया सङ्कोची, अवतु यत्किञ्चिदितरनिखिलविषयतया सङ्कीच इत्येवं भेद इत्यर्थः। ननु विफलोऽयं विचारः, सामान्यप्राप्तापजीविपर्युदासस्थले उपसंहारत्वाङ्गीकारपि पतिविरहादितिचेन्न । तथात्वे उपसंहारवाक्यत्वप[दासवाक्यत्वयोः सायोपत्तेः। तथाहि उपसंहारवाक्यत्वं, पर्युदासवाक्यत्वाभाववति भाग्ने यं चतुद्धा करीतीत्यादिवाक्ये विद्यमानम् । पर्युदासवाक्यत्वञ्च उपसंहारपाकात्वाभाववति- नेनेतीद्यन्तमित्यादिवाका दृश्यते । एवञ्च यदि सामान्यशास्त्रप्राप्तापजीविनि नानुयाजेष्वित्यादिवाका उपसंहारवाकावं पर्युदासवाकात्वञ्चाङ्गीकृत स्खासदा परस्परात्यन्ताभावसमानाधिकरणयोधर्मयोः सामानाधिकरण्य प्रसज्येतेति । पतसन्निराकरणार्थोऽयं विचारइति वोध्यम् । प्रत्ययार्थस्य नार्थेनान्वये विकल्पप्रसक्तिबाधिकैति यदुक्तं तत्रापवादमाह कुत्रचिदिति। . अनन्यगत्या गत्यन्तराभावेन। प्रतिषेधाश्रयणं नार्थेन प्रत्ययान्वयादितिभावः । अबोदाहरणमाह यथेति। अतिराने तदाख्ययागे। षोड़शी सोमपाचविशेषः । गत्यन्तराभावे हेतुमाह अवहीति। हि यस्मादत्र विकल्पप्रसक्तावपि म पर्युदामाश्रयणमती गत्यन्तराभावइतार्थः। सामान्यशास्त्रप्राप्नुपजीविनपद For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रह। १५१ निषेधादिकल्पग्रसतावपि न पर्यु दासाश्रयणम् । असम्भवात, तथाहि यद्यत्र षोडशिपदार्थेन नजान्वय स्तदातिरात्र घोड़शिव्यतिरिक्त रहातीति वाक्यार्थवोधः स्यात् सच न सम्भवति। अतिरात्र षोड़शिनं राहातौति प्रत्यक्षश्रुतिविरोधात्। यदि चातिरात्रपदार्थेनान्वयस्तदातिरात्रव्यतिरितो घोड़शिनं गृहातीति वाक्यार्थवोधः स्यात् । सोपि न सम्भवति। तहिधिविरोधात् अतोऽत्रानन्यगत्या घटितवाक्यस्य पर्युदासपरतायाएव विकल्पपरिहारकत्वादितिभावः। ननु यथा यजतिषु येयजामई करीतौति शास्तप्राप्त येयजामहकरणनिषेध पर्युदासाश्रयणं, तथातिरावे षोडशिनं ग्रङ्गातीतिशास्त्रप्राप्तषीडशिग्रहणनिषेधैपि पर्युदासाश्रयणं कुतीनेतात भाइ असम्भवादिति। नानुयालेष्वितिवत् पर्युदामाश्रयधमन कथमपि न सम्भवनौतिभावः। असम्भवं व्यञ्जयति तथाहौति। पर्युदासाश्रयणे षोडशिना अतिरात्रेण वा नजान्वयोऽभ्युपेयः। तत्रोभयथाप्यन्वयवाधकं प्रदर्शयिष्यन् प्रथमं घोड़शिना नअान्वये वाधकमाह यदौति। प्रताचयुतौति । षोडशिव्यतिरिक्तम् गृह्णातीतास्य षोड़शिनं विहायान्यत् ग्रहीयादितार्थकत्वावश्यकतया प्रताक्षश्रुतवा तद्ग्रहणविधानेन विरीधादितार्थः। नच षोड़शिव्यतिरिक्त गृह्णातीतास्य षोड़शिनं विहायान्यद्गृहौयादिवार्थकत्वे मानाभावात् षोड़शौतरपावग्रहणार्थकत्वमेव युक्त', तथासति, षोड़श्यन्तीवे विधेरौदासीन्यात् तद्ग्रहणविधानेन न विरोधसम्भव इति वाच्यम् । तथार्थत्वे षोड़शीतरपात्रग्रहणस्य तत्तविधिभिरीव प्राप्ततया वाक्यस्यानुवाइतापत्तेः । तत्सार्थक्याय तहाक्यस्य षोड़शिवर्जनार्थकत्वस्यावश्यवक्तव्यत्वात् । इदानीमतिरावण नजान्वयवाधकमाह यदिचेति। अन्वयी नअान्वयः । तत्रापि सएव विरोध इतबाह सोपि नेति । तविधिविरीधादिति । पतिराव For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १५२ शास्त्रप्राप्तषोड़ शिग्रहणसैव निषेधः । नच विकल्पप्रसक्ति, स्वस्याप्यपेक्षणीयत्वात् । इयांस्तु विशेषो यद्दिकल्पादेकप्रतिषेधेपि प्रतिषिध्यमानस्य नानर्थहेतुत्वम् । विधि - निषेधोभयस्यापि क्रत्वर्थत्वात् । यत्र तु न विकल्पः, प्राप्तिश्च . व्यतिरिक्त षोडशिनं गृह्णातीतास्य अतिराव' वर्जयित्वा अन्यत्र षोड़शिनं गृहात - तार्थकत्वस्यावश्य वक्तव्यत्वे अतिरावे षोड़शिनं गृह्णातीति विधिविरोधादित्यर्थः । इति । यतो न पर्युदासरूपा गतिः सम्भवति तद्वतार्थः । शास्त्र प्राप्तति । अतिरात्र षोडशिमं ग्टहातीतिशास्त्रप्राप्त तार्थः । विकल्पप्रसक्तिरिति । तद्दाधिकेतिशेषः । der विकल्पer | अपेक्षणीयत्वात् गतान्तराभावेनावश्याभुपेयत्वात् । सथाच, इच्छया षोड़शिनं गृहीयान्नग्टहीयादे ग्रवमिच्छाविकल्पइतिभावः । नच, कष्टं कर्मेतिन्यायादग्रहणेपि यागसिद्धौ ग्रहणविवेरननुष्ठानलचणमप्रामाख मापद्येतेति वाच्यम् । विधिदर्शनादनुष्ठाने प्रधानसा फलभूयस्त्वं, निषेधदर्शनाच्च वैगुणेपि पूर्णफलसिद्धिरितेप्रतद्दिशेषसा कल्पनौयत्वात् । aa विधेर्विधेयार्थसाधनत्वमिव निषेधसा निषिध्यमानानर्थसाधनत्वं प्रतिपाद्यमिgraम् | अर्थसाधनत्वञ्च वलवदनिष्टाननुवन्धीष्टसाधनत्वमनर्थसाधनत्वन्तु वलव दनिष्टसाधनत्वम् । तथा सति, एकस्मिन् यागे एका षोड़शग्रहणा विधिनिषेधप्रतिपाद्ये निरुक्तार्थसाधनत्वानर्थसाधनत्वं कथमुपपद्येत विरोधादितात आह इयानिति । विशेषो रागप्राप्त निषेधादिति शेषः । यदिति । नानर्थहेतुत्वमियानेव विशेष इतान्वयः । एकप्रतिषेधे या विधिस्तस्यैव प्रतिशेधे । नानर्थहेतुत्वं न वलवदनिष्टाननुवन्धोष्टसाधनत्वम् । हेतुमाह विधिनिषेधेति । क्रत्वर्थत्वात् क्रत्वर्थत्वप्रतिपादकत्वात् । तथाच विधिनिषेधयोई योरप्यङ्गविधित्वेनं क्रत्वर्थत्वप्रतिपादकत्वात् विधेरिनिषेधस्यापि क्रत्वर्थत्वमात्रवोधकतया, विधिना यथा षोडशिग्रहणं क्रत्वर्थमिति वोध्यते, तथा निषेधेनापि षोड़शग्रहणनित्तिः क्रत्वर्थी, इतोव बोधनीयमितिभावः । ननु माभूदनर्थसाधनत्वप्रतीतिः, परन्तु, यत् यत्साधनं, तदभावस्तत्परिहारसाधनमितिनियमात् षोड़शग्रहणनिछत्तेः क्रतूपकारसाधनत्वे षोड़शग्रहणप्रवृत्तेः क्रत्वनुप For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १५३ रागत एव, प्रतिषेधश्च पुरुषार्थस्तत्र प्रतिषिध्यमानस्यानर्थहेत्वम् । यथा, न कलज भक्षयेदित्यादी कलाभक्षणादेः । तत्र भक्षणनिषेधसैव पुरुषार्थत्वात् । नच, दीक्षितो न ददाति न जुहोतीतबादौ शास्त्रप्राप्तदानहोमादीनां प्रतिषेधादिकल्पापत्तिरिति वाच्यम् । खतः कारकत्वं प्रतीयता, तेनापि विरोध आपद्येतेतिचेन्न, घोड़शिनं ग्टलीयादिति प्रताक्षश्रुत्या घोड़शिग्रहणस्य क्रत्वर्थत्वप्रतिपादनात् तहिरोधेन तथाविधनियमस्य भावाभावविकल्पव्यतिरिक्तविषयताया पावश्यकत्वात् । तईि प्रतिषिध्यमानस्यानर्थहेतुत्वं क्त्यवाह यचविति। न विकल्पइति । विकल्पस्थले प्रतिषिध्यमानसमानर्थहेतुत्वे वाधकसत्त्वादितिभावः। न पुरुषार्थइति । सथाच यव रागप्राप्तप्रतिषेधसा न पुरुषार्थत्वं, किन्तु क्रतूपकारकत्वं, तत्रापि प्रतिषिध्यमानस्य नानर्थ हेतुत्वमिति सिद्धम्। उदाहृतसा कलञ्जभक्षणादरनर्थ हेतुत्वे हेतुमाह तब ति। भक्षणनिषेधसैवेति। तथाच कलञ्जभक्षणादिनिषेधसा पुरुषार्थले कलनभक्षणादेः पुरुषानर्थहेतुतायाः प्रागुक्तनियमवलेन कल्पनीयत्वादितिभावः । शास्त्रप्राप्त प्रपजीविनः प्रतिषेधार्थत्वाभापगमे विकल्पावश्यम्भाव इतुक्त,तनियमे व्यभिचारशका निराकारीति नचेति । दीक्षिती न ददातीति । ज्योतिष्टोमे श्रयते, दौषिती न ददाति न जुहोति न पचतीति । एते शास्त्रप्राप्तदानहोमपाकानां प्रतिषेध एवेतातन्मतमाश्रिता शङ्कते विकल्पापत्तिरिति। अन्न मतभेदा दृश्यन्ते। सूवकारभाष्यकारमते पर्युदास एव। तथाहि न ददातीतादिश्रुती संशयः । किमयमहरहर्दद्यात्, सायं प्रातर्जुहोतीतादि शास्त्रप्राप्तानां पुरुषार्थानां दानादौनां प्रतिषेध उत ज्योतिष्टोमार्थत्वे न प्राप्तानां दानादीनां प्रतिषेधः । अथवा भविशेषात् सर्वेषामेबेति । भवाविशेषात् सर्वेषामबेति पूजपचः । तथाच दशमाध्यायाष्टमपाद पूर्वपक्षसूत्रम् । For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १५४ www.kobatirth.org अर्थसंग्रहः । पुरुषार्थभूतदानहोमादीनां निषेधसा पुरुषार्थत्वाभावे निषिधामानसप्राननर्थ हेतुत्वात् । यथा ऋतौ स्वस्त्रीगम अति प्राप्त सिद्धान्तसूत्रम् । Acharya Shri Kailashsagarsuri Gyanmandir दीचितसा दान डोमपाकप्रतिषेधोऽविशेषात् । सर्व्वदानीमपाक प्रतिवेधः स्यादिति । अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात् । प्रतिषेधे विकल्पः स्यादिति । भाष्यम् । “अहरहर्दद्यादिवासा शेषो न दोचित इति । एवं होमपाकयोरपि । असति पर्युदासे प्रतिषेधे विकल्पः स्यात् । सचानप्राय्य: । तस्मात् पर्युदास इतीति ।" एतेन ज्योतिष्टोमार्थत्वेन विहितानां दानहोमादीनां निषेधाङ्गीकारे पर्य्युदासासम्भवात् षोड़शिग्रहणाग्रहणवत् विकल्पापत्तेर्नितादानहोमादीनामेव पर्युदास इति सिद्धान्तोदर्शितः । माधवाचार्य्यास्तु, पुरुषार्थाना महरहर्बिहितानां दानहोमपाकानां निषेध एवेति सिद्धान्तयित्वा यदि प्रतिषेधपचे वाक्यभेद श्राशयेत, तदा पुरुषार्थदानादिब्यतिरिक्तं क्रतुकालेऽनुष्ठेयमिति पर्य्युदासोऽस्त्वितानेन ग्रन्थेन नञ पदान्वित ददातिजुहोतिपचतिभि र्नितादानातिरिक्त निताहोमातिरिक्त' नितापाकातिरिक्तञ्च ज्योतिष्टोमकाले कुर्य्यादितेावं पर्युदासं प्रदर्शितवन्तः । पार्थसारथिमिश्रास्तु | अदोचितो नित्याग्रिहवादिकं कुर्य्यादिति पर्युदासे प्रकरणानुग्रही न स्यात् । न हि ज्योतिष्टोमप्रकरणे ज्योतिष्टोमोपकारकं धर्मं विहाय नितादानहीमादिक ग्रामदीचितत्वधविधानमुचितम् । तस्मान्नितादान होमादीनां क्रत्वर्थतया प्रतिषेध एवायमिति सिद्धान्तमाहः । एतन्मिश्र सिद्धान्तं प्रतेाव शङ्खनात्, मिश्राभिभतमेव निराकरण हेतुमुपनास्यति स्वतः पुरुषार्थेति । aafafaप्राता निदान होमादयः साचादेव पुरुषार्था, क्रत्वर्थी इति भावः । निषेधस्येति । पुरुषार्यदान होमादिनिषेधसा ऋतुप्रकरणीयतया For Private And Personal न Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५५ अर्थसंग्रहः । नादेः। तनिषेधसा क्रत्वर्थ त्वेन तसा क्रतुबैगुण्यसम्पादकत्वात् । क्रत्वर्थत्वम्, न पुरुषार्थत्वमितिभावः । एतेन विधिनिषेधौ न तुल्यार्थाविति दर्शितम् । एवञ्च तुल्यार्थवाभावान्नविकल्प इति स्थितम् । यद्यपि पुरुषार्थसा क्रतीरुपकारकत्वात् प्रतिषेधसा परम्परया पुरुषार्थत्वं सुवचं, तथापि स्वतः पुरुषार्थत्वाभावना सुल्यार्थत्वमनिवार्यम्। ननु दानाद विधयतया अर्थसाधनत्वमिव निषिद्धतया अनर्थसाधनत्वमपि प्रतीयते। ततश्च दानादिनिषेधसा पुरुषार्थत्वाभाबेपि निषिध्यमानदानादरनर्थहेतुत्वप्रतीतमा तुल्यवलविरोधादिकल्पः स्यादिताती निषेधसा पुरुषार्थत्वाभावेन निषिध्यमानसमापि अनर्थहेतुत्वं नस्यादेबेताह निषिध्यमानसति । अननर्थहेतुत्वादनर्थहेतुत्वाभावात् । तथाच दानाद्यभावसा ऋतूपकारकत्वे, दामादः कत्वनुपकारकत्वमेव प्रतीयते, न तु पुरुषानर्थहेतुत्वमिति तुल्यार्थविरीधाभावात् कथं विकल्पसम्भव इतिभावः । शास्त्रप्राप्तसा क्रत्वङ्गतया निषेधे निषिध्यमानसग्राननर्थहेतुतायां दृष्टान्तमाह यथेति । खस्त्रीगमनादेरिति। निषेधसा पुरुषार्थत्वाभावे निषिध्यमानसम्राननर्थहेतुत्वमितानेनान्वितम् । तथाच ऋतौ खदारान् गच्छेदिति शास्त्रप्राप्तस्य ऋत्वभिगमनस्य कर्मविशेषाङ्गन्तया ऋतुमातां तदहीराव परिहरेदिति निषेधसा यथा पुरुषार्थत्वाभावे निषिध्यमानस्य ऋत्वभिगमनसा नानर्थहेतुत्वं, सयेत्यर्थः । श्रादिपदात् सारणसङ्कल्पादिपरिग्रहः। तथाच मा तिः, स्मरणं कीर्तनं केलि: प्रक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च । एतन्मे थुनमष्टाङ्ग प्रवदन्ति मनीषिणः । अनुरागात् कृतञ्चैतद्ब्रह्मचर्यविरोधकमिति । ननु शास्त्रप्राप्तस्य दानादः खस्त्रीगमनार्दश्च कमाङ्ग तथा निषेधस्थले निषिध्यमानसा तस्यानुष्ठानं यद्यनर्थ हेतुर्न सात्तदा किंजनकमित्यवाह तन्निषेधस्येति । दानादिखस्त्रीगमनाद्यभावसात्यर्थः । तसा निषिध्यमानसा । ऋत्विति यदङ्गतया तदभावी विहितस्तबैगुण्यजनकत्वादित्यर्थः। तथाच तदभावस्य ऋतूपकारकत्वे प्रतियोगिनः क्रत्व नुपकारकत्वसव, यद्धि यतसाधनं तदभावतत्परिहारसाधनमिति For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथसंग्रहः। प्राशस्त्यनिन्दान्यतरपरं वाक्यमर्थवादः। तस्य च लक्षणया प्रयोजनवदर्थपर्यवसानम् । तथायर्थवादवाक्यं वार्थप्रतिपादने प्रयोजनाभावाविधेयनिषेध्ययोः प्राशस्त्य नियमन कल्पालं, न पुन: फलान्तरजनकत्वमितिभावः । एष एव सिद्धान्तः पार्थसारथिमित्रैः शास्तुदीपिकादशमाध्यायाष्टमपादेऽङ्गीकतो, यथा। “तस्मात् प्रतिषेध एवायम् । नच विकल्पप्रसक्तिरेकार्थाभावात्। यद्यभावपि विधिनिषेधौ पुरुषार्थों क्रत्वर्थो वा अभविष्यतां, तती व्यकल्पिप्येताम्। पुरुषार्थतया तु विहितानामग्निहीवादीनां क्रतुमध्ये पि प्राप्तानां प्रतिषेधः क्रत्वर्थतया क्रियते । स्युपगमादिप्रतिषेधवत् । अतः क्रतुमनुतिष्ठता अवश्यं वजनीयान्यग्निहोत्रहीमादौनि भवन्तीति नास्ति विकल्पप्रसङ्गः। यदा च प्रतिषेधपक्षेप्यविकल्पस्तदा श्रुत्यर्थलिप्सया प्रकरणानुजिघृक्षयाच प्रतिषेधत्वमेव न्याय्य मिति । तथा___ “विकल्पाभावात् फलत: पर्युदासत्वं भवतीति मत्वा सूवभाष्यकाराभ्यां पर्युदासत्वमुक्त"मितिच। क्रमप्राप्तमर्थवादं निरूपयति प्राशस्येति। प्राशस्त्य' विशिष्टीपकारहेतुत्वेन प्रदीतिविषयत्वम्। निन्दा निन्दितत्वम् अपकारहेतुतया प्रतिपत्तिविषयत्वमिति यावत्। तदन्यतरपरं तदन्यतरतात्पर्यकम्। ननु वायुर्वं क्षेपिष्ठा देवता। सोऽरीदीत् यदरीदौत्तद्रुद्रमा रुद्रत्वमितवाद्यर्थवार्दषु विधेयनिषेध्यनिष्ठप्राशस्त्यनिन्दितत्वावोधकत्वाल्लक्षणमव्याप्तमितात आहे तसाचैति। प्रयोजनवदर्थो विधिनिषेधप्रतिपाद्ययागादिकलञ्जभक्षणनिवृत्त्यादिरूपः । तत्पर्यवसानं तद्गतश्रेयस्वप्रतिपादनीपक्षीणम् । तथाच वायुर्वं इतादिवाक्य लक्षणया विधिवीधितकर्मविशेषसा श्रेयस्त्वं प्रतिपादयति। सोऽरीदौदितनादिवाक्यञ्च निषेध्यनिन्दनमुखेन निषेधवाक्यावगततन्निहर्तः श्रेयस्वमवगमयतीति प्राशस्त्यनिन्दान्यतरपरनाक्यत्वरूपलक्षणाक्रान्तमबेति नाव्याप्तिरितिभावः। लक्षणहेतुं मुख्यार्थपरत्वानुपपत्तिं दर्शयति तथाहौति। अर्थवादवाक्यमिति। प्रतिपादयतीतान्वितम् । For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १५७ निन्दितत्वे लक्षणया प्रतिपादयति । स्वार्थ मात्रपरत्वे अनर्थक्यप्रसङ्गात् । आम्नायस्य क्रियार्थत्वात् । नचेष्टापत्तिः । स्वाध्यायोऽध्य तव्य इत्यध्ययनविधिना सकलवेदाध्ययनं कर्त्तव्यमिति वोधयता सर्व्ववेदस्य प्रयोजनवदर्थपर्य्यवसायित्वम् सूचयतोपात्तत्वेनानर्थक्यानुपपत्तेः । तत्र वायव्यं frfast विधिशेषो निषेधशेषश्चेति । स्वार्थप्रतिपादने मुख्यार्थप्रतिपादने । प्रयोजनाभावादिति । एतेन वाकावैफल्यमेव मुख्यार्थपरत्वानुपपत्तिः प्रतिपादिता । ननु तत्तद्दाका वैफल्ये का हानिरितात आह स्वार्थमावैति । शब्दानां मुख्यार्थेन सह नित्यसम्बन्धात् लाक्षणिकार्थप्रतिपादनेपि स्वार्थप्रतिपादनावश्यम्भावान्भावपदम् । अनर्थक्यप्रसङ्गादप्रामाण्यप्रसङ्गात् । श्रप्रामाण्ये हेतुमाह बाम्बायसेप्रति । बेदमावसा क्रियार्थत्वात् क्रियोपयोगित्वनियमात् । तथाच प्रथमाध्यायद्दितीयपादे पूर्वपचसूत्रम् । water forवादान कामतदधीनाम् । मादनित्यमुच्यते इति । वत्र भाष्यकारा भाइ । क्रिया कथमनुष्ठेया इति तो वदितु समानातारी वाक्यानि समामनन्ति । तत् यानि वाक्यानि क्रियां नावगमयन्ति क्रियासम्बद्धं वा किञ्चिदित्यादिना । ते एषामानर्थकाम् । तस्मादेवञ्जातीयकान्यनित्यान्युच्यन्त इतान्तेन । अप्रामाण्ये द्रष्टापत्तिं परिहरति न चेति । स्वाध्याय इति उपात्तत्वेन परिगृहोतत्वेन । तथाचाविशेषादनेन सर्व्वस्यैव वेदाध्ययनं विधीयते । तस्माच्च सर्व्वसेक वेद प्रयोजनवदर्थत्वेन सूच्यते । तत् सूचनाच अर्थवादानामपि प्रयोजनवदर्थपध्यवसायित्व रूपेणोपानत्वं वाच्यं तर्हि कथमेषामप्रामाणासेाष्टत्वं सम्भवतीतिभावः । अर्थवादं प्रथमं विध्येन विभजति स विविध इति । विधिशेषो विप्रपकारकः । निषेधशेष निषेधोपकारकः । तथाच अर्थवादानां विध्ये कवाकातयैव प्रामाण्य' सिद्धान्तितं प्रथमाध्याय द्दितीयपादे । For Private And Personal Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १५८ श्वेतमालभेत भूतिकाम इत्यादिविधिशेषस्य वायुर्बे चेपिष्ठा देवतेत्यादे विधेयार्थप्राशस्त्यवोधकतयार्थवत्त्वम् । वर्हिषि रजतं नदेयमित्यादिनिषेधशेषस्य सोऽरोदीद् यदरोदीत्तद्रद्रस्य रुद्रत्वमित्यादे र्निषेध्यनिन्दितत्ववोधक तयार्थवत्त्वम् । "विधिनात्वेकवाकात्वात् स्तुत्यर्थेन विधीनां सारि” ति । विधिना एकवाक्यत्वादेकतात्पर्य कत्वादर्धवादानां प्रामाण्यम् । ननु क्रियार्थत्वाभावात् कथमेकवाका तेत्यत श्राह स्तुत्यर्थेनेति । स्तुत्यर्थेन क्रियाप्राशख्यप्रतिपादनेन विधीनामुपकारकाणि परितार्थ: । तथाचार्थवादवाक्यानां स्वार्थप्रतिपादने प्रयोजनाभावात् लचणया प्रशंसानिन्दान्यतरवोधकतया प्रवृत्तिनिछत्तिपरत्वम् । विधिनिषेधयोरपि तत्परत्वमित्येकतात्पर्यकत्वात् प्रामाण्यम् सिद्धम् । भवाध्वरीन्द्राः । श्रर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्येलक्षणः । सोऽरोदीदित्यादिनिन्दार्थवादानां निन्दितत्वे लक्षणा । अर्थवादगतपदानां प्राशस्त्य लक्षणाभ्युपगमे एकेन पदेन लचणया तदुपस्थितिसम्भबे पदान्तरवैधयात् । एकवाकाताचेयं न वाक्यैकवाक्यता किन्तु अर्थवादानां पदस्थानीयतया पर्देकवाक्यतैवेत्याहुः । माधवाचाय्यास्तु वाकी कवाक्यतैबेयमित्याहुः । उदाहरणेनार्थवादानां विधिनिषेधशेषत्वाभ्यामर्थवत्वमवगमयति तत्रेति । विविशेषनिषेधशेषयोर्मध्ये इतार्थः । वायव्यमिति । वायुदेवताकमितार्थः । वेत पशुम् । वायुर्वै इति । तथाच प्रथमाध्याय द्दितीयपादे भाष्यधृता समग्रा श्रुतिः । वायव्यम् श्वेतमालभेत भूतिकामः । वायुर्वेदेपिष्ठा देवता, वायुमेव खेन भागधेयेनोपधावति, स एनं भूतिं गमयतीति । विधेयार्थप्राशस्येति । यतः चिप्रगामितया चिप्रफलप्रदो वायुरसा पशोर्देवता, ऋतः प्रशस्तमिदं वायव्य श्वेतालम्भनमित्येवं विधेयार्थप्राशस्त्यबोधकतयेत्यर्थः । निषेध्यनिन्दितत्वेति । वर्हिषि रजतं न देयमितिनिषेधोपक्रमे, यो वर्हिषिरजतं दद्यात्, पुरासा संवत्सरात् गृहे रोदनं भवतीत्युक्तरोदनं प्रति सोऽरोदीद् यददीसहसा रुद्रत्वमितार्थवादवाक्येन हेतूपन्यासात् यतोऽस्यरोदनं For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५८ अर्थसंग्रहः। मच प्राशस्यादिवोधस्य निष्पयोजनत्वेन नार्थवादस्यार्थवत्त्वमिति वाच्यम् । पालस्यादिवशादप्रवर्त्तमानस्य पुंसः प्रवृत्त्यादिजनकत्वेन तहोधस्योपयोगात् । स पुनस्त्रेधा तदुक्ताम्। विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तड्डानादर्थवादस्त्रिधा मत इति ॥ अस्यार्थः । प्रमाणान्तरविरोधे सत्यर्थवादो गुणवादः । यथा आदित्यो यूप इत्यादि। यूपे आदित्याभेदस्य प्रत्यक्ष जातमती वर्षाभ्यन्तरे रोदनस्यावश्यम्भावितेति प्रतिपादनहारण वर्हिषि रजतदानस्य निषेध्यसा निन्दितफलजनकतया निन्दितत्ववीधनेनार्थवत्त्वमित्यर्थः । ननु विधिनिषेधाभ्यामेव निष्कम्पप्रवृत्तिनिहत्ती जायते। अलमर्थवादजनितप्राशस्त्यनिन्दितत्वप्रतीत्येति वैयर्थ्यतादवस्थ्यमितवापत्तिं निराकरोति न चेति । प्राशस्त्यादीतग्रादिपदानिन्दापरिग्रह. । बालसादौतादिपदात् निषेधपालनवैमुख्यप्रयोजकोत्कटरागपरिग्रहः। अप्रवर्त्तमानसा अनिवर्तमानसा च। प्रकृत्यादीत्यादिपदान्नित्तिग्रहणम्। तबोधसा प्राशस्यादिज्ञानसा । उपयोगादिति । प्राशस्त्यादिज्ञानस्योपयोगितया तज्जनकवाक्यसप्राप्युपयोगित्वमितिभावः । तथाच अलसादीनां प्रवृत्तिनिवृत्ती जनयितुमसमर्थतया अवसौदन्त्या विधिनिषेधशक्त : प्राशस्त्य निन्दितत्वज्ञानोत्पादनहारिणोत्तम्भकतया विधिनिषेधोपकारकत्वे नार्थवादानां प्रामाण्यमितिसिद्धम् । अर्थवादं विभजति स पुनरिति। विधिशेषी निषेधशेषश्वेतार्थः । वैविध्ये प्रामाणिकसंवादमाह तदुक्तमिति। कारिका ब्याचष्टे, असनार्थ इति । प्रमाणान्तरविरोध प्रताधादिप्रमाण विरोधे । गुण वादोदाहरणमाह यथेति । अत्र प्रमाणान्तरविरोधमुपपादयति यूपे इति। आदितग्राभेदसति । नौलोघट इतात्र घटसा For Private And Personal Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.org अर्थसंग्रहः 1 > वाधितत्वादादित्यवदुज्जलत्वरूपगुणोऽनेन लक्षणया प्रतिपाद्यते । प्रमाणान्तरावगतार्थवोधकोऽनुवादः । यथाग्निहिमस्य भेषजमिति । अत्र हिमविरोधित्वस्याग्नौ प्रमाणा न्तरावगतत्वात् । प्रमाणान्तरविरोध-तत्प्राप्तिरहितार्थ - Acharya Shri Kailashsagarsuri Gyanmandir नौलाभिन्नत्वमिव श्रादिप्रोयूप इताव सामानाधिकरण्ये नान्वयसम्भव एव यूपस्यादिग्राभिन्नत्वं घटते । तादृशान्वयस्तु न सम्भवति यूपे श्रादितात्वा प्रताचप्रमाणविरुद्धत्वादितिभावः । तर्हि चादितापदेन किं वीध्यत इतप्रवाह श्रादितावदिति । गुणः सादृश्यम् । अनेनार्थवादेन । नन्वादितापदेन उज्जलत्व लचणमादितप्रसादृश्य कथं प्रतीयतां तसा तदशकात्वादितात श्राह लचणयेति । तथाच मुख्यार्थपरतया सामानाधिकरण्यं नान्वयसा प्रताचप्रमाणवाधितत्वादादितासादृश्यलचणया चादिता शाभिन्नत्व प्रतिपाद्यते । तच सादृश्यमुज्जलत्वमितिभावः । श्रादिती यूप इत्प्रादीप्रादिपदात् यजमानी यूप:, यजमानः प्रस्तरः, यजमान एककपाल इतप्रादीनां परिग्रहः । यूपे यजमानाभेदस्य प्रतप्रचवाधितत्वात् यजमानसादृश्य यजमानवदूत्वमनेन प्रतिपाद्यते । प्रस्तरे जुडूमासादयति, सब्बा वा स्वच, इति श्रुतिविहिते प्रस्तरे, एककपाले च यजमानशब्दः प्रयुक्तस्तवापि अभेदान्वयसा प्रताच वाधितत्वात् प्रस्तरैककपालयोयजमानव ट्यागसाधकत्वं प्रतिपाद्यत इति । अतएव तन्त्रवार्त्तिके | प्रस्तरैककपालावपि पारम्पर्येण यजमानार्थसिद्धिं कुरुतइति कार्य्यापते तच्छन्दन स्तूयेते इतुप्रक्तम् । frateचरणं व्याचष्टे प्रमाणान्तरावगतेति । प्रयमवधारित तासा व्याख्या । तदुदाहरणमाह यथेति । भेषजमौषवं तन्निवारकमिति यावत् । तस्यानुवादत्वे हेतुम् अवधारितार्थवादत्वं प्रतिपादयति हिमविरोधित्वप्रति । अरियं प्रशंसा | एवं न पृथिव्यामनिश्वेतव्यो नान्तरीचे, नदिवति निषेधेष्वपि । नान्तरीचे इत्यादिवाकस्य प्रमाणान्तरावधारितार्थवादत्वेनानुवादत्वम् । सचार्थवादी हिरण्य' निधाय For Private And Personal Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्थसंग्रहः । Acharya Shri Kailashsagarsuri Gyanmandir १६१ यथेन्द्रो वृत्राय वज्रमुद वोधको वादो भूतार्थवादः । यच्छदित्यादि । एवञ्च यजेत स्वर्गकाम इत्यादिनिखिलवेदस्य साक्षात् परम्परया वा यागादिधम्मं प्रतिपादकत्वं सिद्धम् । चेतव्यमितहिरण्योपरि वह्निचयनसा प्रशंसा । अतएवोक्त' प्रथमाध्याय द्दितीयपादे भाष्यकार: द । "पृथिव्यादीनां निन्दा हिरण्यस्तुतार्थ । असति प्रसङ्गे प्रतिषेधी नित्यानुवाद इति ।" तन्ववार्त्तिकेतु "थान्तरिचे दिवि वा वयनं न प्रसिद्धं तथा हिरण्यरहितायां पृथिव्यामितिस्तवन" मितुप्रक्तम् । तानादितानेन प्रागुक्त विरोधावधारणयोरभावादिति प्राप्तेराह प्रमाणान्तरेति । विरोधो वाधः । तत्प्राप्तिः प्रमाणान्तरजन्यावधारणम् । तद्रहितस्तदविषयो यो श्रर्थस्तदोधकइतार्थः । प्रमाणान्तरजन्यवाधाविषयस्य प्रमाणान्तरजन्यावधारणा विषयसा चार्थमा वोधक इति स्पष्टम् । तदुदाहरणमाह यथेति । इन्द्र इति । शरीरिगोपि माहशामप्रताचमा इन्द्रसा वज्रोद्यमो न प्रताचादिप्रमाणवाधितः । प्रतक्षप्रसायोग्यत्वेनाभिमतसा सामग्रीसद्भावे प्रताचप्रमाया श्रविषयत्वएव प्रताच - प्रमाणविरुद्धतया शरीरिणस्तमा वज्रोद्यमसा प्रत्यक्षप्रमाणविरुद्धत्वाभावात् । तथानुमानविरुद्धत्वाभावाच । नापि मादृशां प्रतप्रचादिप्रमाणजन्यावधारणविषय इतीन्द्रदेवताप्रशंसारूपतया भूतार्थवादत्वम् सिद्धमितिभावः । एवं वायुर्वे चेपिष्टा देवता, सीऽरोदीदित्यादीनामपि मूतार्थवादत्वम् । तन्त्रान्तरोक्तानां परकृतिपुराकल्पादीनामप्येष्वेवान्तर्भावान्न पृथग्विभाग आवश्यक इतिवोध्यम् । वेद सर्व्वसाधतात्पर्य्यकत्वेन धर्म्मप्रतिपादकत्वादिति प्राक्तनग्रन्येन निर्दिष्टं समस्तवेदसा धर्मप्रतिपादकत्वं क्रमेण प्रमाप्य इदानीं तदुपसंहरति एवञ्चति । उक्तप्रकारेण सर्व्वेषां बेदानां विप्रकारकत्वे सतीतार्थः । २१ For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६२ अर्थसंग्रहः । सोयं धर्मों यदुद्दिश्य विहितस्तदुद्देशेन क्रियमाणस्तहेतुः। ईखरार्पणबुड्या क्रियमाणस्तु निश्रेयसहेतुः। नच तदर्पणबुयानुष्ठाने प्रमाणाभावः । ___ इदानीं धर्मसा यागादविधिसमभिव्याहृतफलविशेषजनकत्वं फलान्तरजनकत्व वेत्यवाह सोऽयमिति। यदुद्दिश्य यत्फलमभिप्रेता। तदुद्दे शेन तत्फलम्पतावैमुख्येन। तत्फलकामनयेति व्याख्यानन्त्वनुचितम्। स्वर्गादिफलवैमुख्यरहितस्य पुरुषसयाकामकतकर्मणोपि फलभागित्वदर्शनात् कामनाया अवश्यापेक्षणीयत्वाभावात्। मनु वर्हि किं तत्तत्फलविमुखेनानुष्ठितं यागादिकर्म पण्डमेवेत्यवाह ईश्वरार्पणेति । नाहं कता ईश्वराय भृत्यवत् करीमीत्यनया बुद्धत्यर्थः । निश्रेयसहेतुर्मोक्षहेतुः । तथाच फलकामनाविमुखानां पापक्षयोत्पादनहारेण यागादिकर्म मोक्षमेव मनयतीति न पण्डमितिभावः । ननु जैमिनिग्रन्थे ईश्वरापवर्गयोरनुल्ले खात् कथभेतन्मते तयोरङ्गीकार इतिचेत् । उच्यते कर्मकाण्डश्रुतिषु वर्गादिफलानामेव कीर्तनातन्मीमांसावसरे ईश्वरापवर्गानुल्ले वसा तयारसम्मतत्वानुमापकत्वाभावात्। तयोरप्रतिषिद्धत्वेन अप्रतिषिद्म परमतमनुमतं भवतीति तन्त्रयुक्तस्तन्त्रान्तरसिद्धयीस्तयोरङ्गीकारावश्यकत्वात्। अतएव ब्रह्ममौमांसायां परमेश्वरविषयकश्रुतिषु जैमिनिसिद्धान्तबादा भगवता वादरायणाचार्येण वहुभि: सूर्व रुदाहृताः। यथा साक्षादप्यविरीधं जैमिनिः । १ । २ । २८ । सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति । १ । २ । ३१ । मध्वादिष्वसम्भवादनधिकार जैमिनिः । १ । ३ । ३१ । अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके । १ । ४ । १८ परं जैमिनिर्मुख्यत्वात् । ४ । ३ । १२ । ब्राह्मण जैमिनिरुपन्यासादिभ्यः । ४ । ४ । ५ । एतेषां सूवाणां व्याख्या शारीरकभाष्ये द्रष्टव्या । For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। यत् करोषि यदनासि यज्नुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणमिति ॥ भगवगीतास्मृतैरेव प्रमाणत्वात् । स्मृतिचरणे तत्प्रामाण्यस्य श्रुतिमूलकत्वेन व्यवस्थापनादिति शिवम् । अतएव च पार्थसारथिमिश्रादिभिर्मीमांसकप्रवरैर्मोचीग्यङ्गौलतः । तथाहि शास्त्रदीपिकाप्रथमाध्यायप्रथमपादऽभिहितम् । "तस्मान्न प्रपञ्चविलयो मोक्षः। किन्तु प्रपञ्चसम्बन्धविलयः । बंधा हि प्रपञ्चः पुरुषं वनाति। भोगायतनशरीरं, भोगसाधनानौन्द्रियाणि, भोग्या: शब्दादयो विषयाः। भोग इति च सुखदुःखयोरपरीक्षानुभव उच्यते। तदस्य विविधस्यापि वन्धमाात्यन्तिको विलयो मोक्षः। किमिदमात्यन्तिकत्वम्। शरीरेन्द्रियविषयाणां विनाशी अनुत्पन्नानाञ्चात्यन्तिकोऽनुत्पादः । कथमत्यन्तानुत्पत्तिः उत्पादकयो धमाधर्मयी निःशेषयोः परिक्षयात् । सोऽयं प्रपञ्चसम्बन्धी वन्धस्तहिमोक्ष व मीक्ष” इति। वर्त्तिकप्युक्तम् । तस्मात् कर्मचयादव हेत्वभाबेन मुच्यते । नह्यभावात्मकं मुक्ता मोक्षनित्यत्वकारणम् ॥ तदवस्थायां स्वाभाविकचैतन्यानन्दविभुत्वादयी न विलीयन्ते । खण्डसुखविशेष एव विलीयते इन्द्रियाद्यभावात् । तदप्युक्तम् । निजं यत्त्वात्मचैतन्यमानन्दश्चेष्यते च यः । . यञ्च नित्यविभुत्वादि, तैरात्मा नैव मुच्यते ॥ मन्वीश्वरापवर्गयीरस्तु सिद्धिस्तथापि वर्गकामो यजेतेत्यादिश्रुत्या सत्तत्कर्मणस्तत्तत्फलजनकता शक्तिरवगम्यते। साचानुष्ठातु स्तदिच्छायां तदनिच्छायां वा न विपरिवर्तते । दृश्यते च लोके दाही में न जायतां जायतान्तु शीतस्पर्श इत्यभिलाषेण ज्वलदनले कलेवरसमर्पणाद्दाह एव, न शीतस्पर्णः। तस्मात् फलसा श्रुतत्वात् तत्चत् कम्मणि कृते तत्चतफलमकामनापि लब्धव्यमेव न केवल्यं तन्ज मकवे प्रमाणा For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । भावादिताापत्तिं निराकरोति न चैति। पापत्तिनिरीसर्व प्रमाणमुपन्यसाति यदिति। यत् करोषि यदाचरसि शास्त्रीय स्वत: प्रास वा। मदर्पयं मयि अर्पित यथा भवति एवं कुरुष्वेतार्थः । इदमुपलक्षणम् । युक्ताः कर्म फलं ताजा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्ती निवध्यत इति भगवद्गीताम्म तान्तरसमापि प्रमाणत्वात्। ननु समस्तसा वेदसा धर्मप्रतिपादकत्वमुक्त, तत् कथमिदानों धर्मनिर्णयाय म तिवचनमुपन्यसासि ? तस्याप्रामाण्यादितात पार म तिचरणे इति। म तिप्रामाण्योपक्रमकप्रथमाध्यायतीयपादे इतार्थः। श्रुतिमूलकत्वेनेति अनुमितश्रुतिमूलकत्वे नेतार्थः । तेन स्म तिप्रतिपादितधर्मस्यापि वेदप्रतिपादितत्वमेवेतिभावः । व्यवस्थापनात् सिद्धान्तनात् । तथाहि अष्टकाः कर्त्तव्याः, गुरुरनुगन्तव्यः, तड़ागं खनितन्यम्, प्रपा प्रपतयितम्या, शिखया कर्म कर्तव्यम्, उपनयौत, इतयादिम्म तौनां प्रामाण्यमप्रामाण्य वेति संभये चोदनालक्षणोऽर्थों धर्मा इति सूत्रण धर्ममा वेदमात्रमूलकत्वाभिधानात् मातीनां धर्मे प्रामाण्यं नास्तीति पूर्वपञ्च। नचासां अतिमूलकत्वात् प्रामाण्यम् । तन्म लभूतश्रुतीनामनपलम्भात्। ननु वेदः स्मृतिः सदाचारः खसा च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साचाद्धर्मसा साधनमिति मानवीयात् स्म तौनां प्रामाण्यमिति चेन्न। स्म तिसापेक्षं स्मृतिप्रामाण्यमित्यात्माश्रयापत्तेः। मूलभूतश्रुत्यनुपलम्भे न मनोरपि स्म त्यन्तरात् प्रामाण्यज्ञानं तत्प्रणतुश्च म त्यम्सरार्दबेत्यन्धपरम्परया रुपविज्ञानवत् स्म तिप्रामाण्यज्ञानसा निम्मू लत्वापत्तेश्च । तस्मादिप्रलम्भकवाक्यवदप्राण्यमेव मा तीनाम् ।. पौरुषेयवाक्यत्वात् । तथाचीक्त मित्रैः । प्रायेणानृतवादित्वात् पुंसा वान्तवादिसम्भवात् । चोदनानुपलब्धेश्च अड्डामावप्रमाणतेति ॥ अत्रैव प्रथमाध्यायतीयपाद पूर्बपक्षसूत्रम् । धर्मसा शब्दपूर्वत्वादशब्दमनपेक्षं स्यादिति। शब्दी वेदवाक्यम्। अव सिद्धान्तः। स्मृतिस्तावत् स्मरणम्। सच्च संस्कारमन्यम्। संस्कारश्च प्रत्यक्षाद्यनुभवजन्यः। एवञ्च यथा वेदसमापौरुषेषल्लन For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । सर्वलोकप्रसिद्धः प्रामाण्य, सथा पदृष्टार्थकमहर्षिवाक्यानामपि प्रामाण्यविषिभिरपि म.तित्वेनाङ्गीकारात् पूर्वानुभवजन्यत्वं मन्तव्यमेव । सचायमनुभवः स्म त्यन्तरार्थसंग्रताभापगमे अन्धपरम्परान्यायावतारात् दुःखावहे कर्मणि लोकप्रडत्तेरसम्भवात् सोकाचारप्राप्तसाताभुपगमासम्भवाञ्च श्रुतिवाक्यसाव्येव वाच्यम् । अतः स्म त्या लिङ्गेन श्रुतेरनुमेयतया वेदमूलकत्वेन मतिप्रामाण्य सूपपन्नमेव । नन्वेवं श्रुत्यैव तईि तदर्थप्रतिपत्तिसिद्धेः स्म.तिप्रणयनमनर्थकमितिचेन्न, सहस्र सामशाखा:, एकशतमध्वर्युशाखाः, एकविंशतिशाखं वहृच, मिताक्तवशाखाविस्तृतसा वेदस्य विप्रकीर्णत्वात् एकशाखाध्यायिनां शाखान्तरोपलम्भस्य, उपलम्मेपि मन्दधियामर्थावगमस्थासम्भवाच्च अम्मदाद्युपकारायैवानुष्ठेयार्थसंग्रहरूपेण प्रेक्षावतां स्म तिप्रणयनसाफल्यात्। इदानौं मूलानुपलब्धिस्तु क्रमशः सम्प्रदायह्रासादुपपन्नतरा। श्रतएवच्छान्दोग्य मनु यत्किचिदवदत्तभेषजं भेषजताया इति मानवस्म ते: प्रामाण्य श्रावितम् । पाथर्वणिकेपि “तदेतत् सत्यं मन्त्रेषु कमाणि कवयीयान्यपश्यस्तानि चेतायां वहुधा सन्ततानि तान्याचरण नियत सताकामा” इति । सासां स्म तीनां प्रामाण्यमानातम्। व्याखातमेतदानानं भगवच्छङ्कराचार्यचरणैः । मन्त्रेषु कर्माणि मन्त्रप्रकाशितानि कर्माणि कवयो मेधाविनी वशिष्ठादयी यान्यपश्यन् दृष्टवन्तस्तदेतत् सताम् । तानि बतायां युगे प्रायशः प्रवृत्तानि । अतो यूयं तान्याचरथ। नियतं नित्यम्। सत्यकामारतत्तत्फलकामा इति । तथाचोक्त मित्रैः सिद्धान्तवाक्यम् । वैदिकैः स्मर्यमाणलात् तत्परिग्रहदा तः । सम्भाव्यवेदमूलत्वात् म तौनां वेदमूलतेति ॥ सिद्धान्तसूबञ्च "अपि वा कसामान्धात् प्रमाणमनुमानं सग्रादिति ।” अपि वेति सिद्धान्तयीतनार्थम्। म ति: प्रमाणम्, तब मूखानुमान समात् स्मरणानुभवयोरेकककत्वादितार्थः । For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । वालानां सुखवोधाय भास्करण सुमेधसा । रचितोऽयं समासेन जैमिनीयार्थसंग्रहः ॥ इति महामहोपाध्यायलौगाक्षिश्रीभास्करविरचितं पूर्वमीमांसार्थसंग्रहनामकं प्रकरणं समाप्तम् । ग्रन्थमा दुरूहता शून्यत्वप्रतिपादनेन जैमिनिनये प्रवेष्टु कामानामध्ययनप्रवृत्तिमुत्पादयति वालानामिति। धमाधमविचार अकृतप्रवेशानामितार्थः । समासेन खल्पाक्षरण। जैमिनीयेति। जैमिनीयाः कर्ममीमांसादर्शनोपयोगिनो अर्थाः पदार्थाः संग्टह्यन्ते नानास्थानस्था एकस्थानस्थाः क्रियन्ते यत्र स तथाभूतो ग्रन्य इत्यर्थः । नन्वेतन्मते कानि प्रमाणनि यः स्वाभिमता अर्थाः प्रमीयन्ते। अत्रीच्यते भाष्यकारतन्त्रवार्त्तिक कारादीनां मते प्रताक्षानुमानीपमानशाब्दार्थापत्यनुपलब्धिनामानि षड़ेव प्रमाणानि । प्रमीयतेऽनेनेति व्युत्पत्त्या प्रमाकरणं प्रमाणम् । करणत्वञ्च ब्यापारवदसाधारणकारणत्वम्। व्यापारत्वञ्च तज्जन्यत्वे सति वज्जन्यजनकत्वम्। प्रमात्वञ्च स्म तीतरावाधितज्ञानत्वम् । मतिभेदनिवेशात् प्रमात्वमनुभवत्वमिति स्थितम् । तत्राप्यवाधितत्वविशेषणादाभासब्यावृत्तिः। श्राभासस्योत्तरकालीनवाधविषयत्वात् । तेन व्यापारवत्तासम्बन्धन प्रमितिविभाजकीपाध्यवच्छिन्नासाधारणकारणत्वं प्रमाणत्वमिति प्रमाणलक्षणम् । तच्च प्रताक्षादिप्रमायामिन्द्रियादीनाम्। विषयेन्द्रिय सन्निकर्षादौनान्तु व्यापारत्वम् । अथ प्रताक्षलक्षणम् । तव सूवम् । “सत्सम्योगे पुरुषसंग्रन्द्रियाणां बुद्धिजन्म, तत् प्रताक्ष"मिति । तत् प्रताक्षमिताव तदिताव्ययं तृतीयान्तञ्च । तत्सतीळतायेनान्वयः । तथाच पुरुषसीन्द्रियाणां तत्सम्पयोगे तेन सन्निकर्ष यदबुद्धिजन्म तत् सत् प्रताचमितार्थः । For Private And Personal Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। एवञ्च यसा प्रताचं तेनबेन्द्रियसन्निकर्षे यत् प्रतावं तदेव सतपताक्षम्। यसा पुनः प्रताचव्यवहारी भवति तेन यदीन्द्रियसन्निकर्षों न जायते यथा शुक्तिरजताद स्तदसत्प्रताक्षमिति फलितम्। ननु तत्सती यतायेनान्वयमन्तरेणापि रजताद्याभासेन सङ्करो न भवत्येव । इन्द्रियसम्प्रयोगजं ज्ञानं प्रत्यक्षमित्येतावदेव वक्तव्यम्। न हि शुक्तिकायां रजतज्ञानमिन्द्रियसम्प्रयोगजम्। किन्तर्हि ? इन्द्रियसम्प्रयोगाच्छुक्तिखण्ड' रजतसाधारणेन भाखरत्वादिरूपेण ज्ञायते । इन्द्रियदौर्बल्यात्तु तद्गतमसाधारणं शुक्तिकात्वं ज्ञातुं न शक्यते । अनन्तरं रजतसंस्कारोडोधाद्रजतं स्म तं भवति । ततो दोषविशेषेण स्म तरजते शुक्तिकायामारोप्यमाणे शुक्तिकारजतत्वेन गृह्यते। तस्मान्नेन्द्रियसम्प्रयोगजं रजतविज्ञानमिति नाति प्रसङ्गः। नच तज्ज्ञानस्यापि परम्परया इन्द्रियसम्पयोगजन्यत्वात् तयावृत्त्यर्थं तत्सम्पयोगजन्यत्वमवश्यवक्तव्यमिति वाच्यम् । साक्षाजन्यत्वमा निवेशनीयत्वात् । अन्यथा तत्सम्योगजन्यत्वकथनेपि दूरादग्नि पश्यतो यत्तद्गतौणयानुमानं तदपि प्रताक्षं स्यात् । परम्परयेन्द्रियसन्निकर्षजन्यत्वात् । औणसा संयुक्तसमवायरूपसन्निकर्षाच्च। तस्मात् साक्षात् सम्पयोगजन्यत्वसा निवेशनीयतया शुक्तिरजतानुभवस्यापि वारणादनर्थकस्तत्सतीwतायेनान्वय, इति चेत् । सता', साक्षाज्जन्यत्वं लक्षणघटकम् । सताञ्च शक्तिरजतानुभवेपि नाति प्रसङ्ग इति । तथापि पौतशङ्कदिचन्द्रादिज्ञानेष्वतिव्याप्तिरवारणीया स्यात् । साक्षात्सम्योगजन्यत्वात् । किञ्च मा तेन रजताकारण सन्निहितसा शक्तिशकलस्य यत् तादात्मयग्रहणं वदनुपरतेन्द्रियव्यापारदशायां भवत्, साक्षात्सम्पयोगजन्यमेव । अपरोक्षत्वात् । तस्मादाभासव्याहत्त्यर्थं तत्सतीयंत्ययेनान्वयः कार्यएव। एवमेव पार्थसारथिमिश्राः । . भाष्यकारा अपि यत् शक्तिकायामपि रजतं मन्यमानो रजतसन्द्रिकृष्ट मे चक्षुरिति मन्यते, वाधक हि ज्ञानमुत्पद्यते नैतदेवं, मिथ्याज्ञानमिति । तत् अन्यसम्पयोगे। विपरीत तत्सम्पयोगे इत्याहुः । विषयेन्द्रियसत्रिकर्षश्च संयोगादिः। निरुक्तप्रताक्षप्रमाया: करणं प्रत्यक्षप्रमाणम्। बच्चेन्द्रियमेव । तच्च विविधं वाह्यमान्तरञ्च। तत्र वाह्यं पञ्चविध For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। घ्राणरसनाचक्षुस्तक्शीवात्मकम् । भान्तरमेकं मनः। वाद्यपञ्चकेषु पाद्यानि चत्वारि पृथिव्यप्तेजोवायुप्रकृतीनौताक्षपाददर्शनवदेतैरप्यभापगम्यते। श्रीवन्वाकाशात्मकमिति तेषामभुपगमः। एतन्मते तु दिश: श्रोत्रमितिश्रुतेः कर्णशस्कुल्यवच्छिन्नदिगभागात्मकमेव । मनस्तु पृथिव्यादीनामेवान्यतमात्मकं तेभ्योऽन्यदा सर्वथा तावन्मनोऽस्य व। तचात्मप्रत्यक्षे प्रात्मगुणप्रत्यक्षे च स्वतन्त्र प्रवर्तते । न वाह्येषु रूपारूपादिषु खातन्त्रामस्य । अतएवान्तरमुच्यते। रूपादिविज्ञानेपि चक्षुरादिसहायभावेन तत् प्रवर्त्तते। अन्यमनस्कसन्द्रियसन्निकृष्टेष्वपि रूपादिविज्ञानानुत्पत्तेः। एवमनुमानादावपि लिङ्गादिसहायभाबेन स्म तावपि संस्कारपरतन्त्रतया मनस: प्रवृत्तन खातन्त्राम्। एवञ्च सुखादिप्रत्यचे मनोमावसा व्यापारद्वारा असाधारणकारणत्वेन तत्प्रत्यचं मानसमित्युच्यते। यत्र च चतुरादीनाम साधारणत्वं, तानि चाक्षुष-घ्राणज-रासन त्वाच-श्रावणान्युच्यन्त । तत्र कृपप्रत्यचं चाक्षुषम् गन्धप्रत्यक्षं ब्राजं रसप्रत्यचं रासनं स्पर्शप्रताचं त्याचं शब्दप्रताद श्रावणम्। चक्षुर्घाणरसनात्वचवणानामिन्द्रियाणां क्रमेण रूपगन्धरसस्पर्शशब्दानां विषयत्वात् । एतन्मते प्रतावादीनि सबाय व ज्ञानानि ज्ञेयनाटज्ञानविषयाणि । तवार्य नियमः यज्ज्ञानं ययवहारानुकूलशक्तिमत् तज्ज्ञानस्य स एव विषय इति। एवञ्च यथा घटीयमिति प्रताक्षसा घटव्यवहारप्रयोजकत्वात् शेयविषयकत्वं सर्चवादिसिद्धम् तथा तन्नियमवलेन ज्ञाय॒ज्ञेयविषयत्वमपि सिध्यति। तथाहि घटोऽयमिति प्रताक्षं घटमहं जानामौतानुव्यवसायजननशक्तिमत्तया ज्ञेयस्य घटसा, ज्ञातुरात्मनो, ज्ञानसा च तत्प्रताक्षसा, व्यवहारप्रयोजकं भवति। चनुव्यवसाये अहमिततात्मनः कर्तृतया ज्ञाटत्वेन, घटमिति कर्मतया जेयत्वेन, जानामौति क्रियारूपतया ज्ञानत्वेन, व्यवहारदर्शनात्। एवमनुमानादावपि । अथानुमानं निरूप्यते। तब भाष्यम् । "ज्ञातसम्बन्धसैकदेशदर्शनार्दकदेशान्तरेऽसन्निकटे बुद्धि"रिति । ज्ञातसम्बन्धस्य अवगतव्याप्यव्यापकभावरूपसम्बन्धसा लिङ्गलिनिरूपसा, एकदेशदर्शनात् व्याप्यभूतैकदेशदर्शनात् लिङ्गदर्शनादिति यावत्। असन्निकष्ट For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पर्थसंग्रहः । १६० इन्द्रियसन्निकर्षाभाववति एकदेशान्तरे लिङ्गिरूपे या बुद्धिरुत्पद्यते सा बुद्धिरनुमानमनुमितिरित्यर्थः । अत्र केचित्। व्याप्ति ज्ञानत्वेन व्याप्तिज्ञानकारणकम् ज्ञानमनुमितिः । च्याप्ति ज्ञानानुव्यवसायं प्रति व्याप्तिम्मरणं प्रति च व्याप्तिज्ञानसा कारणत्वेपि व्याप्तिभानत्वेन कारणलाभावान्नातिव्याप्तिः। अनुव्यवसायं प्रति विषयत्वेन मा तिं प्रति च खसमानविषय कानुभवत्वेन ब्याप्तिज्ञानसा कारणत्वात् । अनुमानप्रमाणन्तु व्याप्तिज्ञानम्। तसाव स्वजन्य व्यापारवत्तासम्बन्धे नानुमितिकारणत्वात् । अवान्तरव्यापारस्तु वहिव्याप्यधूमवानयं पर्वत इतादि परामर्शो व्याप्तिसंस्कारी वेतनाहुः । प्रागत ज्ञातसम्बन्धसैप्रतयादिभाष्यग्रन्थानुसारिणस्तु । व्याप्यत्वेन ज्ञायमानलिङ्गज्ञानजन्यज्ञानमनुमितिः। अनुमानन्तु लिङ्गज्ञानम् अवान्तरव्यापारी व्याप्तिमंस्कारीबीधः । तथाचादौ महानसादिषु धूम वहिव्याप्तिज्ञाता। अनन्तरं कदाचित् व्याप्यत्वेन ज्ञातसा धूमसा पर्वते दर्शनम् । तदनन्तरमेव धूमीवहिव्याप्य इति प्राक्तनानुभवजन्यसंस्कारोबोधस्तदनन्तरमेव पर्वतोऽयं वह्निमानित्यनुमितिर्जायते। एवञ्च धूमज्ञानं व्याप्तिसंस्कारोबोधद्वारा अनुमितिकारणत्वादनुमानम्। अनुमितेः संस्कारजन्यत्वेपि न म तित्वापत्तिराशझनीया। स्म ते: संस्कारमावासाधारणकारणकत्वामुपगमात् । अव तु लिङ्गज्ञानसमापि कारणत्वेन तथात्वाभावात् । लिङ्गज्ञानञ्च प्रत्यक्षानुमितवाद्यन्यतम ज्ञानमावम् । एवञ्चानागतेविनष्टेपि लिङ्ग लिङ्गिनी नानुमितानुपपत्तिः। विनष्टानागतयोरपि ज्ञानसम्भवात् । व्याप्तिन्तु स्वव्यापकसाध्यसामानाधिकरण्यम् । तद्यापकत्वञ्च तहनिष्ठातान्ताभावाप्रतियोगित्वम् । तथाच साधनत्वेन योऽभिमतम्तदधिकरणे यस्थातान्ताभावी नाम्ति तथाविधसाध्ये न सह एकाधिकरणवृत्तित्वमिति फलितम्। साच व्याप्तियभिचारादर्शने सति सहचारदर्शनान्निश्चीयते। तथाचोक्तम् साहित्ये मितदेशत्वात् प्रसिद्ध वह्निधूमयोः । व्यतिरकस्य चादृष्टे गमकत्वं प्रकल्पितस्मिति ॥ धूमन्तु दृष्टिमात्रेण गमकः सहचारिण इति च । तच्च सहचारदर्शनं भूयोदर्शनं येन सर्वव ब्याानुमानं समात्। अतएवोक्त' शास्त्रदीपिकायाम्। २२ For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७० अर्थसंग्रहः । ततश्चानुमित्सता न सर्वेषां धूमवतामग्निसत्तावगन्तव्या। नापि सजवानग्नौ धूमस्याभावः । भूयोऽग्निसाहित्य' व्यभिचारादर्शनमित्येतावर्दवानुमानार्थिभिरभ्यर्थनौयम् नाधिकं किञ्चिदिति । व्यभिचारास्फूर्ती सकई नेनापि व्याप्तिग्रहः। यथा इदं द्रव्यं गुणकमान्यत्वविशिष्ट सत्त्वादित्यादौ। व्यभिचारशङ्कायान्तु भूयोदर्शनादेव। यथा वह्निमान् धूमादित्यादौ। स्वव्यापकसाध्यसामानाधिकरण्य मेवान्वयव्याप्तिरच्यते। एतस्या अन्वयव्याप्तेरेव सर्ववानुमितिरुत्पद्यते। यथा वहिमान् धूमादिति। अब माधनवाभिमती धूमस्तदधिकरणे दहेरत्यन्ताभावाभावात् वढे मवद्यापकत्व धूमसा च तत्साभानाधिकरवायाध्यत्वमिति वाप्यत्वेन ज्ञातसा धूमरूपलिङ्गसा ज्ञानाइगिरनुमीयते । एवमिदं द्रव्यं गुणकान्यत्वविशिष्टसक्त्वादितादौ ट्रष्टवास्। ... अन्यैस्तु वातिरकवप्राप्तापि अनुमितिरिष्यते। साच साध्याभाववद्यापकौमताभावप्रतियोगित्वम्। यथा वह्निमान् धूमादितात्र साध्योवहितदभाववद्यापको धूनामावस्तत्प्रतियोगित्व धूमसाति वातिरेकेणापि वप्राप्यत्वं ग्टह्यते। धूमाभावसा वाभाववाापकत्वन्तु वह्मभावाधिकरणे धूमाभावस्यातान्नाभावाभावात् । अभावावान्ताभावसा प्रतियोगिरूपत्वात् । मीमांसकैस्तु वातिरेकवद्याप्ति द्रियते । तथाचीक्त पार्थसारथिमिश्रः । सम्यगुक्त साधर्मे न वैधमा वक्तव्यं गतार्थ त्वादिति । नन्वेवं पृथिवी जलादिचतुष्काद्भिद्यते गन्धवत्त्वादितानुमानानुपपक्तिः। नहि पृथिव्यां जलादिचतुष्कप्रतियोगिकभेदस्य गन्धवत्त्वसा च सामानाधिकरण्यरूपान्वयवद्याप्तिज्ञानमादौ सम्भवति। सम्भवतित जलादिभेदाभाववति जलादिरूपे गन्धवत्त्वाभावज्ञानानन्तरमिति वातिरेक वयाप्ते रवश्यादरणीयत्वमितिचेन्न। एतन्मते अथापत्तिप्रमाणादव पृथिव्यां जलादिभेदज्ञानं, नानुमानादिताङ्गीकारात् । अतएवानुवावसायः पृथिव्यां जलादिभेदं कल्पयामीति नत्वनुमिनीमौति । .. ' यस्तु खप्रतिपन्नमर्थं परमनुमानेन प्रतिपादयितुमिच्छति तेन साधनं प्रयोक्तव्यम् । येन वाक्येन परसमानुमितिरुत्पद्यते तत् साधनमुच्यते। तच साधनं कैचित् For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १७१ पञ्चावयव, केचित् हावयवं, मौमांसकास्तु वावयवमाहुः । तम् शास्त्रदीपिकायाम् । तच्च पञ्चस्य केचित् दयमन्ये वयं त्रयम् । उदाहरणपथ्यन्त यहोदाहरणादिकम् ॥ नयथिकास्तावत् प्रतिज्ञाहेतूदाहरणोपनयननिगमनैः पञ्चावयवं साधनं मन्यन्त । यथा अनिताः शब्द इति प्रतिज्ञा। कृतकत्वादिति हेतुः। यत् कतकं तदनिता यथा घटादौतुादाहरणम् । कतकश्च शब्द इतुापनयः । तस्मादनिता इति निगमनम् । अयञ्चातिविस्तरो गतार्थश्चेति मन्वानाः सौगता उदाहरणोपनयनात्मकं प्रवयवमङ्गी कुर्वन्ति । यतो यत् ततकं तदनिता यथा घटादौतादाहरणेन कृतकत्वस्यानितात्वच्याप्यत्वं मारयित्वा ततकच शब्द इतापनयमावे कृते पुरुषान्तरण भब्दसमानितालमवगम्यत एव अलमवयवान्नररिति । ___ एवमप्यतान्तसाकाशमेव वाक्यम् क्लेशगम्यार्थं भवतीति वावयवमेव युक्तम् । अनिताः शब्दः क्तकत्वात् यत् कृतकं तदनिता यथा घटादौतादाहरणान्तं साधनं सर्वत्र वार्तिककारः प्रयुक्त । अथवा यत् कृतकं तदनिता यथा घटादि । कृतकच शब्दः। तस्मादनिता इतादाहरणादि प्रयोक्तव्यम् । तथाच यत् कर्म तत् फलवत् । होमीपि कर्म तेनापि फलवता भवितव्यमिताब सर्वत्र भाष्यकार: प्रयुक्त । प्रतिज्ञादीषाः प्रताक्षविरोधादयी अप्रसिद्ध विशेषणत्वादयश्च वार्त्तिके प्रपञ्चिताः । अप्रसिद्धिरनैकान्विकत्व वाधकत्वञ्चेति चयो हेतुदोषाः शास्त्रदीपिकायां प्रपञ्चिता द्रष्टव्याः । असाथानुमिते मेयवाद्यंश एवानुमितिरूपता पर्बतांश मावंशे खांशच प्रताक्षरूपतैब, तबतवानुमितिमामग्राभावात्। ज्ञानमावसा मितिमाटमेयविषयकत्वाभापगमाच्च । अन्यदनमन्ध यम् । अथीपमानम्। अव भाष्यम्। उपमानमपि सादृश्यमसनिकष्ट अर्थे बुद्धिमुत्पादयतीति । For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७२ अर्थसंग्रहः । एकत्र सादृश्यज्ञानादपरचासन्निकृष्ट सादृश्यज्ञानमुपमितिरिति फलितम् । तय प्रथमसादृश्यज्ञानं करणं द्वितीयसादृश्यज्ञानं फलमितातः प्रथमसादृश्यज्ञानमेव ब्यापारवत्कारणत्वेन उपमानाख्यप्रमाणम् । व्यापारस्तु सदृशवस्तुनः स्मरणम् । तथाहि नगरे गां दृष्टवतः पुरुषस्य विपिने गवयसन्दर्शनात् गवये गोसादृश्यज्ञानमुत्पद्यते । अनन्तरञ्च गोः स्मरणम् । तदनन्तरञ्च यासावस्याभि नगरे दृष्टा गौः सा अनेन गवयेन सदृशीति गोगतगवयसादृश्यज्ञानं जायते । सादृश्यञ्चातिरिक्तः पदार्थ इति केचित् । पार्थसारथिमिश्रास्तु अर्थान्तरयोगिभिः सम्बन्धसामान्यैरथान्तरसा तादृशयोगः सादृश्यम् । यथा गोजातियोगिभिः कर्णाद्यवयवसामान्य - वियजातैर्योगी गवयसा सादृश्यम् । गवययोगिभिश्च गोर्योगस्तत्सादृश्यम् । अतएव च सामान्यभूयस्त्वाल्पत्ववशेन सादृश्यप्रकर्षाप्रकर्षी । ये तु सामान्ययोगातिरिक्तमन्यदेव तत्त्वं सादृश्यं मन्यन्ते तेषां प्रकर्षाप्रकर्षभेदः किन्निमित्त इति चिन्तनीयमित्याहुः | एतत्रोपमानं केचित्तान्त्रिकाः प्रताचेषु केचिच्चानुमानेष्वन्तर्भावयन्ति तस्तिरस्तु वेदान्तपरिभाषाटीकायां प्रदर्शितोऽस्माभिः । अथ शब्दप्रमाणम् । तत्र भाष्यम् । शाब्दं शब्दविज्ञानादसन्निकृष्ट अर्थे विज्ञानमिति । विज्ञाताच्छन्दादर्थाभिधानहारेण यद्दाक्यार्थविज्ञानं सा शाब्दीप्रमितिरितार्थः । तत्करणञ्च पदकदम्वात्मकं वाक्यम् । व्यापारस्तु तत्तत्पदार्थज्ञानम् । अती वाक्यमेव शब्दात्मकं प्रमाणम् । तञ्च वाक्य' पौरुषेयापौरुषेयभेदेन द्विविधम् । aa पौरुषेयमाप्तवाक्यम् । तेन शाक्यभित्तुप्रभृतीनां वाक्यानि न प्रमाणानि । अपौरुषेयञ्च वेदवाक्यम् । उभयमप्यनाप्तप्रणीतत्वदोषविरहात् प्रमाणम् । तच पुनर्द्विविधं सिद्धार्थं विधायकचेति । पुत्रस्ते जात: ब्राह्मणोऽसा मुखमासीदित्यादि सिद्धार्थम् । विधायकमपि द्विविधम् उपदेशकमतिदेशकञ्च । इत्थमिदं कर्त्तव्यमितुपदेशः । यथा लोके दधिष्टतसूपशाल्यादिभिर्देवदत्तो भोजयितवा इति । बेदेपि प्रयाजावषावादिप्रकारेण दर्शपौर्णमाभ्यां स्वर्गं कुर्य्यादिति । तदिदं कर्त्तवग्रमितप्रतिदेशः । यथा लोके देवदत्तवत् यज्ञदत्तो भोजयितका इति । For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पार्थसंग्रहः। वेदपि सौर्येण कुर्यात् यथाप्रेयेन। एतेषां सर्वेषां वाक्यानामार्थावगमे पाकासायोग्यतासमयस्सात्पर्य ज्ञानच निमित्तानि। तैर्विना पर्थग्रहासम्भवात् । प्रास्त्रदीपिकादौ वितरीऽनुसन्धयः । पथाापतिः। अब भाष्यम्। · पर्यापत्तिरपि दृष्टः श्रुतो वाऽन्यथानुपपद्यत इतार्थकल्पनेति । - दृष्टः श्रुतो वा कश्चित् पदार्थों अन्यथा उपपाककल्पनामन्तरेण नोपपद्यते इतापपाककल्पना उपपादकज्ञानमापत्तिरिति तसग्रार्थः । तेन उपपाद्यज्ञानेनोपपदककल्पनमापत्तिरिति लक्षणम्। तत्रीपपादकज्ञानमापत्तिरूपा प्रमा। उपाद्यज्ञानन्तुकरणतया भापतिनामक प्रमाणम्। तवावान्तरब्यापारस्तु संस्कारः । एवञ्च पर्थस्य पदार्थविशेषस्य धापत्ति नमिति तत्पुरुषसमासेनाापत्निशब्दः प्रमापरः। अर्थसयापत्तिर्यस्मादिति बहुव्रीहिणा प्रमाणपरोपीताथापत्तिशब्दः प्रमाप्रमाणीभयपरः। प्रताचशब्दवत् । यथा महरहर्दिवा अभुञ्जान पौनं देवदत्तमवलोक्य रावावण्यसााभोजने दृष्टसा पौनत्वसमानुपपत्त्या रात्रिभेजनमस्य कल्पते। राविभोजनमन्तरण पौनत्वमनुपपद्यमानमिति तज्ज्ञानमापत्तिप्रमाणम्। तदुपपादकराविभीजनज्ञानमापनिनानी प्रमा। एवं जीवी देवदत्ती रहे नास्तीति एणन् यहादन्यवाप्यस्यासनावे श्रुतसा जीवित्वसमानुपपत्त्या वहिःसत्त्वमसा कल्पयति। अत्रापि अनुपपद्यमाननौवित्वज्ञान प्रमाणम्। तदुपपादकवहिःसत्त्वज्ञान प्रमा। पूर्वव दृष्टाापत्तिरुत्तरव श्रुताथापत्तिः । श्रुतार्थपत्तिय विविधा अभिधानानुपपत्तिरभिहितानुपपत्ति। तन प्रथमा यथा । वर्गकामपदाध्याहारमन्तरेण विश्वजिता यजतेनास्यान्वयानुपपच्या स्वर्गकामपदाध्याहारकल्पना। द्वितीया यथा। वर्गकाभी यजैतेताच यागेन खगं भावयेदिति यागस्य वर्गसाधनताया: क्षणिकत्वेनानुपपत्च्या हारीभूतमपूर्वं कल्पाते। सायवैशेषिकनैयायिकास्तु अापत्तेः प्रमाणान्नरत्व नाङ्गोकुर्वन्ति अनुमानएवान्तभावयन्ति च। मीमांसकास्तु तन्मतं नाद्रियन्न । तथाहि नौवित्ववहि: For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १७४ > सत्तयोरव्यभिचारेण सहचारदर्शनाभावाज्जीवित्वस्य वहिः सध्वान्वयवप्राप्तासम्भवात् । जीवित्वसा सत्तामाववप्राप्यतया तेन लिङ्गेन सत्तामावस्वानुमेयत्वात् । नच जीवित्वज्ञानात् सत्त्व' गृहासत्त्वज्ञानाच्च वहिः सत्त्वमनुमीयत इति वाच्यम् । गृहासत्त्व सा च वहि: सत्तावप्राप्यत्वाभावेन गृहासत्त्वलिङ्गेनापि बहिःसत्त्वानुमितानुपपत्तेः । ननु मा भूदन्वयवप्राप्तप्रानुमानं वातिरेकवग्राप्तिवले नानुमितिभविष्यति । तथाहि गृहासत्त्वाभाववतो वहिः सत्वाभावे जीवित्वाभावः स्यादतो हासत्त्वाभाववतो जोवित्वलिङ्गेन वहिःसत्त्वानुमितिः सुधटेतिचेन्न एतन्मते वातिरेकवग्रातानङ्गीकारात् । ननु जीवनतं गृहासत्त्व' वहिः सत्त्ववग्राम्यम् अती जीवन् देवदत्तो वहिरस्ति ग्टहासत्त्वात् गृहास्थितस्वशरीरवदितानुमिति निर्दोषेति चेन्न तथाविधविषये अनेनेदमनुमिनीमौतानुवावसायाभावात् । अनेनेदं कल्पयाtararaaraara जायमानत्वादित्यास्तां विस्तरः । अथानुपलब्धिः । अत्र भाष्यम् । भावपि प्रमाणाभावो नास्तीतास्वार्थस्यासनिकृष्ट सेप्रति । प्रमाणाभाव: प्रमाणान्तरजन्यप्रमाभावरूपः । अभावी अनुपलब्धिः । अनिष्ट इन्द्रियसन्निकर्षाविषसा नास्तीतासा नास्तीतिप्रतीतिसाचिकसा wer प्रतियोग्य भावरूपसा कल्पक इतिशेष इति तस्यार्थः । तथाच ज्ञानकरणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं प्रमाणमिति फलितम् । अवावान्तरवग्रापाराभावात् करणमितापहाय कारणमित्युक्तम् । प्रमाणमाचसा प्रमीयते अनेनेति प्रत्पत्तिसिद्धप्रमाकरणत्वोपपत्तिस्तु श्रव्यभिचारेण क्रियया सह सम्बन्धित्वं करणत्वमितिकरणलक्षणाश्रयणात् । अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणाय असाधारणेति । ज्ञानकरणाजन्यघटादिभावपदार्थप्रताचानुभवासाधारणकारणे चक्षुरादावतिव्याप्तिवारणाय अभावानुभवेति । अभावस्मृतिहेतौ संस्कारेऽति ग्राप्तिवारणाय अभावानुभवेत्यत्र ज्ञानपदमपहाय अनुभबेति । यं विद्याफलकधाभाववान् मूर्खत्वादित्याद्यतौन्द्रियाभावानुभव चेतावनुमानादावतिव्याप्तिवारणाय 'अभावानुभवे अजन्यान्तविशेषणम् । For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १७५ मातीन्द्रियाभावानुभवेपि अनुपलम्वेरेव प्रमाणत्वं नानुमानसप्रति नातिव्याप्तिरितिवाच्यम् । अतन्द्रियसा धमाधम दिरुपलभ्धासत्व पि तदभावानिश्चयेन योग्यानुपलब्धे रेषाभावग्राहकत्वस्यावश्य वक्तवात्वात् । योग्यानुपलवि न उपलम्भयोग्यer प्रतियोगिनोऽनुपलब्धिः । स्तम्भ पिशाचभेदसा अनुपलब्धिगम्यत्वा सम्भवात् । पिशाचस्प्रातीन्द्रियतया लौकिकसन्निकर्षजन्योपलब्धियोग्यत्वाभावात् । नापि योग्ये अधिकरणे प्रतियोग्यनुपलब्धिः । आत्मनि धर्माद्यभावप्रानुपलखिगम्यत्वापत्तेः । अधिकरणात्मन उपलब्धियोग्यत्वात् । किन्तु योग्याचासावनुपलब्वियेति कर्मधारयः । अनुपलब्ध योग्यताच तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् । यो प्रभावः प्रमेयः स्यात् तसा यः प्रतियोगी तसा सत्त्व ेन अधिकरणे तर्कितेन प्रसञ्जितमापादनयोग्य प्रतियोगि उपलब्धिस्वरूपं यसा अनुपलम्भसा तत्त्व' तदनुपलब्धेर्योग्यत्वमित्यर्थः । aurfe स्फीतालीaafत भूतले यदि घटः स्यात्तदा घटीपलग्भः स्यादित्यापादनसम्भवात् तादृशभूतले घटाभावो ऽनुपलब्धिगम्यः । स्तम्भ पिशाचभेदोपानुपलब्धिगम्य एव । स्तम्भ यदि तादात्मेन पिशाचसत्त्व' स्प्रातदा स्तम्भसा प्रत्यक्षत्वे water पिशाचापि प्राचोपलब्धि: स्प्रादित्यापादनसम्भवात् । आत्मनि सत्त्वपि तयोरतीन्द्रियतया निक्क्तोपलम्भापादनासम्भवान्न धमाधमभावानुपलधिगग्यत्वम् । अधिकरणेन्द्रियसन्निकर्षात् भूतलादेः प्रत्यचीपल - रावश्यकत्वेपि तद्गताभावेन सहेन्द्रियसन्निकर्षासम्भवादभावस्यानुपलब्धिगम्यत्वमेव । warवीत भाष्यकृता अनिष्टप्रति । विशेषणतासम्बन्ध नाभावेन्द्रियसन्निकर्षस्तु नैयायिकाभिमतोऽस्मिन्नये नादरणीयः नन्वनुपलब्धिरुपलम्भाभावः सोपानुपलब्धिगम्य एवेत्यनवस्थापत्तिरितिचेन्न । प्रतियोगिज्ञानाभावा हि चक्षुरादिवत् सत्तामात्रेण प्रतियोग्यभावज्ञानहेतुता न तु ज्ञातवया । येनानवस्था सत्रात् । योग्यानुपलब्धिस्तु योग्यास्मरणमपि । भाष्ये प्रमाणाभावपदं योग्यामरणस्त्राप्यपलक्षणम् । तेन यो अहनि गृहे प्रातरवस्थितो मध्यन्दिने केनचित् पृच्छाते किमस्मिन् ग्टहे प्रातर्माथुरः कश्चित् पुरुषो दीर्घतमः शुक्लवासा लोहितवर्णः For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७६ संग्रह: । समायात इति, स तदानीमेव योग्य मरणानुदयात् तसा प्रतिरागमनाभाव विनैवेन्द्रियवप्रापारमवधारयन् नेति प्रतिवक्ति । प्रातर्य बसावस्मिन् ग्टहे समायातः स्प्रात्तदा बावस्थितेन मयावश्यमेव दृष्टः स्यात् दृष्टश्वायं स्मर्त्तवा स्यादित्यापादनसम्भवात् । तत् सिद्धं योग्यानुपलब्ध ेः प्रमाणान्तरत्वम् । एतावन्त्य वैतन्मते प्रमाणानि । पौराणिकास्तु सम्भवैतिह्ययोरपि प्रमाणान्तरत्वं मन्यन्त े । तथाहि सम्भवी भूयः सहचारदर्शनजन्यज्ञानम् । सच सम्भवति ब्राह्मणे विद्या । सम्भवति खायां द्रोणादकप्रस्था इत्यादौ प्रमाणम् । ऐतिह्यमपि इ वटे यचः प्रतिवसतीति'हो' डा इत्यादिवाक्यम् । तदपि तत्प्रतीती प्रमाणमिति । ते तो यत् मीमांसकमते सम्भवस्यानुमानेऽन्तर्भावः । खारीत्वसा द्रोणाद्यविनाभूतत्वात् । ऐहिष्ट्यस्यापि आप्तप्रवक्तृकत्वनिश्वये शब्दे ऽन्तर्भावएव । अनाप्तप्रवक्तृकत्वे अनिर्दिष्ट प्रवक्तृकत्वे च अप्रमाणतैव । प्रतिभाख्यमपि प्रमाणान्तरं कैश्विदिष्यते । भ्राता आगन्तेत्यादिकम् । तदपि न प्रमाणान्तरमनिश्चायकत्वात् । काश्यपौयै र्धधर्म्मम्मृषीणां प्रतिभागम्यमास्थितं तदयुक्तम् । माधयोयगजसन्निकर्षादेवावगमात् । लोकप्रसिद्धिरपि प्रत्यक्षाद्यन्तर्गतैबेति न प्रमाणान्तरम् । तस्मात् षड़देव प्रमाणानि । तथाच रासायणे । राम षड़ युक्तयो लोके याभिः naisa दृश्यत इति । शकाब्दे ब्योमपचाष्टभूमिते शौरिवासरे। शुक्ल नवम्यां बैशाखे ढौकेयं पूर्णतां गता ॥ नवद्दोपासन्नभूमौ श्रीमद्भागीरथीवर्ट । ग्रामं पूर्वस्थलों नाम विद्धि वासस्थलों मम ॥ इति श्रीमहारतेश्वरीप्रसादलब्धमहामहोपाध्यायोपाधिकश्रोष्टष्णनाथ विरचिता प्रतिपादिका नामार्थसंग्रह टोका समाता । For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शुद्धिपत्रम्। शुद्धम् ध्ययन अशुद्धम् ध्यायन संनिवर्तक स्यार्यता मेकक्रिया शक्यते दयती विध न मत्वर्थ पेक्षी होमपूर्व पारन्ती ताविक स्यार्थता मेव किया न शक्यते दयसी विधि मत्वर्थ क्षेपी होमापूर्व पारयन्ती क नीप ख्यात वताव्यम्। सन्नि अयन्ते यमती क्षेप उत्तम् । सानि श्रयन्ते यजन्ती काचा भूतक्रियासम्ब वात्वामि चत्वात् प्रयाजे ख्याकाशा भूतसम्ब नाभि चात् प्रयाज कारान् স্নান For Private And Personal Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पडतो पशुद्धम्. न तु गतया तितयार १२४ उप हतीमः विद्यत उपा हतीया भिद्यन्त खार्थ व खार्य १८५ पत्य न्याया अत्यन्ताया १८६ त्यन्ता त्यस्यन्ता १८७ त्यन्त त्यत्यन्त. १९७ विव भिव माना ३१३ शक्य श्यक 44 तत Ho साज्या माज्या २२ धेय २३१ विधानेन धेयत्व विधाने का धानस्यै धानस्से नन्व म मतान्तर For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। श्रीगणेशाय नमः। यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भलवसलम् ॥ अनन्तगुणसम्पन्नमनन्तभजनप्रियम् । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ इह खलु परमकारणिकेन भगवता जैमिन्य॒षिणा अथातो धजिज्ञासेत्यादिना हादशखध्यायेषु धर्मो विचारितः। सब - স্মীথম গল:। पणाजगन्ति संहत्य रचयन्तं पुनः पुनः । মা খুবিদ্যায়ী মঘালি স্বল্পস্বল। यस्थाध्यापनमहिमा सक्षारयति विबुधैतरञ्च श्रियम् । सोऽखिलशास्त्रविचाराकानमान्ति मुंबर्जयनि ॥ कमलाकैशबी माना पितरौ प्रणमाम्यहम् । অঞ্জলিলৰালৰায়ীলেনি। नत्वा वायूपियोमर्थदर्शनी नाम बन्यते । न्यायप्रकाशटीकेयं बोलणनाथशर्माया . याचे साञ्जलिबन्धोऽहं यो यो दोषोऽत्र वर्तते । सत्संस्कारप्रमनिया सर्व नोपेक्ष्यतां बुधैः ॥ निर्विघ्नन प्रारिभितपरिसमाप्तये क्रियमाणं श्रौगोविन्दवन्दनं वाचाभिखपति यत्कपेति। गुरुवन्दनमप्यभिलपति नन्नेति । मनु तस्मिन् धर्मविधी कनमः पदार्थों For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकामः । वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थो धम्मः । यथा यागादिः । स हि यजत स्वर्गकाम इत्यादिवाक्येन स्वर्गमुद्दिश्य विधीयते । तथाहि यजेतत्यत्रास्त्यं शक्यं यजिर्धातुः प्रत्ययश्च । तत्र प्रत्ययेऽप्यस्त्यंशवयम् आख्यातत्वं लिङ्वञ्च । आख्यानत्वञ्च दशसु लकारेषु विद्यते । . लिवं पुनः केवलं लिङ्येव । तत्राख्यातत्वलिखाभ्यां भावनैवोच्यते। भावना नाम भवितुर्भवनानुकूलभावकव्यापारविशेषः। सा च द्विविधा शाब्दी भावना प्रार्थी धर्मपदवाच्यतया सिद्ध इत्यवाह वैदेनेति । एतेन पुष्टि कामो घृतं विदित्यादिलौकिकपुष्टिरूपप्रयोजनमुद्दिश्य विहिते तपानादावर्थे नाप्तिम्याप्तिः। प्रयोजनमिति । प्रयीअनमिष्टविशेषमुद्दिश्याभिसन्धाय विहितः प्रतिपादित इत्यर्थः । साधनतया बोधित. इति यावत् । एबेन स्वर्गपुवारिफले नातिव्याप्तिः । स्वर्गषुचादरिष्टसाधनतया वेदबोधितत्वाभावात्। अर्थश्च निःश्रेयससाधनम् । कोऽर्थों यो निःश्रेयसायेति भाष्योक्तः । निःश्रेय मञ्च निश्चितं श्रेयः । मलवदनिष्टाननुबन्धौष्टमिति यावत् । तथाच इष्टसाधनत्वेन वेदबोधितत्वे सति बलवदनिष्टावबन्धीष्टसाधनत्वं धर्म त्वमिति धर्म-लक्षणं सिद्धम् । विशेष्यदलात् श्येनेनाभिचरन् यजेतेत्यादिवेदवाक्येन दृष्टसाधनतया बोधितेऽपि श्येनादौ नातिव्याप्तिः। तस्य नरकफलकत्वेन बलवदनिष्टाननुबन्धीष्टसाधनत्वाभावात् । सत्यन्तदलाच्च भीननादिव्यात्तिः। धर्मखरूपं प्रतिपादयति यथेति । यागादेर्धपदार्थत्वे निस्तलक्षणाक्रान्तत्वं हेतुमाइ सहीति। यजेतेत्यादिवाक्येन यागादेः स्वर्गजनकत्वेन विहितत्वं प्रतिपादयति तयाहौति। प्रकृतिप्रत्ययरूपमशवयं दर्शयति यजिरिति । प्रत्यय ईतेति लिकपः। पत्यंशइयमिति। व्याप्यव्यापकरूपं धर्मद्यमित्यर्थः । व्यापकधर्ममाह पाख्यातत्वमिति। व्याप्यधर्ममा लिङ खमिति । व्यापकत्वं व्याप्यत्वखोपपादयति पाख्यातत्वमित्यादि। दम सकाराः खड़ादयः । भावना उत्पादना पिजन्तस्य भवते रूपत्वात् । लस्वरूपमाह भावमा नामेति । भवितरित्यादि। भवितु. रुत्पत्तुः । भवनमुत्पत्ति: । वदनुकूलस्तब्ननकी यी भाव कस्ल उत्पादकस्य व्यापारविशेषः स एव भावना नमित्यर्थः । प्रत्ययांशहिसयबोध्या भावना विभजति सा चेति । शाब्दभावनायां भावनासामान्य. For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाया। भावना चेति। ता पुरुषप्रहत्त्वनुकूलमावकषापारविषः शाब्दी भावना। सा च लिङ्त्वांशेनोचते । लिङ्शवणे अयं मा प्रवर्तयति मत्प्रवृत्त्यनुकूलव्यापारक्सनयमिति नियमेन प्रतीयमानत्वात्। यच यस्मात् प्रतीयते तत्तस्य वाचं यथा योशब्दस्य गोत्वम् । स च प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठोऽभिप्रायविशेषः । वेदे तु पुरुषाभावात् लिङादिशब्दनिष्ठएव । न हि वेदः पुरुषनिर्मितः। वेदस्वाध्यायनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥ लक्षणं सङ्गमयति पुरुषेति । पुरुषस्य यागादिकर्तुर्या प्रसूत्तिराद्यकतिस्तदनुकूलो य. उत्पादकव्यापारविशेष: सा शाब्दी भावनेत्यर्थः । तस्याः किमंशवाच्यत्वमित्यवाई मा चेति। तस्या खिज्वाच्यत्वमुपपादयति लिङयवप इति । नियमेन अव्यभिचारण । तत्प्रतिपाद्यत्वमेव तवाच्यत्वमित्याह यञ्चेति । यस्मात् शब्दात् । दृष्टान्तमा यथैति । सच व्यापारविशेषः किं निष्ठ इत्यवाह स चेति। तद्यापारख रूपन्तु अर्थवादप्रकरणे निरूपविश्यते। अर्थभावनास्वरुपञ्च तत्रैव प्रदर्शयिष्यते । तया चार्थमावनया वर्गादः कर्वतयान्वयात् यागेन खर्ग भावये दित्वर्थ पर्यवसानात् यागादे: स्वर्गादिरूपप्रयोजनमद्दिश्य वेदविहितत्वेन धर्मत्वं सिध्यतीति तत्र वक्ष्यते च । वेदस्य पुरुषनिर्मितत्वाभावे हेतुमाह बेदखेति । पनया कारिकथा वेदस्य पुरुषनिर्मितखाभावोऽमुमानेन साधितः । तथाहि । सब वेदस्याध्ययमं समतपुरुषीयवेदाध्ययनं गुज्वध्ययनपूर्वकं गुरुकृताध्ययनपूर्वकम् । यदि गुरोरध्ययनं प्राक् न जातं तदा तमाच्छिष्याणामध्ययनं म सम्भवतीति भावः। तथाच वेदाध्ययनं गुर्वध्ययनपूर्वकमिति प्रतिज्ञा। पत्र हेतुर्वेदाध्ययनसामान्यादिति । वेदाध्ययनत्वादित्यर्थः । अचोदाहरणमाह पधनाध्ययनं यथेति। अधुनातनाध्ययमवदित्यर्थः । एवञ्च गुरोरण्यध्ययनस गुर्घध्ययनपूर्वकत्वं नस्यापि तवानमिति नित्यतैव वेदस्यायालेति भाक। For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । बधाच पराशरः । इत्यादिना वेदापौरुषेयत्वस्य साधितत्वान् । यः कल्पः स कल्पपूर्वक इति न्यायेन संसारस्यानादित्वादीवरस्य च सर्व्वज्ञयादव गतकल्पीयवेदमस्मिन् कल्ये स्मृत्वा उपदिशतीत्येताबतैवोपपत्तौ प्रमाणान्तरेणार्थमुपलभ्य रचितत्वकल्पनानुप Acharya Shri Kailashsagarsuri Gyanmandir aa arecarai प्रथमजोक्स हिरण्यगर्भस्य वैदिकसम्प्रदाय प्रवर्त्तकस्याध्ययने मुके ध्ययनपूर्वकत्वासम्भवात् तेनैव वेदस्य विरचितत्वं कल्पनीयं कथमनादित्वकल्पने त्यती हेत्वन्तरमाह य इत्यादि अनुपपत्तेरित्यन्तेन । य इति । प्रलय: प्रलय-पूर्वक इत्यर्थः । सृष्टिमन्तरेण प्रलयासम्भवात् सृष्टेः पूर्वं प्रखयावश्यम्भावाचेति भावः । संसारस्य सृष्टिप्रवाहस्य । अनादित्वात् चादिरहितत्वात् । अयञ्च गतः कल्पयेत्यत्र हेतुः । मनु संसारस्यानादित्वेऽपि एकेन प्रलयेन वेदविलोपे जाते सृष्टिदशायां वेदस्यापि सृष्टिरवश्याभ्युपेयाः । हिरण्यगर्भादीनामपि सृष्टबेन तत्कृतिविषयत्वेन वेदस्थितिकल्पनाया असम्भवादित्यतः सर्वज्ञेश्वरमरणविषयतया वेदस्य नित्यसङ्गावात्तदुपदेश्वशाञ्च हिरण्यगर्भादिक्रमेण सम्प्रदाय प्रवर्त्तमा केदस्या पौरुषेयत्वमुपपन्नमेवेति दर्शयति ईश्वरस्य चेति । सत्वादिति । मः सर्व्वज्ञः सर्व्वविदिति श्रुतेः । तथाच तस्याध्ययन मन्तरेणाकि सता निखिल वेदार्थज्ञानसम्भव इति भावः । उपदिशति हिरण्यगर्भाविति शेषः । यो ब्रह्माणं विदधाति पूर्व्वं यो वै वेदांच प्रहिणोति त इति श्रुतेः । एतेन हिरण्य गर्भीयाध्ययनस्य गुर्व्वध्ययन पूर्वकत्वाभावात् बढयदध्यवनं तव्वैध्ययनपूर्वक मित्येतन्त्रिय मे व्यभिचार एव पूर्ध्वोक्तानुमाने भखरसो दर्शिनः । ननु ईश्वरस्य गतकल्पीय वेदा रणाङ्गीकार गौरवास सर्वज्ञतया सर्वविषयकप्रत्यया वभासस्यावश्याभ्युपेयत्वाच्च प्रत्यचप्रमायेन न्योतिष्टोमादीनां स्वर्मादिजनकत्वमर्थमुपलभ्य वेदख aft चित्वमेव सुवचमित्यत श्राह प्रमाणान्तरेणेति । प्रत्यचममायेनेत्यर्थः । अनुपपत्तेरिति । कल्पभेदेन वेदस्यानन्तीत्यादविनाशकल्पनागौरवादिवि भावः । म कविदकर्त्ता च वेदार्त्ता पितामहः । तथैव धम धारति मतुः कल्पान्तरान्तरे ॥ For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra व्यन्तरञ्च । www.kobatirth.org वात्यन्तरच । न्यायप्रकरणः पत्तेश्च । ततश्च पुरुषाभावाच्कन्दनिष्ठेव सा । अतएव शाब्दी भावनेति व्यपदिशन्ति । च शाब्दी भावनांशत्रयमपेक्षते साध्यं साधनमितिकर्त्तव्यताञ्चेति । तत्र साध्याकाङ्गायां वच्यमाणां शत्रयोपेता श्रर्थी भावना साध्यत्वेन संबध्यते एकप्रत्ययगम्यत्वेन समानाभिधान श्रुतेः । Acharya Shri Kailashsagarsuri Gyanmandir नामरूपे च भूतानां कर्म्मणाञ्च प्रवर्त्तनम् । वेदशब्देभ्य एवासौ निर्ममे स महेश्वरः ॥ सव्वैषाञ्च स नामाणि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवासौ पृथक संस्थाच निर्ममे ॥ अनादिनिधना नित्या वागुत्स्रष्टा स्वयम्भुवा । पादौ वेदमयी दिव्या ततः सर्व्वाः प्रवृत्तयः ॥ उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मको द्रष्टव्यः । अनादिनिधनाया अन्या स्योत्सर्गस्यासम्भवादिति शारीरक भाष्यम् । मीमांसकमते शब्दस्य नित्यतया अनादिनिघनत्वोपपत्ति: उच्चारणस्यैवोत्पत्ति विनाशात्री कारात् । शब्दनिष्ठेव लिङादिशब्दनिष्ठेव । अतएव लिङादिशब्दनिष्ठत्वादेव । केवखायाम भावनाया अनन्वयात् साकाङ्गत्वमाह सा चेति । अंशत्रयं विद्वयोति साध्यमित्यादि । साध्यं भाव्यम् । साधनं करणम् । इतिकर्त्तव्यतामुपकारकम् । तत्र तेष्ठाकाङ्क्षितेषु मध्ये | पार्थी भावना पुरुषप्रवृत्तिः । पार्थभावनाया भाव्यत्वेनान्वये उपस्थितिसनि कर्ष हेतुमाह एकेति । एकेन लिङादिप्रत्ययेन गम्यत्वेन बोध्यत्वेनेत्यर्थः । समानेनि । एकोक्तिरूपश्रुतेरित्यर्थः । तथाच हयोरेव भावनयोरेकेन लिङ्देनाभिधानात् पार्थभावनाया एव सनिहितोपस्थितत्वात् शाब्दभावनाकत्वेनान्वयो न तु प्रकृत्यर्थयामादेस्तस्व दूरोपस्थितत्वादिति भावः । नतु यजेतेत्यादि लिखा यथा पार्थभावना प्रतिपाद्यते तथा इकत्वादि सजा वर्त्तमानादिकालय प्रत्याय्यते । एवञ्च पार्थभावनावत् समादीनामप्येक For Private And Personal Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। - यद्यपि सङ्ख्यादीनामप्येकप्रत्ययगम्बत्वं समान तथाप्ययोग्यत्वान तेषां भाव्यत्वेनान्वयः। करणाकावायां लिङादिनानं करणत्वेन संबध्यते । तस्य च करणत्वं न भावनोत्पादकत्वेन सन्त्रिकर्षस्येव रूपादिज्ञाने। सत्रिकर्षात् प्राक रूपादिज्ञानस्येव लिडादिज्ञानात् प्राक शब्दधम्मभावनाया प्रभावप्रसङ्गात् । किन्तु भावनाभाव्यनिवर्तकत्वेन । लिडादिज्ञानं हि शब्दभावनाभाव्यार्थभावनां निवर्तयति। कुठार इव च्छेदनम्। - प्रत्ययगम्यतया सन्निहितोपस्थितत्वात् कथं तेषां शाब्दभावनायां कर्मत्वेनान्वयो नाडीक्रियतामित्यत आह यद्यपीति । अयोग्यत्वादिति । कत्र्तगतै कत्वसधाया: कालस्य च उत्पाद्यत्वासम्भवादिति भावः । करणाकाङ्क्षायां साधनाकाङ्क्षायाम्। लिङादिज्ञानं लिङादिश्रवणम्। करणत्वस्य कारणताविशेषत्वात् भावनायां करणीभवल्लिङादिज्ञानं किं भावनोत्पादक स्थादित्यवाह तस्य चेति । लिङादिज्ञानस्येत्यर्थः। सन्निकर्षस्येवेति । यथा इन्द्रिय सन्निकर्षस्य रूपादिविज्ञाने उत्पादकत्वं तहदुत्पादकत्वेन करणत्वं लिङादिज्ञानस्य नेति व्यतिरेकेण दृष्टान्तः । तथावाझौकार दोषमाह सन्निकर्षादिति । सन्त्रिकर्षात् प्राक् यथा रूपादिज्ञानस्याभावस्तथा लिडादिज्ञानात् प्राव भावनाथा प्रभावप्रसङ्ग इति पूर्लवयतिरेकेण दृष्टान्तः। भावनाया प्रभावप्रसङ्ग का हामिरित्यती भावनाविशेषणमुक्तं शब्दधम्मेति। तथाच शब्दधर्मस्य शब्दसनावे सहावावश्यकलात् ज्ञानात् प्रागपि लिङगदी तत्सतावश्य कौति भावः । शब्दभावनेति । खिङादिशब्दनिष्ठाया भावनाया यहाध्यमुत्पाद्य पुरुषप्रवृत्तिरूपं तस्य निर्वर्तकत्वेन निष्पादकत्वे मेत्यर्थः । तथाच यथा देवदत्ती यज्ञदत्तमश्वेम गमयतीत्यत्र देवदत्तकर्तकायां गमनप्रेरणाक्रियायाभश्वस्य न करणखं तख तत्कारणत्वाभावात् किन्तु पिजन्तगमधात्वर्थफलभूतयज्ञदतकी कगमनक्रियायामेव । तथाचापि भावनायां लिङादिज्ञानस्य न करणलं तस्य सन्निथादकत्वाभावात् । किन्तु भावनाफलभूतपुरुषप्रवत्तिभवनक्रियायामेवेति पुरुषप्रत्युत्पत्तिकारपत्वातन्निवर्तकत्वमिति भावः। छेदनं छेदनक्रियाजन्य वैधीभावरूपफलम्। तथाच कुठारण छिनत्तीत्यत्र कुठारों यथा उद्यमननिपातनाख्यथ्यापाररूपच्छिदानिपादकत्वेन न परमं किन्तु तथाविधक्रियाजन्यदेवीभावरूपफलनिष्पादकलेन सहदचापौति भावः , For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाधः । अतो लिङादिज्ञानस्य करणत्वेनान्वयः। इतिकर्तव्यताकाझायां प्राशस्त्यज्ञानमितिकर्तव्यतात्वेन संबध्यते। तच्च प्राशस्त्यज्ञान वायुर्वै क्षेपिष्टा देवतेत्याद्यर्थवादैर्जन्यते । ते यर्थवादा: स्वार्थप्रतिपादने प्रयोजनमनुपलभमाना लक्षणया क्रतो; प्राशस्त्यं प्रतिपादयन्ति। स्वार्थमाचपरत्वे आनर्थक्यप्रसङ्गात् । न चेष्टापत्तिः। अध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्तेः । तथाहि । स्वाध्यायोऽध्येतव्य इत्यध्ययनविधिः सकलस्य वेदस्याध्ययनकर्त्तव्यतां बोधयन् सर्बो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयति । निरर्थकस्याध्ययनानुपपत्तेः । उपसंहरति अत इति । लिङादिज्ञानं लिङाद्यर्थज्ञानमिति वक्तव्यम्। अर्थज्ञानमन्तरण शब्दमाचत्रवणात् प्रत्युत्पत्तेरसम्भवात् । तथाचोक्तम् । लिङोऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोधः करणं तदीयं प्ररीचना चागतयोपयुज्यते । सम्बन्धयोधः लिङादेः प्रवर्तनाशक्तिमत्त्वज्ञानम् । .. इतिकर्तव्यताकाङ्क्षायाम् उपकारकाकाङ्कायाम्। प्राशस्त्यज्ञानं प्रहत्तिविषयकर्मण: प्रशस्त ताज्ञानम् । इतिकर्तव्यतात्वन प्रवृत्त्युपकारकत्वेन । ननु तेषामर्थ वादानां प्राशस्यार्यता नीपलभ्यते तत्कथमेषां प्राशस्य ज्ञानजनकत्वं वर्ण्यत इत्यत आह ते होति । खार्थप्रतिपादने खारसिकार्थप्रतिपादने। प्रयोजनेत्यादि । निष्पयोजना इत्यर्थः । लक्षणया प्राशस्य लक्षणया। क्रतो: प्राशम्त्य मिति। तथाच वायव्यं वेतमालमेत भूतिकामः । वायुबै क्षेपिष्ठा देवता । वायुमेव स्वेन भागधेयेनोपधावति स एनं भूति गम यतौति श्रूयते । पत्र यतः क्षिप्रगामिस्वभावतया क्षिप्रफलप्रदो वायुरस्य पशोवता पत: प्रशस्तमिदं वायव्यश्वेतालम्भनमित्येवं क्रतोः प्राशस्यं प्रतिपादयन्त्यर्थवादा इति भावः । ननु मुख्यार्थपरत्वानुपपत्तिमन्तरेण लक्षणा नोचितेत्यती मुख्यार्थपरत्वानुपपत्तिं दर्शयति स्वार्थमात्रेति । स्वारसिकार्थमात्रेत्यर्थः । पानर्थ क्येति । निष्पयोजनत्वे त्यर्थः । तस्येष्टत्वं निराकरीति न चेति। अध्ययनविध्युपातत्वेन अध्ययनविधिविषयत्वेन । तदेव समयति तथाहीति । खाध्याय इति समस्तवेदीपलक्षणम्। प्रयोजनवदथेति । वथाच यद्यर्थवादामां निष्पयोजनत्वं नहि तेषामध्ययनविधानमनुचितमिति भावः । For Private And Personal Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। सच वेदो विधिमन्त्रनामधेयनिषेधार्थवादात्मकः । तत्र विधिः प्रयोजनवदर्थविधानेनार्थवान् । स चाप्राप्तमर्थं विधत्ते । यथाग्निहोत्रं जुहुयात् स्वर्गकाम इति विधिरप्राप्तं प्रयोजनवडोम विधत्ते। अग्निहोत्रहोमेन स्वर्ग भावयेदिति । ... यत्र तु कर्म प्रकारान्तरेण प्राप्तं तत्र तदुद्देशेन गुणमात्रविधानम्। यथा दना जुहुयादिति । अत्र होमस्याग्निहोत्रं जुहुयादित्यनेन प्राप्तवाडोमोद्देशेन दधिमानविधानम्। दना होमं भावयेदिति । यत्र तूभयमप्राप्तं तत्र विशिष्टं विधत्ते । तदुक्तं न चेदन्येन वेदं विमजति स च वेद इति । प्रयोजनेति । धर्मविधानेनेत्यर्थः। स च विधिः । प्राप्त प्रमाणान्तरेणाप्राप्तम् । अर्थं नि:श्रेयससाधनम् । तथाच अप्राप्तः प्रमाणातरपार्थतया पनवगतो योऽर्थस्तं विधत्ते बोधयतीत्यर्थः । एतेन बलवदनिष्टाननुबन्धीष्टसाधनतयानवगतस्य बलवदनिष्टाननुबन्धीष्टसाधनस्य बोधकवाक्यत्वं विधित्व मिति विधिलक्षणं फलितम् । उदाहरति यथेति । प्रयोजनवत् बलवदनिष्टाननुबन्धौष्टसाधनम् । विधानप्रकारमाह अग्निहोत्रहीमनेति । ननु दना जुहोतोत्यादः कथं विधिवं स्यात् होमस्य प्रमाणान्तरेण प्राप्ततया अप्राप्तार्थबोधकत्वाभावादित्यत पाए यत्र विति। तदुदेशेन तत्कर्मानुवादेन गुणमात्रविधानमिति। मात्रपदेन गुणसहितकर्मविधानव्यात्तिः । तथाच तत्र कम्मांश अप्राप्तवाभावेन विधित्वासम्भवेऽपि गुणस्यार्यतया प्रमाणान्तरेणानवगतत्वात् अर्थभूतस्य तस्य प्रतिपादनादेव तदंशे विधित्वमसुम मिति भावः । उदाहरति यथेति । अत्र कर्मण: प्रमाणान्तरेण प्राप्तत्वं दर्शयति अत्रेति । गुणस्याप्राप्तत्वेन कर्मोद्देशेन विधानमिति प्रतिपादयति होमोद्देशेनेति । गुणमात्रविधानप्रकारं प्रतिपादयति दधा होममिति । एतेन गुणविधौ कर्मण एव भाव्यत्वं फखान्तराभावादिति दर्शितम् । गुणकर्मणोरुभयोरप्राप्तत्वे तु गुणविशिष्टकर्मविधानमित्याह यत्र विति। तत्र मौमांसकसम्मतिमाह बढुक्तमिति । न चेदिति । चेत् यदि अन्येन प्रमाणान्तरेण न For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाधः। शिष्टा इति । शिष्टा उपदिष्टा इत्यर्थः । यथा सोमेन यजेतेति । अत्र सोमयागयोरप्राप्तत्वात् सोमविशिष्टयागविधानम्। सोमवता यागेनष्टं भावयेदिति। न चोभयविधाने वाक्यभेदः । विशिष्टस्यैकत्वात् । विशिष्टविधौ च मत्वर्थलक्षणा। यथा सोमपदेन मत्वर्थों लच्यते सोमवतेति। न हि मत्वर्थलक्षणां 'विना सोमस्यान्वयः सम्भवति । यदि तावत्सोमयागयोरैकरूप्येण भावनायां करणलेनैवान्वयः सोमन यागनेष्टं भावयेदिति । तत उभयविधाने वाक्यभेदः । सोमस्य यागवत् फलभावनाकरणत्वेन प्राधान्यापातो यामार्थत्वानुपपत्तिश्च । यागे द्रव्या शिष्टा लपदिष्टासदा ते सर्व एव एकविधिविधेया इति तात्पर्यम् । उभयोरप्राप्तत्वं दर्भयति यथेति। विशिष्टविधः प्रकार प्रतिपादयति सोमवतेति । ननु सोमयागयीईयोरेवाप्रापत्वात् इयोरेव विधेयत्वमती विधेयभेदादाक्यभेदापत्तिरित्यत आइ नचेति । विशिष्टखेति । सोमविशिष्टयागत्वेन एकस्यैव विधेयत्वादिति भावः । बनु सोमविशिष्टस्वं केनाक्षरेण लभ्यते येन तहिशिष्टयागस्यैकत्वं स्थादित्यत पार विशिष्टविधौ चेति । मत्वर्थ लक्षणा वैशिष्ट्य लक्षणा। कस्मिन् पदे लक्षणेत्यवाह यथेति । मत्वः सोमविशिष्टत्वम् । वक्षपाहेतुमनुपपत्तिं दर्शयति नहौति । अन्वयः सम्भवतीति । सोमवयागत्वयोः सामानाधिकरण्यासम्भवादिति भावः । यदि तु सोमयागयौईयोरेष भावनाधामन्वयः स्वीक्रियते तदा वाक्यभेदः स्यादित्याह यदि तावदिति । एकरूप्येण प्रधानभावेन । तथान्वयं दर्शयति सोमन यागनेति । उभयविधाने उमयोः करणत्वविधाने । वाकाभेद इति। गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायेन यो: करणत्वेन समत्वात् परस्परासम्बन्धात् करणभेदेन सोमेन भावयेत् यागेन भावयेदिति वाक्यभेदः स्थादित्यर्थः। दोषान्तरमाह सोमस्येति । यागवदिति । यथा यागस्य करणत्वेन फलभावनायां प्राधान्यं तथा यागनिरपेक्षसीमस्थापि प्राधान्यमापततीति भावः । तथात्वे सोमस्य यागोपकारकत्वममि व्याइन्यतेत्याह यागार्थ त्वेति । अनुपपत्त्यन्तरमाह याग इति । द्रव्येति । देवतोद्देशन द्रव्य त्यागरूपस्य याग स्य द्रव्यविशेषसापेक्षतया द्रव्यविशेषानुपादाने For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। नुपपत्तिश्च । प्रत्ययवाच्यभावनायाः समानपदोपात्तेन यागेन करणाकाहानिवृत्तत्वेन भिन्नपदोपात्तस्य सोमस्य करणत्वेऽन्वयानुपपत्तिश्च स्यात् । यदि च वैयधिकरण्येनान्वयः। तत्र न तावद्यागेन सोममित्यन्वयः । समानपदीपात्तत्वात् प्रत्ययवाच्यफलभावनाकरणत्वेनान्वितस्य यागस्य सोमकम्मभावनान्वयानुपपत्तेः। यागस्य सोमार्थत्वापत्तेश्च । नचेष्टापत्तिरदृष्टयापत्तेः । न हि यागस्य - - यागत्वमेव न सिध्यतीति भावः। चपरामनुपपत्तिमाह प्रत्ययेति । तथाच प्रकृत्यर्थान्वितखार्थबोधकत्वं प्रत्ययानामिति नियमात् प्रत्ययार्थभावनायाः प्रकृत्यर्थयागेनान्वये करणाकासानिवृत्तेः पदान्नरोपात्तसीमेनान्वयो नोपपद्यत इति भावः । ननु वाक्यभेदापातामा भूत् सोमेन यागेनेति समानविभक्तिकतयान्वयसम्भवः । भिन्नविभक्तिकत्वेनान्वये को दोष इत्यवाद यदि चेति । वैयधिकरण्येन विभिन्नविभक्तिकतया। वैयधिकरण्येनान्वयस्य यागेन सोमं भावयेत् सोमेन यागं भावयेदिति हिप्रकारकत्वसम्भवादादौ प्रथमं प्रकारं निराकरीति तवति। वैयधिकरण्येनान्वये इत्यर्थः । यागेन सोममिति । भावयेदिति शेषः । एवञ्च श्रुती सोममेस्यस्य सोमीद्देशेनेत्यर्थः । तथा भाव येदित्यस्य उपकुर्यादित्यर्थः। इति वादिन प्राशयः। तथा. वये बाधकमाह समानेति। एकतिङन्तपदोपानवादित्यर्थः। प्रत्ययवायेति लिङ्पाच्येत्यर्थः। सोमकर्मेति सीमकर्मकेत्यर्थः । तथाच फलकर्मकभावनायां करणत्वेनावितस्य यागस्य सीमकर्म कभावनायां, नान्वयसम्भव इति भावः। ननु लिङा न फलभावनोच्यते किन्तु भावनामात्रम् । कथमन्यथा दना जुहोतीत्यादी दना होम भावयेदिति बोधः सम्भवेत् । तदत्र यायेन सोमं भावयेदिति बोधेऽपि न चतिरित्यत पाक यान. स्येति। तथाच यथा दना जुहोतीत्यादौ दध्यादेोमोपकारकत्वं तथा यागस्यापि सीमोपकारकत्वापत्तिरित्यर्थः। पचेष्टापत्ति निराकरीति नति। तत्र हेतुमाह पदृष्टहयेति। पदृष्टहयामौकारापत्तेरित्यर्थः । ननु यथा तौहीनवहन्यात् अवधातेन बौहीन भावयेदुपकादिन्यवावघातस्य वैतुष्यकपफलदारणोपकारक त्वं, तथाचापि दृष्टफलविशेषधारेणेव यागस्य, सीमोपकारक त्वमस्तु For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। सोमार्थत्वं दृष्टहारेण सम्भवति। ब्रीहिष्ववकातेनेव यागन सोमे कस्यचिहृष्टस्याजननात् । अतस्तेन तावत् सोमे किञ्चिददृष्टं जननीयं प्रोक्षणेनेव व्रीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनाबयो वक्तव्यः । भावनाकरणत्वच भावनाभाव्यनिर्वर्तकवेनेत्युक्तम् । न च सोमो अष्टमन्तरण फलं जनयितुं समर्थः । ग्रह होतीति वाक्यविहितहोमेन तस्य भस्मीभावात् । अतोऽदृष्टहयापातान यागस्य सोमार्थत्वमिति न यागेन सोमं भावयेदित्यन्वयः सम्भवति। करणत्वेनोपस्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तेश्च । न त्वदृष्टयमङ्गीकार्यमित्यत पा न हौति। दृष्टफलविशेषधारण यागस्य सोमोपकारकत्वासम्भवमुपथादयति बौद्धिष्विति । यथा ब्रीहीनबानोति श्रुतिविहितेनावघातेन बौहिषु वैतुष्यरूपं दृष्टफलं मन्यते सोमेन यजेतेति श्रुतिविहितेन यागेन सोम तथा किमपि दृष्टफलं न जन्यत इति भावः । अत इति। दृष्टकलाममनादित्यर्थः । तेन यागेन । अदृष्टफलं संस्काररूपम् । दृष्टान्तमाह प्रोक्षणेनेति। व्रौहीन प्रीक्षतीति श्रुतिविहितेन प्रोक्षणेन यथा वौशिषु संस्काररूपमदृष्टफलं मन्यते तहदित्यर्थः ।। अष्टासरापातं दर्शपति तथेति। बतव्य इति । यामेन सोमोपकारस्य निष्कलले तत्र पुरुषमहत्त्यसम्भवात् यामेन सोमं भावयेत् तेन च सोमेन फलं भावयेदित्यन्वयोऽवश्यागौकरणीय इति भावः । भावनायां सोमस्य करणत्वेनामीकार कथमदृष्टापान इत्यती भावनाकरणत्वानोकार भावनाभाव्यस्वर्गादिनिष्पादकत्वमम्वङ्गीकरणीयमिति दर्शयति भावमाकरणत्वचेति । ननु तथात्वेऽपि कथमदृष्टान्तरमापततीत्यत्राह न चेति । ननु सीमः साक्षादेव स्वमें जनयत्वित्यन पाह ग्रहैरिति । ग्रहा होमसाधनसोमपाचाणि । जुहोति अग्रौ प्रक्षिपति । भस्मीभावादिति । सोमस्य ग्रहकरसकाग्निप्रक्षेपविधानात भस्मीभूतस्य तस्य साक्षात् खर्गजनकत्वं न सम्भवतीति भावः । तीयान्ततया करणवेनोपस्थितख सोमस्य लक्षणया कर्मत्वेनान्वयोऽपि न युक्त इत्याह करणलेनेति । For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। अथ सोमेन यामं भावयेदित्यन्वयः । तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वात् यागनित्तिदृष्टमेव प्रयोजनं लभ्यते इति नादृष्टयापत्तिः। नापि करणत्वेनोपस्थितस्य सोमस्य साध्य. बान्वयानुपपत्तिः। करणत्वेनैवान्वयात्। तथाप्यप्राप्तवाडावनाकरणत्वेनान्वितस्य यागस्य साध्यत्वेनान्वयानुपपत्तिस्तदः वस्थैव । ननु यतेत्यत्र यागस्य न करणत्वेन नापि साध्यत्वेनोपथितिः। तहाचकटतीयाद्यभावात् । किन्तु भावनायां यागसम्बन्धमा प्रतीयते। यागस्य च भावनासम्बन्धः करणबेन साध्य लेन च सम्भवति । तत्र करणत्वांशमादाय फससम्बन्धः । साध्यखांशमादाय गुणसम्बन्धश्च स्यादिति चेन्मेवम् । यद्यपि वैपरीत्येन वैयधिकरण्येनान्वयमाशङ्कते अथेति। तपादृष्टइयापाविरई दर्शयति सोमस्य करणत्वेनेति । करणत्वेनोपस्थितस्य साध्यत्वेनान्वयदीषासत्त्वमपि दर्शयति नापीति । करणत्वेनोपस्थितस्य सोमस्य कर्मत्वान्वयदोषविरहेऽपि करणत्वोपस्थितस्य यागस्य कर्मत्वेनान्वयदोषस्त दवस्थ एवेत्याइ तथापौति। चप्राप्तत्वादिति। तथाच सोमेन यजेतेल्यत्र केवलायाः फलभावनाया विधेयत्वासम्भवात् किधिकरशिकाया एक गखा विधेयत्वमवश्यमभ्युपेतव्यम्। तत्र यदि सोमकणिकाया भावनाया विधेयत्वमझी. क्रियते तदा सोमस्य परिप्राप्ततया विधयाननिविष्टलानुपपत्तिः। यामकर्राषकायास्तस्या विधेयत्वाडोकार तु अप्राप्तत्वात् यागस्यापि विधयान्तर्गतत्वसम्भवेन विशिष्टाया एव विधेयक घटते। अतोऽप्राप्तत्वेन यागस्यैव फलभावनाकरपत्वेनान्वितत्वं वायमिति भावः । पाशते नन्विति । तहाचकैति । करणत्वकळत्ववाचकत्यर्थः । तृतीयादोबादिपदात् हितीयापरिग्रहः। यागसम्बन्धमाचमिति। एकपदश्रुत्या यागभावनयोः परस्परसम्बन्धमायमित्यर्थः। करणत्वेन साध्यत्वेन चेति । यागेन भावयेत् यागं भावयेदित्यन्वयायस विभिगमनाविरहात् सम्भव इति भावः । फलसम्बन्धः यामेन खर्ग भावयेदियवंरूपः । गुणसम्बन्धः सोमन यागं भावयेदित्येवंरूपः । भाडा निराकरोति मैवमिति । For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यावप्रकाशः। १३ भावनया यागस्य सम्बन्धमा प्रतीयते तथापि करणवेनोपस्थितिदयायां न साध्यत्वेनोपस्थितिः सम्भवति विरोधात्। तदवश्यं, यागेन वर्ग भावयेदिति करणत्वेनान्वये सति पश्चात्सोमेन यागं भावयेदिति साध्यत्वेनान्वयो वक्तव्यः। ततश्च वाक्यभेदः । न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्तीति वक्त युक्तम् । कारकाणामिकक्रियान्वयात् । तत् सिई, सोमस्य नयागे सामानाधिकरण्येन वैयधिकरखेन वान्वयः सम्भवतीति । ननु यजेतेत्यत्र प्रत्ययाभिहितभावनायाः करणाकाझायां यथा यागः करणत्वेनान्वेति तथेतिकर्तव्यताकाझायां सोमस्येतिकर्तव्यतात्वेन भावनायामेवान्वयोऽस्तु किं मत्वर्थलक्षणयेति मेवम्। सोमेनेति ढतीयया करणत्ववाचिन्या सोमस्येतिकर्तव्यतावानभिधानात् । तत्र यदि इतिकर्तव्यतावं लक्ष विरोधात् शानदयस्य योगपद्यासम्भवेन परस्परविरोधात् । अवश्यमिति वक्तव्य इत्यनेनावितम् । वाक्यमेद इति । यागेन स्वर्ग भावयेत् यागच्च सोमन भावयेदित्येवंरूप इत्यर्थः । भावनायां यागम सम्बन्धमा वाद्युक्त मङ्गीकृत्यापि तन्मतं निराकामदामी करपलकर्मवायुदासीनसम्बन्धमात्रमपि निराकरीति न चेति । बागस्वरूपमात्रमिति । अत्र माषपदेन करपलादिरूपं न्यावय॑ते । कारकाणामेवेति । क्रियायाः कर्तृकरणादिरूपकारकसाकाहत्त्वादिति भावः । ननु भावनामिकायाः क्रियायाः कारकसाकाचवेऽपि न तन्माचसाकाशत्वम् । कमितीतिकर्तव्यतासाकाइवस्याम्यावश्यक त्वात्। एवञ्च यागः करणत्वेनान्वेतु सोमस्य तु कमित्यपेचिसेतिकर्तव्यत्वेनान्वयी भवतु। तथाच सोमेनेतिकर्तव्यतया यागेन करसेन खगें भावयेदित्यन्वयबोध: सघटः । वाक्यभेदादिदोषास्पर्शदित्येवं शश्ते नन्विति । चाहदा निराकरोति मैवमिति। इतिकर्तव्यतात्वानभिधानादिति। कर्तृ करणयोभनीयसि स्वीयायाः करणत्वार्थ एवानुशासनं नेतिकर्तव्यतात्वार्थे इति भावः । बवत्र टवीया इतिकर्तव्यतात्वार्थे लाक्षणिकीत्यवाह सवेति। तीयायामिव्यर्थः । For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४ न्यायप्रकाशः। णयोच्यते ततो वरं सोमपद एव प्रतिभूते मत्वर्थलक्षणा । गुणे त्वन्याय्यकल्पनेति न्यायात् । अथ वेदो वा प्रायदर्शनादित्यधिकरणोक्तासज्ञातविरोधित्वन्यायेनान्त्ये प्रत्यय एव लक्षणति प्रतिभूत इति । प्रत्ययलक्षणापेक्षया प्रकृतिलक्षणायाः कथश्चिदिष्टत्वमिति भावः । प्रकृतिलक्षणाया इष्टत्वे हेतुमाह गुणे विति। मुणीभूतपदार्थ एव लक्षणादिरूपा अन्याय्य कल्पना न तु प्रधानपदार्थे इत्यर्थः । तथाच हतीयान्तसोमपदेन सोमकरण कत्वप्रतीती तब सोमस्य गुणीभूतत्वमिति भावः । पुनराशडते अथेति । वेदो वेति । उच्चै चा क्रियते, उचैः साम्रा, उपांशु यजुषेति श्रुतौ किम् ऋगादिशब्देन तत्तलच शाकान्तत्वेन तत्तज्जातीयमन्त्रविशेष उच्यते। किंवा मन्च ब्रामणसमुदायात्मकमत नवेद पति संप्रये टतीयाध्यायटतौयपाद युतेर्जाताधिकारः स्यादिति सूत्रेण ऋगादिजातिमधिकृत्यैव ऋगादिशब्दप्रयोग: स्यात् । तथाच यजुर्वेदस्थोऽपि ऋगलक्षणाक्रान्ती मन्त्र उचैः पठितव्यः । कुतः श्रुतेः । एषाम् ऋगादिशब्दानां श्रवणादेव "तेषामृक् यत्रार्थवशेन पादव्यवस्थिनि”रित्याद्युक्तलक्ष शकतत्तव्जातीयमन्त्रप्रवीतेरिति पूर्वपक्षयित्वा वेदो वा प्रायदर्शनादिति सूत्रेण गादिशब्देन तत्तद एवीच्यते। प्रायदर्शनात् उपक्रमवाक्ये वेदशब्दस्य बाहुल्येन प्रयोगदर्शनादिति सिद्धान्तितम् । उपक्रमवाक्यन्तु "प्रजापतिरकामयत मजाः सृजयेति । स तपोऽतप्यत, तमालपोपामात् त्रयो देवा पसन्यन्त, पनिर्वायुरादित्यः । ते तपो. ऽतम्यन्त, सेभ्यस्तेपानेभ्यस्त्रयो वेदा प्रमृज्यन्त, अग्रे ग्वेदी, वायोर्यजुवेद भादित्यासामवेद" इति। एतदुपक्रन्येव उऋचा क्रियते इत्यादिवाक्यानामानानम् । यद्यपि उपक्रमवाक्यानुरोधेन उपसंहारवाक्यस्थ-ऋगादिशब्दानामृयन्त्र बहुल-ऋग्वेदलषणावदुपसंहारवाक्यादुपक्रमवाक्यगत ऋग्वेदादिशब्दानां तदेकदेशमन्त्रलक्षणापि सुकरा। वरं विधिरूपत्वेन प्रबखादुपसंहारवाक्यादर्थवादत्वेन दुबलोपक्रमवाक्यस्थ-ऋग्वेदादिपदानां मन्त्रलक्षणेव श्रेयसौ सम्भाव्यते । तथापि प्रथमोपस्थितार्थवादंगतपदानामनुपनातविरोधित्वेन लक्षणाहत्वभावादुपसंहारवाक्यस्थ-चंगादिशब्दानामेवोपक्रमवाक्यविरीधानमुख्यार्थपरत्वानुपपत्तेस्तत्तद्देदलक्षणैव समुचितेति सिद्धान्तः । तबदवापि प्रथमोपस्थितत्वेन For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir १५ सिहस्य चेत्तथापि सोमस्येतिकर्त्तव्यता त्वेनान्वयानुपपति: । वस्तुन इतिकर्त्तव्यत्वाभावात् । क्रियाया एवेतिकर्त्तव्यतात्वात् । द्रव्यंस्य केवलमङ्गत्वात् । अतएवेतिकर्त्तव्यतात्वाभावात् द्रव्यस्य प्रकरणादग्रहणम् । यथाहु: । नावान्तरक्रियायोगाहते वाक्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्गृह्णन्ति प्रकृताः क्रियाः ॥ इति । तदेतदग्रे वच्यामः । किञ्च सोमेन यजेतेति हि यागस्योत्पत्ति For Private And Personal पचा बलीयसः प्रातिपदिकसोमपदस्य स्वार्थप्रत्यायने विरोधाभावान्न सोमवति लक्षणा । दुपस्थितायास्तृतीयायास्तु मुख्यार्थस्य करणत्वस्याभिधाने यागस्य करणत्वोक्तिविरोधादितिकर्त्तव्यतालचणैवास्विव्याशङ्कार्थः । आशङ्कां निरस्यति तथापीति । इतिकर्त्तव्यत्वानुपपत्तौ हेतुमाह सिद्धस्येति । तर्हि कस्येतिकर्त्तव्यतात्वमुचितमित्यचाह क्रियाया एवेति । तथाच इतिशब्द: प्रकारार्थः । तेन कर्त्तव्यतायाः क्रियायाः प्रकार इतिकर्तव्यतेति योगात् क्रियाविशेषस्यैव क्रियाप्रकारत्वं सम्भवति । न द्रव्यस्य क्रियाप्रकारत्वसम्भव इति भावः । तर्हि द्रव्यस्य कथं यागान्वय इत्यत्राह द्रव्यस्येति । केवलमङ्गत्वात् इतिकर्त व्यतेतराङ्गत्वात् । अतएव केवलाङ्गत्वादेव । प्रकरणादग्रहणमिति । प्रकरणं हि कथं कुय्यादित्याकाङ्क्षा | तत्र प्रकारवाचिना कथं शब्देनाभिलापादिति कर्त्तव्यताया एव ग्रहणं न तु तदितराङ्गानामिति भावः । एतदेव प्रमापयति यथाहुरिति । नावान्तरेति । प्रकृता: प्रकरणीया: क्रिया यागादयः वाक्योपकल्पितात् वाक्यबीधितादवान्तर क्रियायोगात् चारीभूतक्रियायोगाहते गुणद्रव्ये गुणं द्रव्यञ्च कथम्भावैर्न गृह्णन्ति सम्बध्नन्ति । एतेन गुणद्रव्ययोर्यागसम्पादनद्दारैव योगसम्बङ्घत्वं न तु साक्षात् । तथा तयोर्वाक्यादेव ग्रहणं न प्रकरणादिति सिद्धम् । अग्रे प्रकरण विनियोग विचारप्रकरणे । वक्ष्यामः विशेषेण प्रतिपादयिष्यामः । द्रव्येऽपीति कर्त्तव्यतापढं कचित् क्वचित् प्रयुक्तम् । तत्र इतिकर्तव्यतापदमङ्गपरमिति स्वयमेव वक्ष्यते । परन्त्वङ्गत्वलचणायां मानाभावात् तत्र तत्र मीमांसकप्रयुक्तमिति कर्चन्यतापदं मुख्ययैव वृच्या द्रव्यं बोधयेदिति द्रव्यस्यापीतिकर्त्तव्यतात्वं मीमांसासम्मतमेव वाच्यमित्यत श्राह किश्चेति । उत्पत्तिवाक्यमिति । कर्मस्वरूपमात्रबोधकत्वादिति भावः । ननु Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश: । वाक्यं नाधिकारवाक्यम् । ज्योतिष्टोमेन वर्गकामो यजतत्यस्थाधिकारवाक्यत्वात् । उत्पत्तिवाक्ये च नेतिकर्तव्यता. काझा। इष्टविशेषाकाझाकलुषितत्वेनेतिकर्तव्यताकासायाविस्पष्टानुत्थानात्। तसिई, सोमस्य नेतिकर्तव्यतात्वेन भावनायामन्वयः । तस्माहिशिष्टविधावन्वयानुपपत्त्या अवश्यं मत्वर्थलक्षणा वायेति । नन्वेवमपि सोमेन यजेतेत्यत्र न विशिष्टविधानं गौरवात् मत्वर्थलक्षणापाताच। किन्तु दना जुहोतीतिवत् गुणमात्रविधानमस्तु विधिशक्तेर्गुणे संक्रमात् । यथाहुः । सर्वत्राख्यातसम्बद्धे श्रूयमाणे पदान्तरे । विधिशक्त्युपसंक्रान्तेः स्याहातोरनुवादता ॥ इति । अधिकारवाक्यं फलसम्बन्धबोधकवाक्यम्। उत्पत्तिविधावितिकसंव्यताकासाभावे हेतुमार इष्ट विशेषेति। कलुषितत्वेन व्याकुखत्वेन । तथाच किं भावयेदित्याकाक्षाया अपर्यव. सानेन भाव्यानन्वयात् भाव्याकाचाव्याकुखीभूताया भावनाया नाकावन्तरावकाम इति भाव: । अन्वयानुपपत्त्या सामानाधिकरण्येन वैषधिकरण्येन चान्वयानुपपत्त्या । सोमपदे मत्वर्थलक्षणापरिहाराय गुणविधित्वं शङ्कते नन्विति । एवमपि, विशिष्टविधिपक्षे सामानाधिकरण्ख वैयधि करण्याबां यागकरणकभाषनायां सोमस्यान्वयासम्भवे पि। गुपमावविधाबं प्रमाणान्तरप्राप्तयागांविधानासम्भवात् तब सोमरूपगुषमात्र. विधानम्। विधिशक्ते बिधायकत्वस्य । गुणे संक्रमात् बुणमात्रविषये समाकर्षात् । उक्ता] प्रमाणतया भट्टकारिकामपन्यस्यति यथारिति। सर्वचेति । आख्यातसम्बडे पाख्यातान्विते पदान्तरै प्रधानविध्युपातयामादिबोधकपदेतरयागादिबोधकपद थमार धातोः श्रूयमापदान्तरघटकातोरनुवादता प्रधानविधिप्राप्तार्थप्रापकतया अवधारिसार्थवादत्वम् । तदर्थस्य न विधेयत्वमिति भावः । यदि पावर्षस्य न विधयत्वं ताई भाख्यातस्य लिङाद: किमंशे विधायकवमिति विज्ञासानियत्रकं निरुताय हेतुमार विधिश त्युपसंक्रान्सेरिति । विधिशक्त विधायकत्वस्य उपसंक्रान्तिरन्धत्र सम्बन्धात्। तथाप परिमाप्तवया धावांश न विषानं किन्त्व प्राप्तत्वेन गुणायश एवेति भावः । यथा दधा For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir १७ न च यागस्याप्राप्तत्वात्र तदुद्देशेन सोमविधानमिति वाच्यम् । ज्योतिष्टोमेन वर्मकामो यजेतेत्यनेन यागस्य प्राप्तत्वात् । न चास्याधिकारविधित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । उडिदा ate पशुकाम इतिवदेकस्यैवोभयविधित्वोपपत्तेः । एवञ्च सोमेन यजेतेत्यत्र न मत्वर्थलक्षणा स्यात् । यदि चत्र विशिष्ट - विधित्वं स्यात्तदान्वयानुपपत्त्या मत्वर्थलक्षणा स्यात् । ज्योतिटोमेन वर्गकामो यजेतेत्यत्र तु वचित्र मत्वर्थलचणा । यावदेतस्मिन् वाक्ये, ज्योतिष्टोमेन यागेन स्वर्गं भावयेदिति सामानाधिकरण्येनैव नामपदान्वयात् । नापि सोमेन यजेतेत्यत्र, यागोद्देशेन सोमविधानात् सोमेन यागं भावयेदिति । धनुवादेऽप्यस्ति मत्वर्थलक्षणा । अतएवोक्तम् । न For Private And Personal जुहोतीत्यस्य जुहोतिधात्वर्थ मे न विधायकत्वम्, अग्रिहोत्रं जुहुयात् स्वर्गकाम इति प्रधानविधिबैव वहिधानात् । चतो जुहोतेगृहीतग्राहितया अनुवादत्वमेव । दधः करणंवायास्वप्राततया तदंश एव विधायकत्वमिति । दध्ना जुहोतीत्यादी यथा होमस्य विध्यन्तरप्राप्तत्वं, सोमेन यजेतेत्यच तु यागस्य तथा प्राप्तत्वं न घटते, येन तदनुवादेन गुणमात्रविधानं सम्भवेत् । प्रधानविध्यन्तराभावादिति शङ्का निराकरोति न चेति । व्योतिष्टोम विधेरेव प्रधानविधित्वं निराकरणे हेतुसुपदर्शयति ज्योतिष्टोमेनेति । अधिकार विधित्वेन फलसम्बन्धबोधक विधित्वेन । उभयविधित्वेति । उत्पत्त्यधिकार विधित्वेत्यर्थः । एवञ्चेति । सोमवाक्यस्य परिप्राप्तयागानुवादेन सोमकरणतामात्रविधायकत्वे सतीत्यर्थः । विशिष्टविधित्वापच एव लक्षणासम्भव इत्याह यदि होति । ननु ज्योतिष्टोमवाक्यस्य यागविधित्वाङ्गीकारे मत्वर्थलचणापत्तिरित्यत आह ज्योतिष्टोमेनेति । क्वचिदिति । सोमवाको ज्योतिष्टोमवाको चेत्यर्थः । तत्र ज्योतिटीमवाकये मत्वर्थ लक्षणाभावं दर्शयति न तावदिति । अस्मिन् वाक्ये ज्योतिष्टोमवाकये । वत्र हेतुमाह ज्योतिष्टोमेनेति । सोमवाक्येऽपि नेति दर्शयति नापीति । तत्र हेतुमाह ग्रामोद्देशेनेति । अतएव गुणविधावपि मत्वर्थ लक्षणामावादेव । उक्त भट्टपादेरिति शेषः । Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir विधाने वानुवादे वा यागः करणमिष्यते । तसमीपे तृतीयान्तस्तद्दाचित्वं न मुञ्चति ॥ इति । तच विशिष्टविधाविव गुणविधावप्यस्ति मत्वर्थलक्षणेति देवीवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाङ्गीक्रियते । यदा च भावनायां धात्वर्थस्य करणत्वेनान्वयस्तदान्वयानुपपत्त्या साङ्गीकर्त्तव्या । गुणविधौ च न धात्वर्थस्य करणत्वेनान्वयः मानाभावात् । न हि दध्ना जुहोतीत्यत्र होमस्य करणत्वं श्रूयते तहाचकतृतीयाद्यभावात् । कल्पत इति चेन, गुणस्य तत्र विधित्मितत्वेन साध्याकाङ्क्षायां साध्यत्वकल्पनाया एवोचितत्वात् । विधान इति । विधाने प्रधानविधौ अनुवादे षङ्गविधौ वा । यागो भावनायां करणमिष्यते । याग इति कर्ममात्री पलचणम् । करणत्वे हेतुमाह तत्समीप इति । यतस्तत्समीपे भावनावाचकलिङ्पदसन्निधौ तृतीयान्तस्तृतीयान्ततयान्वययोग्यो यागशब्दस्तद्दाचित्वं करणताबोधकत्वं न मुञ्चति त्यजति । तृतीयान्तपदस्य करणतावाचकत्वावश्यभावादित्यर्थः । अतश्चेति । गुणविधावपि यागस्य भावनायां करणत्वेनान्वयात् मत्वर्थलक्षणामन्तरेण गुणस्य तदन्वयानुपपत्तेश्चेत्यर्थः । आपत्तिं निराकरोति पूर्वपची मैवमिति । यदि धात्वर्थस्य भावनायां करणत्वेनान्वयोऽभ्युपगम्यते तदैव गुणस्य तत्रान्वया-: नुपपत्त्या मत्वर्यलचणा पाङ्गीकाय्या । गुणविधौ धात्वर्थस्य करणत्वेनान्वय एवासिद्धः प्रमाणाभावात् । तत्कथं मत्वर्थलचणेत्याच गुणान्वयानुपपत्येति । प्रमाणाभावमुपपादयति म होति । श्रूयत इति । एतेन करणत्वं न श्रुत्यावगम्यत इति दर्शितम् । यजेतेत्यादौ सचैव तृतीयाद्यभावेऽपि यथा भावनाया: केनेति करणाकाङ्गत्वानुपपत्त्या अर्थापत्तिप्रमाणेन यागस्य करणत्वं कल्पाते तथाचापीति शङ्कते कल्पात इति 1 तत्र गुणविधौ । विधित्मितत्वेन विधातुमिष्टत्वेन । साध्याकाङ्गायां किं भावयेदिति भाव्याकाङ्क्षायाम् । साध्यत्वकल्पनाया, धात्वर्थस्य भाव्यत्वकल्पनायाः । उचितत्वादिवि । तथाच गुणविधी विधित्सित गुणस्यैव करणत्वेनान्वयेन, केनेति करणाकाङ्गानिवृतेः कथमित्याकाङ्गायाः संस्कारादौतिकर्त्तव्यताभिर्निवर्त्तनौयत्वादवशिष्टया किमित्याकाङ्क्षया धात्वर्थस्यैव भाव्यत्वेना For Private And Personal Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir १८. दना होमं भावयेदिति । न चायमस्ति नियमो भावनायां धात्वर्थस्य करणत्वेनैवान्वयो न प्रकारान्तरेणेति । षष्ठाद्यपूर्वपक्षानुत्थानापत्तेः । Bra fr यजेत स्वर्गकाम इत्यादौ प्रत्ययवाच्यायां बच्च माणार्थभावनायां समानपद श्रुत्या यागस्य भाव्यत्वमाशङ्क्य पुरुषार्थत्वेन परिहृतम् । यदि च धात्वर्थस्य करणत्वेनैव भावनायामन्वयस्तदा भाव्यत्वादेव नोदेतीति व्यर्थं षष्ठाद्यमधिकरणमापद्येत । - न्वयो न तूपरतामपि करणाकाङ्गामुज्जौन्य धातर्थस्यापि करणत्वेनान्योऽभ्युपगन्तव्य इति भावः । गुणस्य करणत्वान्वयं धात्वर्थस्य साध्यत्वान्वयञ्च व्यञ्जयति दत्यादि । ननु सर्व्वचैव धावर्थस्य करणत्वेनान्वयनियमात् कथं गुणविधौ तस्य भाव्यत्वेनान्वयः सम्भवतीत्यापि परिहरति न चेति । नियमे व्यभिचारं प्रतिपादयति षष्ठाद्येति । षष्ठाध्यायप्रथमपादप्रथमाधिकर णेत्यर्थः । For Private And Personal पूर्वपचानुत्यानं व्ययति षष्ठाये होति । भाव्यत्वमाशयेति । तथाच शास्त्रदीपिकायां पूर्वपचकारिका --- धात्वर्थस्यैव भाव्यत्वं पदश्रुत्या प्रतीयते । खर्गादेः खलु वाक्येन श्रुतेर्वाक्यञ्च दुर्बलम् ॥ पुरुषार्थत्वेनेति पुरुषस्येष्टत्वाभावेनेत्यर्थः । कष्टं कर्मेति न्यायात् कमावस्य freeम् यावत् समधिकसुखविशेषजनकत्वं नावगम्येत । अतः प्रधानविधौ खारसिकेच्छाविषयखर्गादेरेव भाव्यत्वमुचितं येन कणस्तत्साधनतावगमादनन्तरं कर्म्मण्यपि पुरुषेच्छा जायते । तथाच शास्त्रदीपिकायां सिद्धान्तकारिका --- स्वर्गादि: कामनायोगात् फलत्वेनैव गम्यते । स्वारस्यात् पुरुषाणां हि कामना फलगोचरा ॥ एवञ्च यद्येकान्तत एव धात्वर्थस्य भाव्यत्वेनान्वयोऽसम्भवी, तदा असम्भवदन्वयाङ्गीकारेण पूर्वपचासम्भवात्तदधिकरणस्य निरर्थकत्वापत्तिरित्याह यदि चेति । तथाच धात्वर्थस्य माव्यत्वेनान्वयसम्भवेऽपि प्रधानविधौ पुरुषेच्छाविषयत्वासम्भवेन भाव्यत्वानङ्गीकारः समुचित एव । परन्तु प्रधानविधिना धात्वर्थस्य दृष्टविशेषसाधनत्वे प्रतिपादिते अङ्गविधिजन्यबोधकाय तथ्य धात्वर्थस्य पुरुषेच्छाविषयत्वसम्भवात् भाव्यत्वं सुघटमेवेति भावः । Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। किञ्च वाजपेयाधिकरो तन्त्रसम्बन्ध प्राशय परिहतः। धात्वर्थस्य करणत्वेनैवान्वये तन्त्रसम्बन्धशर्केव न स्यात्। तब तन्त्रसम्बन्धशङ्कापरिहारौ च व्याख्याती। किञ्च न धात्वर्थस्य करणत्वेनैवान्वयः। गुणकामाधिकरण अन्यत्रापि कामस्य माव्य त्वाशङ्का कृतेत्युपदर्शयति किञ्चेति । वाजपेयाधिकरण इति । प्रथमाध्यायचतुर्थपादे वाजपेयेन स्वाराज्यकामो यजेति विधेः किं गुणविधित्वं कर्मनामघयत्वं वेति संशये पूर्वपक्षः। यजेतेत्याख्यातपदं फलगुणाभ्यां तन्त्रेणान्वेतु, कर्मतया फले, करणतया च वाजपेयगुणे पन्वयात् न मत्वर्थलक्षणा नापि वाक्यमेदः । पाहत्यन्वय एव वाक्यभेदप्रसक्तीः । भिद्यते चेहाक्यं भिद्यताम् । यागेन खाराज्यं भावयेत् वागच बानपेयाख्यगुणेनेति । न चैकेनाख्यातेन यागस्य कर्मत्वकरणत्वे युगपत् प्रतिपादयितुं शकते इति वाच्यम् । भाख्यातेन सम्बन्धमात्रप्रतिपादनात्। न च साधारणत्वादिति। तथाच शास्त्रदीपिकायां पूर्वपक्षकारिका सर्वेष्वाख्यातशब्देषु तन्त्रसम्बन्धसम्भवात् । मत्वर्थ लक्षणादोषो नास्तीत्याक्षिप्यतेऽधुना ॥ कर्मत्वं करणत्वं वा नाख्यातेनाभिधीयते । यागादः किन्तु सम्बन्धमा साधारणच तत् । इति । अवैव सिद्धान्तकारिका-सम्बन्धमावतात्पर्ये नैकस्याप्यन्वयी भवेत् । तविशेषपरत्वे तु स्वादन्यतरसङ्गतिः ॥ पदयपरत्वन्तु विनावृत्त्या न लभ्यते । समानाख्यातशब्दस्य तन्त्र सम्बन्धसम्मषः ॥ इति । यद्याख्यातात् सम्बन्धमात्रं धात्वर्थभावनयोरवगतं, तदा नैकस्यापि फलगुणयोस्तदन्वर स्यात् । फलस्य साधनापेक्षत्वात् यागकरणि कैव भावना फलसम्बन्धमहति । तथा गुणस्था साध्यापक्षत्वात् यागकर्मिकयैव भावमया सम्बन्धः । अनिर्धारितीभयरूपता तु नैकेनाप्यबीयते अयोग्यत्वात्। तत्रावश्यं विशेषपरता अभ्युपगन्तच्या। तस्मात् वाजपेयं सुरा द्रव्यमस्मिन्निति सुराग्रहविधानात् तत्प्रख्यतया नामधेयत्वमिति सिद्धान्तः । धात्वर्थस्य करणत्वेन भावनायामन्वयनियमस्तावदास्तां, पदार्थान्तरेण सम्बन्धान्तर मण्यङ्गोकतमित्याह किञ्चतिः। गुणकामाधिकरणे. विवीयाध्यायहितीयपादवसिनि For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश पाश्रयत्वेन धात्वर्थाम्बयस्योत्तखात्। तथाहि दभेन्द्रियकामस्थ शुहुयादित्यत्र न तावडोमो विधीयते। तस्य वचनान्तरण विहितत्वात्। नापि होमस्य फलसम्बन्धः । गुणपदानार्थक्यापत्तेः। नापि गुणसम्बन्धं विधत्ते। फलसम्बन्धपदानर्थक्यापातात्। नाप्युभयसम्बन्ध विधत्ते। प्राप्ते कर्मण्यनेकविधाने वाक्यभेदापत्तेः । यथाहुः । प्राप्त कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः ॥ इति । दध्यादिद्रव्यसफलत्वाधिकरणी। आश्रयत्वेन दधिनिष्ठकरणत्वस्य पाअयत्वेन। पतएक शास्त्रदीपिकायां तदधिकरणे दधिहोमसम्बन्धन प्राश्रयायिभाव इत्युक्तम् । भाष्यकारैः रप्यचोक्तम् । दधी होमेन सम्बध्यमानत्वात् फलं भविष्यतीति । एवञ्च दभेन्द्रियकामस्येत्त्यस्य होमाश्तेिन दन: करणत्वेन इन्द्रियं भावयेदिति वाक्यार्थः। तथाच, तक यावर्थस्य करणत्वेन कर्मत्वेन वा भावनायां नान्वयः। तत्र दन: करणत्वेन, इन्द्रियस्य च कर्मत्वेनान्वयात् । धात्वर्थस्य तु दधिकरणत्वस्य आश्रयत्वेनेति धात्वर्थस्य भावनान्वय एक नास्तीति व तावत् करणत्वेनान्वयनियम इति भावः। श्राश्रयत्वेनान्वयं व्यञ्जयति तथाहौति । वचनान्तरेण अग्निहोत्रं जुहुयात् वर्गकाम इति प्रधानविधिना। हीमा प्रधानविधिप्राप्त होमस्य । गुणपदेति । दधिपदैत्यर्थः । गुणसम्बन्धः केवलद्रव्य. सम्बन्धः । अनेकविधाने होमस्य दधिगुणकत्वमिन्द्रियफलकबञ्चेति धर्मादयविधाने । वाक्यभेदापत्तेः परिप्राप्तं होमं दना भावयेत् परिप्राप्त होभनेन्द्रियं भावयेदितिः वाक्यबयापत्तेः। पत्र सिद्धान्तसम्मतिमाह यथाहुरिति । वार्तिककारा इति शेषः । प्राप्त प्रमाणान्तरविहिते । अनेक एकाधिकः । अमाप्ते विध्यन्तरामाप्ते. खवाक्यमाचप्राप्ये इति यावत्। एकयवत: एकैन वाक्येन । उभयवान्वितमेतत् । एतेन वाक्यभेदेनानेको. ऽपि गुणी विधातुं शक्य इति सिध्यति । ननु प्रकृते गुणयविधानं न सम्भवति दक्ष एव गुणत्वात् इन्द्रियस्य गुणत्वाभावात् । तत्कथमने कगुणविधानमापादयतीत्यत पार For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न्यायप्रकार अत्र च कम्मपदवत् गुणत्युपलक्षणम् । एकोद्देशनामकविधाने वाक्यभेदात् । अतएव ग्रहै कलाधिकरणे ग्रहं सम्माष्र्टीत्यत्र ग्रहोद्देशेन एकत्वसम्मार्गविधी वाक्यभेदात् ग्रहैकत्वमविवक्षितमित्युक्तम् । रेवत्यधिकरणे च एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कला पशुकामो ह्येतेन यजेतेत्यत्र वारवन्तीयस्य रेवती पवेति । कम्मेपदवदिति । यथा कर्मपदं प्राप्त पदार्थमात्रोपलक्षणं तथा गुणपदव विधेयपदार्थमात्रीपलक्षणमित्यर्थः। अतएव सामान्येनाह एकोहशेनेति । उपलक्षणत्वस्य सिद्धान्तसम्मतत्वं प्रतिपादयति अतएवेति । ग्रहकत्वाधिकरच वतीयाध्यायप्रथमपादस्थ सर्वेषां ग्रहाणां सम्मार्गाद्यधिकरणे। ग्रहोद्देशेनेति । किञ्चिहिधातुं सिद्धस्य निर्देश्यत्वमुद्देश्यत्वमिति लक्षणात् ग्रहस्य सोमयागे प्राप्ततया उद्देश्यत्वं सिद्धम् । एवच प्राप्ते कर्मणौत्यत्र कर्मपदमुपलक्षणमित्यङ्गीकार्यम् । प्राप्तग्रहांशेऽपि धर्मयविधानापादनादिति सिद्धम् । एकत्वसम्मा ति । एतेन गुण पदस्थाप्युपलक्षणत्वं साधितम् । एकत्वस्य अङ्गत्वाभावेऽपि तस्य विधेयत्वापत्या वाक्यभेदस्यापादितत्वात् । अन्यत्रापि दर्शयति रेवत्यधिकरणे चेति । द्वितीयाध्यायद्वितीयपादगते वारवतीयादौनां कर्मान्तरताधिकरणे। एतस्यैवेति। पवायं विस्तरः। त्रिवदग्निष्टुदग्निष्टोम इत्यादिवाक्यविहिताग्निष्टु दाख्ययागसन्निधौ श्रूयते । एतस्यैव रेवतीषु वारवन्तीयमग्निटोमसाम कृत्वा पशुकामी येवेन यजेतेति । पग्निष्टोमस्य प्रतिभूतस्य विकृतिरूपः कश्चिदेकाहसाध्यो यागविशेषोऽग्रिष्टुनामकः। स वितस्तोमयुक्ततया विदित्युच्यते । अग्निष्टोमसमापनमन्त्रसमाप्यत्वादग्निष्टोम इत्युच्यते च । रेवत्यो नाम ऋचः। वारवन्तीयं मामविशेषः। स चाग्रिष्टोमे गीयत इत्यनिष्टोमसामेत्युक्तम् । रैवतीषु ऋतु मध्ये वारबन्तीयं नामाग्निष्टोमसाम गौला पशुकाम एतेन यजेतेत्यर्थः । पत्र संशयः । किमयं दधेन्द्रिय कामतिवत् पग्रिष्टुतो गुणफलविधिः । भनिटुति रेवतीसंज्ञकऋग्गणमध्ये पशुकामन वारवतीयं साम गातव्यमिति। अधवैतत् कर्मान्तरं पशुकामी रेवतीषु वारवतीयं साम गौत्वा यजेतेति। पत्र सन्निधिबलात् एतस्मैवेत्येतच्छन्दाच्च अग्निष्ट गुणफल विधिरिति पूर्वपचे सिद्धान्तः। यद्यनिति रेवती. नामक प्राप्निः स्थानदा परिप्राप्तास रेवतीषु वारवन्तौयसामसम्बन्धात् पशुरूपफचमिति For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal २३ गुणफलविधिः सम्भवेत् वाक्यभेदाभावात् । परन्तु अनिष्टुति रेवतोसम्बन्ध एव न प्राप्यते । एवञ्च निष्टुति रेवती सम्बन्धस्तासु च रेवतीषु वारवन्तीय सम्बन्धस्तस्माच्च फलमिति विधातव्यम् । तदा वाक्यभेदापत्तिरतः कर्मान्तरविधिरेव पशुकामो रेवतीषु वारवन्तोयं साम गौत्वा यजेतेति । तथाच भाष्यकारः, न ह्येतस्य रेवत्यः सन्ति यासु वारवन्तीयं भवेत् । तत्र रेवत्यो भवन्ति तासु च वारवन्तीयं विधीयते इति वाक्यं भिद्येतेत्युक्तम् । ननु रेवत्याख्यग्गणान्तगौयमानवारवन्तीय सामकरणत्वेन यागाश्रितेन पशुं भावयेदिति विधानान्न वाक्यभेदसम्भव: । होमाश्रितन दधिकरणत्वेनेन्द्रियं भावयेदितिवत् । यदि तु तथाविधसामकरणत्वस्याप्यप्राप्ततया विधेयत्वात् विधेयभेदेन वाक्यभेद आवश्यक उच्यते, तदा दघ्नोऽपि होमकरणत्वस्याप्राप्तत्वेन विधेयत्वसम्भवात् तत्रापि वाक्यभेदी दुर्वार इति चेन्न । दध्न द्रव साम्म्रो यागकरणत्वस्यासम्भवात् । तथाहि साम्म्रो न यागाश्रितत्वं किन्तु तदङ्गभूतस्तोत्रसम्बद्धत्वम् । अङ्गहारेण सत्यप्युपकारकत्वे चाश्रयाश्रयित्वं न सम्भवतीति दृष्टान्तवैषम्यम् । देवतोद्देशेन द्रव्यत्यागरूपस्य यागस्य द्रव्यदेवताघटिततया दृष्टान्ते द्रव्यस्य दध करणत्वस्य होमाश्रितत्वं सम्भवति । यदि तु परम्परया साम्म्री मन्त्रस्य यागोपकारकलेन यागसाधनत्वं मन्यते तत्रोच्यते । होमस्य द्रव्यदेवता साधनकतया यस्य कस्यचिद्रव्यस्य होमकरणताया आवश्यकत्वात् दनोऽपि करणताया: शास्त्रमन्तरेणापि लोकादेव प्रप्तिर्दृष्टान्ते फलमात्रं विधेयम् । अतः पदार्थsafविधानाभावादेकमेव वाक्यम् । न च तर्हि दध्ना जुहोतीत्यत्रापि दध्नः प्राप्तत्वेनाविधेयत्वात् होमस्य च तथात्वा वाक्यस्यानुवादत्वापत्तिस्तस्य गुणविधित्वसिद्धान्तभङ्गश्च स्यादिति वाच्यम् । दः प्राप्तत्वेऽपि बावश्यकत्वेनाप्राप्तत्वेनावश्यकाङ्गत्वेन विधानाविधेयत्वोपपत्तेगुणविधित्वोपपत्तेश्व । दनेन्द्रिय कामस्येत्यच तु दनी नावश्यकाङ्गत्वेन विधानम् । येन द्रव्यान्तरमपहाय दवा हयते । येन इयते तस्येन्द्रियं स्यादिति पाचिकभावेनैव विधानात् । अतो न तस्य विधेयत्वम् । प्रकृते तु रेवतीमध्यपव्यमानवारवन्तीयसामो योगसाधनतायाः शास्त्रमन्तरेणाप्राप्यतया विधेयत्वावश्यम्भावेन गुणफलोभयविधानाद्दाक्यमेदी भवत्येव । तथाच न्यायमालायाम् -- फल. “दनी होमजनकत्वं न शास्त्रेण बोधनौयं तख लोकतोऽवगन्तुं शक्यत्वात् । सम्बन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः । इह तु रेवत्यगाधारवारवन्तोयस्रात्रो अग्निष्टुत्कर्म्मसाधनत्वं फलजनकत्वचेत्युभयस्य शास्त्रगम्यत्वादुब्बा वाक्य भेद” इत्युक्तम् । Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४ . न्यायप्रकाशः सम्बन्धे अग्निष्टोमसम्बन्धे फलसम्बन्धे च विधीयमाने वाक्यभेदाद्भावनोपसर्जनं भावनान्तरं विधीयते इत्युक्तम् । तस्मात् प्राप्त होमे नोभय विधानं सम्भवति। नापि होमान्तरं विधी. यते। गौरवात् प्रकृतहानाप्रकृतकल्पनाप्रसङ्गात् मत्वर्थलक्षणाप्रसङ्गाच्च । नन्वेवम् अग्निष्टुत्सन्निधौ एतस्यैव रेवतीषु बारवन्तीयं सामेति श्रुतौ प्रक्रान्सवाचिना एसछब्देन अग्निष्टत्परामर्शविरोध इति चेन्न। प्रथेष पायुरित्यादिवदेतच्छब्दस्य प्रक्रस्यमानविधेयकीपरत्वात् । तस्माद्यागान्त रमेव, न त्वग्रिष्टुती गुणविधिरिति सिद्धम्। रेवनीसम्बन्ध इत्यादि । यद्यपि रेवल्पगाधारवारवन्तीयस्य अनिष्टुत्सम्बन्धः फलसम्बन्धति विधेयड्यापादनमेव समुचितं प्रतिभाति तथापि रेवतीषु ऋक्षु वारवन्दौयसाबीऽनामानात् तत्र तसम्बन्ध स्याप्रसिइतया पुरुषप्रयत्न साध्यत्वात् तस्थापि कर्च व्यत्वेन विधानावश्यम्भावात् सम्बन्धत्रयस्यैव विधेयत्वमापादितम्। अनिष्टोमसम्बन्ध अनिष्ट सम्बन्धे । अग्निष्टुतोऽपि गौणाग्रिष्टोमवाङ्गोकारात्। वाक्यभेदात् अग्रिष्टुति रेवनौयं चः पठेत् बासु च वारवन्तीयमग्निष्टोमसाम गायेत् तेन च पशुं भावयेदित्येवंरूपात् । भावनीपसज्जनं गुणभावेन भावनायामन्वितम्। भावनान्तरम् अग्रिष्टुदितरप्रधानीभूतयागातरकरणिका भावना। विधीयत इति । तथाच पचकामी रेवतीषु वारयन्तीयं ज्योतिटीमसाम कृत्वा एतेन रजतेनि कर्मान्तरविषयकप्रधानविधौ कृत्येति करोतिना भावनावयमात् पाख्याबेन च भावनाप्रतौवे रेवलोषु बारवन्तीयसामभावनाप्रयुक्तेन यागविशेषेष पशुं भावयेदिति बोधः । तस्मात् क्वचिदेकलादिसङ्ख्या विधाने क्वचिच्च मन्त्रादिसम्बन्धविधाने च वाक्यभेदापादनेन प्राप्त कर्मणीव्यत्र गुणपदस्सीपलक्षणत्वावश्यकत्वात् । उभयविधानं दधिद्रव्यस्य इन्द्रियफलस्य चेत्येतयोईयोः पदार्थयोर्विधानम् । मनु रेवतीषु वारवन्तीयं कृत्वा यजेवेत्यवेव दक्षेन्द्रियकामस्य जुहुयादित्यत्रापि वाक्यभेदभयात् प्रधानकान्तरविधानमस्वित्यत आह नापीति । गौरवात् प्रधान विध्यन्तरकल्पनागौरवात् कर्मान्तरकल्पनागौरवाच्च । प्रकृतहानेति । अग्रिहोत्रहीमप्रकरणीयत्वेऽपि तद्धानिः। कस्यापि अप्रकृतस्य यागान्तरस्य कल्पना । तयोः प्रसङ्गादिव्यर्थः । मत्वर्थलक्षणेति । दधिहीमयो: सामानाधिकरण्येनान्वयाय दधिमता होमिनेन्द्रियं भावयेदिति मत्वर्थलक्षणाप्रसङ्गादित्यर्थः । For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। . नापि दध्येव केवलं करणत्वेन विधीयत इति युक्तम् । केवलस्य व्यापारानाविष्टस्य करणत्वानुपपत्तेः । कर्तव्यापारव्याप्यत्वनियमात् करणत्वस्य । किं तर्हि विधीयत इति चेत् दध्नेति तृतीययोपात्तं दधिकरणत्वम्। फलभावनायां करणत्वेन विधीयते। प्रत्ययार्थत्वेन दनोऽपि तस्य प्राधान्यात् । एवञ्च दधिकरणवेनेन्द्रियं भावयेदिति वाक्यार्थः । करणत्वञ्च किं _ विधीयते प्रतिपाद्यते । केवलस्य दन: करणत्वेन विधानस्यायुक्तत्वे हेतुमाह केवलस्येत्यादि । व्यापारानाविष्टस्य कर्तृव्यापाररहितस्य । व्यापारानाविष्टस्य करणत्वानुपपचौ हेतुमाह कर्तृव्यापारेति । कर्णधौनव्यापाराभाववदत्तित्वनियमादित्यर्थः । अय. माशयः । करणत्वं व्यापारवत्कारणत्वम् । व्यापारहारण क्रियाजन्यफलनिवर्तकत्वमिति यावत्। तच्च गृहस्थितस्य कुठारादेश्छेदनक्रियाजन्यकाष्ठाद्यवयवविभागरूपफलनिष्पादकत्वाभावदर्शनात् कर्णधीनव्यापारमन्तरेण न सम्भवति । सम्भवति तु तथाविधव्यापारसम्बन्धादेव । तत्र च कर्तुंरुद्यमननिपातनक्रियाजन्य काठकुठारसंयोगो व्यापारः । इह तु पलौकिके इन्द्रियजनने दधी द्रव्यस्य ग्रहस्थित कुठारस्येव करणत्वं न सम्भवत्येव । यद्यपि कुठारेण काष्ठं छिनत्तौति लौकिकवाक्ये करणत्वाभिधानादेव कुठारकाष्ठसंयोगरूपी व्यापार: प्रतीयते तथापि दधेन्द्रियं भावयेदित्यलौकिकवाक्ये दनः करणत्वाभिधानेऽपि अलौकिकेन्द्रियजनने दधी व्यापारस्य प्रत्यक्षादिप्रमाणागोचरतया करणताबुद्धिदुर्घटा। वतिना सिन्धतौतिवदप्रामाण्यमेवापद्येत वाक्यस्येति । तस्मात् यस्य करणत्वमभिमतं तद्दर्शयितुमाह किं तहीति। दधिकरणत्वं दधिनिष्ठं करणत्वम् । फलभावनायामिन्द्रियभावनायाम् । ननु प्रातिपदिकार्थस्य दनः करणत्वमुपेक्ष्य तृतीयार्थ करणत्वस्थ करणत्वाङ्गीकारे किं वौजमित्यवाह प्रत्ययार्थ त्वेनेति। दनोऽपौति । प्रातिपदिकार्थदध्यपेक्षयेत्यर्थः। प्राधान्यादिति । द ति पदेन दधिनिष्ठ करणत्वप्रतीतौ दनी विशेषणतया करणत्वस्य तु विशेष्यतया भानादिति भावः। दधिकरणत्वस्य करणत्वविधाने वाक्यार्थं दर्शयति एवञ्चेति। ननु यदि फलभाषमायां दधि न करणं किन्तु तत्करणत्वमेव करणं तर्हि तत्करणत्वं किं. सम्बन्धि ? करणत्वस्य ससम्बन्धिकतया सम्बन्धिविशेषसाकाचत्वादित्याह करणत्वञ्चेति । For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २६. न्यायप्रकाशः। प्रतियोगिकमित्यपेक्षायां सविधिप्राप्तो होम प्राश्रयत्वेन सम्ब. ध्यते। ततश्च सिद्धो धात्वर्थस्याश्रयत्वेनान्वयः । - प्रकतमनुसरामः । तसिई धात्वर्थस्य न करणत्वेनैवान्वय इति। किं तर्हि क्वचित् करणत्वेन क्वचित् साध्यत्वेन क्वचिदा. श्रयत्वेनेति । गुणविधौ च साध्यत्वेनैवान्वयः सम्भवतीति न मत्वर्थलक्षणया प्रयोजनम् । किञ्च गुणविधौ मत्वर्थलक्षणायां किंप्रतियोगिकं किंसम्बन्धि । सन्निधिमाप्त: जुहुयादित्यनेन सानिध्यादुपस्थितः । पाश्रयखेन करणभावास्पदवेन । यस्मिन्नाशये तस्य करणत्वं तत्त्वेनेति यावत्। तथाच होमाश्रितं यत् दथि निष्ठकरणत्वं तेनेन्द्रियं भावयेदिति पर्यवसितोऽर्थः । मनु यागेऽपि कथं दधः करणत्वसम्भवः । व्यापारमन्तरेण करणत्वासम्भवादिति चेत्र दनेति तृतीयया करणत्वोलखमुखेन दधियागसम्बन्वरूपव्यापारस्थापि प्रतिपादनात् । यागस द्रव्यदेवतासाधनकत्वावश्यकत्वेन दधियागसम्बन्धस्य सुप्रतीतत्त्वाच्च । नन्वेवं दधिनिष्टकरणवसापि भावनाकरणत्वमनुपपन्नम्। तस्यापि व्यापारानुपलब्धेः। न हि दशी धागसम्बन्धखे व तत्करणत्वस भावनासम्बन्धः सम्भवतीति चेतदपि न, दधी यागकरणत्वजन्यस्थादृष्टविशेषरूपव्यापारस्य सुगमत्वात् । तथाच केवलाद्दधी नादृष्टविशेषी बायते यस्थ व्यापारत्वमङ्गीकृत्व भावबायां करणत्वं मन्तव्यम् । यदा तु दनो याग करणत्वं जायते तदैवालौकिकक्रियासम्बन्धेनादृष्टविशेष उत्पद्यते भती दधिकरणत्वस्यैव खजन्या. दृष्टविशेषरूपव्यापारवतया भावनाभाव्येन्द्रियनिर्वर्तकत्वरूपभावनाकरणत्वं सूपपन्न न पुनः केवलस्य दध इति सर्व निरुपद्रवम् । __ प्रकवं धात्वर्थस्य भावनायां करणत्वेनान्वयनियमव्यभिचारम्। पनुसरामः उपसं. इरामः। उपसंहरति तदिवि । अन्वयस्य नानाप्रकारत्वं दर्शयितुमाइ किमिति । अन्वयस्य किम्पकारत्वमित्यर्थः । क्वचिदिति। प्रधानविधी करणत्वेन । गुणविधी साध्यत्वेन । गुणफलविधावाश्रयत्वेनेत्यर्थः । इति एवंरोस्यान्वयस्य विप्रकारत्वात् । न मत्वर्थलक्षणेति। सोमेन यजेत्यस्य प्रधानविधित्वाङ्गीकारे या मत्वर्थलक्षणा सम्भाव्यते मा नेवि पूर्वपक्षोपसंहारः। ननु विधाने वानुवादे वा याग: करणमिष्यत इवि वात्तिकोक्तेर्भवदभिमतगुणविधावपि मवर्थपक्षणावश्यकौवि कथं मत्वर्थ लक्षणाया निष्ययोजनवमुच्यत इत्यत पाह किचेति । For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir गुणस्य धात्वर्थाङ्गत्वे किं मानमिति वक्तव्यम् । न तावत् श्रुतिः । Hedicatri aatया तिर्मत्वर्थस्यैवाङ्गत्वे मानं स्यात् । न गुणस्याङ्गत्वे । समभिव्याहारात्मकं वाक्यमिति चेत् तत् किं स्वतन्त्रमेव मानमुत लिङ्गश्रुती कल्पयित्वा । नाद्यः बलाबलाधिकरणविरोधात् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वा अङ्गवे मानमित्युक्तम् । द्वितीये प्रत्यचां श्रुतिमुत्सृज्य शुत्यन्तरकल्पने तस्या एव का आवृत्तिकल्पने व्यर्थः प्रयासः समाश्रितः स्यात् । विशिष्टविधौ चागत्या तदाश्रयणम् । इति वक्तव्यम् इत्यस्योत्तरं वक्तव्यं, गुणविधित्वपचेऽपि मत्वर्थलचणावश्यकत्वाभिमानिनेति शेषः । तथाच गुणविधौ मत्वर्थलचणायां गुणस्य धात्वर्थाङ्गत्वमेव न स्यादिति भावः । तत्रादौ श्रुतेर्भानत्वं निराकरोति न तावदिति । श्रुतिर्विभक्तिरूपा विनियोको श्रुतिः । मत्वर्थलचणायां सत्यामिति शेषः । तृतोषा श्रुतिः दत्यादितृतीयाविभक्तिः । मत्वर्थस्यैव गुणसम्बन्धस्यैव । एकवारव्यवच्छेद्यमाइ नेति । गुणस्य दध्यादिगुणस्य । चङ्गके धात्वर्थाङ्गले, मानमित्यनुषङ्गः । श्रुतेर्मानत्वासम्भवेऽपि वाक्यमेव मानमित्याह समभिव्याहारिति । शेषशेषिबोधकपदयोः सहोच्चारणमित्यर्थः । तदपि दूषयितुं विकल्पेना पृच्छति तत् किमिति । तदाक्यम् । स्वतन्त्रं मानान्तर निरपेचम् । 1 स्वतन्त्रप्रमाणतां निराकरोति नाय इति । बलाबलेति । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां विरोधे परपरस्य दौर्बल्याधिकरणे । कथं विरोध इत्यवाह तय होति । arre वाक्यस्य स्वतन्त्रप्रमाण तेवासिद्धेति भावः । भवतु द्दितीयः पच एवाङ्गीकार्य इव्यत आह्न द्वितीये इति । प्रत्यच दनित्यादौ श्रूयमाणाम् । श्रुतिं त्वतीयाश्रुतिम् । व्यर्थः प्रयास इति । दत्यादी श्रूयमापततीयासुत्यैव दध्यादेर्मु णत्वसिद्धौ सम्भवन्त्यां दध्यादिपदे मत्वर्थलचणाङ्गीकारेण दध्यादेर्गुणत्वाभावप्रसक्तौ तत्साधनाय दना जुहोतौति वाक्यान्तरं कल्पयित्वा' तद्दटकटतौयारूपश्रुत्यन्तरकल्पने, प्रत्यक्षविधिघटिकाया एकस्या एव तृतीयाया आवयान्वयमङ्गीकृत्य दधिमता होमेन फलं भावयेत् दना च होमं भावयेदित्यर्थदयकल्पने वा, प्रयासाश्रयणं निरर्थकमिति भावः । विशिष्टविधी गुणविशिष्टप्रधानविधौ । dure astrotramarन्तरं न श्रूयते तक गुणविशेषविशिष्टयागविधिश्रुतौ तस्यैव गुणविशिष्टप्रधानविधित्वाभ्युपगमावश्यकत्वात् मन्वर्थ For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir किञ्च भवतु श्रुत्यन्तरकल्पनं तथापि तत्सहततः प्रत्यक्ष एव वा विधेर्धात्वर्थाङ्गत्वेन गुणं विधत्ते, उत कल्पितं विध्यन्तरम् । कल्पितमिति चेत्र, श्रुतविधेर्व्यर्थत्वापत्तेः । न हि तेन तदा गुणो विधीयते । कल्पितविध्यन्तराङ्गीकारात् । नापि धात्वर्थ:, तस्य च वचनान्तरेण विहितत्वात् । अथ श्रूयमाण एव विधिः कल्पितश्रुतिमहतो धात्वर्थाङ्गत्वेन गुणं विधत्त इति चेत्, तर्हि तत्र कथं धात्वर्थस्थान्वयः । करणत्वेनेति चेत्र, अन्वयानुपपत्तेः । न हि सम्भवति दना होमेन चेत्यन्वयः । साध्यत्वेनैवान्वयो दध्ना होमं भावयेदिति चैत्र, तथा सत्यनुवादेऽपि धात्वर्थः करणत्वेनैवान्वेतीत्येतदुपेचितं लक्षणया अन्वयं सम्पाद्य दुखस्य धात्वर्थाङ्गत्वसम्पादनायागत्या पूर्वोक्तप्रयासाश्रयणम् । प्रकृते तु ज्योतिष्टोमेन यजेतेत्युत्पत्तिविधिप्राप्तेः सोमेन यजेतेव्यस्य गुणविधित्वाङ्गीकारेपपपत्तौ कथं तथाविधप्रयास श्राश्रयणीय इति भावः । श्रुत्यन्तरकल्पनेऽपि तस्यां कल्पितश्रुतौ यदि धात्वर्थस्य करणत्वेनान्वयेोऽङ्गीक्रियते तदा वाक्यभेदापत्तिः । यदि तु तत्र साध्यत्वेनान्वयेोऽभ्युपेयते तदा धात्वर्थस्य करणत्वेनैवान्वय इति प्रतिज्ञाहानिः । तानौ स्वीकृतायां प्रत्यचश्रुतावेव सा प्रतिज्ञाहानिः खीक्रियताम् चलं श्रुत्यन्तरकल्पनेनेत्याह किश्चेत्यादिना । मत्सतः कल्पितश्रुत्यन्त र सङ्घकृतः, विधिर्दना जुहोतीत्यादिः । धात्वर्थाङ्गत्वेन होमाङ्गत्वेन । गुणं दध्यादिकम् । अन्त्यकल्पमाशङ्कते कल्पितमिति । श्रुतविधेः दधा जुहोतौति प्रत्यक्ष विधेः । व्यर्थत्वापत्तेः विधायकत्वाभावेन निष्प्रयोजनत्वापत्तेः । ननु मा भूगुणविधायकत्वं किन्तु धात्वर्थहीमविधायकत्वादेव साफल्यमस्य स्यादित्यत श्राह नापीति । धात्वर्थ इति । तेन विधीयत इत्यनुषङ्गः । तस्य धात्वर्थस्य । वचनान्तरेण प्रधान विधिना । श्रद्यपचमिदानीं निराकर्तुमाशङ्कते अथेति । कल्पितश्रुतीति । वाक्यान्तरकल्पनया चावच्यान्वयकल्पनया वा प्राप्ततृतीयायुतीत्यर्थः । अन्वयानुपपत्ती हेतुमाह न होति । दधा होमेन चेति । भावयेदिति शेषः । वाक्यभेदापत्तेरिति भावः । उपेचितमिति । 1 For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २८ स्यात्। विवक्षितवाक्यार्थश्च विनैव मत्वर्थलक्षणयाङ्गीकृतः स्यात् । तस्मान्न गुणविधौ न मत्वर्थलक्षणा। यत्त विधाने वानुवादे बेति वार्तिकं तत्प्रतीतिमवलम्बा, न वस्तुगतिम्। तथाहि यावद्धि अग्निहोत्रं जुहुयादिति वाक्यं नालोच्यते। केवलं दना जुहोतीति वाक्यमालोचते। तदा षष्ठाद्यन्यायेन होमस्याभाव्यतां जानतां प्रतिपदाधिकरणभावार्धाधिकरणवासनावासितानां भवत्येतादृशी मतिर्यद्दधिमता होंमेनेष्टं भावयेदिति । प्रतिपदाधिकरणे हि सोमेन यजेतेत्यादिषु किं. गुणधात्वर्थयोः फलभावनाकरणत्वेनान्वयः उत एकस्यैवेति सन्दिा प्रधानसम्बन्धलाभात् विनिगमनाविरहाच सर्वेषां फलभावनाकरणत्वेनान्वयमाशय लाघवादेकस्यैव भावनाकरणत्व अनादृतं स्थादित्यर्थः। कल्पितविधरपि अङ्गविधित्वाविशेषादिति भावः । यदि तु. गुणविधावपि धात्वर्थस्य करणत्वेनैवान्वय इति स्वाभिमतसिद्धान्त इदानीमुपेक्ष्यते तदा सोमेन यजतेति वाक्यस्य. गुणविधित्वपक्षेऽपि अनुपपच्यभावाल्लक्षणामन्तरेणापि मदिवशिवोऽर्थो भवतावश्यमङ्गीकृती भवेदित्याह विवक्षितेति । गुणविधौ मत्वर्यलक्षणावादं निराकृत्योपसंहरति तस्मादिति । ननु विधाने वानुवाद वा याग: करणमिष्यत इत्यस्य वार्तिकसिद्धान्तस्य तर्हि की विषय इत्यत आह यचिति । प्रतीतिमापाततः प्रतीतिम् । वस्तुगतिं वास्तविकी प्रतीतिम् । तदेवोपदर्शयति तथाहौति । वाक्यं प्रधानविधिः । षष्ठाद्यन्यायेन षष्ठाध्यायप्रथमपादौयप्रथमाधिकरणेन ।। होमस्थाभाव्यतामिति । तत्र स्वर्गादिफलस्यैव भाव्यत्वसिद्धान्तनादिति भावः। प्रतिपदेति । द्वितीयाध्यायप्रथमपादीयप्रथमाधिकरण. एव प्रतिपदाधिकरणं भावार्थाधिकरणञ्च भाष्यकारादिभिर्दर्शितम् । लहासनया तदर्थज्ञाननन्यसंस्कारेण | वासितानां संस्कतानाम्, जातसंस्काराणामिति यावत् । ननु तनदधिकरणे किं सिद्धान्तितम् । येनः बज्ञानजन्यदृढ़तरसंस्कारवशात् गुणविधावपि तत्तगुणवता यागेनेष्टं भावयेदिति प्रतीतिझटित्युदेतीत्यतस्तद्दर्शयति प्रतिपदाधिकरणे हौति। उक्त हितीयाध्यायप्रथमाधिकरणे. पार्थसारथिमिश्रादिभिः । For Private And Personal Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। मित्युक्तम्। भावनाकरणत्वं हि भावनाभाव्यनिर्वर्तकतया। भाव्यञ्च स्वर्गादि नादृष्टमन्तरेणत्यनेकेषां करणत्वे अनेकादृष्टकल्पनाप्रसङ्गात् । तस्मादेकस्यैव करणत्वम् । यदाप्येकस्य तदापि किं द्रव्यगुणयोः फलभावनाकरणवमुत धात्वर्थस्येति भावार्थाधिकरण सन्दिा द्रव्यगुणयोरेव भावना. करणत्वम्। भूतं भव्यायोपदिश्यत इति न्यायादित्याशय धात्वर्थस्यैव भावनाकरणत्वं पदश्रुतेर्बलीयस्त्वादित्युक्तम् । अतश्च सिद्धमतदाक्यान्तरानालोचनदशायां गुणविधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्वर्थ लक्षणेति । यदा बग्निहोत्रं जुहोतीति होमविधायकं वाक्यान्तरमालोचते तदा होमस्य वाक्यान्तरेणैव विहितत्वात् तदुद्देशन गुणमात्र विधीयत इत्यालोचनान्न मत्वर्थलक्षणति। अतएवोतं पार्थसारथिमिश्रराधाराग्निहोत्राधिकरण । फलतो गुणविधिरयं न प्रतीतित इति । __ यहा एतहार्तिकमधिकारविध्यभिप्रायम् । उद्भिदा यज भावार्थाधिकरणे हितीयाध्यायप्रथमाधिकरणशेषांशे। भूतं द्रव्यादि। भाव्याय फलाय । इत्युक्तमिति । शास्त्र दीपिका कारादिभिरेवेति शेषः । तथाच शास्त्रदीपिकायां सिद्धान्तकारिका। भावनैव हि भाव्येन फलेनान्वेतुमर्हति । धात्वर्थः करणं तच लाघवात् सन्निकर्षत: ॥ इति । एतद्दाक्येति । अग्निहोत्रं जुहुयादिति प्रधानभूतविधिवाक्यान्नरेत्यर्थः । गुणपदै दध्यादिपदे । भाघाराग्रिहोत्राधिकरणे आघाराद्यपूर्वताधिकरणे द्वितीयाध्यायहितोयपादारचिते । · नन्वदूरदर्शिनां मादृशामेव दधा जुहीतीत्यादावापाततः सम्भवति धात्वर्थस्य करणताप्रतीतिः। न पुनर्वार्तिककाराणां श्रुतिमीमांसापारदर्शिनाम्। सल्कथमनुवाद यागस्य करणत्वमिति तदुक्तावापातिकप्रतीतिवर्णनमित्यत पाह यति । अधिकारति । कर्मजन्यफलखाम्यबोधकविष्यभिमायमित्यर्थः । तदभिप्रायकवे हेतुमाह उद्भिदेति। प्रथ For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir ३१ तेत्यादीनामधिकारात् । तत्र हि यागो विधीयतामुत्पत्तिवाक्यसिहो वानूद्यतामुभयथापि करणत्वेनान्वयात् तृतीयान्तस्य तहाचित्वम् । अन्यथा अन्वयानुपपत्तेरिति । तस्मादुणविधौ । विनापि मत्वर्थ लक्षणया अन्वयोपपत्तेर्न मत्वर्थ लक्षणेति । अतश्च माध्यायचतुर्थपादे उदा यजेत पशुकाम इत्यादी उङ्गिदादिशब्दानां कर्मनामधेयताधिकरण एवं विधाने वानुवादे वेति वार्त्तिको नेरित्याशयः । यद्यपि उहिदा यजेत पशुकाम इत्यादीनां यथा कर्मजन्यफलस्वाम्य बोधकत्वेनाधिकारविधित्वं तथा अप्राप्तकर्मविधायकत्वेन उत्पत्तिविधित्वमपीत्युत्यत्तत्यधिकारविवित्वम् । ज्योतिष्टोमेन स्वर्गकामी यजेतेतिवत् । तथाप्यधिकार विधित्वाविशेषात् तदुपक्रमवार्त्तिकवाक्यस्य पधिकार विधित्वमत्तमम् । ननूङ्गिदा यजेत पशुकाम इत्यादीनां तत्तन्नामकयागविशेषविधायकत्वान्नानुवादत्वमित्यत आह तत्रेति । तेषु अधिकारविधिषु मध्ये इत्यर्थः । योगो विधीयताम् उडिदा यजेत पशुकाम इत्यादिविधिभिः । अनूद्यतां वसन्ते ब्राह्मणोऽग्निमादधीत | ग्रौभे राजन्य: । शरदि वैश्यः । वर्षासु रथकार श्रादधीतेव्यादिविधिभिः । उभयथापि यागविधायकत्वे तदनुवादकत्वे वा । करणत्वेनान्वयादिति । यागस्येति शेषः । तदाचित्वं करणतावाचित्वम् । अन्यथा उभयचैव यागस्य करणत्वानङ्गीकारे । अन्वयानुपपत्तेरिति । तथाच उद्भिदा यजेतेत्यादय उत्पत्त्यधिकारविषयी विधानपदेनोक्ताः । वसन्ते ब्राह्मणोऽग्निमादधीतेत्यादयः केवलाधिकारविधयस्तु अनुवादपदेनाभिहिताः । तत्र उत्पत्त्यधिकारविधिषु यागस्य करणत्वानङ्गीकारे अन्वयानुपपत्तिः स्पष्टैव । केवलाधिकारविधिषु तु उत्पत्तिविधि प्राप्तयागस्य करणत्वमनङ्गीक्aत्य यदि वसन्तकालविशिष्टो ब्राह्मगोऽग्न्याधानं भावयेदिति यागस्य भाव्यत्वं मन्यते तदा तेषां कर्म्मजन्यफलभोक्तृत्वाप्रतिपादकतया अधिकार विधित्वमेव व्याहन्येत । तस्मादेषाअधिकार विधित्वोपपत्त्यर्थं वसन्तकालावच्छिन्नजीवनवान् ब्राह्मणोऽग्न्याधानेन फलं भावये - दिव्यवश्यमेव वक्तव्यम् । प्रकारान्तरेणान्वयासम्भवादिति भावः । For Private And Personal गुणविधावपि मत्वर्थलचयावश्यकौति यदापादितं तदापत्तिनिरासमुपसंहरति तम्मादिति । नन्वेवमपि सोमेन यजेतेत्यत्र न विशिष्टविधानं गौरवान्मत्वर्थलचणापाताच्च । किन्तु दना जुहोतोतिवत् गुणमात्रविधायकत्वमस्त्वित्यादिग्रन्येन कृतं पूर्वपचमापत्तिनिरासेन दृढ़ोकल्य इदानीमुपसंहरति अतश्चेति । Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । सोमेन यजेते त्यत्र न विशिष्टविधानं किन्तु गुणमात्रविधानम् । यागस्तु ज्योतिष्टोमेन वर्गकामो यजेतत्यस्मिन् वाक्ये विधीयत इति युक्तम् । अन्यथा मत्वर्थलक्षणापत्ते रिति । अत्रोचते। यद्यपि यागोहेशेन सोमविधौ न मत्वर्थलक्षणा। तथापि यागस्याप्राप्तत्वात् सोमेन यजेतेत्यत्र न यागोद्देशेन सोमविधानं सम्भवति। न च ज्योतिष्टोमेनेत्यादिना प्राप्तत्वात्तदुद्दे शेन गुणमात्र विधीयत इति वाच्यम् । तस्याधिकारविधित्वेनोत्पत्तिविधित्वानुपपत्तेः। कम्मखरूपमात्रबोधको विधिरुत्पत्तिविधिः । तेन च विहितस्य कम्मणः फलविशेषसम्बन्धमात्रमधिकारविधिना क्रियते। फलविशेषसम्बन्धबोधकस्याधिकारविधित्वात् । यथा आग्नेयोऽष्टाकपालो भवतीति। एतदिहितस्य कम्मणः फलविशेषसम्बन्धमात्रं दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेति वाक्यं विधत्ते। तस्याधिकारविधित्वं नोत्पत्तिविधित्वम् । स्थादेतत् दर्शपौर्णमासाभ्यामित्येतस्य नोत्पत्तिविधित्वं सम्भवति। आग्नेयोऽष्टाकपाल इत्यादिवाक्यानर्थक्यापत्तेः । निश्चिद्रीकृतेऽपि तस्मिन् पूर्वपक्षे सिद्धान्तमाह पत्रीच्यत इति । ननु ज्योतिष्टोमेन यजेते त्यस्याधिकारविधिले कथमुत्पत्तिविधित्वानुपपत्तिः। उभयरूपत्वात्तस्येत्यत उत्पत्त्यधिकारवियोः स्वरूपं प्रतिपादयति कर्मवरूपमात्रेत्यादि। तेन उत्पत्तिविधिना । उत्पत्त्यधिकारविध्योरुदाहरणमाह ययेति । भालेय इति। इदच्च उत्पत्तिवाक्यम् । द्रव्यदेवताबोधकतया कर्मस्वरूपमात्रबोधकत्वात् । फलसम्बन्धमाचमिति । स्वर्गकामपदेनेति शेषः। दर्शपौर्णमासाभ्यामित्य स्योभयविधित्वाङ्गौ कारे त्राग्नेयोऽष्टाकपाल इत्यस्य वैयर्यप्रसगात्। दर्शपौर्णमासाभ्यामित्यस्याधिकारविधित्वमेव युक्तम् । ज्योतिष्टोमवाक्यस्य तु उत्पत्त्य धिकारविधित्वाङ्गीकार न कस्यापि वैयर्थमिति पूर्वपची शकते स्यादेतदिति । For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । ३५ नहि तेन तदा कम्म विधीयते । तस्य दर्शपौर्णमासाभ्यामित्य. नेन विहितत्वात् । नापि गुणविधान सम्भवति । प्राप्त कम्मणि अनेकगुणविधाने वाक्यभेदापत्तेः। अत आग्नेयोऽष्टाकपाल इत्यस्योत्पत्तिविधिलं दर्शयोणमासाभ्यामित्यस्य चाधिकारविधिवं युक्तम् । ज्योतिष्टोमे नेत्यस्याधिकारविधेरुद्भिदा यजत पशुकाम इत्यादिवदुत्पत्तिविधिले स्वीक्रियमाण न कस्यचिदानथक्यम्। सोमेन यजेतेत्यस्य गुणविधित्वात् । यागोद्देशेन सोममात्रविधानाञ्च न वाक्यभेद इति चेन्मेवम् । यद्यपि सोमेन यजेतेत्यत्र लाघवान वाक्यभेदस्तथापि ज्योतिष्टोमेनेत्यस्मिन् वाक्ये कखरूप तस्य फलसम्बन्धे च विधीयमाने गौरवलक्षणो वाक्यभेदोऽस्त्येव। सोमेन यजेतत्येतहाक्यविहितकम्र्मण: फलसम्बन्धमात्रविधाने तदभावात्। उद्भिदा यजेतेत्यत्र तु वचनान्तराभावनागत्या तदाश्रयणम् । मन्वाग्ने योऽष्टाकपाल इत्यादिना यागी विधीयतां कथमामर्थक्यमित्यत आह नहीति । अथाग्ने योऽष्टाकपाल इत्यस्य गुणविधित्वं स्थादित्यत आह नापीति । अनेक गुणेति । अग्निदेवताया अष्टाकपालसंस्कृतहविषश्चेत्येतद्गुणहयविधाने इत्यर्थः । नन्वाग्नेयोऽटाकपाल इत्यस्यानर्थक्यवत् प्रकृते सोमेन यजेतेत्यस्यानर्थक्यापत्तिरित्यत आह सीमेनेति । गुण. विधित्वात् गुणविधित्वाङ्गीकारात्। पानेयवाक्यवदत्र गुणइयविधानं नापसतीत्याह सोममात्रेति । सिद्धान्तौ निराकरोति मैवमिति । सोमवाक्ये एकमात्रगुणविधानात् वाक्यभेदाभावेऽपि ज्योतिष्टोमवाक्ये विधेयहयापातागौरवमिति भावः। गौरवलक्षण इति। न वाक्यगौरवं किन्वर्थमौरवमिति भावः । ननु स्वमते कथं तगौरवं परिहरणीयमित्यवाह सोमेन यजेतेति । तदभावात् तथाविधगौरवाभावात् । गत्यन्तराभावादेव क्वचित्तथा. विषगौरवाजोकार इत्याह उद्भिदेति। वचनान्तराभावेन उत्पत्तिविध्यन्तराभावेन। . For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। नच सोमेन यजेतेत्यत्रापि कम्मखरूपे गुणे च विधीयमाने वाक्यभेदः स्यादिति वाच्यम्। श्रूयमाणन विधिना गुणस्याविधयत्वात् । विशेषणविधेरार्थिकत्वात् । सर्वत्र हि विशिष्टविधौ विशेषणविधिरार्थिकः । ज्योतिष्टोमेनेत्यस्य तूत्पत्तिविधित्वे कम्मस्वरूप फलसम्बन्धश्चेति श्रूयमाणनैव विधिना विधा. तव्यमिति सुदृढ़ी गौरवलक्षणो वाक्यभेदः । यथाहुः । श्रोतव्यापारनानावे शब्दानामतिगौरवम् । एकोक्त्यवसितानान्तु नार्थापक्षो विरुध्यते ॥ इति । नन्वेवं सोमवाक्येऽपि भवन्मते तथाविधगौरवं स्वादिस्यापत्तिं निराकरीति न चेति । कर्मस्वरूपे इति । भवन्मते तस्थीत्पत्तिविधित्वादिति भावः। श्रूयमाणेन गुणविधायकवया श्रूयमाणेन । सथाच गुणो न गुणविधायकत्वेन रूपेण श्रूयमाणविधियोषितः, किन्तु सद्गुणविशिष्ट कर्मविधायकत्वेन रूपेण श्रूयमाणविधियोधित इति भावः। मनु यदि गुणविधायकी विधिर्न श्रूयते तदा कथमस्य विधेयत्वमित्यत भाइ विशेषणविधेरिति । गुणविधरित्यर्थः। पार्थिकत्वात् तात्पर्योगतत्वात् । तथाच गुणविशिष्टकर्मणो विधेयत्वे गुणस्यापि विधेयतावच्छेदकतयैव विधेयत्वमिति भावः । न केवलं सोमवाक्ये किन्तु सर्वचैव विशेषणविधिरार्थिक इत्यात सर्वत्र हौति । ननु ज्योतिष्टोमवाक्यस्योत्पत्यधिकारविधित्वाङ्गीकारऽपि पन्यतरविधेरार्थिकत्वे उभयविधानं न गौरवायत्यत्रा ज्योतिथोमव्यस्येति । अयमानैवेति । तथाच भवतां मते तस्मोभवविधित्वाङ्गीकारात् ज्योनिष्टोमाख्येन यागेव भावयेदियुत्पतिविधिना बोधिते तेन यागेन वर्ग भावये दित्यधिকাৰিছিলা নীঘিনঘিৰৰ আৱক্ষা মুললিথিযজীঘিনমিনি ৰূছী गौरवलक्षणी वाक्यभेद इति भावः । पक वार्षिककारसम्मतिमा यथाहुरिति। श्रौतेति । शब्दानां श्रौतम्यापारस्य जवणेन्द्रियन-यज्ञानस्य नानात्वे अतिगौरवम् । यदि विधियाक्य घटकशब्दा पातत्तिवशादवारं वारं यूयन्ते तदा गौरवासिरक इति तात्पर्यम्। एकसि। एकया उक्त्या पवसितानां समाप्तानाम् अमाछत्तानामिवि यावत् । शब्हानाम् अर्थेन तात्पर्येण कस्यचित पदार्थस्याप पाविर्भावनं न विरुध्यत इत्यर्थः । ज्योतिष्टोमवाक्यस्योभयविधित्वे ज्योति For Private And Personal Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायमका न च सोमेन यजेतेयस्योत्पत्तिविधिले यद्यपि न वाक्य भेदस्तथापि मत्वर्थलक्षणा स्यादिति वाच्यम् । तस्याः स्वीक्रियमाणत्वात् । लक्षणातो वाक्य मेदस्य जघन्यत्वात्। लक्षणा हि पददोषो वाक्यभेदस्तु वाक्यदोषः । पदवाक्यदोषयोमध्ये पद एव दोषकल्पनाया उचितत्वात्। गुण बन्याय्यकल्पनेति न्यायात् । अतएव जातपुत्रः कृष्ण केशोऽग्नीमादधीतत्यत्राधानानुवादेन जातपुत्त्रत्वकष्णकेशत्वविधाने वाक्यमेदात् पदहयाभ्यामवस्थाविशेषो लक्ष्यत इत्युक्तम् । तस्मात् वाक्यभेदप्रसक्ती लक्षणैव खीकार्यो। तस्मात् सोमेन यजेतेत्ययमेवोत्पत्तिविधिन ज्योतिष्टोमेनेत्ययम्। गौरवलक्षणवाक्यभेदापत्तेः । किञ्च सोमेन यजेतेत्यत्र यागविधाने श्रुत्यर्थविधानं स्यात् । - टोमेन भावयेत् ज्योतिष्टोमेन खर्ग भावयेदि त्ये कस्यैव वाक्यस्य दिःश्रवणकतमर्थचयं गौरवात् विरुद्धम्। सोमवता यागेन भावयेदित्यादौ तु मजदुचरितादेव वाक्यात सोमविशिष्टयागकमार्था विधेयस्य प्राप्तिः। तत्र सोमस्याङ्गभावी पर्वाचित इति न विवध्यत इति भावः। इदानों मत्वर्थलक्षणादीषापत्तिमिष्टापत्त्या परिहरति न चेति । लक्षणाखौकारे हेतुमाह लक्षणात इति । जघन्यत्वात् गत्यन्तराभावेनाश्रयणीयत्वात् । हेतुमाह लक्षणा हीति। पद एव दोष कल्पनाया इति। पददोषागोकारवेत्यर्थः। तत्र प्रमाएमाह गुणे विति। पाकाजादिमत्यदकदम्बस्य वाक्यतया एकैकपदस्य वाक्यघटकत्वेन मुशवादिति भावः । अतएवेति। वाक्यभेदापेक्षया लक्षणाया लघुत्वादेवेत्यर्थः । पदयायामिति। एतन्मते वाक्येऽपि लक्षणाङ्गोकारात् गम्भीरायां नद्यां धीष इत्यत्र यथा मम्मीरापदनदौपदरूपपदय समुदायस्य गम्भौरनदौतौरे वक्षणा तथा जातपुचपदकणकेशपदयोरवस्थाविशेषलक्षणेति भावः। भवस्थाविशेषो यौवनावस्था। मत्वर्थलक्षणादोषं निराअत्य सोमेन यजेतेत्यस्य प्रधागविधित्वसिड्वान्समुपसंहरति तथात् सोमनेति। . गुणविधित्वाङ्गीकारेऽपि न दोषविशेषानिस्तारतकथं मत्वर्थलक्षपाती बिभेषोत्या किशेति । शुस्यर्थविधानम् एकपदरूपविनियोक्त युग्यर्थ विधानम्। तथाच विभाव For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। गुणविधाने तु वाक्यार्थविधानम्। तच्च अत्यर्थ विधानसम्प्रवे अयुताम् । यथाहुः । __वाक्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसम्भवे । इति । वाक्यार्थः पदान्तरार्थ इत्यर्थः । ज्योतिष्टोमेनेत्यत्रापि फलो. हेशेन यागस्यैव विधानान वाक्यार्थविधानम् । तदुत्पत्तिविधित्ववादिनापि तदङ्गीकाराच। तस्माज्जयोतिष्टोमेनेत्ययमधिकारविधिरेव । अपि च कम्मस्वरूपविधिस्तत्र स्वीकार्यों यत्र कम्मणो रूपमुपलभ्यते । यागस्य च हे रूपे द्रव्यं देवता चेति। सोमेन मायां करणाकाङ्गिण्यामक पदोपस्थितयागस्य करणत्वे नान्वये यागेन भावयदिति विधानमिति भावः । वाक्यार्थविधानम्. एकवाक्यगतलिर्धाटतपदेतस्पदविशेषार्थविधानम् । नथाच एकपदोपस्थितधात्वर्थयागस्य भावनायां करणत्वान्वयमुत्सृज्य एकवाक्यगतसोमरूपपदान्तरार्थस्य करणत्वेनान्वयेन. सोमेन भावयेदिति विधानमिति, भावः। भयुक्तमितिः । सन्निहितधात्वर्थमपहायास विहितसोमस्य करणत्वान्वयागी कारस्यान्याय्यत्वादिति भावः । अतएवोक्तं सन्निहिते बुद्धिरन्तरङ्गेति । अत्र मीमांसक सम्मतिमाह यथाहुरिति । पदाभरार्थ इति । लिङ्घटितपदेतरतवाक्य घटकपदविशेषार्थ. इत्यर्थः । अमन्मते. ज्योतिष्टोमवाकोऽपि न वाक्यार्थविधानमित्याह ज्योविष्टोमवेत्य चापौति.। यागस्यैवेति । न. पदार्थान्तरस्य विधानमित्येवकारार्थः। सहाक्ये. यागेतरपदार्थस्यः लिङर्थभावनायां करणपेनान्वयःसम्भवादिति भावः। बदङ्गीकाराचवि चकारी यागस्यैत्र विधानादिति प्रागुक्त हेतुं समुचिनोति। तस्मादिति। यस्मात् प्रतिवादिमते ज्योतिटोमवाक्ये गौरवलक्षणी वाक्यभेदः सोमवाक्ये च वाक्यार्थविधानदोषः पम्पन्मते. तु सीमावाक्ये मत्वर्थलक्षणामात्रमिति लाघवं तस्मादित्यर्थः । ज्योतिष्टोमवाक्यस्य द्रव्यदेवतान्यवरप्रकाशकत्वाभावेन. उत्पत्ति विधित्वं न. सम्भवत्येवब्याह अपि चेति । कर्मखरूपविधिः कर्मस्वरूपबोधकी विधिः । यागात्मककर्मण: किं रूपमित्यवाह यागस्य चेकि । द्रव्यश्रवणेऽपि देवतात्रवणाभावात् कथं सोमवाका For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा यजेतेत्यत्र यद्यपि देवता नोपलभ्यते सोमयागस्याव्यक्तत्वात् । अव्यक्तत्वञ्च स्वार्थचोदितदेवताराहित्यम्, न तु देवताराहित्यमात्रम् । ऐन्द्रवायव्यं गृह्णातीति वाक्य विहितग्रहदेवतानां सत्त्वात्। ग्रहणाभिरपि देवताभिः प्रसङ्गतो यागोपकारस्य क्रियमाणत्वात्। तथापि द्रव्यमुपलभ्यत एव । तेनापि यागस्वरूपं ज्ञातुं शक्यमेव । ज्योतिष्टोमेन स्वर्गकामो बजेतेत्यत्र च न द्रव्यं देवता वा श्रूयते। अतस्तस्योत्पत्तिविधित्वे यागविशेषजानं यागसामान्य स्याविधेयत्वात् । विशेषस्यैव विधेयत्वादित्यादिलेशन स्यादतो नायं कर्मोत्पत्तिविधिः । खोत्पतिविधित्वं सम्भवतीत्यत पाह सीमेनेति। ननु भव्यक्तत्वं यदि अव्यक्तदेवताकत्वं नई कथमस्य यागत्वं स्यात् । देवतीद्देशेन ट्रव्यत्यागस्यैव यागपदार्थत्वादित्यन्त पार भव्यक्तत्वञ्चति । स्वार्थेति । स्वबोध कवाक्याविगतदेवताशून्यत्वम्। लद्यागबोधकवाक्यार्थी नवगतदेवताकत्वमिति यावत् । देवताराहित्यस्य अव्यक्तपदवाच्यत्वे सोमयामस्याव्यक्तत्वाङ्गीकारोऽनुचितः स्यादित्याह न विति। ऐन्द्रेति । ऐन्द्रवायव्यम् इन्द्र वायुदेवताकम् । ग्रहं ग्टहातीत्यर्थः । ननु ग्रहणोद्देश्यदेवताप्राप्तावपि यागस्य देवताराहित्यमेव प्रतीयते इत्यत आह ग्रहति। ग्रहण सम्बन्धिनौभिरित्यर्थः । प्रसङ्गत: अन्यत्र प्रवर्त्तनात् । यामोपकारस्या यागस्वरूपसम्पादनस्य । तथापीति। यद्यपि देवता नीपलभ्यत इत्यन्वधि। द्रव्यं सोमरूपम् । ज्योतिष्टोमवाक्यस्य 'द्रव्यदेवतान्यतरबोधकत्वाभावेऽपि. यद्युत्पत्तिविधित्वमङ्गौक्रियते तदा यागस्वरूपज्ञानं झंशसाध्यं स्यादित्याह ज्योतिष्टीमेनेति। यागविशेघेति । यागविशेषस्वरूपज्ञानमित्यर्थः । केशन स्थादित्यन्वयि । क्लेशसाध्यत्वे हेतुमाह यागसामान्येत्यादि। तथाच यागविशेषस्यैव ज्योतिष्टोमनामकत्वं यागसामान्यस्य तन्नामकबानुपपत्तेरित्य नुमानगम्यत्वादिति भावः। विधेयत्वात् बोधनौयत्वात्। अत. इति । द्रव्यदेवनाविरहेण यागखरूपज्ञानस्य के शसाध्यवादिस्यर्थः । For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकामः। नन्वेवमपि अग्निहोत्रं जुहोतीत्ययमपि होमोत्यत्तिविधिर्न स्थात्, रूपाश्रवणात्। तच्छ्रवणाच दना जुहोतीत्ययमेवोत्पत्तिविधिः स्यात्। तथाचाघाराग्निहोत्राधिकरणविरोधः । तत्र हि अग्निहोत्रं जुहोतीत्यस्योत्पत्तिविधित्वं दधा जुहोतोत्या. दीनाञ्च गुणविधित्वमुक्तमिति चेत् सत्यम् । अग्निहोत्रं जुहोतीत्यत्र यद्यपि रूपं नोपलभ्यते अग्निहोत्रशब्दस्य तत्प्रख्यन्यायेन नामधेयत्वात् । तदेतदने वक्ष्यामः । तथापि तस्योत्पत्तिविधिवं स्वीक्रियते। अन्यथा आनर्थक्यापत्तेः। दना जुहो. तीत्यस्य च नानर्थक्यं गुणविधित्वात् । अतोऽग्निहोत्रं जुहोती. त्ययं कर्मोत्पत्तिविधिरिति युक्तम् । ज्योतिष्टोमेनेत्यस्य च नान ननु रूपावणेऽपि क्वचिदुत्पत्तिविधित्वं क्वचिञ्च रूपश्रयणेऽपि गुणविधित्वं दृश्यते तत्र का गतिरित्याशश्ते नन्विति । ननु तदुभयवाप्यस्मन्मते वैपरीत्यमेवेत्याशङ्कामपनेतुमार तथाचेति। विरोधे हेतुमाह तत्र हौति । तत्र द्वितीयाध्यायहितीयपादवर्तिनि तदधिकरणे इत्यत्र । उक्तं भाष्यकारादिभिः। पाशङ्कानिराकरणायाह सव्यमिति । बन्नु मईतीत्यर्थः । नन्वग्निहोत्रशब्दादेवानिदेवताकत्व प्रतीती कथं रूपानुपलब्धिरित्यत पार अग्निहोत्रशब्दस्येति । कोऽयं तत्प्रख्यन्याय इत्यचार तदेतदिति । उत्पत्तिविधित्वमिति । कर्मप: स्वरूपमापबोधकस्योत्पतिविधित्वात् रूपनिर्देशनेक . नामनिर्देशनापि कर्मण: वरूपबोधकत्वाविशेषादिति भावः। अन्यथेति । नामनिहेंशन खरूपयोधकत्वानङ्गीकारे इत्यर्थः । पानर्थक्यापत्तरिति। उत्पत्तिविष्यादिचतुर्विधविधिविशेषेष्वनन्तर्भावाविष्पयोजनत्वापत्तेरित्यर्थः । ननु यथा दधा जुहोतीयस्थोत्पत्तिविधिन्वाङ्गोकार अग्निहोत्रं जुहोतीत्यस्यानर्यक्यं तथाग्रिहोत्रविधैरुत्पत्तिविधिन्वाभिमानेऽपि दना जुहोतीयस्य वैयर्थमस्त्रित्याशङ्कायामाह दना जुहोतीत्यस्य चेति । गुणविधित्वादिति । गुणविधिष्चतर्भूतत्वेन गुणविशेषसमर्पकल्या समयीननत्वादित्यर्थः । मनु सहि ज्योतिष्टोमवाक्यसायुपतिविधित्वानीकारे मानर्थक्यमालिन्यत पार For Private And Personal Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यावयास थं क्यमधिकारविधित्वोपपत्तेः। अतः किमर्थं सम्भवति रूपवति वाक्ये कमविधाने तद्रहित तत् स्वीकार्यम् । किञ्च दना जुहोतीत्यस्य कर्मोत्पत्तिविधिले पयसा जुहोतीत्यनेनैतत्कम्मानुवादेन न पयो विधातुं शक्यते उत्पत्तिशिष्टदध्यवरोधात् । उत्पत्तिशिष्टगुणावरुद्धे हि न गुणान्तरं विधीयते । आकाशाया उत्पत्तिशिष्टेनैव निवृत्तत्वात् । अतस्तेनापि विशिष्टं कमान्तरं विधेयम् । तथाचाने कादृष्टकल्पनागौरवम् । अग्नि ज्योतिष्टोमेनेति। अधिकारति । तस्याधिकारविधिष्वन्तर्भावात् फलसम्बन्धार्थकतया सार्थकत्वादित्यर्थः । किमर्थमित्यादि। रूपवति द्रव्यदेवतान्यतरबोधके वाक्ये सोमेन यजेतेत्यादौ कम्म विधाने वागस्योत्पतिविधित्वे सम्भवति तद्रहिते द्रव्यदेवतारहिते ज्योतिटोमवाक्यादौ किमर्थं तत् यागविधानं स्वीकार्यमित्यर्थः । तथाच रूपनाम्बो रूपस्यैव विशेषेण स्वरूपावगमहेतुत्वात् नामस्तु सामान्यतस्तदवगमक. त्वात् रूपबोधकवाक्यस्यैव उत्पत्ति विधि त्वं न्याय्यं न पुनर्नामवदाक्यस्य । यथा सोमवाक्यस्योत्पत्ति विधित्वं न ज्योतिष्टोमवाक्यस्य । यत्र तु नामवदाक्यस्य वैयद्पि व हाक्यस्योत्पत्तिविधित्वं न सम्भवति तत्र नामवहाक्यस्योत्पत्ति विधित्वं स्वीकार्य न रूपवहाक्य स्य । यथाग्रिहोत्रवाक्यस्यैवोत्पत्तिा धत्वं न दधिवाकास्य। एवमुनिदा यजेतेत्यादावपि । तत्रापि रूपवहाकास्योत्पत्तिविधित्वासम्भवादिति भावः । ननु यथा यजमानो यूप इत्यत्र यू पस्य यजमानवदूर्द्धवरूपगुणविधायकत्वं तथाग्निहोत्रं जुहोतीत्यस्यापि यागस्याग्रिहोत्रनामकत्वरूपगुणविधायकत्वमस्तु न वैयर्थ्य मित्यत पाह किचेति। उत्पनौति । उत्पत्तिविधिविहितदधिद्रव्येस पवरोधात् । यागस्य सद्रव्योकरणादित्यर्थः । अत्र हेतुमाह उत्पत्ति शिष्टेति । हि यस्मात् । श्राकाङ्क्षायाः गुणा. काङ्गायाः । उत्पत्तिशिष्टेनैव उत्पत्तिविधिबोधितगुणेनैव। तेनापि पयसा जुहोतीत्यनेनापि । विशिष्टं द्रव्यविशिष्टम् । कर्मान्तरं प्रधानकर्मान्तरम्। विधेयमिति । पयसा जुहोतीत्यस्यापि भवन्मते गुणविधित्वासम्भवेन प्रधानविधित्वापातादिति भावः । तत्र को दोष इत्यत्राह तथाचेति । अनेकादृष्टेति । अनेकपरमापूर्वेत्यर्थः । अग्नि For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। होत्रं जुहोतोत्यस्य तु उत्पत्तिविधिले एतहाक्यविहितस्य कर्मणो द्रयाकाङ्कायां युमपदेव ख लेकपोतन्यायेन दना जुहोति पयसा जुहोतीत्यादिवाक्यं गुणा विधीयन्ते इति नानेकादृष्ट कल्पनागौरवम् । अतंऽग्निहोत्रं जुहोतीत्ययमुत्पत्तिविधिः । पयसा जुहोतोत्यादयस्तु गुण विधय इति युक्तम् । सोमेन यजैतेत्यत्र रूपवति वाक्य कर्मोत्यत्तिविधाने स्वीक्रियमाण न किञ्चिद्दषणं पक्षहयेऽप्ये कस्यादृष्टस्य तुल्यत्वात्। तस्माद्युक्तं सोमेन यजेतेत्यमेवोत्यत्तिविधिरिति। अलमनया विधिनिरूपणानुगतप्रपञ्चनिरूपणचिन्तया। प्रकृतमनुसरामः । तसिद्ध विधिः प्रयोजनवन्तमप्राप्ताथं विधत्त इति । स च विधिश्चतुर्विधः । उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति। तब कम्मस्वरूपमात्रबोधको अलमनया होतवाकाथोत्पत्तिविधित्वे तु नैतदिव्याह अग्निहोत्रमिति । कर्मणो अग्निहीवनामकयागस्य । खलेकपोते ति । तथाची तम् । ब्रद्धा युवानः शिशवः कपोता: खले यथामी युत्पतन्ति । तथैव सन्वें युगपत्पदार्थाः परस्परेणान्वयिनी भवन्ति ॥ इति । युक्तं प्रागुक्त युक्तिसिद्धम् । अयमवेत्येवकारेण ज्योतिष्टोमवाकाव्याक्तिः। प्रकृतं विधिनिरूपणम् । विधिपदार्थनिरूपणमुपसंहरति ससिद्धमिति । विधिं विभजति स च विधिरिति । चतुर्विध इति। प्राप्रार्थप्रापक त्वरूपविधिखस्य सानुगतत्वेऽपि विभाजकोपाधिभेदात् परस्परं भेदः। अतो विमाजकोपाधिभेदं प्रतिपादयितु माह तवेति । तेषु विधिषु मध्ये इयर्थः । उद्देश क्रमप्राप्तमुत्पत्तिविधिमाह कर्म स्वरूपेति । कर्मणो यत् स्वरूप तन्मात्रस्य बोधको यो विधिः स उत्पतिविधिरित्यर्थः । उत्पत्तिः कर्तव्यतया प्राथमिक प्रतीतिः । साच कर्मणी नामनिर्देशन द्रव्यदेवतात्मकरूपविशिष्ट कर्मनिहेंशन सम्भवति । पतः कभित् For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । ४१ विधिरुत्पत्तिविधिः । यथाग्निहोत्रं जुहोतीति । उत्पत्तिविधी च कम्मण: करणत्वेनान्वयः । होमनेष्टं भावयेदिति । न तु होमं कुर्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगेनाधिकारवाक्यगतफलसम्बन्धो न स्यात् । करणत्वेन वन्वये होमेनेष्टं भावयेत् किन्तदिष्टमित्याकाझायां फलविशेषसम्बन्धी घटते । - न चोत्यत्तिविधाविष्टवाचकपदाभावेन कम्मणा इष्टं भावयेदिति कथं वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेवेष्टबोधकत्वात् । सा हि पुरुषार्थेषु पुरुषं प्रवर्तयन्ती कर्मण: फलसम्बन्धमात्र बोधयति। तस्माद्युक्तमुत्पत्तिविधी कर्म करणत्वेनान्वेतीति । पतएवोनिदा यजेत्यादौ हतीयान्त उद्भिच्छब्द उपपद्यते कर्षमात्रीत्पादकः। कविञ्च द्रव्यदेवताविशिष्टकोत्पादकः । तयोरभयोरपि कर्मख. रूपबोधकत्वादुत्पत्तिविधित्वम् । नामनिर्देशन द्रव्यदेवताविशिष्ट कर्मनिर्देशेन च कर्मणः स्व. रूपविज्ञानसम्भवात् । एवञ्च मात्रपदं कर्मणः फलसम्बन्धव्यावर्तकम्। तत्र प्रथमं नामनिर्देशोदाहरणमाह यथानिहीच मिति । होमेन अग्निहोत्राख्यहीमेन । कुयादिति भावयेदित्यर्थः । साध्यत्वेन कर्मत्वेन । साध्यत्वेनान्वये दोषमाह तथा सनौति । साध्यस्थ भवन्ते জীল। আঘালনি। আর্মিলন মালায়া: আগান্ধাক্কানিগ: ব্যাঙ্ক च साध्यान्तरनिराकाजत्वादिति भावः । अधिकारवाक्येति । पग्निही नुहुयात् वर्गकाम इति वाक्येत्यर्थः । होमस्य करणत्वेनान्वये फबान्वयः सुघट एवेत्याह करणत्वेनेति । विधियुतेरिति । लिङ्पदश्रुतेरित्यर्थः। तस्या दृष्टबोधकत्वं साधयति सेति । विधिअतिरित्यर्थः। पुरुषार्थेषु पुरुषाभिलषितेषु । पुरुष प्रवर्तयन्तौ पुरुषप्रकृत्तिमुत्पादबनी। फल सम्बन्धमा यत्किचिदिष्टसम्बन्धावश्यम्भावम् । इष्टविशेषसम्बन्धरहिते कर्मणि पुरुषप्रवृत्त्यसम्धवादिति भावः । कर्मणः करपत्वेनान्वयमुपसंहरति तस्मादिति । पतए व वर्षपः करणत्वेनान्वयावश्यम्भावादेव। वीयान्त इति। करपभूतेन यानेनान्वय For Private And Personal Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश: । उनिदा यागेन भावयेदित्यन्वयोपपत्तेः । येषामपीष्टसाधनत्वं लिङर्थस्तेषामपि तृतीयान्तानां कम्मनामधेयानामन्वयोऽनुपपत्र एव । नहि सम्भवति याग इष्टसाधनमुद्भिदेति । दृतीयोपात्तस्य कारकस्य लिङ्गसङ्ख्यान्वयायोग्यस्य क्रिययैवान्वयात् । ननु तवाप्यग्निहोत्रं जुहोतीत्यादिषु कर्मोत्यत्तिविधिषु हितोयान्तानां कम्मनामधेयानामन्वयोऽनुपपन्नः। नहि सम्भवति होमन भावयेदग्निहोत्रमिति। सत्यं श्रयमाणा तावद्वितीया अर्थाक्षिप्तसाध्यत्वानुवादिका। होमस्य हि करणले. नान्वयात् असाधितस्य करणत्वानुपपत्तेः। तस्याश्वानन्वयोपसम्भवादिति भावः । तदेव दर्शयति उडिदा यागेनेति । केचित् लिङथ इष्ट साधनलम् । सथाच यजेतेति लिङा यमनमिष्टसाधनमिति वाक्यार्थ इत्याहु स्तन्मते उनिदा यजेव ज्योतिष्टोमन यजेत अश्वमेधेन यजेत श्येने नाभिचरन् यजेतेत्यादौ मानां हतीयान्ततया निर्देशानुपपत्तिरित्याह येषामपौति । अन्वयानुपपत्तिं प्रतिपादयति नहीति । ननु याग दुष्टसाधनमित्यत्र यागशब्दन पुंस्वादिरूपं लिङ्ग मेकत्व रूपा सङ्ख्या चोच्यते । हतीयार्थस्य तदेकतरेणान्वयोऽस्वित्यत आह तृतीयोपात्तस्येति । हतीयावाच्यस्यैत्यर्थः । कारकस्य करणत्वस्य । लिङ्गमयति । कारकस्य क्रियेवरान्वये कारकत्व व्याघातात् परस्पराकाङ्क्षाविरहाच्च न लिङ्गसङ्ख्याभ्यामन्वय योग्यत्वमिति भावः । अग्निहोत्रं जुहीतीत्यादौ नानां कृतीयान्तत्वव्यभिचारमाशङ्गते मन्विति। तबापौति । भवन्मतेऽपौत्यर्थः । अर्थाक्षिप्ते ति। होमनेष्टं भावयेदित्यष होमस्थापि भाव्यत्वमर्थात् प्राप्तमिति भावः। माध्यत्वेति । होमेन भावयेदित्यनेनैव होमस्य साध्यताया पर्यादेवावधारितत्वात् अग्निहोत्रं होमं भावयेदिति वाक्यार्थ स्थानुवादत्वमिति भावः । साध्यत्वस्थाक्षिय त्वं साधयति होमस्य होति । पसाधितस्य अनुत्पादितस्य । करणत्वानुपपत्तेरिति । होमस्य दानादिवत् सिद्धरूपत्वाभावेन साध्यत्वावश्यकत्वादिति भावः । ननु भावनायां साधनत्वेनान्वितस्य होमस्य साध्यत्वेनान्वयो न सम्भवति विरोधात् । यत्माध्यत्वमादाय अग्निहोत्रपदस्य सामानाधिकरण्यं स्यात् । श्रावत्या अग्निहोत्रं होम भावयेत् तेनेष्टं भावयेदित्येवं वाक्यार्थे पङ्गीकृते वाक्यभेदापत्तेरित्यत: शास्त्रदीपिका. सिद्धान्तमुपन्य स्थति तस्याश्चेति । दितीवाया इत्यर्थः । अनन्वयेति। प्रागुक्त हेलोरिवि For Private And Personal Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। स्थिती सा शक्तन् जुहोतीतिवत् तृतीयार्थ लक्षयति । अग्निहोत्रेण होमेनष्टं भावयेदितीत्युक्तं पार्थसारथिमित्रैः। अतश्च हितीयान्तानां कम्मनामधेयानामन्वयो नानुषपन्नः। तसिद्धमुत्पत्तिविधौ कम करणवेनान्वेतीति । अङ्गप्रधानसम्बन्धबोधको विधिर्विनियोगविधिः । यथा दना जुहोतीति । स हि तीयाप्रतिपन्नाङ्गभावस्य दध्नो होमसम्बन्ध विधत्ते। दना होमं भावयेदिति । ___ एतस्य विधेः सहकारिभूतानि षट् प्रमाणानि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपाणि । एतत्महकतेन विनियोगविधिना अङ्गवं परोद्देशप्रहत्तकतिव्याप्यत्वरूपं पाराापरपयायं - मावः । शक्त निति । शक्त निति द्वितीया यथा शक्नु भिरिति हतीयार्थं लक्षयति सथाग्निहोत्रमिति द्वितीयापि हतीयार्थ लक्षयतीत्यर्थः। उक्तं शास्त्र दीपिका प्रथमाध्यायचतुर्थपाद अग्निहोत्रादिशब्दानां यागमामधेयताधिकरणे इति शेषः । विनियोगविधिं निरूपयति अङ्गेति। अङ्गप्रधानयोः सम्बन्ध उपकारकोपकार्यभावः। उदाहरति यथेति । तस्याङ्गप्रधानसम्बन्धबोधकवं साधयति स होति । हि यस्मात् । स विधिः । तृतीयेति। तीयया तृतीयाश्रुत्या प्रतिपन्न: करपताप्रतीतिबलादवगतः अङ्गभाव उपकारकभावो यस्य तस्य दनो होमसम्बन्ध हीमीपकारकत्वं विधत्ते बोधयतीत्यर्थः । बोधनप्रकारमा दनेति । तीयया होमभावमायां दधः करणत्वावगमात् हीमोपकारकत्वसिद्धिः । धात्वर्थस्य करणत्वेनान्वयमुपेक्ष्य भाव्यत्वान्वयवीजन्वर्थसंग्रहटौकायां द्रष्टव्यम् । एतस्य विधैर्विनियोगविधः। सहकारिभूतानि अङ्गप्रधानसम्बन्धबोधने सहकारिकारणभूतानि । षट् प्रमाणान्याह श्रुतिलिङ्गेति । परोद्देशेति। परीद्देशेन प्रधानकर्मण उपकारीद्देशन प्रहत्तस्य पुरुषस्य कतिव्याप्यत्वं कृतिसाध्यत्वं तद्रूपमित्यर्थः । पारार्थेति । पारार्यमेव अपरपयायो नामान्तरं यस्य तत् । परोपकारकत्वमिति यावत्। अतएव "शेषः परार्थत्वा दिति शेषलक्षणसूत्रव्याख्यायां “यः परस्योपकार वर्तते स शेषः" इति भाष्यम्। For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४४ न्यस्यप्रकाशः। जाप्यते । तब निरपेक्षी रवः अतिः । सा च विविधा-विधात्री, अभिधात्री, विनियोक्ती चेति । ___ तब विधात्री लिङाद्यामिका। अभिधात्री वीद्यादिश्रुतिः । यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्त्री। सा च त्रिविधा विभक्तिरूपा, समानाभिधानरूपा, एकपदरूपा च। तत्र विभक्ति श्रुत्याङ्गवं यथा व्रीहिभिर्यजेतेति हतीयाश्रुत्या व्रीहीणां यागाङ्गत्वम् । - श्रुतिं लक्षयति तत्रेति। तेषु प्रमाखेषु मध्ये इत्यर्थः। निरपेक्षः स्वार्थप्रत्यायने पदान्तराकाचारहिती यो रवः शब्दः सा श्रुतिरित्यर्थः। श्रुतिं विभजति सा चेति । विधात्री प्रवर्तयिची। अभिधाबी पभिधया खार्थ प्रतिपादयन्ती। विनियोको प्रधानवनासम्बन्धबोधिका। तासां खरूपमाह तवेत्यादिना। लिङादीत्यादिना विध्यर्थ प्रत्ययान्तरस्य ग्रहणम् । लिखादीनां शब्दान्तरनरपेक्ष्येण प्रवर्तनारूपखार्थप्रतिपादनवारण प्रवर्तकत्वात्। बीघा दौत्यादिपदात् मुख्यार्थपरा पन्धे प्रातिपदिका धातवश्व प्राद्याः। मुख्यार्थपराणां स्वखार्थप्रतिपादने शब्दान्तरापेक्षाभावात्। श्रवणादेवेति । शब्दान्तरापेक्षां विनेत्यर्थः । सम्बन्ध उपकारकत्वम्। विनियोक्त्याः श्रुतेस्त्रैविध्यमाह मा चेति । एकाभिधानरूपा एकोक्तिकपा। एकपदरूपेत्यत्र पदं सुप्तिङन्तरूपम्। विभक्तिरूपां विनियो नौमुदाहरति सवेति । तासु विनियोक्तीषु श्रुतिष्वित्यर्थः । द्रौहिभिरिति । यद्यपि पस्य विधात्यभि. धात्योरप्युदाहरणत्वमुचितम्। यथा यजेतेति लिङा भावनाप्रतीतिर्विधात्या श्रुत्या जायते। द्रौहिशब्दश्रुत्या शस्यविशेषस्य प्रतीतिर्यजिश्रुत्या च कर्मविशेषख प्रतीतिरमिधात्या श्रुत्या भवति । सर्वचैव तासां तत्तदर्थप्रत्यायने शब्दान्त रनिरपेक्षत्वात् श्रुतित्वमासम् । एवमन्यत्रापि । तथापि तत्तदुदाहरणत्वस्थानायासगम्यत्वादभावप्रतिपादकविनियोग श्रुत्युदाहरणत्वं दर्शयति हतीयेति । For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। ४५ न चोत्पत्तिपिष्टपुगेडाशावकहे यागे कथं ब्रीहीणामङ्गत्वमिति वाच्यम् । पुरोडाशप्रकृतितयोपपत्तेः। पशोरिव हृदयादिरूपहवि:प्रकृतितया यागाङ्गत्वम्। न च साक्षात् पशोरेवाङ्गत्वं किन स्यादिति वाच्यम् । तस्य विशसनात् । अवदीयमानत्वाच हृदयादीनाम् । अवदीयमानं हि हविः । यथा पुरोडाशादि। मध्यात् पूर्वाह्यचावद्यतीति वाक्यात् । हृदयादीनि चावदीयमानानि न पशुः। हृदयस्याग्रेऽवद्यतीति वाक्यात् । अतो हृदयादीन्येव हवींषि । पशुस्तु प्रकृतिद्रव्यम्। ननु पुरोडाशेन यजैतेति शुत्या पुरोडाशस्य हव्यतया यागोपकारकत्वं प्राप्तं तत्कथं द्रोहीणां यागीपकारकत्वमुच्यमानमुपपद्यते इत्याशङ्कां निराकरीति न चेति । उत्पत्तिशिष्टेति। उत्पत्तिविधिविहितेत्यर्थः । पुरोडाशावरुद्धे पुरीडाशद्रव्येण द्रव्याकाङ्घारहिते। पुरोडाशप्रततितया पुरीडाशीपादानकारणतया । उपपत्तेः परम्परया घागोपकारकत्वस्थोपपत्तेः। तच दृष्टान्तमाह पशीरिवेति । यथा पशोहदयादिरूपहविः प्रतितया पशुना यजेतेति यागाङ्गत्वमुपपन्न तथा प्रकृतेऽपीति । तत्र साचादेव पशोरङ्गत्वशङ्कामपाकरीति न चेति। विशसनात् वधात् । वधन पशुनाशात् कथं तस्य करणत्वसम्भव इति भावः। ननु पशुपदं पशुगतनिखिलावयवपरमित्यत आह अवदीयमानत्वाञ्चेति । कर्त्तनेन खण्डखण्डोक्रियमाणत्वादित्यर्थः । हृदया. दौनामवदीयमानत्वेऽपि कथं निखिस्लावयवस्य न हविष्वमित्यत्राह अवदीयमानं हीति । भवदीयमानस्यैव हविष्दे दृष्टालमाह यथेति । पुरोडाशादौति । यथा अवदीयमानं पुरीडाशादिद्रव्यमेव हविन सर्व तथेत्यर्थः। तस्यावदीयमानत्वे प्रमाणमाह मध्यादिति । मध्यात् पूर्वार्द्धाचावदाय खण्डखण्डं विधाय तेन जुहोतीत्याशयः । हृदयादौनामेवावदीयमानत्वं प्रमापयितुमाह हृदयादीनि चेति । हृदयस्याग्रेऽवद्यतीति। यो दौक्षिती यदनीषोमीयं पशुमालभतेत्युपक्रम्याम्रातात् हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षस इति वाक्यादित्यर्थः । अत इति । पशीर्ह दयादीन्यवदाय तेन जुहोतीति प्राप्ते रित्यर्थः । For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पानीवतयागे तु साक्षात्यशरवाङ्गम् । तस्य जीवत एक पर्याग्निकृतं पानीवतमुत्सृजतीत्युत्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रतिव्यमित्येव सिद्धम् । एवं व्रोहयोऽपि प्रकृतिद्रव्यतया यागाङ्ग हतीयाश्रुत्येति । आरुण्यस्यापि क्रयाङ्गत्वं हतीया श्रुत्या। न चामूर्तस्य तस्य कथं क्रयाङ्गत्वमिति वाच्यम् । एकहायनीरूपद्रव्यपरिच्छेदहारा तदुपपत्तेः । ब्रोहीन् प्रोक्षतीति प्रोक्षणस्य व्रीयङ्गत्वं द्वितीयागुत्या । तच्च प्रोक्षणं न व्रीहिस्वरूपार्थम् । स्वरूपे आनर्थक्यात् । व्रीहिखरूपस्य प्रोक्षणं विनानुपपत्त्यभावात्। किन्त्वपूर्वसाधनब एवञ्च यत्रावदानादिश्रुतिर्नास्ति तत्र परम्परयोपकारकत्वे प्रमाणाभावात् साक्षादेव पशोरङ्गत्वमित्याह पानीवतेति । जीवत एवेति । उत्सर्गविधानादित्यन्वितम् । पर्यग्निः कसमिति। लाष्ट्र पानीवतमालभतेत्युपक्रम्येत्यादिः । पर्यग्निकरणच्च मन्त्रविशेषण ज्वलदारभ्रामोन संस्करणम् । इति अनया श्रुत्या । एवं तहत् । प्रकारान्तरेण परम्परयोपकारकत्वं दर्शयति पारुण्यस्येति। अरुणया पिङ्गाक्ष्या एक हायन्या सोमं क्रौशातीति ज्योतिष्टोमप्रकरणीयश्रुतिबोधितस्येति शेषः । क्रयाङ्गत्वं सोमायोपयोगित्वम्। अमूर्तस्वति। गुणपदार्थत्वादारुण्यस्येति भावः । एकहायनौति । एकहायनीरूपं यत् द्रव्यं गवात्मकं तस्य परिच्छेद इतरन्यावतनं तबारः त्यर्थः । तदुपपत्ते: क्रयाङ्गत्वीपपत्तेः । हितीयाथुत्युदाहरणमाह व्रीहौनिति । प्रौह्यङ्गत्वं ब्रौद्युपकारकत्वम् । ननु यथा जौह्यादागाङ्गत्वं यागस्वरूपोत्पादकत्वं तथा प्रोक्ष पास्य व्रौ ह्यङ्गत्वं किं ब्रौहिवरूपोत्पादकत्वमित्यवाह तञ्चेति । भानथेक्यान्निष्पयोजनत्वात् । प्रीक्षणं विनापि बौहिखरूपस्य सिद्दत्वमित्येवानर्थक्ये हेतुमाह बौहिवरूपस्येति। तर्हि प्रोक्षणस्य ब्रीहङ्गत्वं किंरूपमित्यवाह किन्विति । अपूर्वेति। प्रोक्षणेन द्रौहीणां संस्काराघाने कृते यदपूर्वसाध नवं वनिअन्धनमेव प्रोक्षणस्य द्रौद्युपकारकत्वमित्यर्थः । प्रीक्षणस्य नीही यासपूर्वसाधनतोत्पादकत्वे For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। प्रयुक्तम् । यदि ब्रीहिषु प्रोक्षणं क्रियते तदा तैर्यागेऽनुष्ठिते अपूर्व भवति नान्यथेति। अत: प्रकरणसहकतया हितीयया श्रुत्या तण्डुलनिहत्तिप्रणाल्या यदपूर्बसाधनवं तदङ्गत्वं प्रोक्षणस्योच्यते इति । एवं सर्वेष्वप्यनेषु अपूर्वप्रयुक्तत्वं वेदितव्यम्। एवमिमामग्रमणबशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यत्रापि द्वितीयाचल्या मन्त्रस्याखाभिधान्यङ्गत्वम् । यत्तु वाक्योयोऽयं विनियोग इति बन्न तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादवाभिधान्यङ्गं भवति तावल्लिङ्गादशनामात्राङ्गमेव स्यात् । श्योनन्ते सदनं कणोमीत्यस्येव सदनाङ्गत्वम्। श्रौतविनियोगपक्षे तु चन्वय व्यतिरेको दर्शयति यदौति । प्रकरणेति । एतेन यद्यागप्रकरणीया प्रोक्षणश्रुतिस्तयागापूर्वसाधनत्वं प्रोक्षणेन क्रियते इति सिध्यति । प्रमाल्या परम्परया। प्रोक्षितस्यावघातस्तेन तण्डलनिष्पत्तिस्तत: पेषणं ततः पुरोडाशनिष्पतिस्ततो होमस्तस्मादपूर्वमित्येवंरूपयेति यावत् । सत्रेषु अवघातादिषु । हितोयाश्रुते रुदाहरणानरमाह एवमिति। प्रीक्षणस्यापूर्व. साधनत्व प्रयुक्त मङ्गत्वमिव मन्त्रस्यापूर्वसाधनताप्रयुक्तमत्त्वमित्यर्थः । इमामिति । ऋतस्य सत्यफलस्य इमां रशनां बन्धनरन्नुम् अग्टभ्णन् यहौतयन्त इत्यर्थः । इति पनेन मन्त्रेण । अश्वाभिधानोमवरशनामादत्ते ग्रहोयादित्यर्थः। अश्वाभिधान्यङ्गत्वम् अपूर्वसाधनता. प्रयुक्तं तदुपकारकत्वम्। मन्त्रान्तरेणाभाभिधानौं ग्टहीत्वा यागानुष्ठाने कृते अपूवानुत्पत्तेः । मन्त्र स्थावाभिधानीग्रहणे विनियोगस्य वाक्यविनियोगत्वं निराकरोति यत्त्विति । जिङ्गस्य मन्त्रार्थप्रकाशनसामर्थ्यस्य । बलीयस्वे नेति। बलीयस्व पश्चादुपपादयिष्यते । रशनामात्रात्वं पश्वन्तररशनायहपस्याप्यत्वम् । दृष्टान्तमाह योनमिति । अस्य एतन्मन्त्रस्य । इवेति । यथा मन्त्र खिङ्गात् मन्नपूर्वागस्य सदने विनियोगो न पुनर्वाक्याभयत्र समग्रमन्त्रविनियोगस्त थेत्यर्थः । For Private And Personal Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४८. न्यायप्रकाशः। यावल्लिङ्गादशनामात्राङ्गत्वं तावच्छु त्या ऐन्या गाईपत्यमुपतिष्ठत इत्यत्र टतीयाश्रुत्या ऐन्या ऋचो गार्हपत्योपथानाङ्गत्ववत् अखाभिधान्यां विनियोगः क्रियते इति युक्तं मन्त्रस्याखाभिधान्यत्वम् । तस्माच्छ्रोत एवायं विनियोगः । - यदाहवनीये जहोतीत्याहवनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या । एंवमन्योऽपि विभक्ति श्रुत्या विनियोगो ज्ञेयः । पशुना यजेतेत्यत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम्। यजेतेत्याख्याताभिहितसङ्ख्याया भावनागवं समानाभिधानश्रुतेः । एकपदश्रुत्या च यागाङ्गत्वम् । तावच्छ्रुत्येति । अश्वाभिधान्यां विनियोगः क्रियत इत्यन्वयः । लिङ्गाछुतेर्बलवत्त्वे दृष्टान्तमाह ऐन्द्रप्रति । श्रुतेबलवत्त्ववीजञ्चाग्रे प्रदर्शयिष्यते । सप्तमौथुतेरुदाहरणमाह यदाहवनीय इति । पाहवनीयः संस्कारविशेषसंस्कृती वह्निः । होमाङ्गत्वमिति । पाहवनीयं विना होमपूर्वं न स्यादिति भावः । विभक्तियुत्या चतुर्थादि. गुल्या । अत्र विभक्तिपदं कारकविभक्तिपरमिति कश्चित् । अन्ये तु विभक्तिमात्रपरमित्याहुः । अतएव शास्त्रदीपिकायां षष्ठीश्रुत्यावगम्बत इति वाक्येन षष्ठया अपि श्रुतित्वमभिहितम् । विभक्तिरूपां विनियोकी मुदाहृत्य समानाभिधानरूपां तामुदाहरति पगुनेति । समानेति । समानमेकं यदभिधानमुक्तिस्तद्रूप श्रुत्येत्यर्थः । तथाच पशुनेत्यत्र तृतीयकवचनरूपा या एका उक्तिस्तयैव एकत्व पुंस्वे करपकारकचीच्यते। पत एकोक्तिगम्यत्व पसन्निकर्षात् एकत्व पुस्खयोः करण कारकाङ्गत्वं करणीभूतस्य पशोरकत्वपुंस्वबोधकतया इतरव्यावर्तकत्वमिति भावः । पशुनेत्यत्र विभक्त्यशे समानाभिधान श्रुतिमुदाहृत्य यजेतेस्वचापि विभक्त्यंशे तामुदाहरति यजेतेति । पाख्यातेति । ईतप्रत्ययस्य प्रथमपुरुषेक. पचनतया एकत्वसङ्ख्या पार्थो भावना चोच्यते । तयोश्च एकोक्ति प्रतिपाद्यतेन सब्रिहितत्वादेकत्वसमाया पार्थभावनोपकारकत्वमेकामिधानश्रुतिसिद्धमित्यर्थः। तथाच यागात्मकव्यापारनिचयस्य एकातिव्याप्य त्वं स्यात्। एवञ्च एकोपक्रमेय यागस कियन्तमंशं निवत्वं तहिनकर्तव्य पादादिरूपान्तरं समाप्य भारब्धयागस प्रेषांशसमापने न यागसिद्धिः । उपक्रमभेदेन कतिमेदादिति भावः । For Private And Personal Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। ४८ न चामूर्तीयास्तस्याः कथं यागाङ्गत्वमिति वाच्यम्। कर्तृपरिच्छेदद्दारा तदुपपत्तेः। कर्ता चाक्षेपलभ्यः । आख्यातेन हि भावनोच्यते । सा च कर्तारं विनानुपपन्ना तमाक्षिपति । ननु किमित्येवं वर्ण्यते आक्षेपलभ्यः कर्तेति | आख्यातवाथ एव किं न स्यात् । आख्यातश्रवणे भावनाया इव कर्तुरपि प्रतिपत्तेः। न च भावनयैवाक्षेपसम्भवे किमिति तहाचकत्वं कल्पनीयमिति साम्प्रतम् । तथा सति आख्यातवाच्यकचैव अवैव यजेतेति पद एकपदश्रुत्युदाहरणं दर्शयति एकपदेति । एकपदं यजतेति तिङन्तपटं तद्रूपया श्रुत्या। यागाङ्गत्वम् पाख्याताभिहितसङ्ख्याया इत्यनुषङ्गः । अमूर्तीयाः सङ्ख्याया यामागत्वानुपपत्तिशङ्कामपाकरोति न चेति। अमूर्तायाः गुणपदार्थत्वेन मूर्तिरहितायाः । तस्या एकत्व सङ्ख्यायाः। कथमिति । अमूर्तस्य वस्तु नः खातन्त्रप्रण विनियोगासम्भवादिति भावः। यागाङ्गत्वं यागोपकारकत्वम् । निराकरणे हेतुमाह कत्तुपरिच्छेदेति । कतुरितरव्यावर्तनहारणेत्यर्थः । सदुपपत्तेः यागाङ्गत्वीपपत्तेः। तथाच यथा एकत्वपुंस्त्वावच्छिन्नः पशु: करणं, तथा कर्माप्येकत्वावच्छिन्न एवेति भावः। स एव यागस्य, बहुक त कत्वन्तु विशेषविधिमहिम्नैव । ___ननु वाक्ये कर्तृपदाश्रवणात् एकत्व सङ्ख्यायाः कथं तत्परिच्छेदकत्वसम्भव इत्यत आह की चेति। आक्षेपेति । आक्षेपेण आकर्षणेन सभ्यः प्राप्य इत्यर्थः । क: कर्तारमाक्षिपेदित्यवाह श्राख्यातेन हौति। सा भावना। कर्तारं विमेति । पयमाशयः । भावनाकतिः सा च चेतनव्यापारविशेषरूपा। अतः स्वाश्रयचेतनसाकाङ्गत्वेन शाब्दी याकासा शब्दनैव प्रपूर्यत इति न्यायात् यावत् कर्ता नोपादौयते तावदाख्यातीपस्थापितापि भावना वाक्यार्थपरिसमाप्तिमपारन्तीक कारमध्याहारयत्येवेति भावनैव कर्तारमाकर्षतीति । ननु कर्तुर्नाक्षेपलभ्यत्वं किन्तु श्राख्यातवाच्यत्वमेवेत्याशश्ते सन्विति । पाख्यातवाच्यत्वे हेतुमाह आख्यान श्रवण इति। कर्तुरपीति । यत् यस्माच्छब्दान्नियमतः प्रतीयते तत्तस्य वाच्य मिति नियमादिति भावः । आचपादेव कर्तुत्भसम्भवे कथमाख्यातस्य तापकल. कल्पनागौरवमित्या शशां निराकरोति न चेति। साम्प्रतमित्यनेनान्वितम् । साम्पत For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चायप्रकाशः। भावनाक्षेपसम्भवे तहाचकत्वमपि न स्वात्। किञ्च भावनाया न केवलं कचैव सम्बन्धः । कारकान्तरेणापि सम्बन्धात् । अतः सा न झटिति कर्तारमाक्षिपेत् विशेषाभावात्। कर्त्ता तु भावनयैव सम्बद्धो न कारकान्तरेण । गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायात् । अतः स झटिति तामाक्षिपेदिति स एवाख्यातवाच्यः । मावना तु पाक्षेपलभ्यैव किन स्यात् । किञ्चैवं तृतीयादिविभतीनामपि करणादिवाचकत्वं न स्वात्। तेषामपि कर्तृवदाक्षेपलाभसम्भवात् । किञ्च यदि - - - युक्ताम् । तहि यथा भवन्मते कर्तुराख्यातवाच्यभावमया पारपसम्भवे पाख्यातस्य कत. আজলানীকাঘায়ুনঃদি মালায়া আল্লামালা আঘৰ আৰাময় भावनावाचकत्वानजीकारोऽपि सम्भवतीत्याह तथा सतीति । पत्र विनिगमनामा किञ्चेति। सा भावना। विशेषाभावादिति । कर्तुमटित्याक्षेपे विशिष्टप्रमाणाभावादित्यर्थः। कत्तु: कार कान्तरसम्बन्धाभावे हेतुमाइ गुणानामिवि। गुणानामप्रधानानां पराईत्वात् प्रधानककारकत्वात् पसम्बन्धः परस्परं नान्वयः । समत्वात् परस्परं गुणप्रधानभावाभावादित्यर्थः। तथाच सर्वेषां कारकाणां क्रियामात्रसापेवत्वेन क्रियामात्रोपकारकत्वात् परस्परं गुणप्रधावभावाभावाच्च न करी कारकैण कारकान्तरं सम्बध्यत इति भावः । पत इति । कर्तर्भावनामावसम्बन्धादित्यर्थः । स कर्चा । तो भावनाम् । स एवेत्येवकारेण भावना नाख्यातवाच्येति दर्शितम्। पाख्यातलभ्या कर्तृकताकर्षणादवगम्या । यदि भावनया आपसम्भवादाख्यातस्य कर्तवाचकत्वं नाभिमन्यते तदा कर्तुरिव करणादीनामपि तयैवापसम्भवात् बतौयादीनामपि करणादिवाचकत्वं नागौक्रियतेत्याह किषेति । एवमिति । कर्तृकारकस्य भावनादेपलभ्यत्वे सतीत्यर्थः । कत्तुंः शब्द. बालवाभावे पाख्यात कवचमलभ्यभकत्वमपि कन्वयि न स्यात् । तथा सति एकलसहयायाः कपरिच्छेदहारा यागाप्रत्याभिषानमसमा स्थादित्येव दूषणमा विवेति । For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकागः। - की न वाचः स्थात् कथमेकत्वं तेनान्वियात् । नहि शाब्दमयाब्देनाग्वेतीति युक्तम्। अन्यथा जहादिलोपप्रसङ्गः । किञ्च देवदत्तः पचतीति सामानाधिकरसं न स्यात् । नहि केवलं भावनावाचकस्याख्यातस्य देवदत्तपदेन सामानाधिकरण्यमुपपद्यते । एकार्थनिष्ठत्वाभावात् । कर्तृवाचकत्वे तूपपद्यत एव । लः कर्तरीति व्याकरणस्मृतिविरोधस्तु कर्तुरनभिधेयत्वे कन्वये बाधकमाइ नहीति । शाब्दं शब्दादुपस्थितं वस्तु पशाब्देन अर्थाक्षिप्तेन पदायन पन्वेति पन्वयमहमि इति न युक्तमित्यर्थः। अन्यथेति । शाब्दस्याशाब्देनान्वयाभ्युपगमे इत्यर्थः। जहादीनामित्यादिपदादनुषनपरिग्रहः । तथाच विकृतिषु प्राकृतमन्ने फ्यमाने यत् यत् पदमसमवेतार्थ तत्परित्यागेन समवेतार्थपदपरिकल्पनमूहपदार्थः । अनुषङ्गोऽपि वाक्यान्तरे जनितान्वयबोधस्य पदस्य वाक्यान्तरे अन्वयार्थानुसन्धानम् । एवञ्च जहस्थले विकृतौ यत् यत् पदमसंलनार्थ तत्तत्पदपरित्याग एवा। संलग्रार्थकपद कल्पनन्तु न स्यात् । तत्पदार्थस्य अशाब्दत्वेऽपि पाक्षिप्तत्वेन वाक्यघटकपदार्थस्वान्वयसम्भवात् एवमनुसङ्गस्थालेऽपि वाक्यान्तरीयपदार्थखोपखितत्वेन वाक्यान्सर तत्पदान्वयमन्तरेणापि तदाक्यघटकपदार्थस्यान्वयसम्भवात् तत्पदस्यान्वयानुसन्धानमपि नावश्य कमिति भावः । कर्तुराक्षेपलभ्यत्वे दूषणान्तरमा किञ्चेति । देवदतः पचतीति । इति पत्र । देवदत्तपदा त्यातपदयोरिति यावत् । सामानाधिकरण्यं विभिन्नरूपेणैकार्थबोधकत्वम्। सामानाधिकरण्यानुपपत्तौ हेतुमा एकार्थेति । एकार्थबोधकत्वाभावादित्यर्थः । यदि देवदत्तपदस्य देवदत्तत्वेन देवदत्तबोधकत्वम्, पाख्यातस्य कर्तृत्वेक देवदत्त बोधकत्वं स्यात्तदैव सामानाधिकरण्यं स्यात् । इह तु देवदत्तपदस्थ देवदत्तबोधकलम् पाख्यातस्य तु भावनाबोधकत्वमिति विभिन्नार्थकत्वात् सामानाधिकरण्यं न स्यादिति भावः । यजेतेल्यत्र कर्तुराख्यासवाच्यत्वानङ्गीकार कसरि वाच्ये आख्यातानुशासन विरुध्येतेत्याच लः कर्तरीति। यद्यपि सः कर्मणि च, भावे चाकर्मकेभ्य इति पाणिनिसूत्र, तथापि कर्मणि चेति चकारण कर्तरि कदिति पूर्वसूत्रात् कर्तरोत्यस्यानुहत्तेः कर्तरि कर्मणि चेत्यवश्यवक्तव्यत्वात् लः करोति वक्तव्यम् । स इति ललिङादीनां दशानामाद्यक्षरमारयणेम सहशकस्य साधारणी संश। पायहरमात्रग्रहणात् ल इति प्रथमाबवच. For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। स्पष्ट एव। किञ्च कतुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगप्रसङ्गः। तीया हि अनभिहितयोः कर्तृकरण्योविहिता । आख्यातेन च कर्ता नाभिहित इति कर्त्तवाचिनी रतीया स्थादेव। कर्तुरभिधाने तु अभिहितवादेव रतीया न प्राप्नोति। तस्या अनभिहिताधिकारत्वात् । देवदत्तः पचतीति प्रथमा तु प्राप्नोत्येव । प्रथमाया अभिहितकारकविभक्तित्वात् । प्रातिपदिकार्थमात्रवाचित्वाहा। न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात् प्रथमावैयर्थ्यम् । नान्तमिति काशिका। तथाच दश लकारा: कर्मणि कर्तरि च स्युः । अकर्मकेभ्यस्तु भावे चकारात् कर्तरि च वाच्ये इत्यर्थः। विरोध इति । कतुराख्यातवाच्यत्वाभावे पाणिनिस्मृती कर्तरि वाच्ये पाख्यातानुशासनविरोधः स्पष्ट एवेति विरोध इति भावः । ननु नः कर्तरीत्यत्र वाच्य इति म स्पष्टमवगम्यते । कर्तरि आक्षेपलभ्ये इत्यर्थस्थापि सम्भवादिव्यत आह किञ्चेति । अमभिधेयत्वे अवाच्यत्वे । कर्तृपदस्य तृतीयान्तताप्रसक्तिवीममाह तौया हौति। अनभिहितयोरिति। अनभिहिते इत्यधिकृत्य कर्तृकरणयोस्वतीयेति सूत्रेण कर्तरि तृतीयानुशासनादिति भावः । नामिहित इति । भवन्मते कर्तुराख्यातवाच्यत्वानभ्युपगमादिति भावः । तर्हि प्रथमैव कुत: प्राप्नीतीत्यवाह प्रथमा होति। अभिहितकारकेति । यस्मिन् वाच्ये विधीयन्ते त्यादितव्यादितद्धिताः । समासो वा भवेदयत्र स उक्तः प्रथमा भवेदिति कारिकया व्याकरणान्तरसूत्रेण च उक्त अर्थे प्रथमाविधानादिति भावः। पाणिनिमतेन समाधत्ते प्रातिपदिकार्थमावेति । “प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथम"ति पाणिनिसूत्रेण इन्द्वात् परः श्रयमाणः शब्दः प्रत्येकमभिसम्बध्यत इति न्यायात् मात्रपदस्य प्रत्येकमन्वये प्रातिपदिकार्थमात्रे प्रथमाभिहिता। मात्रपदान्क्याच यत्र द्वितीया-तृतीयादिप्राप्नेरविधेयत्वं तवैव प्रथमेति सिद्धम् । एवञ्च कर्तुराख्यातवाच्यत्वे कर्तुरभिहितत्वेन अनभिहितकर्तृ करणविहितटतीयाया: प्राप्ताभावात् प्रथमैव स्यादिति भावः । - मनु यदि प्रथमाया: प्रातिपदिकार्थादर्थान्तरं नास्ति, तदा प्रथमावैयर्थमित्याशङ्का परिहरति न चेति। वैयमित्यनेनान्वितम्। तस्याः सार्थक्यमुपदर्शयति तस्या इति । For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा लिङ्गसङ्ख्याप्रतिपत्त्यर्थ तस्या आवश्यकत्वात्। केवलप्रातिपदिकार्थस्य प्रयोगासाधुत्वाच्च । ततश्च यदि कर्ता न वाच्यः स्यात् देवदत्तेन पचतीति प्रयोगः स्यात्। तस्मादाख्यातवाच्यः कर्तेति सिद्धमिति पूर्वपक्षसझेपः । अत्राहुः । स एव हि शब्दस्यार्थों यः प्रकारान्तरेण न लभ्यते। अनन्यलभ्यः शब्दार्थ इति न्यायात् । अतएव न गङ्गापदस्य तीरमर्थः । लक्षणयैव प्रतिपत्तिसम्भवात्। अतएव च न वाक्यार्थे शक्तिः । एवञ्चाख्यातवाच्यभावना कर्तारं विनानुपपन्ना कर्तारमाक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे किमिति तहाचकत्वमाख्यातस्य कल्पनीयम् । न च विनिगमनाविरहः, कृतिमान् हि कर्ता, एवञ्च कृतेरेव भावनापरपर्यायाया आकृत्यधिकरण न्यायेनाख्यातवाच्यत्वसम्भवे, लिङ्गेति । विभक्तिं विना लिङ्गसङ्ख्ययोरप्रतिपत्तेरिति भावः। प्रयोगेति। नापदं शास्त्रे प्रयुषीतेति न्यायादिति भावः। ततश्चेति। यतोऽभिहिते कर्तरि प्रथमा, अनभिहिते तु तीयेति सिद्धान्तस्तत इत्यर्थः । पूर्वपञ्चमुपसंहरति तस्मादिति । सिद्धान्तयति अत्रारिसि। प्रकारान्तरेण बानेपादिना। तेन कर्तुराक्षेपलभ्यत्वेन न शब्दार्थत्वमिति दर्शितम् । अत्र प्रमाणमाह अनन्येति । शब्दार्थोऽनन्यस्लभ्यः अन्यलभ्यः शब्देतरलभ्यो न स्यादित्यर्थः । तथाच शब्दादन्येन लभ्यते चेदर्थ स्तदासौ शब्दार्थ एव न भवतीति भावः । एतन्यायादेव लाक्षणिकार्थस्य न शब्दमुख्यार्थत्वं लक्षणया तदर्थलाभादित्याह अलएवेति । अर्थः शक्योऽर्थः। न वाकयार्थ इति । वाक्यप्रनिपनार्थस्य शब्दतरलभ्यत्वादिति भावः । एवञ्चेति प्रकारान्तरेण लभ्यस्य शब्दार्थत्वाभावे सतीत्यर्थः । किमिति किनिमित्तम् । नन्वाख्यातस्य भावनावाचकलाङ्गौ कारण कतराक्षेपलभ्यत्वस्येव कर्तृवाचकत्वाङ्गीकारेण भाकनाया आपलभ्यत्वस्थापि सम्भवात् विनिगमनाविरहेणोभयवाचकत्वमस्विति निराकरोति न चेति । भावनामाववाचकत्वे लाघवरूपां विनिगमनां निराकरणे हेतुमाह कृतिमान् सौनि। कत्यधिकरणेति । प्राकृतिशत्यधिकरणन्यायेनेत्यर्थः । “प्राकृतिस्तु क्रिया For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न तहतः कर्तुंर्वाच्यत्वं कल्पनीयं, गौरवप्रसङ्गात् । न च मावना कारकान्तरेणापि सम्बद्धा तदुजित्वा न झटिति कर्तारमाक्षिपतीति वाच्यम्। सा हि यथा नियमेन का सम्बडा न तथा करणादिकारकान्तरेल । तिष्ठतीत्यादिषु तया तदनाक्षेपात् । अतः प्रथम सा कारमेवाक्षिपति न कारकान्तरम् । अतएक चाख्याताभिहिता सङ्ख्या न कारकान्तरण सम्बध्यते । तस्य प्रथममनुपस्थितेः । अतएव तृतीयादिविभलीनां करणादिवाचित्वम् । भावनायास्तैः सह नियतसम्बन्धाभावेन तया तेषां नियमेनानाक्षेपात् । चत्वादिति प्रथमाध्यायवृतीयपादसूत्र हेति यावत् । तथाच तदधिकरणे आतावेव शब्दशक्तरङ्गीकारात् भावनात्वमाख्यातपदशक्यम् । तेन भावनाव्यक्तिशतयझोकार पनन्तशक्ति कल्पनागौरवं परिहतम् । तइती भावनापरपयायकतिमतः । गौरवप्रसङ्गादिति । कृतित्वेन शक्ति कल्पनापेक्ष्या कृतिमत्त्वेन शक्ति कल्पनायां शक्यतावच्छेदकगौरवादिति भावः। पूर्वपक्षयिटवर्णितामाख्यातस्य कत्र्तवाचकत्वसाधिनों विनिगमनामपाकरोति न चेति। तदुझिवा कारकान्तरं परित्यज्य । तथाच कर्तुः साधारणाक्षेपलभ्यत्वम् । भावनायास्वसाधारणाक्षेपलभ्यत्वमिति भावः। श्रपाकरणे हेतुमाह सा होति । नियमेन भव्यभिचारण। न तथा न नियमेन सम्बड्वा । तथाच तिष्ठतीत्यादौ सर्वत्रैव कक्त रव्यभिचारात् कर्यकरणादौनाच व्यभिचारात् कवायभिचारेण सम्बन्ध इति भावः । तया भावनया। बतएव भावनया कर्तुः प्रथमाक्षेपादेव । सध्या एकवचनादिप्रतिपाद्यैकत्वादिसया। प्रथममिति । तथाच प्रथमोपस्थितेन कर्चेवान्वितायाः समाया घमन्तरीपस्थितेनान्वयासम्भवादिति भावः । ननु करणादीनामपि प्रथममनन्तरं वा आचपलभ्यत्वात् तीवादिविधतीनां तद्योत. कत्वमस्तु न तहाचकत्वमित्यत आह भावनाया इति । तैः करणादिभिः । नियमेनेति । तथाच नियमसम्बन्धिनं कर्तारं बिना भावनानुपपत्तेरांपत्त्या कर्तुर्लभ्यत्त्वम् । करबादीनान्तु नार्थापत्या लम्यता। पनियतसम्बन्धितया तहिनापि भावनोपपत्तेः। पर करणलादिबोधनाय तीयादरेव तप शकिरगीक्रियत इति भावः । करणत्वादिबोधको For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। आख्यात श्रवणात् प्रागपि दृतीयादिविभक्तिश्रवणे करणादिप्रतीतर्जायमानत्वाच । न च शाब्दी सङ्ख्या कथमशाब्देन कर्तावेतीति वाच्यम् । क लक्षणाङ्गीकारात्। यथा च लक्षित तीर शाब्देन घोषणान्वेति । एवं लक्षितः कर्ता एकत्वेनान्वेथति। अतएव देवदत्तः पचतीति सामानाधिकरण्यमुपपद्यते । कर्नुलक्षणाङ्गीकारात्। न च मुख्ये सम्भवति किमिति लाक्षणिकत्वं स्वीकार्यमिति वाच्यम् । अनन्यलभ्यशब्दार्थत्वस्य व्यवस्थापितत्वात् । अन्यथा, सिंहो देवदत्त इति सामानाधिकरवं प्रमाणमाइ पाख्यातेति । पाख्याताभिहितसङ्ख्याया: कन्वये बाधकं परिहरति न चेति । कथमशाब्देनेति । नहि शाब्दमशाब्देनान्वेतीति न्यायादिति भावः । कर्तुचिणिकलादिति। श्रुतापनिलभ्यस्वापि कर्तुर्लचच्या पाख्यातवाच्यत्वमपि खौका. यम् । यया यागस स्वर्गभावनाकरणत्वानुपपत्त्या अपूर्वस्य श्रुतार्थापत्तिखभ्यत्वेऽपि पाख्यातार्थत्वमपि खौकमिति भावः । ननु मुख्यार्थेनैव शाब्दान्वयो न लावणिकार्थेनेत्याशङ्कामपनेतुं दृष्टान्तमाह यथेति । अतएव पाख्याताभिहितसहयाया: कन्वयादेव। कर्तुराख्यातपदमुख्यार्थत्वसम्भवे लाक्ष. पिकत्वमन्याव्यमिति दूषणमपनयति न चेति । किमितीति । तथाच कर्ता पाख्यात. पदशक्य एव स्यात् । यद्यपि पाख्यातस्य भावनायां कर्तरि च शक्तौ शक्तिहय कल्पनागौरवं स्यात् तथापि शब्दार्थस्थानन्वलभ्यत्वानुरोधेन तस्या इष्टत्वादिति भावः । अनन्यलभ्येति । शब्दार्थस्य पनन्यखभ्यत्वस्येत्यर्थः । व्यवस्थापितत्वादिति । क्वचिकत्या क्वचिञ्च लक्षणया शब्दार्थ व अनन्यलभ्यताया व्यवस्थापितत्वादित्यर्थः । पन्नधेति । लाक्षणिकार्थेन शब्दार्थस्यान्वयानङ्गीकार इत्यर्थः। मुख्यं न स्यादिति । विभिन्न रूपेणे कधर्मिबोधकत्वं शब्दसामानाधिकरण्यं, तञ्च इयो: शब्दार्थयोरभेदान्वयप्रयीज्यम् । तच प्रकृते न सम्भवति। सिंहलदेवदत्तत्वयोरेकाधिकरणवृत्तित्वासम्भवात् । पत: शौयादिगुपयोगेन सिंहपद सिंहसदृशे लक्षणया देवदत्तस्य सिंहसदृशामेदप्रतीते; सामानाधिकरण्यमुपपद्यते। यदि लाक्षणिकार्थेन शब्दान्तरमुख्यार्थस्यान्वयो नाभ्युपगम्यते नदा खाचणिकसिंहसदृशार्थेन देवदत्तस्याभेदान्वथासम्भवात् सिंहपदस्य सिंहसदृशे मुख्यत्वमेव खोकायमिति भावः । For Private And Personal Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५६ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir मुख्यं न स्यात् । किञ्च आख्यातवाच्यः कर्त्तेति वादिनोऽपि मते देवदत्तः पचतीति सामानाधिकरण्यं न मुख्यम् । तन्मते आख्यातेन तृतीयावत्रिष्कृष्ट शक्तिमात्र रूपकर्त्तृकारकाभिधानात् । शक्तिमद्द्रव्यस्याकृत्यधिकरणन्यायेनानभिधानात् देवदत्तशब्देन च द्रव्यमात्राभिधानात् । अतश्च भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं सामानाधिकरण्यम् । किन्तु लाक्षणिकमेवेति न कश्चिविशेषः । षणामेव नवचेष्टापत्तिरित्यत श्राह किञ्चति । तृतीयावदिति । कर्तृकरतो व्याकरणस्मृतेर्यथा तृतीया कर्तृकारका भिधानं तद्ददित्यर्थः । निष्कृष्टेति । कारकाणां शक्तिमात्रत्वऽपि कर्तृकारकस्य कारक विशेषतया निर्धारितशक्तिमात्ररूपत्वमिति आवः । भक्तिमात्रेति । मात्रपदेन शक्तिमव्यव्यावृत्तिः । यदुक्तं वैयाकरणैः । कारकं शक्तिस्तस्थानेकरूपत्वात् । द्रव्यन्तु शक्तिमत् । न तु शक्तिस्तस्यैकस्वभा वस्यानेकरूपताया चयुक्तत्वात् । द्रव्ये कारक व्यवहारस्तु शक्तिशक्तिमतोर्भेदस्याविवचितत्वादिति । मात्र तथाच निष्कृष्टं निर्धारितं यत् शक्तिमाचं तद्रूपस्य कर्तृकारकस्याभिधानादित्यर्थः । यदव्यवच्छेद्यमाह शक्तिमदिति । श्राकृत्यधिकरखेति । तदधिकरणे द्रव्यशक्तिनिराकरणादिति भावः । देवदत्तेति । अनुगतव वोधक शब्दानान्तु तद्धर्म्मवत्त्वं शक्तिः । तत्तप्रक्तिबाधक शब्दानान्तु अनुगतधर्माभावादगत्या व्यक्तावेव शक्तिरित्यङ्गीकारात् देवदत्त. . शब्दस्य तहप्रक्तिमात्रबोधकतया द्रव्यमाचाभिधायकत्वमेवेति भावः । भवतु वेन सामानाधिकरण्यस्य कुतो न मुख्यत्वमित्यत श्राह चतचेति । भिन्नार्थनिष्ठत्वात् देवदत्तपदाख्यातपदयोरे कधर्म्मिबोधकत्वाभावात् । लाक्षणिकमिति । श्राख्यातस्य ॥ तमद्र गलाक्षणिकत्वाश्यकत्वादिति भावः । न कश्विदिति अस्मन्मते श्राख्यातपदे कल त्वमतेऽपि भूतिमद्रये लक्षणेति मुख्यार्यस्य लाक्षणिकार्थेनान्वये कोऽपि विशेषो नास्तीति भावः । For Private And Personal Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir न च लः कर्त्तरोति व्याकरणस्मृतिबलादाख्यातवाच्यः कर्त्तेति वाच्यम् । नहि वाच्यवाचकभावी व्याकरणस्मृत्यधीनः । तस्य न्यायसहितान्वयव्यतिरेकगम्यत्वात् । भवतु वा स्मृतिगम्यस्तथापि नेयं स्मृतिः कत्तुराख्यातवाच्यत्वे प्रमाणं किन्तु कर्त्तुरेकत्वे एकवचनात्मको लकारः, द्वित्वे द्विवचनात्मकः, बहुत्वे बहुवचनात्मक इत्यस्मिन्नर्थे प्रमाणम् । देवकयोर्द्विवचनैकवचने । बहुषु बहुवचनम् । इत्यनेनास्याः स्मृतेरेकवाक्यत्वात् । ५७ कर्त्तुराख्यातपदानभिधेयत्वे लः कर्त्तरीति व्याकरणम्प्रतिविरोध इत्युक्तदूषणं निराकरोति न चेति । नहीति । वाच्यवाचकभावस्य व्याकरण स्मृत्यधीनत्वे मण्डपादिपदस्य मण्डपानाश्रय पुरुषवाचकत्वं स्यादिति भावः । तर्हि वाच्यवाचकभावस्य किं प्रमाणकत्व - मित्यत्राह तस्येति । तत्तदर्थसत्त्वं तत्तत्पद प्रयोगोऽन्वयः । तत्तदर्थाभावे तत्तत्पदप्रयोनाभावी व्यतिरेकः । नानार्थशब्दवत् निरूदलाचणिकस्थले भन्वयव्यतिरेकसत्त्वेऽपि नानाशक्ति कल्पना गौरवापेचया एकत्र मुख्यत्वमपरच लाक्षणिकत्वमित्येवं मुख्यत्वलाक्षणिकत्वयोयाङ्गीकरणीयतया तत्र वाच्यवाचकभावावगमे न्यायोऽपि सहकारीति ज्ञापनाय न्यायसहितेत्युक्तम् । शक्तिग्रहं व्याकरणोपमान कोषाप्त वाक्याद्यवहारतश्च । arita शेषादिवृतेर्वदन्ति सन्निध्यतः सिद्धपदस्य वृद्धाः ॥ For Private And Personal इत्यनेन व्याकरणस्यापि व्यवहारवत् शक्तिग्राहकत्वोक्तेराह भवतु वेति । इयं स्मृति: “लः कर्म्मणि च भावे चाकर्मकेभ्यः” इति पाणिनिमूत्ररूपा । कर्तुराख्यातवाच्यत्व इति । तथाच पाककर्चादेः पाचकादिपदवाच्यत्वे व्याकरण स्मृतेः प्रमाणत्वेऽपि ल: कर्म्मणि चेति व्याकरणस्मृतेः कर्त्त राख्यातवाच्यत्वे न प्रमाणत्वमिति भाव: । तर्हि कस्मिन्नर्थे प्रमाण मित्यत्राह किन्त्विति । हे कयोरिति । हित्वैकत्वयोरित्यर्थः । बहुषु बहुवे । इत्यनेन सूत्रइयेनेति शेषः । अस्या: ल: कर्माणि चेति पाणिनिस्मृतेः । एकवाक्यत्वादिति । एकतात्पय्यैकत्वादित्यर्थः । श्रयमाशयः । सुपां तिङाञ्चैकैकविभक्तेरेकवचनादिसंज्ञा । तेषाच्चैकवचनादीनामेकत्वाद्यर्थेषु विधानादेकत्वादिकमर्थः । तत्र सुपां कर्मादिकमप्यर्थ: । द्वितीयादीनां Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org न्यायप्रकाशः 1 यत्तक्कं कर्त्तुरनभिधामे देवदत्तेन पचतीति टतीयाप्रसङ्ग इति । तत्र तृतीया हि कर्त्तृप्रतिपत्त्यर्थं तद्गतसङ्ख्याप्रतिपत्त्यर्थं वा । तत्र कर्त्ता तु भावनापाल्लभ्यत इति न तत्र तृतीयाप्रेक्षा । वत्सङ्ख्या त आख्यातेनैव प्रतीयत इति न तत्राप्यपेचा । यथाहु: Acharya Shri Kailashsagarsuri Gyanmandir सङ्ख्यायां कारके वा धोर्विभक्त्या हि प्रवर्त्तते । उभयञ्चात्र तत्सिद्धं भावना लिविभक्तितः ॥ इति । कर्माद्यर्थेषु विधानात् । एवञ्च कस्यैकत्वादी खादिविभक्तौनामेकवचनादिविधानमित्याकाङ्क्षायामर्थान्तरस्य कम्र्मादेरेव एकत्वादी एकवचनादीनि प्रयोक्तव्यानि सन्निहितत्वादिति चिन्तितम् । यथोक्तं काशिकायाम् "वहुषु बहुवचनं भवति बहुत्वमस्य वाच्यं भवतीति यावत् । कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्यास्तदीये बहुत्वे बहुवचनं कर्मादिषु बहुषु बहुवचनमित्यर्थः” इति । तर्हि तिविभक्तीनामेकवचनादिकं कस्यैकत्वादौ प्रयोक्तव्यानीत्याकाङ्गायां ल: कर्म्मणौति सूत्रेण तिङामपि कर्मत्वादिकं वाच्यमित्यङ्गीकृतम् । तदुक्तं महाभाष्येसुपां कर्मादयोऽप्यर्था: सङ्ख्या चैव तथा लिङामिति । व्याख्यातञ्चैतत् तत्रैव “सुपां सा चैवार्थः कमादयश्च । तथा तिङा” मिति । एवञ्च सुपामिव तिङामपि अपराधस्य कम्र्मादेरेकत्वादी एकवचनादिकं प्रयोक्तव्यमित्येवंरौत्या प्रयोगसाधनाय ल: कर्म्मणौति सूत्रेय तिङां ककर्त्ताद्यर्थकत्वमङ्गीकृतं न तु वस्तुतो वाच्यवाचकभावसम्बन्धबोधनायेति । आपत्यन्तरं निराकरोति यत्तक्तमिति । तृतीयाघा: प्रयोजनद्दयमुपन्यस्य तदुभयचाप्यनपेचां दर्शयन्ननर्थकत्वं प्रतिपादयति तृतीया होति । तत्र प्रमाणमाह यथाहुरिति । सङ्कप्रायामिति । सङ्कप्रायामेकत्वादी कारके कर्तृत्वादौ च धोर्बुद्धिर्विभा तृतीयादिविभक्त्यैव प्रवर्त्तते उत्पद्यते । अत्र यजेतेत्यादौ तु तदुभयमेव भावनाचेपात् लिविभक्तितश्च fart अती विभक्तर्निष्प्रयोजनतया प्रातिपदिकार्थमाचे प्रथमेति भावः । ܟ For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। या तु नाख्यातेन तहता सङ्ग्योच्यते तत्र भवत्येव तृतीया। यथा देवदतेन प्रोदन: पच्यत इति । तस्मान्न कत्तुरनभिधाने यत्किञ्चिदूषणम् इत्यलमतिविस्तरेण | प्रकृतमनुसरामः । वत् सिस्त्रिविधः श्रुतिविनियोगः । __ सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकः. शब्दोऽस्ति, किन्तु कल्प्यः । यावच्च नेविनियोजक: कल्प्यते तावत् प्रत्यक्षया श्रुत्या विनियोगस्य कृतबेन तेषां कल्पकत्वशक्तिविहन्यत इति श्रुतेः प्राबल्यम् । अतएव ऐन्या गार्हपत्यमुपतिष्ठत इत्यत्र यावलिङ्गात् ऐन्या तृतीयाविधानस्य विषयं दर्शयति यत्र विति। नाख्यातेनेति। कर्मध पाख्यातवाच्यत्वे इति भावः । तद्गता कर्तुगता। उदाहरति यथेति । वाद्युक्तदूषणान्युद्धत्य उपसंहरति तस्मादिति। मनभिधाने आख्यातानभिधेयत्व । प्रासनिकानावश्यकविसरादिरमति इत्यलमितिः। प्रकृतं श्रुतिविमियोगम् । बसीयाध्यायत्तीयपाद "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदोब्बल्य-- मर्थविप्रकर्या” दिति मूत्रेण थुत्यादीनां पूर्वपूर्वापेक्षया परपरस्य दौर्बल्यं प्रतिपादयता श्रुतेः लिङ्गादिभ्यः सर्वेभ्यः प्राबल्यमुक्तं तदिदानीमुपदर्शयति सेयमिति। लिङ्गादिभ्यः लिङ्गादि समाख्यापर्यन्तभ्यः । प्रत्यक्ष: शब्दकोधितः। विनियोजकः विनियोगबोधकः । शब्दाभावे कथमेषां विनियोजकत्वाङ्गीकार इत्यत आह किन्विति। कल्प्योऽर्थापत्त्यनुमानादिना गम्यः। ननु लिङ्गादिकल्पनीय एव शब्दी विनियोजकः कुती नाट्रियत इत्यत पाह यावदिति । यावता कालेमेत्यर्थः । तैलिङ्गादिभिः । विनियोजक: अनेनैव कर्तव्यमिति वाक्य विशेषः । तेषां लिङ्गादौनाम् । कल्पकत्वशक्तिः कल्पनासामर्थ्यम् । विहन्यत इति । प्रागुत्पन्न प्रत्यक्षश्रुतिजन्यप्रमितेर्विपरीतार्थक श्रुत्त्य नुमित्यादिप्रतिबन्धकत्वा. दिति भावः । अतएवेति । श्रुतेर्लिङ्गादिभ्यः प्राबल्यादित्यर्थः । ऐन्द्रयति । ऐन्द्या इन्द्रप्रका. शिकया ऋचा गाईपत्यमग्रिविशेषमुपतिष्ठत इत्यर्थः । अत्र उपस्थानस्य गार्हपत्य कर्मकत्वं हितीयाथुत्यावगम्यते । ऐन्द्रयति हतीयाश्रुत्या ऋचो गार्हपत्योपस्थानकरण त्वं प्रतीयते । For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। इन्द्रोपस्थानाङ्गवं कल्प्यते तावत् प्रत्यक्षया श्रुत्या गाईपत्योपस्थानार्थत्वं क्रियत इति ऐन्द्री गार्हपत्योपस्थानानाम् । सामर्थं लिङ्गम् । यदाहुः सामर्थं सर्वभावानां लिङ्गमित्यभिधीयते। इति । तेनाङ्गलं यथा । वहिर्देवसदनं दामीति। अस्य लवनाङ्गत्वम् । स हि लवनं प्रकाशयितुं समर्थः। तच लिङ्गं बिविधम् । तत्र प्राथमिकेन ऐन्द्रग्रतिपदेन इन्द्रप्रकाशकऋक्करणकत्वावगमादिन्द्रोपस्थानस्य प्रथमोपस्थितेस्तहिरोधेन गाईपत्यपदमिन्द्रलाक्षणिकमस्विति प्राप्त लिङ्गादौनां श्रुत्यपेक्षया दौर्बल्यं विलम्बेनार्थप्रकाशकत्वादित्युक्तम् । तदेवाह अत्र यावदिति । यावत् यावता कालेन । लिङ्गात् इन्द्रप्रकाशनसामर्थ्यात् । कल्प्यत इति । यद्यसो मन्त्र इन्द्रोपासनार्थो न स्यात् तदा पनेन इन्द्रप्रकाशनमनुपपन्नम्। अन्धोपस्थानकाले अन्यतुतेरनुचितन्नादित्यर्थापत्त्या, अयं मन्त्र इन्द्रीपस्थानकरणम्। इन्द्रप्रकाशकत्वात् वर्हिदेवसदनं दामौनि मन्त्रस्य कुशच्छेदनकरणत्ववदित्यनुमानेन वा गम्यत इत्यर्थः । सावत् तावता कालेन । माई. पत्योपस्थानार्थत्वं गाई पत्योपस्थानाङ्गत्वम् । क्रियते प्रतिपाद्यते । अर्थापच्यादेविलम्बोपस्थापकत्वात् श्रुतेस्तु झटित्युपस्थापकत्वादिति भावः । ऐन्द्री ऋक् तस्या अर्थो विचारविस्तरवार्थ संग्रहटीकायामस्मत्कृतायां ट्रष्टव्यः ।। लिङ्ग निरूपयति सामर्थ्यमिति। अर्थ प्रकाशनसामर्थ्यमित्यर्थः । तत्प्रमापयति यदाहुरिति । सामर्थ्य शक्तिः। सर्वभावानां सर्वपदार्थानाम् । तेन शब्दानामपि संग्रहः। सर्वशब्दानामिति पाठ तु व्यक्त एवार्थः । लिङ्गस्य विनियोजकत्वं प्रतिपादयति तेनाङ्गत्वं यथेति । वहिरिति । देवसदनं देवानां स्थानं वाह: कुशं दामि लुनामौत्यर्थः। लवनाङ्गत्वं कुशच्छेदनविनियोज्यत्वम् । तथाच दर्शपौर्णमासप्रकरखे एतन्मन्नमात्र श्रूयते न पुनरनेन मन्त्रणैतत् कार्यमित्येक विनियोजिका साक्षात् श्रुतिरस्ति । प्रती मन्त्रेण कुशच्छेदनरूपार्थप्रकाशनादेव पनेन मन्त्रेण कुशं छिन्द्यादिति श्रुति कल्पयित्वा तहलेन कुशच्छेदने तस्य विनियोगोऽवधारणीय इति भावः। For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। सामान्यसम्बन्धबोधकप्रमाणान्तरापेक्षं तदनपेक्षच। तत्र यदन्तरेण यन्त्र सम्भवत्येव तस्य तदङ्गत्वं तदनपेक्षकेवललिङ्गादेव । यथा पदार्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । नहि अर्थज्ञानमन्तरेणानुष्ठानं सम्भवति । - यदन्तरेण यत्सम्भवति तस्य तदर्थत्वं तदपेक्षम् । यथोक्त स्य मन्त्रस्य लवनाङ्गत्वम् । लवनं हि मन्त्रं विना उपायान्तरण स्मृत्वा कत्तुं शक्यमतो न मन्त्रो लवनस्वरूपार्थः सम्भवति, किन्त्वपूर्बसाधनीभूतलवनार्थः। तत्त्वञ्च न सामर्थमात्रादवगम्बते। लवनप्रकाशनमात्रे सामर्थ्यात् । अतोऽवश्यं प्रकर लिङ्ग विभजति तच्चेति । सामान्येति । यत्प्रमाणान्तरं यागे सामान्यतस्तन्मन्त्रसम्बन्ध बोधयति न पुनस्तद्यागीय कर्मविशेषे, तत्प्रमाणान्तरं सामान्यसम्बन्धबोधकम्। तदपेक्षं तत्सापेक्षं न तु तन्नेरपेक्ष्येण यागान्तरीयकर्मविशेषेऽपि विनियोजकमित्यर्थः । तदनपेक्षं तथाविधप्रमाणान्तरनिरपेक्षम् । तदनपेक्षलिङ्गादङ्गत्व प्रदेशमनुगमयति तवेति। तदन. पेवेति । तदनपेक्षं सामान्यसम्बन्धबोधकप्रमाणान्तरानपेक्षं यत् केवललिङ्गं तस्मादेवेत्यर्थः । उदाहरति यथेति । पदार्थज्ञानस्य मन्त्रघटकपदार्थज्ञानस्य । कति। कर्मानुष्ठानोपकारकत्वमित्यर्थः । अर्थज्ञानस्यानुष्ठानप्रयोजकत्वं साधयति नहौति। प्रमाणान्तरसापेक्षलिङ्गादङ्गत्वप्रदेशमनुगमयति यदन्तरेणेति । तदर्थत्वं तदङ्गत्वम् । तदपेक्षं सामान्यसम्बन्धबोधकप्रमाणान्तरापेक्षलिङ्गप्रमाणकम् । तदुदाहरणमाह यथेति । उक्तस्य मन्त्रस्य वहिदेवसदनं दामीति मन्त्रस्य । तन्मन्त्रमन्तरेणापि कर्मसम्भवं प्रति. पादयन् तदुदाहरणत्वमस्य साधयति लवनं हौति। उपायान्तरेण वहिछेदनपूर्ववर्तिकर्मानुष्ठानानन्तरमेव वहिछेदनसंस्कारोबोधेन । लवनस्वरूपार्थः अर्थज्ञानस्य कर्माजुष्टानोत्पादकत्ववत् न लवनोत्पादकः । तर्हि मन्त्र: किमर्थ इत्यवाह किन्विति । अपूर्वेति। अपूर्वसाधनीभूतं यल्लवनं तदर्थस्त जनकः । लवनस्यापूर्वसाधनताजनक इति यावत् । अमन्त्र कलवनस्यापूर्वजनकता न स्यादिति भावः । तत्त्वञ्च अपूर्व. साधनीभूतलवनार्थत्वञ्च । सामर्थ्यमात्रात् सामान्यसम्बन्धबोधकप्रमाणान्तरनिरपेक्षकेवललिङ्गात्। लवनप्रकाशनमाचे सर्वकर्माङ्गभूतकुशच्छेदनप्रकाशने। सामर्थ्यात् मन्त्रस्य For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ર www.kobatirth.org न्यायप्रकाशः Acharya Shri Kailashsagarsuri Gyanmandir णादिसामान्य सम्बन्धबोधकं स्वीकाय्र्यम् । दर्शपौर्णमासप्रकरखे हि मन्त्रस्य पाठादेवमवगम्यते अनेन मन्त्रेण दर्शपौर्णमासापूर्वसम्बन्धि किञ्चित् प्रकाश्यत इति । अन्यथा प्रकरणपाठवैयर्थ प्रसङ्गात् । किन्तदपूर्व्व सम्बन्धि प्रकाश्यमित्यपेक्षायां सामर्थ्यादर्हिर्सवनमित्यवगम्यते । त िवहि: संस्कारद्वारा अपूर्व्वसम्बन्धीत मन्त्रस्य सामर्थ्यात्तदर्थत्वे सति नानर्थक्यं प्रसज्यते । तस्मादहिर्देवसदनं दामीत्यस्य प्रकरणाद्दर्शपौर्णमास सम्बन्धितयावगतस्य सामर्था:लवनाङ्गत्वमिति सिद्धम् । याग पूषानुमन्त्रणमन्त्राणान्तु यागानुमन्त्रणसमाख्यया सामान्यसम्बन्धे अवगते सामर्थ्यात् पूषयागसम्बन्धोऽवगम्यते । ननु तेषां यावत्समाख्यया पूषयागेन सामान्य सम्बन्धोऽव शक्तः । स्वीकाय्यैमपेचणीयम् । किम्प्रकरणौथोऽयं मन्त्र इत्यचाह दर्शति । अपूर्वसम्बन्धि अपूर्व जनकम् । किञ्चित् किमपि कम्मं । वर्हिर्लवनस्या पूर्वसम्बधित्वं साधयति तद्धीति । वह्निः संस्कारेति । अमन्त्रकलूनवर्हिषो असंस्कृतत्वम्, असंस्कृतवर्हिषा चापूर्व्वानिष्पत्तिरिति संस्काराधानद्वारा अपूर्वजनकत्वं मन्त्राणामिति भावः । इति हेतोः । तदर्थत्वे वहिरुपकारकत्वें । उपसंहरति तस्मादिति । प्रमाणान्तरसापेचलिङ्गस्य उदाहरणान्तरमाह पूषानुमन्त खेति । यागानुमन्त्रणेति । यागमनु लचीकृत्य मन्त्रोच्चारणं यागानुमन्त्रणम् । तथाच केषाञ्चिन्मन्त्राणामनुमन्त्रणमन्त्रत्वमुक्त तेषां मन्त्राणामनुमन्त्रणशब्दस्य यज्ञीयमन्त्रोचारणरूप समाख्यया यज्ञे विनियोगोऽवगम्यते । परन्तु कस्मिन् यज्ञविशेषे तन्मन्त्रविनियोग इत्यनुपलम्भेऽपि मन्त्रायां तत्तद्देवताप्रकाशकत्वलिङ्गेन तत्तद्देवतायाग एव विनियोगोऽवधारणीय इति पूषानुमन्त्रणमन्त्राणामपि पूषदेवताप्रकाशकत्वलिङ्गेन पूषयाग एव विनियोगी वक्तव्य इति भावः । अत्र पूर्वपचयति नन्विति । तेषां मन्त्राणाम् । समाख्यया समाख्यासहकृत लिङ्गेन । पूषयागेन सामान्यसम्बन्धः निखिलपूषयागसम्बन्धः । न तु दर्शपौर्णमासोयपूषया येनैवेति __ For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। गम्यते तावप्रकरणादर्शपौर्णमासाभ्यामेव सामान्य सम्बन्धोऽवगतः। समाख्यातस्तस्य बलीयस्त्वात् । अतएव पौरोडाशिकमिति समाख्याते ब्राह्मण आम्नातानामपि प्रयाजानां प्रकरणात् सानाय्योपांशयागाङ्गत्वमपीत्युक्तम् । किञ्च यागानुमन्त्रणसमाख्ययापि न पूषयागेन सामान्य सम्बन्धोऽवगम्यते । किन्तु यागमात्रेण। प्रकरणन तु दर्शपोर्णमासाभ्यामेव विशेषेण सम्बन्धीऽवगम्यते । अत: प्रकरणात् झटिति तत्सम्बन्धस्यैवावगतत्वात् तदर्थत्वमेव तेषां युक्तम् । पूषेति शब्दस्य पूषतीति व्युत्पत्त्या कथञ्चिदग्न्याद्यभिधायित्वात् । भावः । दर्शपौर्णमामाभ्यामिति। पूषानुमन्त्रण मन्त्राणां दर्शपौर्णमासप्रकरणपठितत्वादिति भावः । बनु समाख्य या प्रकरणं बाध्यतामित्यवाह समाख्यात इति । श्रुतिलिङ्गवाक्यप्रकरण स्थानसमाख्यानां समवाये पारदौर्बल्यमविप्रकर्षादिति सूचे समाख्यायाः सर्वजघन्यत्वादिति भावः । पत्र दृष्टान्तमाह पतएवेति। ब्रामणे काण्डे । अयमाशय: । दर्शपौर्णमासकाण्डान्तर्गतं किञ्चित्कारहं पौरीडाशि कमिति समाख्यायते। यत्र पुरीडाशोपयोगिनी विधयः श्रयन्ते । पुरोडाशमर्हति पौरीडाशिकमिति समाख्यया तत्काण्डोक्तानां कम्मणां पात्राणां मन्त्राणाञ्च पुरोडाशयागीपयोगित्वं प्रतीयते । तस्मिन् काण्डे प्रयाजानामपि विधानात् लेषामपि पौरोडाशिकमिति काण्ड समाख्यया पुरोडाशयागाङ्गत्वमेव प्राप्नोति । दर्शपौर्णमासप्रकरणाच्च दर्भपौर्णमासयागाङ्गत्वं प्रतीयते। तत्र यथा प्रकरणस्य समाख्याती बलबत्तया समाख्यया प्रयाजानां न पुरोडाशयागमात्राङ्गत्वं किन्तु प्रकरण बलात दर्शपी. मासान्तर्गतसान्नाथ्योपांशुयागाङ्गत्वमपि इति सिद्धान्तितम्, तथेहापौति । समाख्य या बीधितस्यापि प्रकरणे न बाध्यत्वं प्रदर्शितं प्रकृते तु समाख्यया पूषयागाङ्गत्वमपि न बोध्यत इत्याह किञ्चेति । सामान्यसम्बन्ध: सामान्यत: पूषयागसाकल्येन सह सम्बन्धः । यागमात्रेण यागसाकल्येन । यागानुमन्त्रणसमाख्यायाः सर्वयागविनियोजकत्वादिति भावः। विशेषेण विशेषधर्मेण । तदर्थ त्वं दर्शपौर्णमासार्थत्वम् । पूषदेवताप्रकाशकमन्त्र स्थ पूषपदस्थ समवेतार्थतामाह पूषतौति । पूष बडावित्यस्य रूपम् । कथचिदिति । वृद्धिमत्त्वस्य सर्वदेवतासु सम्भवादिति भावः । For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । मैवम् । पूषानुमन्वणमन्वे हि श्रूयमाण एवमवगम्यते पूषाभिधानसमर्थवादयं मन्त्रस्त प्रकाशनार्थ इति । लवनमन्त्र इव लवनप्रकाशनार्थः । न तत्र प्रकरणाद्यपेक्षा येन तेषामुपजीव्यत्वेन प्राबल्यं स्यात् । प्रकरणात्त दर्शपौर्णमासार्थवे तस्य वाक्यलिङ्गश्रुतिकल्पनेन विनियोजकत्वाल्लिङ्गस्योपजीव्यत्वेन प्राबल्यम् । अतो लिङ्गात् पूषप्रकाशनार्थवे अवगते तन्मात्रप्रकाशनमनर्थ कमित्यपूर्वप्रकाशनार्थत्वं वक्तव्यम् । किन्तदपूर्वमित्यपेक्षायां यागानमन्त्रणसमाख्यानुग्रहीतत्वालिङ्गात् पूषयागापूर्वसम्बन्धिदेवताप्रकाशनार्थोऽयमित्यवगम्यते । अतो यद्यपि समाख्यातः प्रकरणं बलीयस्तथापि तस्य लिङ्गन वाधितत्वात् समाख्याया दुर्बलाया अपि लिङ्गाश्रितत्वेन प्रा ___ पूर्वपक्षं निराकरोति मैवमिति । लवनमन्त्र इवेति । यथा वहिर्देवसदनं दामौति मन्त्र श्रूयमाण एव लवनाभिधानसामर्थ्यादयं लवनप्रकाशनार्थ इत्य वगम्यते। तथा पूषानुमन्त्रणमन्त्रेऽपि श्रूयमाण एव पूषाभिधानसामर्थ्यादयं मन्त्र: पूषप्रकाशनार्थ इति प्रतीयतइत्यर्थः । तत्र पूषप्रकाशनार्थत्वावगमे । येन प्रकरणाद्यपेक्षत्वेन । तेषां प्रकरणादीनाम्। उपजीव्यत्वेन सहकारिविधया आम्रीयमाणत्वेन । तस्माल्लिङ्गस्यैव प्रकरणोपजीव्यत्वेन प्राबल्यमित्याह प्रकरणाविति । तस्य प्रकरस्य । वाक्येति । प्रकरणादाक्य कल्पनम् एष मन्त्री दर्शपौर्यमासप्रकरणीयतया तदर्थमिति । मन्त्रलिङ्गस्य च तद्देवतार्थकत्वकल्पनम् । ततः अनेन मन्त्रेण दर्शपौर्णमासदेवता अनुमन्त्रयेदिति श्रुतिकल्पनम् । ततोऽस्य तत्र विनियोग इति भावः । उपजीव्यत्वेनेति । प्रकरणस्य विनियोजकत्वे खिङ्गास्याश्रयणीयत्वादिति भावः। पत इति । प्रकरणस्य दुर्बलप्रमाणत्वादित्यर्थः । तन्मात्रप्रकाशनं यागदेवतात्वविशेषणरहितपूषप्रकाशनम् । अपूवेति । पपूर्वजनकपूषदेवताप्रकाशनार्थत्वमित्यर्थः । अपेक्षायामिति । तथाच तथाविधाकासावशादेव समाख्या लिङ्गेन सहकारिविधया भाबीयत इति भावः। सम्बन्धीति जनकेत्यर्थः । वाधितत्वादिति । तथाच For Private And Personal Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा चल्यात् सैव सामान्यसम्बन्धे प्रमाणम् । दुर्बलस्य प्रबलाश्रितस्य प्राबल्यात् । अतएव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतराचमनरूपप्रबलपदार्थाश्रितत्वेन प्राबल्यात् पदार्थधम्मगुणभूतोतक्रमत्यागेन वेदकरणानन्तरं चुते आचमनमेव कार्यमित्युक्तम् । यथाहुः लिङ्गेन प्रकरणबाधानन्तरमेव समाख्यायाः प्रमाणत्वेनोपस्थितिनं तु समाख्यया प्रकरणं योध्यत इति भावः। - अतएवेति । प्रवलाश्रितस्य प्राबल्यादेवे त्यर्थः । दुर्बलायाः प्रथमाध्यायटतीयपादीयश्रुतिप्राबल्याधिकरणसिद्धान्ति तायाः। मा तेरिति प्राबल्यादित्य नेनान्वितम् । प्रबलेति। पदार्थगुणभूतक्रमापेक्षया बलवदित्यर्थः । पदार्थोऽनुष्ठीयमानं कर्म । तदाश्रितत्वेन सबोधकत्वेन । पदार्थधर्मेति । पदार्थानामनुष्ठीयमानकर्मणां धर्मः, अतएव गुणभूती यः श्रौतः श्रुतियोधित; क्रमतत्यागेन तहाधमेमेत्यर्थः । वेदकरणानसरमिति । अयमाशयः । वेदं कस्वा वेदिं कुर्यादिति श्रुतिः । तत्र वेदी माम दर्भमयं सम्मार्जनसाधनम् । वैदिराहवनौयगाई पस्यमध्यवर्तिनी चतुरङ्गुलनिखाता भूमिरिति माधवाचायाः । तया च वेदवेदिकरणयोः पौर्वापर्यरूपः क्रमोऽवगम्यते । यदि वेदकरणानन्तरं वेदिकरणात् पूर्वञ्च तं स्यात्, तदा “क्षुत आचाम दिति स्मृत्या पाचमनं विधीयते । तदानौं तदनुष्याने वेदवेदिकरणयोः पौर्वापर्यरूपश्रोतबाध: स्यात् । तर्हि किं श्रुत्या स्मृतिबोधिताचमनस्य बाधोऽङ्गीकार्यः । किंवा स्मृत्या श्रोतक्रमबाधनाचमनमनुष्ठेयमिति संशये श्रुत्यपेक्षया स्मृतेर्दुर्बलतया आचमनस्यैव बाध इति पूर्वपचे हतीयाध्यायटतीयपाद सिद्धान्त: । पदार्थः प्रधानं क्रमश्च पदार्थधर्मतया गुणमूत एव । ततश्च प्रबलपदार्थाविततया तस्याः स्मृतिरपि प्राबल्यात् तया श्रुतिबीधितोऽपि गुणभूतः क्रम एव बाधनौयो न पुनः श्रोतक्रमेण स्मृतिर्बाध्यते । क्रमस्य गुणभूतत्वेनामावस्यात्। सुतेन प्रागुत्पन्नसंस्कारस्य विनष्टतया पशुचिभूतस्य पुंसी वेदिकरणानधि कारित्वे समुपस्थिते पाचमनस्य शौचरूपाधिकारसम्पादकत्वनावश्यकत्वाच्च । तथाचीत भपादै: येषां पदार्थधर्मत्वात् दौर्बल्यं पूर्वनिश्चितम् । न तेषां श्रत्यवष्टम्भात् तत्पश्चादपगच्छति ॥ For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। । प्रत्यन्तबलवन्तोऽपि चौरजानपदा ननाः। दुर्बखैरपि वाध्य पुरुषः पार्थिवावितैः । इति । .. यत्तु पूर्वतिशब्दः कथञ्चिदग्न्याधभिधायीति तब, तस्यादन्तको हि स इत्यादि वाक्यशेषेण वैदिकप्रसिधा च अर्थविशेष रूढ़स्वात्। रूढ़ेश्चावयवालोचनसव्यपेक्षात् योगाइलीयस्वात् । प्रतएव वर्षास रथकारोऽग्नीनादधीतत्वत्र रथकारशब्देन सौधन्वनापरप-यो वर्णविशेष उच्यते । रूढ़ेः प्राबल्यात् । म तु रवं करोतीति व्युत्पत्था हिजातयः। योगस्य दौर्बस्थादित्युक्त बठे। पदार्थत्वेन येषाच बलीयस्त्र निकपितम् । म वृतिर्दुसवेन पुनस्सहपनीयते ॥ इति । वषा तैरेव-वेदं कृत्वा यदा वेदिमत्वाचार्मान पते । वेदिमेव करोतीति स वक्तुं शक्यते तदा । वेदिोष घनाचम्म कुर्वती विगुणीभवेत् । तामिव सगुणां वक्तुं गया म व्यवशाखते ॥ इति । प्रपलावितस्य प्रावस्ये भइपादोक्तं प्रमाणवति यथारिति। पार्षिवेति। पीन पीरा हितोऽपि पखवा दर्शिता । पूषपदसाधुनिकव्युत्पत्ति दूषयितुमाइ यत्तिति । पदनको होमि। पूषनामवदेवताविषसेवादनवत्वस्य “ययपदनकः पूषा पैटमणि सहा पर”मिति बृत्वाभिहितत्वादिति भावः । मनु पूषशब्दस्य देवताविशेषे बढ़िसहाव एव वाक्यमेषेच तदुपस्थितिः सकरा, तदसत तु वाक्यशेषमप्यन्यथा व्याख्येयभिव्यतो वैदिकासिद्धिसमिति बैदिकेति। ना तथापि ब्दयौगिकयोमध्ये बदसैव ग्रहणे का विनिगमभेष्यवाह गरिति । वसीयबाहिबवितम्। योगस्य दुईवस्ववीजमा अवयवेनि । प्रकविप्रत्ययस्यर्थः । सम्यपेचत्वात् सापेक्षवात्। अतएव प्रकृतिप्रत्ययाज्ञामजन्यतया विसवोपस्थितयोगार्थापेच्या पवि. खम्बोपस्थिताया बलवत्वादेव । वर्ष विशेष: "मारिष्षेप करण्यान्तु रथकार: प्रजायते" इत्युक्सासकरजातिविशेषः । बडे मष्टाध्यायप्रथमपाई। For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir - - समायु समास्यया सामान्यतये बयसी सामान षयागसम्बन्धः पूषानुमन्वयमवाणामिति। बवा बागानुमन्ववानीति समाखा ऋतुबो बिका। तखात् सत्यनुरोधेन प्राप्तिस्तहकते क्रनी॥ इति । कमिदं प्रमालान्तरसिसामान्यसम्बन्ध पदार्थविनियोजक लिङ्गमिति । समन्वविनियोजक लिङ्ग मुख्या एवार्थे, न गौणे। मुख्या. यस्य प्रथममुपस्थितत्वेन तत्रैव विनियोगबुझौ पर्यवसबायां पुन गौणे अर्थे विनियोगकल्पनायां मौस्वप्रमात् । अतएव वहिदेवसदनं दामीति मन्त्रः सामर्थात् कुशलवनाएं, न तु उस्लपराजिलवनाङ्गमित्युताम् । उपसंहरति तमादिति। उनाथें मौमांसकसिद्धानसंवादमा यथास्ति । यागेति । एतानि यागानुमानवानीति समासा क्रतुयोगिका मचा सामावत: BE सम्बन्धविका। समारतीः शयनुरोधिम पूषपदस डिकासिद्धानुरीधेन नदेवते पूपदेवते कमात्र प्रामिरित्यर्थः। प्रमालान्तरेति। प्रमासनस्य प्रारमसमाख्यादिना सिडः सामान्यसम्बन्धः सामान्यतो यागसम्बन्धी यस्य मन्नस्य तस्य, पदाधे मामघटकापावाचे देवताविके लि विनियोनकमित्यर्थः । मशहानामर्थन काशकलामय लिङ्गम् । तु मुख्यो गो। त्योभयो प्रकाशने शम्दामा सामध्यमको कार्यक। शदेभ्यो. गोपाखापि. पीकका प्रतीतः । तत् विमुभयविषमपि सामध्यमुपादयमित्यवाद तबेति। निरुतयोखिडकीमध्ये इत्यर्थः । मनोति। एतेन पदायिनियोजकालाव्याक्तिः। गोपाकाशनपरित्याने हेतुमा मुसार्योति। प्रथममिति। "मौसे सदपि सामर्थक प्रमाणात विषा । भाविभवति मुझे तु भन्दादेवाविरति तत्" प्रत्युतरिति भावः । पर्यवसनायां परिसमातायाम् । गौरवेति । प्रमाणबमुख्यगौणार्थ. प्रकाशनसामर्थ्यकल्पनेति भावः। सामादिति। कहि:शब्दस्य कुशकपमुख्यार्थस्य, दुनासिव हेदनकपमुख्यार्थ प्रकार कात्कादित्यर्थः । उपेति । तेषां वर्षि:साहण्याही बर्षितादिनि भागः । For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तदिदं लिङ्ग वाक्यादिभ्यो बलवत् । तेषां हि व साक्षाहिनियोजकत्वम्, किन्तु अति कल्पयित्वा । म चासमर्थस्थ श्रुति कल्पयित्वा विनियोमकल्पना सम्भवतीति सामर्थ्यस्यापि कल्प्यत्वेनोपजीव्यत्वात् । अतस्तैर्यावत् सामर्थ्य कल्पयित्वा श्रुतिः कल्प्यते तावदेव कप्तेन सामर्थेन श्रुति कल्पयित्वा विनियोमः क्रियते, इति तस्य प्राबल्यम् । अतएव “श्योनन्ते सदनं कणोमि मृतस्य धारया सुषेवं श्रुत्यादौनामुत्तरोतर दौर्बल्यप्रतिपादनात् पूर्वपूर्वस्य यहलवत्त्वमुक्तं तदिदानों दर्शयति तदिदमिति । साधयति तेषामिति । वाक्यादौनामित्यर्थः। साक्षात् प्रमाणान्तरकल्पनामन्तरेण । विनियोजकत्वं विनियोगबोधकत्वम् । केन हारणेत्यत पाह श्रुतिमिति। श्रुतिकल्पनाहारणेत्यर्थः। श्रुतेरेव साक्षादिगियोजकत्लादिति भाषः । असमर्थस्य तदर्थप्रकाशनसामरहितस्य । . यस्य वाक्यस्य तदर्थप्रकाशनसामर्थ्य नाक्षि तेन वाक्येन तदर्थ विषयिणौ श्रुतिरपि कल्पयितुं न शक्यत इति भावः । इतौत्य नन्तरं वाच्यमित्यध्याहार्यम् । तत्र हेतुमाइ सामर्थ्यस्थापौमि । उपजीव्यत्वादित्यन्वयः । उपनीन्यमन्तरेण उपजीव का सझावादिति भावः । ननु सामर्थ्य कल्पयित्वैव वाक्यादयः श्रुति कल्पयन्वित्यत थाह अत इति । लिङ्गकल्पनाडारण वाक्यादौनां श्रुतिकल्पकत्वादित्यर्थः ।। तैक्यिादिभिः। कृप्तेन शब्दादेवाविभूतेन। विनियोगः क्रियत इति। वाक्यस्य विकल्पकत्वम् अनन्तरं श्रुतिकल्पकत्वम् । लिङ्गस्य सु श्रुतिकल्पकत्वमात्रमित्य क्लिम्बकारित्वमिति भावः । उदाहरति अतएवेति । लिङ्गस्य वाक्याहलवत्त्वादेवेत्यर्थः । श्योनन्ते सदनमिति । दर्शपौर्णमासप्रकरणे मन्त्र पाम्नायते श्योनन्ते सदनं कणोमि तस्य धारया सुषेवं कल्पयामि। . तस्मिन् सौदामले प्रतितिष्ठ ब्रीहीणां मेध सुमनस्यमानः ॥ इति । पस्यार्थः। भीः पुरोडाश ते तव श्योनं समीचीनं सदनं स्थानं कणोमि करोमि तक स्थानं तस्य धारया सुषेवं मुटु सेवितुं योग्यं कल्पयामि। भी बौहीणां मेध सारभूत त्वं सुमनस्यमानः समाहितमनास्तस्मिन् अमृते सुष्टु सेवितुं योग्ये सद ने सौद उपविश, प्रतितिष्ठ स्थिरी भव इति । For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा कल्पयामि” इत्यस्य सदनाङ्गवं लिङ्गात् । न तु वाक्यात् सादनाङ्गत्वं, तस्य दौर्बल्यादिति। समभिव्याहारो वाक्यम् । समभिव्याहारो नाम साध्यत्व पत्र विनियोगविशेषाश्रवणात् मन्त्रलिङ्गेनैव विनियोग कर्तव्ये, किं कल्पयाम्यन्त पूर्वाइन उपस्तरणरूपसदनकरण प्रतीते: पूर्खाईस्य सदने, तथा तस्मिन् सौदामृते इत्यादिना पराउँन पुरीडाप्रसादनप्रतीते: पराई स्य सादने, इति विभज्य विनियोगः कर्तव्यः, उत तस्मिन्निति प्रकृतवाचिमा ताब्दन यत्सदनं कणो मि तस्मिन् सौदेत्यन्वयबोधात् पराईस्य पूर्वाईसापेक्षतया एकवाक्यत्वावगमात् तदनुरोधन उभधोरवाईयोः स्थानकरणे सादने च विनियोगः कर्तव्यः । तत्र विनियोजिका श्रुतिरेवं कल्पनीया, समग्रेण मन्त्रेण स्थान कर्तव्यं तथा समग्रेणैव मन्त्रेण पुरीडाश: स्थापनौय इति । एवं संशय उभयोस्तु ल्यत्वे, विकल्पप्राप्ते रुतं याक्यादिभ्यो लिङ्ग बलवदिति । यतः कल्पयाम्यन्तस्य सदनकरणार्थप्रकाशनसामर्थ्य प्रत्यक्षम् । तस्मिन्नित्यादेश पुरीडाशसादनार्थप्रकाशनसामर्यरूपं लिङ्ग प्रत्यक्षम्। प्रत्यक्षेण च लिन पूर्वाईस्य सदनकरणे पराई स्य च पुरीडाशसादने विनियोजिका श्रुति(टति कल्पयितुं शक्यते । एकवाक्यताबलेन समग्रमन्त्रस्य प्रत्येकं विनियोग स्तु न तावत् प्रथमं सम्भवति, पराईस्य सदनकरणार्थप्रकाशनसामर्थ्याभावात्. पूवाईस्य पुरोडाशसादनार्थप्रकाशनसामर्थ्याभावाच । यदि तु पूर्वाईस्य सादनप्रकाशनसामर्थ्य, पराईस्य च सदनकरणप्रकाशनसामर्थ्य कल्पितं स्यात्, तदैव सम्भवति । एवञ्च लिङ्ग कल्पनाव्यवधानेन युतिकल्पनाया विलम्बितत्वमित्येवमर्थ विप्रकर्षालिङ्गादाक्यं दुर्बलम्। तथाच आदौ तस्मिन्नित्य स्यान्वयबोधस्तदनन्तरमेकवाक्यतावगमः, अनन्तरञ्च पूर्वार्द्धस्य पराईस्य चोभयार्थप्रकाशनसामर्थ्य रूपलिङ्गकल्पनं, पश्चात् समग्रमन्त्रस्य प्रत्येक कम्मणि विनियोजिका श्रुतिः कल्पनीया। यावता कालनेयं कल्पनापरम्परा सम्पत्स्यते, तावता कालेन प्रत्यक्षेण लिङ्गाइयेन पूर्वापरार्द्धभेदेन विनियोनिका श्रुतिः कल्पिता स्यात् । कल्पितया च तथाविधश्रुत्या पनन्तरभाविनी श्रुत्य सरकल्पमा बाध्यत इति लिङ्ग बलवदिति समुदायार्थः । वाक्यं लक्षयति समभौति। यद्यपि एकार्थमनेकपदं वाक्यमिति भाष्यकारैः परस्परान्वितपदसमूहस्य वाक्यत्वमुक्तम्, तथापि यहाक्यस्य विनियोजकत्वं तल्लक्षणस्यैवापेक्षिततया श्रुत्थादौ वाक्यत्वसमावेऽपि विनियोजकवाक्यलक्षणस्य तत्साधारण्ये प्रयोजनाभाव For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir साधनत्वादिवाचकद्वितीयाद्यभावे, वस्तुतः शेषशेषियोः सहोचा रणम् । यथा यस्य पर्णमयी हर्भवतीति । अत्र व्हिव द्वितीयादिविभक्ति: श्रूयते । केवलं पर्णता जुडोः समभिव्याहारमात्रम् । तस्मादेव च पर्णताया जुहुत्वम् । न चानर्थक्यं, जुहशब्देनापूर्व्वलचणात् । नदयं वाक्यार्थः । पर्णतया अवत्तविरणहारा यदपूर्बसाधनं महावयेदिति । इति सामान्यलचणमुपेचितम् । एतल्लचणस्य श्रुत्यादिव्याहत विद्वयोति समभिव्याहारखेति। पादिना कर्तृत्वादिग्रहम् । दितीयादेवि तहाचकलादाह द्वितीयादीति । एतेन कत्वकरणत्वादिबोधकहितोयादिकटिताया: श्रुते व्यत्तिः । ननु द्दितौयादिविरहे कथं शेषशेषिभावबोधकत्वसम्भव इत्यत भाइ वस्तुत इति । तात्पर्य्यादित्यर्थः । तथाच ययोः पदयोः मुहीचारणं तदर्थयोः शेषशेषिभावबोधकत्कं तात्पर्यादेवावसेयमिति भावः । शेषशेषियो: पाक्रियाचकपदयोः । एतेन चिज्ञादिव्यावृत्तिः । लिङ्गादिविनियोगस्थले शेषशेषिवाचकपदविरात्। वाक्यमुदाहरति यथेति । यस्येति । यस्य यजमानस्य मुहर ई चन्द्राकतियज्ञपात्रविशेषः पर्यमयो पलाश द्यावयवसम्भूता भवति, न स पापं श्रीकं स्थीतीव्युतर प्रतीकेनान्वयः । पलाशे किंशुकः पर्व इति त्रिकाखारणम्। चत्र ती पर्यंता-जुड़ी : पपदयोः । समभिव्याहारका सहोशारसमाम् । पर्वतायाः पलाशकाठ मुलं इपकारकत्वम् । पत्रकारवलं यदि हनवत्वं तर्हि पर्वताभिधानमनर्थकम् । काष्ठान्तरस्यापि तज्जनकत्वसम्भवादिव्यत चावर्थकां परिहरति म पेति । चानर्थकयमिति पर्णताभिधानखेति शेषः । मिराकरचे हेतुमाह हशब्देनेति । चपूर्वपचादिति । यद्यपि पर्वमयो बु भवतीति वाक्ये जुहपदस्य जुतपूर्व्वखचणायां पर्यमयत्वानुपपत्तिस्तथापि पर्णतालुही: सहोचारयवलन पर्थतया जुहूं कुर्य्यादिति यविधिवाकां कल्पनीयं तचैव बुइपदे पूर्वलचचाभिप्रेतेति बोध्यम् । अतएव तदाक्यार्थमेव दर्शयति मदयमिति । अवचेति । अवत्तं चरु पात्रादवदायोत्यापितं यह विषरूपं तस्य धारयकारा यदपूर्व्वसाधनं साध्यं For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एवर पर्वतबा बदि शासियते तदैव तक्षाध्यमपूर्व भवति, मान्यथेति मन्यत इति न पर्यताया बेयर्यम् । प्रवत्तहविऔरणहारति चावश्यं वसाव्यम् । अन्यथा सुवादिष्वपि पर्णतापत्तेः । सा चेयं पर्णता पनारम्याधीता म सर्वत्र क्रतुषु गच्छति । बहपूर्व वाक्यदुत्वादयेदित्यर्थः । वाल्यार्थफसमाह एवति। मान्यवेति । काठाकष बदि गुरुः क्रियते तदा तदपूर्व मेवर्षः। एतेन पर्षमय्येव जुः कर्तव्या, न वासनष। तत्र फलश्रुति: नवगाद एब, म काम्बया, इनि सिनम् । परती शुग श्रीला पावत्यो चीपषमता । जुकः पलायकाहस्य खदिरस्य सुवो मतः । रति सामावतोऽभिधानात् । पवनापिरिबादि बावचं दर्शयति चवतेति । चशपलव्यत्वे हेतुनाह चन्यवेति । पर्वतया साध्य होमापूर्व साधयेदिषेतावन्याचोलाविल्यर्थः । नुवादिवपोनि । पचायमामयः । पर्वतया साध्वं सीमापूर्व भाववेदित्यनेन होमापूर्व पनि पर्षतामा निमित्तलमगवते। जब निमित्तत्वं बेग हारवेति विज्ञासायां यदि पापाविरबारियेत्युचेत बदा पर्वता निर्धारमा निमित्तमिति प्रतीत: सुवादिकौमापूर्ण मत्यपि तसा निमित्तत्वापच्या मुगादिष्वपि पर्वतापत्तिः, विचारकालाविशेषात् । पथोच्ची जुझपदववाद न सुवादिहीमापूर्व प्रति पर्वतावा निमित्तत्वमिति, सर्विसनादिहीमापूर्वव्यावतत्त्वेन पवत्तहविर्धारणहारणेत्यमेव हारमेव विशेषधीयं, न तु विर्धारणहारचेति सामान्यतो हारकल्पनम् । एकच परीरेवाबदानसभवात् चरमोमसाधनोभूताया क्षुद्धा एष पर्णतेति सिध्यति, न पुन: सुवादीमामाज्यहोमसाधनानाम, चाम्पादोवाममदानासववादिवि । ननु शुमः पर्षका किं वामनाचे विहिता बागविषे वेबवार सा पेयमिति। पनाखेति । पनारम्ब पागविषमनुपक्रम पीना पावावेत्यर्थः । ननु पनारम्याधीवायाः For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विततिषु चोदकेनापि प्राप्तिसम्भवेन हिरुक्तत्वायत्त। किन्तु प्रकृतिषु। तदुक्तम् - प्रकृतौ वा अद्विरुक्तत्वादिति । पत्र विक्कतिर्यतोऽङ्गानि गृह्णाति, मा प्रकृतिरिति न प्रकृतिशब्देन विवक्षितम् । ग्राहमेधीये पर्णताया अप्राप्तिप्रसङ्गात् । नहि गृहमेधीयात् काचन विकृतिरङ्गानि गृह्णाति, मानाभावात् । किन्तु चोदकाद्यत्राङ्गाप्राप्तिस्तत्कम्म प्रकृतिशब्देन विवक्षितम् । कथं न सर्वक्रतुगामित्वमित्यत आह विकृतिष्विति। चांद केनापि अतिदेशविधिनापि । हिमता वेति । पर्णता विधेः प्रकृतिविकृतिसाधारणत्वे, विकतौ प्रकृतिधर्मातिदेशेन सकतप्राप्तिर्विधिनापि सक्कदिति बिरुतत्वापत्तेरित्यर्थः। परिशेषादिधेः प्रकृतिमात्रविषयलभवेत्याह किन्विति। पत्र मौमांसाढतीयाध्यायषष्ठपादसिद्धान्त सूत्रं प्रमाण मुद्धरति तदुक्तमिति । तत्र हि यस्य खादिरः सुवो भवति. यस्य पर्णमयी जुर्भवतीत्यादिश्रुतेः किं प्रकृतिमात्रविषयत्वमुत प्रकृतिविकत्यु भयविषयत्वमिति सन्दे हे “सर्वार्थमप्रकरणा दिति सूत्रण प्रकरणाभावात् सर्वविषयत्वमेवेति पूर्व पक्षयित्वा "प्रकृतौ वा अहिरुताला” दिति सूत्रण विरुक्तत्वापस क्या प्रकृति विषय त्वमवेति सिद्धान्ति तम् । प्रकृतिं लक्षयितुं परोक्त लक्षणमादौ निराकरीति अत्रेति । विततिरिति । यती यस्मात्कर्मणो विकृतिरङ्गाणि ग्रहाति प्राप्नोति सा प्रकतिरिति प्रकृति शब्देन विवक्षित नेत्यर्थः। तत्र हेतुमाह गृहमेधीय इति । गृहमेधीयो यागविशेषः । तत्र पर्णताया जुखाः पर्णमयत्वस्याप्राप्तिप्रसङ्गादित्यर्थः । भवन्मते तस्य प्रकृतिलक्षणानाक्रान्सत्वादिति भावः। प्रकृतिलक्षणानाक्रान्तत्वं साधयति नहीति। मानामावादिति । तथाच विकृतिविशेषस्य हमेधी याङ्गग्रहणे प्रमाणाभावात् गृहमेधौयस्य निरुक्तप्रवतिलक्षणाना. क्रान्तत्वेन प्रकृतिविषयतया सिद्धान्ति तायाः पर्णमयोश्रुतेर्ट हमेधौययागविषयत्वं न सम्भवतौति भावः । ___ तर्हि किंलक्षणा प्रततिरित्यवाह किन्विति । चोदकात् प्रतिदेशात् यत्र कर्मणि अङ्गाप्राप्ति: अङ्गानामुपस्थितिन भवति इत्यर्थः । वत्र सर्वेषामङ्गानामुपदेशादेवीपस्थितिरिति भावः । तेन प्राथमिकविधिप्रतिपादितसमग्रेतिकर्तव्यताकास्वं प्रकृतिलमिनि For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। F यथा दर्शपौर्णमासौ। तत्र हि न चोदकादङ्गप्राप्तिः। प्रकरणपठितैरेवाडैनैराकानयात्। एहमेधोयादिष्वपि न चोदकादङ्गप्राप्तिः। क्लोपकारैरेवाज्यभागादिभिनेंराकाझ्यात् । अतो यत्र चोदकाप्रवृत्तिस्तत्रानारभ्याधोतानां सनिवेशः । साप्तदश्यन्वनारभ्याधीतमपि न प्रकृतौ गच्छति। प्रकृतेः पाञ्चदश्यावरोधात् । किन्तु विक्कतिषु गच्छति। तत्रापि न सर्वासु गच्छति। चोदकप्राप्तपाञ्चदश्यबाधप्रसङ्गात् । किन्तु प्रत्यक्ष श्रुतसाप्तदश्यासु मित्रविन्दादिषु गच्छति । यथाहु: फलितम्। एतेन प्रातिदेशिकैतिक व्यताकत्वं विकृतित्वमित्यपि दर्शितम् । प्रकृति मुदाहरति यथेति । तत्र लक्षणं सङ्गमयति तब होति । ग्रहमधीयादेरप्येतत्प्रकृतिलक्षणाक्रान्तत्वमव्याहतमित्या ग्रहमेधीयति । क्लभीपकारैः प्राथमिकविधिप्रतिपादितीपकारः। अनारम्याधीतानां प्रकृतिविषयत्व मुपसंहरति अत इति । चीदकाप्रवृत्तिरितिकर्तव्यताप्रापकातिदेशाप्रवृत्तिः। उक्तनियमस्य क्वचिहाधमाह साप्तदश्यन्विति । सामिधे. नौनां सप्तदशत्वमित्यर्थः । तथाच अनारभ्य थूयते । सप्तदश साभिधेनौरनुयादिति । अग्निसमिन्धनार्था ऋचः सामिधन्य इति तृतीयाध्यायषष्ठपाद माधवाचार्याः । साप्त. दश्यविधेः प्रकृत्यविषयत्वे हेतुमाह प्रनतेरिति। पाञ्चदश्यावरोधादिति। प्रकृती पञ्चदशसामिधेनौविधानेनावरुद्धायामाकाकाविरहेण सप्तदशमाभिधेनौविधेरनन्वयादिति भावः । एवञ्च प्रकताववकाशमलभमानस्य सप्तदश सामिधेनी विधे: परिशेषादिक्रतिविषयत्वमवेत्याह किन्विति । अवापि विशेषमाह तवापीति। विततिष्वित्यर्थः । चीदकेति । अतिदेशप्राप्तस्येत्यर्थः । पाञ्चदश्येति । तदबाध सम्भवति तहाधस्यान्याय्यत्वादिति भावः । प्रत्यक्षेति। प्रत्यक्ष युत्या बोधितं साप्तदश्यं यासु ताखित्वर्थः । ता: का इत्यवाह मिति। पादिना अध्वरकल्पादिपरिग्रहः। ताम्वेव साप्तदश्यस्य प्रत्यक्षश्रुतत्वादिति भावः । साप्तदश्यविधैर्मित्रविन्दादिप्रकृतिविषयत्वात् पाञ्चदश्यविधेः प्रकृतिविषय त्वं मित्रविन्दादौतरविकृतिविषयत्वञ्च सिध्यतौति दशमाध्यायाष्टमपादसिद्धान्तं दर्शयति यथाहुरिति । For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। एवञ्च प्रकृतावेतत्याञ्चदश्यं प्रतिष्ठितम् । विकतौ च न यत्रास्ति साप्तदश्य पुन:श्रुतिः ॥ इति । न च वाक्यवैयर्थम् । अनारम्याधीतस्यैव साप्तदश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम प्राप्तस्य विशेषे नियमनम्। यथाहु: सामान्यविधिरस्पष्टः संनियेत विशेषत: । इति । तमानारभ्यविधि: सामान्यविधिः । मित्रविन्दादिप्रकरणस्थस्तु विशेषविधिरित्यास्तां तावत् प्रकृतमनुसरामः । तसिद्धं वाक्यादङ्गत्वम्। एवञ्चेति । साप्तदश्यविधेर्मिविन्दादिमात्रविकृतिविषयत्वे सतीत्यर्थः । एतत् पाञ्चदश्यं प्रकृतावेव प्रतिष्ठितम् । न केवलं प्रकृतावेव विकृतावपि कुत्रचित् स्यादित्याह विकृतौ चेति। यत्र विक्कतौ साप्त दश्यस्य पुनः श्रुति: पुनर्विधानं नास्ति तथाविधविकतौ चेत्यर्थः । ननु यदि साप्तदश्य श्रुतिः प्रत्यक्ष श्रुतसाप्तदश्यासु मित्रविन्दादिविकतिष्वे वान्वेति न विकृत्यन्तरे तर्हि सप्तदश सामिधेनौरनुब्रूयादिति सामान्यत: साप्तदग्यविधायकवाक्यस्य वैयर्थं स्यात् । मिन विन्दादिषु प्रत्यक्ष श्रुत्यैव तत्प्रारित्याशङ्कां परिहरति न चेति । उपसंहारात् मित्रविन्दादिविशेषनिष्ठत्वेन नियमनात् । उपसंहारपदार्थस्य तद्रूपत्वं प्रतिपादयति उपसंहारो नामेति । प्राप्तस्य सामान्यतः प्राप्तस्य । विशेष नियमनं विशेषनिष्ठत्वेन सोचनम् । सामान्य प्राप्तम्य विशेषनिष्ठत्वेनोपसंहारे न सामान्य वाक्य वैयर्थं, तस्य रीतिसिद्धत्वादिति दर्शयति । यथाहुरिति । सामान्धेति । अस्पष्टः अव्यक्त विषयः । संहियेत उपसंहियेत विशेषनिष्ठत्वेन नियम्येतेति यावत् । विशेषत: विशेषविधिना। अत्र कः सामान्यविधिः को वा विशेषविधिरित्यवाह तत्रेति। अनारभ्येति । सप्तदश सामिधेनौरनुब्रूयादिति विधिरित्यर्थः । प्रकृतं वाक्यस्याङ्गतायां प्रमा गत्वम्। उपसंहरति तमिद्धमिति । For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । - तदिदं वाक्यं प्रकरणाहलीयः । प्रकरणं हि नः साक्षादिनियोजकम्। तद्याकाझारूपम् । न चाकाका स्वयं प्रमाणम् । किन्तु साकाझं वाक्यं दृष्ट्वा भवत्येतादृशी मतिः ननमिदं वाक्यं केनचिदाक्येनैकवाक्यभूतमिति। ततश्चाकाझारूपं प्रकरणं बाक्यस्य वाक्यान्तरेणैकवाक्यत्वे प्रमाणम् । एवञ्च यावत्प्रकरणं वाक्यं कल्पयित्वा विनियोजकं भवति तावहाक्यं लिङ्ग श्रुती कल्पयित्वा विनियोजक भवतीति प्रकरणादाक्यं बलीयः ।। __ अतएवेन्द्राग्नी इदं हविरजुषतामवीवृधतां महो ज्यायोकिातामित्यत्र इन्द्राग्निपदस्य लिङ्गाहर्शाङ्गले सिद्धे इदं हवि ___ वाक्यस्य प्रकरणाइलीयस्त्वं प्रतिपादयति तदिदमिति । तत्र हेतुमाह तद्धीति । नत्प्रकरणम्। पाकासारूपमिति। उमयाकाशाप्रकरणमिति वक्ष्यमाणत्वात् । स्वयं साक्षात्। केन हारण प्रमाणमित्यवाह कित्विति । दृष्ट्वा श्रुत्वा । केनचिदिति । प्रथमशुतवाक्यस्य वाक्यान्तरमाकाक्तया भाकाशिततडाक्यान्तरेण सह मिलित्वा एकवाक्यत्वापनत्वावश्यकलादिति भावः। एवक्ष. प्रकरण. घोर्वाक्ययोरभित्रवाक्य मात्रे प्रमाण मित्याह ततशेति । एवञ्चति । प्रकरण स एकवाक्यत्व मात्रप्रमाणत्वे सतीत्यर्थः । यावत् यावता कालेन। वाक्यं कल्पयित्वा वाक्यलिङ्ग श्रुती: कन्पयित्वा। केवल वाक्यৰূলাধাৰ সন্ধৰ লিলিযীলাম্মা। লিনী দুনি। ঋলানিয়াपेक्षया कल्पनाहिसय स्याल्पकालमाध्यत्वे नाविलम्बितत्त्वादिति भावः । उदाहरति अतएवेति । वाक्यस्याशु विनियोजकत्वादवेत्यर्थः । इन्द्रानौ इति । अजुषेतां सेवितवन्ती, प्रास्वादितवन्ताविति यावत् । अवविधतां वढितवन्तौ। ज्यायः श्रेष्ठम्। महस्ते नोऽकाता कृतवन्तौ । दर्शाङ्गत्व इति । अत्रायमाशयः । दर्शपौर्णमासयोः श्रूयते सूनवाकेन प्रस्तरं प्रहर. तीति । प्रान्तरी दर्भमुष्टि तस्य प्रहरणमग्रौ प्रक्षेप इति न्यायमाला। वमिंच सूतथा के एतहाक्यदयं श्रूयते । अग्नौषीमाविदं विरजुषेसामवौहधेतां मही ज्यायोऽकातामिति । रदानी इदं हविरजुषतामयौवधेतां मही ज्यायोऽकातामिति च। तत्र अनौषीमाविदं अदिरियादि वाकां पौर्णमास्यागे विनियोक्तव्यम् । पौर्णमासदेवता प्रकाशकत्वात् । इन्द्राग्नौ For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। रित्यादेरपि तदेकवाक्यत्वाद्दर्शाङ्गत्वम् । न तु प्रकरणादर्शपौर्णमासाङ्गत्वम् । प्रकरणाहाक्यस्य बलीयस्त्वादिति । इदं हविरित्यादि वाक्यं दर्शयागे विनियोक्तव्यम्, दर्भदेवताप्रकाशकत्वात् । एकैकवाक्य - स्थापि सूतवाकत्वाविशेषण परस्पराकाङ्घाविरहेण च विभज्य विनियोगो न दोषाय । न तु प्रकरणादुभयत्रापि वाक्यदयविनियोग इति तीयाध्यायहितीयपाद सिद्धान्तितम् । तत्र पुनः संशयः । किममावास्यायामिन्द्राग्नी इदं हविरित्यादि समग्रवाक्यं तथा पनीषोमाविदं हविरित्यादिमन्त्रस्य अनीषोमावित्यं शं परित्यज्य इदं हविरित्याद्यवशिष्टपदनातं पठनीयम् । एवं पौर्णमास्याम् अग्नीषोमाविदं हविरित्यादि समग्रवाक्यं तथा इन्द्रानो इदं हविरित्यादिवाक्यस्य इन्द्राग्नी इत्यंशं परित्यज्य इदं हविरित्याद्यवशिष्ट पदजातच पठनीयम् । तथा सति तयोर्मन्वयोरुभययागाङ्गत्वबोध को दर्शपौर्णमासप्रकरणपाठः समाहत: स्यात् । स्याचान्यदेवताबोधकपदस्यान्ययागे विनियोगः परिहतः । किंवा अग्नीषोमावित्यस्य इन्द्राग्नौ इत्यस्य च इदं हविरित्याशेरन्वितस्स एकवाक्यत्वापन्नतया वाक्यविरोधादवशिष्टांशस्यापि एकत्र विनियोग: शास्त्रार्थः । इत्येवं वाक्यप्रकरणयोः समवाये वाक्यं बलवत्प्रकरण न्तु दुर्बलम्। विलम्बे नार्थप्रतिपादकत्वात् । तथाहि यद्यमावास्यायां प्रकरणबले नानौषोमाविदं हविरित्यादिमन्त्रस्य अग्नीषोमावित्यंश परित्यज्य इदं हविरित्यादि शेषांशमात्रं पश्यते, तदा तत्र देवतावाच कपदविरहात् दर्शदेवताप्रकाशकत्वाय प्रथममिन्दाग्निपदान्वयेन वाक्यं कम्पनीयम् । तेन वाक्येन इन्द्राग्निप्रकाशनसामथ्र्य रूपं लिङ्ग कल्पनीयम्। तच्च लिङ्गमनेन मन्त्रशेषांशेन इन्द्राग्निविषयकक्रियानुष्ठेयेति श्रुतिं कल्पयति । एवं यदि पौर्णमास्यां प्रकरण मलेन इन्ट्राग्नी इदं हविरित्यादिमन्त्रस्य इन्द्राग्नी इत्यंशभपहाय इदं हविरित्यादि शेषांशमात्रं पश्यते, तदा तत्रापि देवतावाचकपदाभावात् पौर्णमासदेवताप्रकाशकत्वाय प्रथममग्निषोमपदान्वयेन वाक्यं कल्पनीयम् । वाक्यालिङ्ग लिङ्गाच श्रुति: कल्पनीया। एवञ्च प्रकरण विनियोगधोमध्ये विभिर्व्यवधानम्। अनीषोमादिपदसहितन्तु वाकई श्रूयमाणतया न कल्पनीयम् । अतो लिङ्ग श्रुतिभ्यामेव व्यवधानं विनियोगस्य । तस्माहाकोन विलम्बेनार्थप्रतिपादकस्य प्रकरणस्य बाधितत्वात् तत्तच्छेषांशसत्रैव व्यवतिष्ठतेन नूभयवेति । एवमेव टतीयाध्याय रतीयपाद न्यायमाला। For Private And Personal Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir ७७ उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु समिधो यज तोति । अत्र हि दृष्टविशेषस्यानिर्देशात् समिद्यागेन भावयेत् किमित्यस्युपकार्य्याकाङ्क्षा । दर्शपौर्णमासवाक्येऽपि दर्शपौर्ण मासाभ्यां स्वर्गं भावयेत् कथमित्युपकारकाकाङ्गा । अत उभ याकाङ्क्षया प्रयाजादीनां दर्शपोर्णमासाङ्गत्वं सिध्यति । ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजियायेन स्वर्गफलं कल्पयताम् । विश्वजिदधिकरणे हि विश्वजिता यजेतेत्यत्र फलस्याश्रवणात् फलमन्तरेण विधिश्रुतेरनुप लिङ्गात् इन्द्राग्निदेवताप्रकाशनसामर्थ्यात् । इदं हविरित्यादेरिति । इन्द्राग्रिमन्त्रशेषांशस्येत्यर्थः । For Private And Personal प्रकरणं निरूपयति उभयेति । अङ्गाङ्गित्वेनाभिमतयोरुभयोः परस्यराकाङ्गेत्यर्यः । उभयेति करणादन्यतराकाङ्क्षायाः प्रकरणत्वं न स्यादिति दर्शितम् । उदाहरति यथेति । समिधो यजतोत्यच उभयाकाङ्क्षां प्रतिपादयति अन हौति । इष्टविशेषस्य फलविशेषस्य । निर्देशादनुल्लेखात् । समिद्यागेनेति । समिद्यागेन किं भावयेदित्युपकाय्याकाङ्क्षास्तौ त्यन्वयः । उपकाय्र्यस्य यागविशेषस्य भाव्यत्वेनाका तेत्यर्थः । श्रचैव इष्टविशेषानिर्देशादिति हेतुः । तथाच स्वर्गादिफले तज्जनकतया कर्माणि च पुरुषेच्छाया जायमानत्वात् स्वर्गादिरूपेष्टविशेषश्ववणे तस्यैव भावनायां कम्मत्वेनान्वयः स्यात् । तदश्रवणे तु इष्टविशेषजनकतया पुरुषेच्छाविषयस्य प्रधानयागस्यैव भाव्यत्वेनान्वयस्यौचित्यात् कतमं यागविशेषं भावयेदित्याकाङ्क्षा जायत इति भावः । उप अङ्गविधेराकाङ्गां प्रतिपाद्य प्रधानविवेरप्याकाङ्क्षां प्रतिपादयति दर्शति । कारकाकाङ्गेति । इतिकर्तव्यताकाङ्गेत्यर्थः । दर्शपौर्णमासाङ्गत्वं तदुपकारकत्वम् । अत्र स्वारसिकेच्छाविषयस्य स्वर्गादेरेव मुख्यप्रयोजनत्वं तज्जनकयागादस्तु श्रन्येच्छाधनेच्छाविषयतया गौणप्रयोजनत्वमेव । एवञ्च मुख्यप्रयोजनस्य भाव्यत्वसम्भवे गौणप्रयोजनस्य भाव्यत्वाङ्गीकारोऽनुचित इत्यभिप्रायेण शङ्कते नन्विति । ननु विश्वजिन्याये किं सिद्धान्तितं येन श्रुतफलके कर्माणि तन्यायात् स्वर्गः फलत्वेन कल्पनीयः स्यादित्यतस्तदधिकरणसिद्धान्तं दर्शयति विश्वजिदधिकरणे हौति । इत्युक्तमित्यनेनास्यान्वयः । अनुप Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पत्तेरवश्यं फले कल्पयितव्ये सर्वाभिलषितत्वेन स्वमः फलमित्युक्तम् । तदुक्ताम् स स्वर्ग: स्यात् सवान् प्रत्य विशिष्टत्वादिति । रात्रिसत्रन्यायेन वार्थवादिकं फलं कल्पाताम् । रात्रिसत्राधिकरणे हि “प्रतितिष्ठति ह वै य एता रात्रीरुपयन्ती”त्यत्र विध्युइंशे फलाश्रवणात् फलमन्तरेण विधिश्रुतेरनुपपत्तेस्वयं फले पत्तेरिति । विधि श्रुत्या भावयेदिति प्रतीतो किं भावये दित्यपेक्षितभाव्यमन्तरण विधित्वानुपपत्तरित्यर्थः । सर्वेति। सुखं मे भूयादित्यभिलाषस्य पुरुषमात्रीयत्वात् वर्गस्य सुखस्वरूपत्वाचेति भावः । उक्त सिद्धान्तितम् । तत्सिद्धान्तसूत्रमाह तदुक्तमिति । चतुर्थाध्यायवतीयपाद इति शेषः । स वर्ग: स्थादिति। पश्रुतफलेषु विश्वजिदादिषु यत्फलं कल्प्यं, स स्वर्ग: स्यात् । कुतः ? सर्वान् पुरुषान् प्रत्यविशिष्टत्वात् सर्वेषामभिलषितत्वादित्यर्थः । अतएव भाष्यम् । “सर्वे हि. पुरुषाः स्वयंकामाः । कुत एतत् ? प्रोतिईि स्वर्गः। मर्चश्व भौतिं प्रार्थयते” इति । मिश्राश्व खर्गोऽनतिशयोतिरूपो दु:खविवर्जितः । भूयांसोऽभिलषन्त्येनमल्प त्वल्य सुखं नराः ॥ इति । ततस्तु सुकरज्ञानं सुखमेव परं फलम् । सञ्चानतिशयत्वेन स्वर्गात्मकमिति स्थितम् ॥ इति च । श्रुतफलान्वयसम्भवे भश्रुतफल कल्पनाया अन्याय्यत्वाद्राविसबन्यायेन वर्म वा एतदयज्ञस्या क्रियते, यत्प्रयाजानुयाजा इज्यन्ते, वर्म यजमानस्य घालव्यस्याभिभूत्यै, इत्याद्यार्थवादिकफलान्वय एव वा स्थादित्याह राविसबति। राविसत्राधिकरण किं सिद्धान्तितं येनाचार्थवादिकफलान्वयः सुकरः स्थादित्यतस्तदधिकरणसिद्धान्तं दर्शयति रात्रिसत्राधिकरणे. हौति। प्रतीति। अत्र रात्रिशब्दन ज्योतिरादिसंज्ञका: सोमयागविशेषा उच्यन्ते । ये एताः पूर्वोक्ता रात्रीरुपयन्ति प्राप्नुवन्ति ते प्रतितिष्ठन्ति प्रतिष्ठा प्राप्नुवन्नीत्यर्थः । पत्र उपयजतौति पाठो भाष्यशास्त्रदीपिकान्यायमालागसम्मतः । ह वै प्रसिद्धौ। विध्यद्देशे For Private And Personal Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। कल्पयितव्ये प्रार्थवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिज्यायेनानुपस्थित स्वर्गकल्पने तस्य प्रकृतसम्बन्धे गौरवात्। अर्थवादोपस्थितस्यैव प्रकृतफलत्वकल्पने लाघवात् । तदुक्तम् फलमात्रेयो निर्देशादश्रुतौ हनुमानं स्यादिति । तस्माहिखजिन्यायेन रात्रिसत्रन्यायेन वा स्वतन्त्रफलार्थत्वे सम्भवति, किमिति दर्शपौर्णमासाङ्गत्वं स्वीक्रियत इति । मैवम् । स्वतन्त्रफलार्थत्वे अन्यतराकाझ्या सम्बन्धः स्यात् । नह्यत्र फलस्य साधनाकासास्ति । श्रयमाणं हि फलं साधनमाकाइति ! न चात्र तच्छ्रयते। एवञ्च फलस्याकासाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याकाङ्यैव स्वतन्त्रफला ज्योतिरादियागविधौ। पार्थवादिकं प्रतितिष्ठन्तीत्यर्थ वादावगतम् । प्रतिष्ठाख्यं प्रतिष्ठावरूपम्। फलमिति । कल्पनीयमिति शेषः । ननु विश्वजिदधिकरचे पशुसफल क कर्ममात्र स्वर्गफल कल्पनाया: सिद्धान्तितत्वात् रात्याख्यसवेऽपि तथास्वित्यत पाइ विश्वजिदिति। अनुपस्थितेति । विध्युद्देशे अर्थवाद चानुपस्थितेत्यर्थः। तस्य कल्पितस्वयं फलस्य । प्रक्तसम्बन्ध रात्रिसंज्ञकसत्रान्वये । गौरवादिति। उपस्थितफल परित्यायेनानुपस्थितफल कल्पने गौरवादित्यर्थः। पत्र सिद्धान्तसूत्रप्रदर्शनायाह तदुक्तमिति । चतुर्थाध्यायसतौयपाद इति शेषः । फल मिति। निर्देशादर्थवादवाक्ये फलोबे वादेव फलम् । ननु विधौ फलाभावात् विश्वजिदादिवत् सवाभिलषितत्वेन वर्गानुमान स्थादित्यत आह अशुताविति । कि यस्मात् विधिवाक्ये अर्थवादवाक्ये वा सर्वथा फलाश्रुतावेव स्वर्गानुमानं न पुनर्यथाकथञ्चित् फलश्रुतौ। अतो निर्देशात् फल मित्यात्रेयो मुनिराहत्यर्थः । पूर्वपक्षमुपसंहरति तस्मादिति । स्वतन्त्रफलार्थत्वे प्रधानफलजनकत्वे । किमिति किनिमित्तम्। दर्शपौर्णमासाङ्गत्वं तदुपकारकत्वम्, प्रयाबादौनामिति शेषः । __पूर्वपक्षं निराकरोति मैवमिति। अन्यतराकाझ्या केवल कर्मगताकाश्या । केवल कर्मगताकासां हेतुना साधयति नहीति । पत्र प्रयाजादौ। तत्र हेतुमाह श्रयमाणं होति । तत्फलम्। प्रधानोपकारार्थवे तु उभयाकाङ्क्षयान्वयः स्थादित्याद For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। थत्वं स्यात् । दर्शपौर्णमासार्थत्वे तु उभयाकाङ्क्षा प्रमाणम् । प्रयाजानां भाव्या काङ्गाया इतरत्र च कथम्भावाकाङ्गायाः सत्वात् । अन्यतराकासातश्चोभयाकाङ्क्षा बलोयसोति वक्ष्यते । ततश्च दर्शपौर्णमासार्थत्वमेव युक्तं न स्वतन्त्रफलार्थत्वमिति । तदुक्तम्__ द्रव्यसंस्कारकम्मसु परार्थत्वात् फलश्रुतिरर्थवादः स्यादिति । अत्र द्रव्ये फलश्रुतिर्यस्य पर्णमयी जुर्भवति न स पापं श्लोक शृणोतीत्येवमाद्या। संस्कार फलश्रुतियंदङ्क्त चक्षुरेव भ्राटव्यस्य वृक्त इत्येवमाद्या! कम्मणि फलश्रुतिर्वम्म वा एतद्यन्नस्य क्रियते यत्प्रयाजानुयाजा इज्यन्ते इत्याद्या। कम्मपद. चारादुपकारककम्मपरं द्रष्टव्यम् । संस्कारकम्मणः पृथक्सङ्कीर्तनादित्यास्तां तावत् । दर्शपौर्णमासार्थत्वे विति। प्रमाणं विनियोज कम्। उभयाकासां विवणोति प्रयाजानामिति । इतरत्र दर्शपौर्णमामयोः। कथम्भावति। कथं कुम्बादित्या कामाया इत्यर्थः । नन्वन्य तराकाशीभयाकाइयोः को विशेष इत्यवाह अन्यतरा कासातश्चेति । उपसंहरति ततश्चति । नेति। एतेन प्रयाजादौ फल तिरर्थवाद एवेति सिध्यति । तत्प्रमापयितुमाह तदुक्तमिति । चतुर्थाध्यायटतीयपाद इति शेषः । द्रव्येति । परार्थत्वात् बलवथा उभया काहया क्रत्वर्थत्वावधारणात् द्रव्ये संस्कार कर्मसु च फलश्रुतिरर्थवादः प्रशंसामा स्यादित्यर्थः। द्रव्यादौ फलश्रुति प्रतिपादयति पवेति । अङक्ते चक्षुरञ्जनेन योजयति। अननं नेत्रसंस्कारविशेषः । भाटव्यस्य शत्री:। हाते श्रावणीति । रौधादिकस्य बचे रूपमिदम्। वर्मा कवचम् । इत्याद्या इत्याद्य पदेन श्रुत्यन्तरवत् वर्म यजमानस्य भ्राटव्यस्याभिभूत्यै इति भाष्यतस्य एतच्छ्रुत्युत्तरप्रतीकस्यापि परिग्रहः । श्रारादिति। साक्षात् प्रधानाङ्गकर्मपरमित्यर्थः। संस्कारकर्मण इति । तथाच कर्मपदनाङ्गकर्म मात्र परिग्रहे संस्कारकर्मणः पृथगुपादानवैयर्थ्यम् । कर्मपदस्य पाराटुपकारक कर्मपरत्वे तु संस्कारकर्मणोऽङ्गाङ्गत्वेन सन्निपत्योपकारकतया पारादुपकारकभिन्नत्वेन पृथगुपादानमुपपन्न मिति भावः । प्रासङ्गिकपल्लवनाती विरमति इत्यास्तामिति । For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तदिदं प्रकरणं क्रियाया एव विनियोजक, न अगुणयोः । तयोस्तु क्रियायोगाहिनियोजकम्। कुत इति चेत्, शृणु। यजेत स्वर्गकाम इत्यत्राख्यातांशेनार्थी भावनाभिधीयते भावयेदिति। सा चांशचयमपेक्षते । किं भावयेत् केन भावयेत् कथम्भावयेदिति। तत्र भाव्याकाज्ञायां षष्ठाद्यन्यायेन खर्गों भाव्यतयान्वेति, स्वर्ग भावयेदिति । करणाकाहायां समानपदोपात्तो यागो भावार्थाधिकरणन्यायेन करणतयान्वेति, यागेन खगं भावयेदिति । ततः कथमिति कथम्भावाकाझा जायते । तस्थाञ्चाकाङ्क्षायां यत्सविधौ पठि तस्याश्चाकाक्षाया यत्सावधा पाठतमयमाणफलकच क्रिया प्रकरणञ्च न सम्वेषां विनियोजकमित्याह तदिदमिति। विनियोनकमिति । साक्षादिति शेषः । ननु यदि प्रकरणं द्रव्यगुपयोर्न साचाहिनियोजक, तहिं केन हारेप विनियोजकमित्यवाह तयोरिति। क्रियायोगात् क्रियाहारेण । एवं नियमे की हेतु. रित्या कुत इति । हेतुमुपदयितुमाह सखिति । पायौं भावना अर्थनिष्ठा भावना, पुरुषप्रत्तिरूपा। सा चेति । न केवलं लिङशनाभिहिता, शाब्दी भावना अंशत्रयमपेचते इति चकारार्थः । अंशत्रयं विवणोति किमित्यादि । भाव्याखाकाङ्गायां किं भावयेदित्याकाणायाम्। षष्ठायेति । षष्ठाध्यायप्रथमपादप्रथमाधिकरण न्यायेनेत्यर्थः । तत्र धात्वर्थादर्भाव्यत्वं निराकृत्य कामनाविषयवर्गादेव भाव्यत्वस्य सिद्धान्त नादिति भावः । वर्गस्य भाव्यतयान्वयं दर्शयति वर्ग भावयेदिति । करणाकालायां केनेत्याकालायाम्। समानपदेति। यजेतेत्ये कस्मिन् पद पाख्यातयजत्योः श्रवणात् भावनायागयोरेकतिङन्तपदीपस्थाप्यत्वमिति भावः । भावार्थेति । द्वितीयाध्यायप्रथमपादप्रथमाधिकरणन्यायेनेत्यर्थः । तदधिकरणे हि "भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतौयेत, एष यौँ विधीयते” इति सूत्रेण यागादः करणत्वेनान्वय: सिद्धान्तितः। कथम्भावाकाङ्क्षायां करणीभूतस्य यागस्थालौकिकव्यापारवया, केन प्रकारेण यागेन वर्ग भावयेदिति कर्मणः प्रकारविशेषाकाङ्क्षायाम् । सनिधाविवि । फलवत्मनिधावफलं तदामित्युक्तरिति भावः। अश्रूयमाणफलकमिति। प्रधान For Private And Personal Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८२ न्यायप्रकाशः । जातं, तदेवोपकार्याकाइयेतिकर्तव्यतात्वेनान्वयमनुभवितुं योग्यम् । क्रियाया एव लोके कथम्भावाकाङ्क्षायामन्वयदर्शनात्। नहि कुठारेण छिन्द्यादित्यत्र कथमित्याकाङ्क्षायां हस्त इति केवलमुच्चार्यमाणोऽपि हस्तोऽन्वयं प्राप्नोति । किन्तहि हस्तेनोद्यम्य निपात्येत्यचार्यमाणे उद्यमननिपातने एव । हस्तीऽपि तद्दारेणैवान्वयं प्राप्नोतीति सर्वजनीनमेतत् । किञ्च कथम्भावाकाना नाम करणगतप्रकाराकाझा । थमो: प्रकारवाचित्वात् । सामान्यस्य भेदको विशेषः प्रकारः । सामा. न्यञ्च क्रियारूपमेवाख्यातेनोच्यते, यजेत स्वर्गकाम इति । अस्य ह्ययमर्थः । यागेन तथा कर्तव्यं, यथा स्वर्गो भवतीति । क्रियासामान्यस्य विशेषः क्रियैव भवति। नहि ब्राह्मणविशेषः नैरपेक्ष्ये ण फलजननासमर्थतया विहितमित्यर्थः । उपकायांकाझ्या प्रधानकर्माकाजथा । एतेन उभयाकाङ्क्षारूपं प्रकरणं साधितम् । इतिकर्तव्यतात्वेन कर्मण: प्रकारविशेषत्वेन । ननु क्रियाजातस्येव सन्निहिताश्रूयमाण फल कद्रव्यगुणयोरपि कुती मान्वयः ? इत्यत भाा कियाया एवेति । एवकारेण द्रव्यगुणयोहरीभूतक्रियामन्तरेणान्वयस्य लोकादृष्टत्वं घोप्यते । तदेव समर्थयति नहीति । कथमित्याकाङ्क्षायां कुठारेण कथं वैधौभाब भावयेदिति जिज्ञासायाम् । केवलमिति तृतीयाविभक्तिं विनेत्यर्थः । तर्हि किमन्वेतीत्याह कि तहीति । निपात्येत्यनारमितिकारस्य एताभ्यां पदाभ्यामित्यर्थः । तद्दारण उद्यमननिपातनक्रियाहारण। सर्वजनीनं सर्वलोकसिद्धम् । कथम्भावाकाङ्क्षायां क्रियाया एवान्वये युक्तिमाह किञ्चेति। प्रकारवाचित्वादिति । प्रकारे थाल् इत्यत: सूत्रात् प्रकारवचन इत्यनुवर्त्य, इदमस्थमुरिति सूत्रेण थमं विधाय, किमश्चेति सूत्रेण किंशब्दादपि प्रकारवचने थमोर्विधानादिति भावः । प्रकारशब्दार्थमाह सामान्यस्येति । सामान्यधर्मेणीपस्थितस्य भेदक इतरव्यावर्तक इत्यर्थः । प्रकृते सामान्य दर्शयति सामान्यचति । विशेषस्य सामान्यधर्मावच्छिन्नले दृष्टान्नायाह नहीति । For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir ८३ परिव्राजकादिरम्राह्मणो भवति । एवञ्च करबगतक्रियाविशेषाकाङ्क्षापरनामधेय कथम्भावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् । स च करणगतक्रियाविशेषोऽम्बाधानादिब्राह्मणतर्पणान्तः क्रियारूप एवेति युक्त तस्य प्रकरणेन ग्रहणम् । तस्य च करणगतत्वं तदुपकारकत्वमेव । तेन विना यागेनापूर्खा जननात् । नद्यमननिपातनव्यतिरेकेण कुठारेण द्वैधीभावो जन्यते । तत् सिद्धं कथम्भावाकाङ्क्षायां क्रियैवान्वेतीति । अतएव द्रव्यदेव - तयोर्यागसम्पादनद्दारान्वयः साम्प्रदायिकैरुक्तः । faadौ च कथम्भावाकाङ्क्षायामुपकारकसम्पादनमतिदिश्यते इत्युक्तम् । यदि च कथम्भावाकाङ्क्षायां सिद्धं वस्त्वन्वययोग्यं स्यात्, तदोपका सम्पादनपर्यन्तं धावनं ग्रन्यक्कृतामनर्थकं स्यात् । परिव्राजकादिरिति । यदि कचित् ब्राह्मणः परिव्राजको वानप्रस्थो वा भवेत्, तदा तस्यापि ब्राह्मणविशेषस्य ब्राह्मणत्वसामान्यधर्मवत्त्वं स्यादेव, नाब्राह्मणत्वमिति भावः । यागात्मक करणगत क्रियाविशेषं प्रतिपादयति स चेति । अन्वाधानमग्निस्थापनम् । तस्य क्रियाविशेषस्य । नन्वसौ क्रियाविशेषो यागस्य पूर्वोत्तर काल कर्त्तव्यत्वेन श्रूयते । तत्कथमस्य करणीभूतयागगतत्वं सम्भवतीत्यत चाह तस्य चेति । तदुपकारकत्वं तदपूर्वप्रयोजकत्वम् । पत्र हेतुमाह तेन विनेति । लोकेऽपि इतिकर्तव्यतामन्तरेण फलाभावप्रदर्शनायाह नहीति । साधकमाह श्रतएवेति । द्रव्यदेवतयोर्बोहिभिर्यजेत अन च प्रजापतये च जुहोतोत्यादिश्रुतिविहितयोः । यागसम्पादनदारा यागसम्पादकानिप्रक्षेपणोद्देशादिक्रियाद्वारा । For Private And Personal यागसम्पादनहारेत्यत्र साधकमाह विकृतौ चेति । उपकारकसम्यादनम् उपकारकैर्यागस्य सफलताकरणम्। उक्तं मीमांसक ग्रन्थकहिः । पत्र उपकारक सम्पादनमित्यभिधानात् द्रव्यगुणादिसिखवस्तूनां यागसम्पादनहारेवान्वय इति सिध्यति । तेषां साचादन्वयित्वे अभिप्रेते तु तत्कतयागसम्पादनपर्यन्त कथनमनावश्यकमित्याह यदि चेति । उपकार्य्येति । उपकाय्र्यस्य प्रधानयागस्य सम्पादनं फलजननसमर्थीकरणम् । तत्पय्र्यन्तं धावनं स्वाभिप्रायप्रतिपादनाय तत्पय्र्यन्तं वागिन्द्रियचालनम् । तथाच यदि Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra A charya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org न्यायप्रकाशः। अतर क्रियाया एव इतिकर्तव्यतात्वम् । कथम्भावाकाहाग्रहीतस्येतिकर्तव्यतात्वात्। इतिशब्दस्य प्रकारवाचित्वात् । कर्तव्यस्य इतिप्रकार इतिकर्तव्यता। प्रकारच सामान्यस्य भेदको विशेष इत्युक्तम् । कर्त्तव्यस्य च विशेषः कर्त्तव्य एव भवतीति न सिद्धस्य वस्तुन इतिकर्तव्यतात्वम्, किन्तु क्रियाया एव । प्रकृतिगतानां द्रव्यादीनामपि साधादन्वयसम्भवस्तदा उपकारकर्मसिदिश्यत इत्येव यात्, न तु तणनितयागसम्पादनम् । प्रकृतिगमानां सर्वेषां ट्रव्यादौना साशदन्वयित्वासम्भवान् यागसम्पादनहारैवान्वययोग्यत्वात् सम्पादमपदेन हारपर्यन्तमुक्तमिनि भावः । यतः कथम्भावाकाझ्या क्रियैव ग्धते, अत इतिकर्तव्यतापदवाच्यत्वमपि तस्या एव, ब सिकस्य वस्तुनी ट्रव्यादरित्याह भतश्चेति । ननु कथाभावाकासया क्रियैवान्वेतु । परन्तु तस्सा एव इतिकर्तव्यतापदवाच्यत्वे प्रमाणाभावः। इतिकर्तव्यतापदन्त्वङमाववाचौति सिद्धस्यापि वखन इतिकर्तव्यतापदवाच्यत्वं स्यात् । लस्याङ्गत्वावश्यकत्वादिल्यत पार कथम्भावेति। कथम्भावाकाचया यदृह्यते, तस्यैवेतिकर्तव्यतापदवाच्यत्वादिमि भावः । पत्र हेतुमाह इतिशब्दति । प्रकारवाचित्वादिति । तथाच मेदिनी। इति हेतो प्रकाशने। निदर्शने प्रकार स्थादिति । व्यत्यत्त्या तथा प्रतिपादयति कर्तव्यस्येति। भावपरीऽयं निर्देशः । वेन कर्तव्यतायाः क्रियाया इति प्रकार इतिकर्तव्यतेत्यर्थः । यथावतार्थत्वे कर्तव्यस्य इति प्रकार इति व्युत्पत्ती इतिकर्तव्यपदनिष्पत्तिरनन्तरच भावप्रत्यये कृते, क्रियाप्रकारतस्यर्थ एव स्थान सु क्रियाप्रकार इति ध्येयम्। एवमुत्तरत्रापि। पतएव बतीयाध्याय हतीयपाद मि. रभिहितम तस्मादतव्यमेतत् कैयमितिकर्तव्यताकाचा नामति, तदभिधीयते । प्रकाराकाङ्ग्रेयम् । इतिशब्दः प्रकारवचनः । कर्तव्यताप्रकार: क्रियाप्रकार इति यावदिति । For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir ८५ सिद्धस्य तु द्रव्यादेः केवलमङ्गत्वम् । तदपि श्रुत्यादिना न तु प्रकरणात् । यथाहु: नावान्तरक्रियायोगाद्वते वाक्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्गृह्णन्ति प्रकृताः क्रियाः ॥ इति । अतएव वर्हिर्देवसदनं दामीत्यादिमन्त्रस्य लिङ्गादङ्गत्वं न तु प्रकरणादित्युक्तम् । अर्थवादाधिकरणपूर्व्वपक्षसमाप्तौ एचके कचित् द्रव्यस्येतिकर्त्तव्यतात्वेनाभिधानमङ्गत्वाभिप्रायं द्रष्टव्यम् । बहुग्रन्थस्वरसादुक्तयुक्तेश्खेति । तसिहं प्रकरणं क्रियाया एव विनियोजकमिति । तश्च प्रकरणं द्विविधं महाप्रकरणमवान्तरप्रकरणचेति । तत्र भावनायाः प्रकरणं महाप्रकरणम् । तच प्रयाजादीनां ग्राहकम् । तच्च प्रकृतावेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः । For Private And Personal सिद्धस्य भूतस्य । न तु तदानीं कर्त्तव्यस्येत्यर्थः । सिद्धस्य द्रव्यादेः केवलमङ्गत्वमपि केन प्रमाणेन सिध्यतीत्यत श्राह तदपीति । श्रुत्यादिना वौदिभिर्यजेतेत्यादिना । द्रव्यादीनामङ्गत्वस्य प्रकरणलभ्यत्वाभावे प्रमाणमाह यथाहुरिति । नावान्तरेति । वाक्योपकल्पितात् वाक्यप्रतिपादितात् भवान्तरक्रियायोगात् दारोभूतसम्बन्धाहते विना प्रकृताः क्रियाः कथम्भावैः कथं कुर्य्यादित्याकाङ्गाभिर्गुपद्रव्ये गुणद्रव्यादिसिद्धं वस्तु न ग्टहन्ति न प्राप्नुवन्तीत्यर्थः । तथाच भवान्तरक्रियाया एव प्रतिकर्त्तव्यतात्वं न तु गुणद्रव्यादीनाम् । तेषामवान्तर क्रियाणामेव इतिकर्तव्यतात्वं, तहारयैव तेषामत्वम् । इतिकर्त्तव्यतात्वन्तु गौणमिति भावः । अतएवेति । यतः सिद्धस्य बस्तुनो न प्रकरणादङ्गत्वं किन्तु श्रुत्यादिनैव, अतएवेत्यर्थः । द्रव्यस्येतिकर्त्तव्यताभिधानविरोधं परिहरति अर्थवादाधिकरण इति । भङ्गत्वाभिप्रायमिति । ततिकर्त्तव्यता पदमङ्गलाचणिकमित्यर्थः । बहुग्रन्थेति । भाष्यादीत्यर्थः । प्रकरणं विभजति तचेति । द्वैविध्यं दर्शयति महेति । भावनायाः फलभावनाया: । ग्राहक मितिकर्त्तव्यतात्वेन विनियोजकम् । तच्च प्रकरणञ्च । प्रकृतावेवेति । सम्भवतीति - Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । यथा दर्शपौर्णमासादिः । तत्र चोभयाकाङ्गारूपं प्रकरणं सम्भ वति, आकाङ्क्षानुपरमात् । विकृतौ तु न प्रकरणं सम्भवति । यत्र तु न समग्राङ्गोपदेश: सा विकृतिः । यथा सौर्य्यादिः । तत्र च यान्यपूर्व्वाण्यङ्गानि विद्यन्ते उपहोमादीनि तेषां न प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां किं भावयेदित्यस्त्येवाकाङ्क्षा, तथापि प्रधानस्य न कथम्भावाकाङ्गास्ति, प्रकृतेरेवाङ्गेर्निराकाङ्गत्वात् । शेषः । आकाङ्क्षानुपरमादिति । कथम्भावयेदित्याकाङ्गाया श्रङ्गविधिसमुत्थानसमाप्तिमन्तरेण विरामाभावादित्यर्थः । > Acharya Shri Kailashsagarsuri Gyanmandir तञ्च प्रकरणं प्रकृतावेवेत्येवकारव्यवच्छेद्यं विकृतौ प्रकरणाभावं स्पष्टमाह विकृतौ त्विति । विकृतिं लचयति यत्रेति । विकृतिमुदाहरति यथेति । सौय्यं चरु निव्र्वपेत् ब्रह्म काम इत्यत्र निव्वापशब्दः । तथा आग्रेयाष्टाकपालं निर्वपेदित्यचापि निविापशब्दः । एवमाग्रेयपदवत् सौय्यपदस्यापि तद्धितप्रत्ययेन एकमात्र देवताबोधकत्वम् । एवं चरोरप्योषधिद्रव्य कत्वमित्येव माग्नेयलिङ्ग सम्बन्धात् सौर्य्यं चरु निव्र्वपेदानेयवदित्यानुमानिकवचनकल्पनाङ्गीकारात् सौव्ययागस्याग्नेयविकृतित्वम् । चादिपदादप्रावेवमेकादशकपालं निव्र्वपेदित्युक्ताप्रावैष्णवयागपरिग्रहः । तचापि निर्व्वापपदप्रयोगादिलिङ्गेन श्रग्नीषोमीयवदित्यानुमानिकातिदेशाङ्गीकारात् । एवमेव सिद्धान्तितमष्टमाध्यायप्रथमपादे । अपूर्व्वणि अप्राकृतानि । विकृतावेव विशेषविधिना विहितानीति यावत् । तानि कानौत्यचाह उपहोमादीति । उपहोमा: प्राकृत होमाafafende विहिता होमाः । विकृतौ नचचेष्टौ कृत्तिकादिहोमाः । अत्र प्रमाणं वक्ष्यते । चादिपदात् प्रयाजे कृष्णलं जुहोतोति श्रुत्या सौय्ययागविशेषे विहितानि कृष्णलहोमादीनि । तत्र विकृतौ । तेषाम् अपूर्वा विधायक विधौनाम् । प्रधानस्येति । तथाच अङ्गविधेराकाङ्गासङ्गावेऽपि प्रधानविधेराकाङ। विरहेण उभयाकाङ्गारूपप्रकरणं नास्तीति भावः । ननु सौर्यं चरु' निर्व्वपेत् ब्रह्मवर्द्धसकाम इत्यत्र सौम्ययामेन ब्रह्मवर्चसं भावयेदिति बोधस्यावश्याभ्युपेयत्वे कथम्भावयेदित्याकाङ्गाभ्युपगमोऽप्यावश्यक इत्यत श्राह प्राकृतैरेवेति । तथाच प्रायवदित्यतिदेशेन आग्नेयाङ्गानां प्रवृत्त्या तदाकाङ्गानिवृत्तिरिति भावः । For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न च प्राकतानामङ्गानामत्रापठितत्वेनाप्रत्यक्षवाकतानां पठितवेन प्रत्यक्षवात्तैरेवाकाझोपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्लप्तोपकारत्वेन झटित्याकाझोपशमने असामर्थ्यात् । प्राकृताङ्गानां लप्तोपकारत्वेन तच्छमने सामर्थ्यात् । न चात्र तेषामुपस्थापकाभावः । उपमितिलक्षणप्रमाणेन तेषामुपस्थितत्वात् । सौर्यवाक्ये हि दृष्टे ओषधिद्रव्यत्वेन एकदैवत्यवेन च सादृश्येन आग्नेयवाक्यमुपमीयते । गवयदर्शनात m ननु प्रत्यक्ष श्रुतिबोधिताङ्गानां झटित्यु पस्थितत्वात् तैरेव विकृतेनिराकाश्ता युक्ता, न त्व प्रत्यक्ष श्रुतिबोधित पालता रित्याशङ्कामपनयति न चेति। अप्रत्यक्षात् अप्रत्यक्षश्रुनिबोधितत्वात्। तैरेवेति । तेषां झटित्युपस्थितत्वादिति भावः । तेषां वैलताङ्गानाम् । पलप्तीपकारकत्वेनेति । प्रधानस्योपकारविषयकाकाङ्घाविरहेण उपकारस्य न लप्तत्वम् । सान्निध्यादुपकारकं कल्प्यमिति भावः। झटितीति। तेषामुपकारख कल्प्यतया कटित्युपस्थितत्वाभावात् झटित्याकासोपशमनसामर्थ्यमपि नास्तीति भावः । प्राक्ताङ्गानां तलक्षण्यं दर्शयति प्राकृतानामिति । क्लयोपकारत्वेन उपकाराकाझया उस्थितत्वेन। तच्छमने झटित्या कामाशमने । ननु प्राक्कलाङ्गानां विकृत्युपकारकतोपस्थिति स्त्रि । उपस्थापकाभावादित्यापत्तिं निरस्यति न चेति । उपस्थापक दर्शयति उपमितीति। उपमानेत्यर्थः । उपमानं प्रमाणं सङ्गमयति सौर्यवाक्य इति । सौर्य चर निर्च पेत् ब्रह्मवर्चस काम इति वाक्ये इत्यर्थः । दृष्ट श्रुते। भाग्ने यवाक्यम् पाग्ने याटाकपालं निर्बपेदिति वाक्यम् । उपमीयते उपमित्यात्मक ज्ञानविषयीभवति । नथाच एकत्र सादृश्यज्ञानादपरचासनिक्लष्ट सादृश्यज्ञानमुपमितिः । सादृश्यच पर्थान्तरयोगिभिः सामान्यैरर्थान्तरस्य योगः। यथा गोजातियोगिभिः कर्णाद्यवयवसामान्यैर्यवयजातेयोगी गवयगतं मोसादृश्यम्। तथा मवयजातियोगिभिस्तै!जातियोंगो गोगतं गवयसादृश्यम् । एवञ्च गवयगत कर्णाद्यवयवसामान्यदर्शनात् गवि गवयसादृश्यज्ञानवत् सौर्य वाक्ये भीषधिद्रव्यकत्वैकदेवताकत्वादिसामान्यावगमात् भाग्नेयवाक्ये सौर्यवाक्यसादृश्यज्ञानरूपमुपमित्यात्मकन्नानं जायते आग्रेयस्य वाक्यस्योषधिद्रव्यकत्वैकदेवताखत्वसम्बन्धादिति भावः । For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८८ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir गोरुपमानवत् । तस्मिंश्चोपमिते, तेन तदर्थों ज्ञायते । सा च वंशा भावना | तत्र सौर्य्यवाक्ये भावनाया भाव्यकरणयोः सत्त्वादितिकर्त्तव्यताकाङ्क्षायामुपकारक पृष्टभावेनाग्नेयेति कर्त्तव्यसौर्ययागेन ब्रह्मवर्चसं भावयेदाग्नेयवदिति । तातिदिश्यते । तथाच तथैवाकाङ्गोपशमात्र विकृतेः प्रकरणमस्ति । काङ्क्षारूपस्थानादेव चापूर्व्वीङ्गग्रहणम् । अन्यतरा न च प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात् किं न स्यादिति वाच्यम् । तेषामपि प्रकृत्युपकारकतयाकाङ्गोपशमात् । ननु उपमानवत् उपमितिवत् । तस्मिन् श्रग्नयवाकये । उपमिते सौय्र्यवाक्य सहशत्वेन ज्ञाते । तेन उपमालपुरुषेण । तदर्थं त्राश्रयवाक्यार्थः । ज्ञायते सौवाको पोति शेषः । स चार्थः किं केन कथमित्यपेक्षितांशत्रयवती भावनेत्याह सा चेति । विधेयप्राधान्यात् स्त्रीलिङ्गत्वम् । तत्र विध्वंशेषु मध्ये | भाव्यकरणयोः किं केनेत्यपेचितयोः । वादिति । सौर्ययागेन ब्रह्मवर्चसं भावयेदिति बोधावश्यकत्वादिति भावः । इतिकर्तव्यतेति । कथमित्याकाङ्गायामित्यर्थः । उपकारेति । उपकारविषयक जिज्ञासाविषयत्वेनेत्यर्थः । अतिदेशप्रकारमाह सौर्य्ययागेनेति । भाष्यकता, सौयं चरु निर्वपेदान यवदित्यानुमानिक विध्यङ्गीकारादित्युक्त्या विधेरेवारी यवत्पदघटितत्वमङ्गीकृतम् । चतएव तथाविधवाक्यार्थ एवानेन दर्शितः । तया विधिसमभिव्याहृताग्नयवत्पदबोधिताप्रतिकर्त्तव्यतया । एवकाराद्वैकृताङ्गेनाकाङ्गोपशमापेचेति लभ्यते । कथमित्युपकारकाकाशन्या विधिवाक्य सनिवेशितेनानं यवदितिशब्देन समर्पिततया झटित्युपस्थित स्व प्राकृताङ्गजनितोपकारस्य कृतत्वेन विकतेराकाङ्गानिवत्ते, निवत्तस्य च पुनरुत्थानकारणाभावात् । ननु विकृतेः प्रकरणाभावे अपूर्व्वाङ्गानां कथं तचान्वयः इत्यत चाह अन्यतरेति । स्थानं सन्निधिपाठवशात् समानदेशत्वम् । तच्च सब्रिधिपठितस्य कर्मण एव केमकाङ्क्षारूपमित्येवोक्तमन्यतराकाङ्गारूपेति । ननु विकृतेरुपकारकाकाङ्क्षासत्त्वात् प्राकृताङ्गानामप्युपकार्य्या काङ्खा वश्यम्भावादुभयाकाङ्क्षारूपप्रकरणादेव विकृती प्राकृताङ्गानामेवान्वयोऽस्तु, कथं विकृती प्रकरणं नास्तीत्युच्यते ? इत्याशङ्कां निराकरोति न चेति । तेषां प्राक्कताकानाम् । प्रकृत्युपकारकतयेति । तेषां For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। प्राक्षताङ्गानामाकाजाभावे तेषां विकतौ सम्बन्धः केवलं स्थानात् । अपूवाङ्गानान्वाकाङ्क्षा सत्त्वादिक्कतेरप्याकानावत्त्वात् तेषां तत्सम्बन्धः प्रकरणात् । प्रकरणञ्च स्थानात् झटिति विनियोजकमित्यपूर्वाङ्गानामेव प्रथमं सम्बन्धः स्थान प्रारूतानामिति । उच्यते, सत्यं, प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणबलाबलात् प्रमेयबलाबलस्य ज्यायस्त्वात् उक्त विधयोपस्थितत्वात् प्रावतानामेव सम्बन्धो युक्तः कृतापकारत्वात् । न वैकतानां, कल्प्योपकारत्वात्। विकतेश्वोपकारकपदार्थाकाद्धा प्रकृतिसविधिपठितवमोपकार्याकाक्षायां सत्यामुपकारकाकाजिण्या प्रकृतावेवान्वयात् प्रत्युपकारकत्वं सिद्धमिति भावः । पाकाङ्केति । एकत्रान्वयादैवाकाङ्क्षाशान्तेरित्यर्थः । स्थानात् पन्धतराकाशावमात् । पाकाञ्चासत्वात् किमुपकुर्यादित्याकाशासनावात् । पाकाचावत्वात् कथं भावये दिल्याकाचावत्वात्। प्रकरणात् उभयाकाहारूपात्। ___ ननु विक्रतेराकाडावत्वेऽपि प्राकृतास्तस्याः प्रागेवोपमितत्वेन अपूर्वाङ्गान्वयदशायां सदसहावात् कथं प्रकरणादपूवाङ्गान्वयसम्भव इत्यत पाह प्रकरणञ्चेति । प्रकरणस्य स्थानाइलवत्वादिति भावः। प्रथममिति। एतेन प्राकताङ्गानामनन्तरमन्वयोऽस्विति दर्शितम्। सिद्धान्त यति उच्यत इति। झटिति स्थान विनियोगात् प्राक् । प्रमाणेति । प्रमापयोविनियोगसाधनयोः स्थानप्रकरणयोबलाबलापेक्षया सावल्यदौर्बल्यापेक्षया प्रमेययोः प्राकृताङ्गविनियोगापुर्वाङ्गविनियोगयोबलाबलस्य न्यायस्वात् श्रेष्ठत्वात् उक्त विधया भानुमानिकविधिसमभिव्याहतप्रकतिवच्छब्देन उपस्थितत्वात् प्राक्ताङ्गविनियोगस्य विधिवाक्यान्वयदमायामेव बुद्धिविषयत्वात् तेषामेव सम्बन्धी विनियोगी युक्त इत्यर्थः । लप्तोपकारवादिति। उपकारस्य उपकारपृष्टभावेन शब्दप्रतिपादितत्वादित्यर्थः। नेति। न प्रथममुपस्थितिरित्यर्थः। कल्प्योपकारत्वादिति । अन्यतराकाशामात्रेण सदुपकारस्य कलप्यत्वादित्यर्थः । युक्तवन्तरमाह विकृतेश्चेति । उपकारक पदार्थाकाङ्घा कथं कुर्या For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश:। न पदार्थमात्राणामिति युक्तः प्रथम प्राकमाङ्गसम्बन्धः। तबब म विक्कतौ प्रकरणं विनियोजकम् । यतु विक्लत्तौ पालताङ्गानुबादेन विधीयते यथौदुम्बरो यूपी भवतीति यूपानुवादेनौदुम्बरत्वम्, तत्प्रकरणाच्यते । मनु न तत्प्रकरणादृह्यते, प्रक्रियात्वात्। क्रियाया एव प्रकरणग्राह्यत्वादिति चेत् सत्यं, तथापि तावविधीयमानस्यौदुम्बरत्वस्यास्त्येवाकाला किं भावयेदिति । न च यूपानुवादेन तस्य विधीयमान दिनि क्रियापकारविषयिषी पाकासा। जायत इति शेषः । पदार्थमात्राणां क्रियाजुछानपकारतरपदार्थानाम् । आकाङ्गत्यनुषङ्गाः। तथाच कथं कुयादिस्याकाखायो याप्रतीभिः क्रियाभिर्विवतेनिःशेषः प्रकारोऽवगम्यते तावतीनामेवान्वयो युक्तः। स च प्रथमं मालताङ्गसङ्घसम्बन्धादेव भवति। उपहोमादिभिर्दिवाभिः क्रियाभिर्विक्रते: प्रकार. विशेषी नावगम्यते प्रधानरूपस्यैव ज्ञानाभावात् । पत्तये न तासां प्रथममन्वय इति भावः । उपसंहरति सतश्चति । क्वचित् विकतावपि प्रकरणमस्तोत्याह यत्त्विति। विधीयत इत्यनेनान्वितम्। प्राक्क. तेवि। पतिदेशप्राधप्राकृताङ्गानुवादेनेत्यर्थः । नत् विमित्याच यति। यूपानुवादन प्रकृतिप्राप्तयूपोद्देशेन। प्रकरणात् उभयाकाडावशात् । प्रकतावादुम्बरवाभावात् प्रकृतिवदित्यतिदेशेन पौदुम्बरत्वापाने विकते सदाकाचाया पवण्याङ्गीकार्यत्वात् चौदुम्बरव. खोपकाया काहाया आवश्यकत्वाचेति भावः । प्रकरणं क्रियाया एक विनियोजकमिति खोनिविरुद्धत्वादेतदसतमित्याशङते बञ्चिति । क्रियाया एपेति । कथं कुयादिति क्रियाप्रकाराकाडया बौदुग्धरत्वान्चयासम्भवादोदुम्वरत्वग्रहपीपयोगिनी विकवेराकाशा नास्थेवेति भावः। सत्यमिति वक्तुमईसौत्यर्थः । तावच्छन्द पौटुम्बरवस्थेत्यनन्तरं योग्यः । पौदुम्बरत्वस्थ निराकाजत्वाशकां निराकरोति न चेति । यूपस्य यूपत्वस्य । अदृष्टरूपत्वात् केवलादृष्टसंस्काररूपत्वात् । मथाच संस्कृत काष्ठविशेषत्व यूपत्वम् । काष्ठविशेषगतसंस्कारविशेष For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः ॥ बात् यूपस्थ चादृष्टरूपत्वात् तेनैवोदुम्मरत्वस्य नैराकायम पाहवनीयेनेवाधानस्येति वाथम् । यूपस्य केवलाईटरूपत्वाभावात्। तर हि तद्रूपके खादिरसादिकं केवलादृष्टार्थ स्यात् । न च तत्सम्भवतिः। तथा सति, खादित्वाभावे. प्रतिनिधित्वेन. कदरोपादान न स्वात अदृष्टार्थस्य प्रतिनिध्यभावात् । नहि खदिरजन्यमदृष्टं कदरेण नियत इत्यत्र प्रमाणमस्ति । अतएव नादृष्टार्थाना प्रतिनिधिः। तदुताम्-न देवताग्निशब्द क्रियमन्यार्थत्वादितिः । इति यावत् । स च संस्कारविशेषः अदृष्ट एवेति भावः। तेनैव संस्कारविशेषरूपयूप. त्वेनैव। नैराका भाष्याकाबाराहित्यम् । पौदुम्बरत्वस्यापि तथाविधसंस्काररूपत्वेन संस्कार विशेषरूपयूपत्वसम्पादनेनैव तस्य फलवत्त्वादिति भावः । पत्र दृष्टान्न माह पावनौयनेति । तथाच पाहवनीये जुहोतीति श्रूयते । पाहवनीयः वस संस्कृतवक्रित्वम्। वगितसंस्कार विशेष इति यावत् । स चाहवनीयो वसन्ते ब्रायोज्यौनादीन; ग्रोभे राजन्यः, शरदि वैश्य- इति श्रुत्या प्राधानसाध्याग्रिरूपतया विहितः । तखादाधानसाध्यामित्रमेव पाहवनीयत्वम् । पराधानसाध्यनाया एक वयाविषसंस्काररूपत्वादिवि लभ्यते । एवञ्चाधामस्याहवमीयत्वनिष्पादकतायाः सिद्धतया यथा पाधानविधौ पाधानेन किं भावयेदिति भाव्याकाचा नोत्पद्यते तथा पौटुम्वरत्वस्याकि यूपत्वनिष्पादकतायाः सिङ्गत्वेन सविधावपि प्रौदुम्बरत्वेन किं भावयेदित्याकाक्षा न सम्पन्न नौति भावः। निराकाञ्चन्त्वाशनानिराकरणे हेतुमाह यूपखेति। यूपत्वस्येत्यर्थः । केवलेति । पदृष्टमाघसंस्काररूपत्वाभावादित्यर्थः। तद्रूपत्वे केवलादृष्टरूपत्वे । खादिरत्वादिकमिति । प्रकृती खादिरत्वं विकृती त्वौटुम्ब रत्वमित्यर्थः । अदृष्टमावसंस्काररूपेण यूपत्वेन पदृष्टस्यैव जन्धमानत्वादिति भावः । तस्येष्टत्वं परिहरति न चेति । कदर: श्वेतखदिरः । कदृष्टार्थस्य प्रतिनिध्यभावे हेतुमाइ नहौति। केवलादृष्टार्थाना प्रतिनिध्यभावे प्रमाणमा तदुक्त मिति। षष्ठाध्यायतीयपाद जैमिनिनेति शेषः । देवतेति। देवता च पनिश्च शब्द य क्रिया मेति समाहारबन्धः । देनसागा इन्द्रादे, For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 1. न्यायप्रकाशः । अन्यार्थत्वाददृष्टार्थत्वात्। प्रतिनिधित्वेन चोपादानं कदरादेरुक्त ग्रन्थेषु । तस्मान्न यूपस्य केवलादृष्टरूपत्वम् । अपि तु दृष्टादृष्टसंस्कारगणो यूप इति साम्प्रदायिकाः। एवञ्चौदुम्बरत्वं न यूपमात्रेण निराकाम् । दृष्टसंस्कारस्य प्रकारान्तरेणापि सम्भवात् । अतश्चास्ति औदुम्बरवस्याकादा। विक्रतेरप्यस्ति कथम्भावा अग्ने राइवनीयस्य, शब्दस्य मन्त्रस्य वहिदेवसदनं दामौत्यादः, क्रियायाः समिधी यजति वनूनपातं यजतीत्याद्युक्त कर्मणश्च अन्यार्थत्वाददृष्टमात्रार्थत्वात् न प्रतिनिधिरित्यर्थः । ननु प्रतिनिधिनैयायिकी वाचनिकश्चेति कदरस्थ वाचनिकप्रतिनिधित्वमेव मन्तव्यम्। न देवतानिशब्देति प्रतिषेधस्तु न्यायप्राप्त प्रतिनिधिविषय एव। पतएव मन्त्रप्रतिनिधिनिषेधेऽपि तत्तन्मन्त्राज्ञाने गायत्याः प्रतिनिधित्वं महर्षयः अरन्तीति बदरीपादानं वाचनिकमेव वाच्यमित्यत: कदरस्य प्रतिनिधित्वेनोपादानं न वाचनिक किन्तु मौसादृश्यन्याय. मूलकमेवेत्याइ प्रतिनिधित्वेनेति । ग्रन्थे विति। तथाच कदरस्य प्रतिनिधित्वं न शास्त्रविशेषेषूक्तं किन्तु ग्रन्थक्तहिरेव सादृश्यादुपातमिति भावः । दृष्टादृष्टेति । तथाच काठविशेषनिष्ठ संस्कारविशेष एव यूपत्वम्। संस्कारक कमाईता। सा च पशुबन्धनांश दृढ़त्वं के दनभक्षणादिननितव लत्वादिकच । स एव दृष्ट संस्कारः। यागीपकारकत्वांशे च प्रोक्षणाद्युत्पन्नशुद्धिमत्त्वम् । स एवादृष्ट संस्कारः । अत उक्तं संस्कारगण इतीत्याशयः । एवञ्चेति । यूपत्वस्य दृष्टादृष्ट संस्काररूपत्वे सतीत्यर्थः। यूपमात्रेण यूपमावसम्पादनेन। यदि तु पोदुम्वरत्वस्य यूपस्थानपातित्वेन यूपार्थत्वमेव बुद्धौ विषयीभवतीति न भाव्याकाङ्केति मन्यते तदा येन केनचित् काठविशेषेण पशुबन्धनसम्भवादौदुम्बरोपादानं व्यर्थं स्यात् । यस्य कस्यचित् काठविशेषस्य तदर्थत्वीपपत्तेः । अत औदुम्बरीपादानमौदुम्बर एव पशुबन्धनहारा यागोपकाराय भवति नान्य इति प्रतिपादनार्थमेव । तथा सति अङ्गान्तरवत् यागीपकारस्य भाव्यत्वावगमात किं भावयेदिति भाव्या काडा विद्यत एवेत्याशये नाह दृष्टसंस्कारस्येत्यादि । नन्व स्तु श्रीदुम्बरत्वस्य पशुबन्धनेन किं भावयेदित्याकाला। तथापि विकृतेराकाडा. विरहात् कथमुभया कासरूपं प्रकरणं घटते इत्याशयाह विक्रतेरपौति । ननु प्रकृतिव. दिल ने नैन पाकन धर्मा पासमा निकनेरा काडा शाम्यतीति प्राक प्रतिपादितं तत्कथं विकते. For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir ८. ३ काङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्टभावेन च पदार्था अन्वीयन्ते । न तूपकारमात्रान्वयेन शाम्यति । अतथ यथेन्द्रियभावनायाः करणाकाङ्क्षा दध्नः करणत्वेनान्वये जाते सिहस्य करणत्वानुपपत्त्या होमस्याश्रयत्वान्वयं यावदनुवर्त्तते । न. तु दध्यन्वयमात्रेण निवर्त्तते । श्रश्रयत्वेन गृह्यमाणो होम: राकाङ्गास्तीत्युच्यत इत्यत आह सा चेति । विकृतेः कथम्भावाकाङ्गेत्यर्थः । उपकारा उपकरणानि । तत्पृष्टभावेन तत्सम्बद्ध विशेष जिज्ञासाविषयत्वेन । पदार्थावगतधमाः 1: । पन्वीयन्ते सम्बध्यन्ते । उपकारमात्रान्वयेन विशेषधर्मानवच्छिन्नोपकारसम्बन्धेन । तथाच विक्रतेः कथम्भावाकाङ्क्षया प्रकृतिवदित्यनेन प्राकृतस्य यूपमात्रस्य प्राप्तावपि स च यूप: किंरूप इत्यवान्तराकाङ्गाया यावन्न निवृत्तिस्तावद्दिकृतेराकाङ्क्षा विद्यत एव । विद्यमानायाञ्च तस्य यावता कालेन प्राकृतं खादिरत्वमायास्यति तावत्कालाभ्यन्तरे सन्निहितेन औदुम्बरत्वेन तदाकाङ्गानिवृत्तेः प्राकृतं खादिरत्वं बाध्यत इति विकृत्याकाङ्क्षयैव चौदुम्बरत्वान्वय इति भावः । एतदेव दृष्टान्तोपन्यासपूर्वकं व्यञ्जयति अतश्चेति । उपकारपृष्टभावेन पदार्थान्वयपय्र्यन्तं विकृतेराकाङ्खानुपरमादित्यर्थः । इन्द्रियभावनाया इति । दन्द्रियकामस्य जुहोति श्रुतौ इन्द्रियं भावयेदितीन्द्रियभावनाया इत्यर्थः । करणाकाङ्क्षा केनेन्द्रियं भावयेदिति करपाकाङ्क्षा | अनुवर्त्तत इत्यन्वयः । सिद्धस्य क्रियाभिन्नस्य क्रियाया एव पुरुषसाध्यायाः करणत्वौचित्यादिति भावः । आश्रयत्वान्वयम् आश्रयत्वेनान्वयम् । अनुवर्त्तत इति । तथाच सिद्धरूपयोर्गुणद्रव्ययोः क्रियासम्बन्धेनैव यागान्वयात् केवलयोस्तयो - योगसम्बन्धासम्भवेन तथाविधद्रव्यस्य दध्नः कतमा क्रिया आश्रयभूतेत्यवान्तराकाङ्क्षया सन्निहितहोमक्रियैवाश्रयत्वेनान्वोयत इत्याश्रयत्वान्वयं यावदाकाङ्गानुवर्त्तत एव न पुनस्ततः प्राङ्निवर्त्तत इति भावः । For Private And Personal नवाश्रय काङा होमस्य श्राश्रयत्वेन सम्बद्धत्वमुच्यते तदसङ्गतम् । विधिवाक्ये किं केन कथमित्याकाङ्गात्रियस्यैवाङ्गीकारेण श्राश्रयाकाङ्गाया अनभ्युपेयत्वादित्यत श्राह श्राश्रय Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८४ www.kobatirth.org न्यायप्रकाश । Acharya Shri Kailashsagarsuri Gyanmandir करणाकाङ्क्षयैव ग्टह्यत इत्युच्यते । न त्वाश्रयाकाङ्क्षा नाम चतुस्ति । एवं विकृतेः कथम्भावाकाङ्गा नोपकारान्ययमात्रेण निव र्त्तते । उपकारपृष्टभावेन यावत्पदार्थान्वयमनुवर्त्तते । प्रतयोपकारपृष्टभावेन गृह्यमाणाः पदार्थाः कथम्भावाकाङ्क्षायैक गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथम्भावाकाङ्क्षया गृह्यमाण अपि न प्रकरणग्राह्याः । प्रकृत्युपकारकतया तेषामाकाङ्क्षा त्वेनेति । गृह्यमाणः सम्बध्यमानः । करचाकाङ्क्षयैवेति । तथाच कतमा क्रिया दक्ष पाश्रयभूतेत्याकाचैव कतमक्रियाश्रितदधिकरणत्वेन इन्द्रियं भावयेदित्याकाशरूपा | ग त्वाकाङ्गान्तरम् । अभिलापमकारमात्रभेदात् । करणसम्बद्ध जिज्ञासाया अपि वरचाकाङ्कात्वाविशेषादिति भावः । उच्यते भस्माभिरिति शेषः । चतुर्थीपाकाञ्चनाभि रभ्युपगम्यत इति नाशङ्कनीयमित्याह न त्विति । अष्टान्तिके बैकृतविशेषधर्मान्वयेऽपि तां रोतिमतिदिशति एवमिति । उपकारान्वयमात्रेण प्राकृतयूपान्वय मात्रेणः । निवर्त्तत इतिः । यूपे पशुं बनीयादित्यादिप्रकृतिविहितयूपादेरतिदेशेन विकृतिसम्बन्धे जातेऽपि न कथम्भावाकाङा निउत्तिरिति भावः । यदि न निवर्त्तते तर्हि कियन्तं कालं यावदस्या अनुवृत्तिरित्यचाह उपकारेतिः । उपकारसम्बद्ध विशेष जिज्ञासाविषयत्वेनेत्यर्थः । यावत्पदार्थान्वयं विशेषषमन्वयपय्र्यन्तमः । तथाच यूपादिसम्बडया कथम्भूते यूपे पशुं बनौयादित्याद्याकाङ्क्षया चौदुम्बरो यूपी भवतीत्यायुक्त चौदुम्बरत्वादिरूपयूपादिगत विशेषधम्मौ यावत्रान्वेति तावन्तं कालं व्याप्य कथभावाकाङ्क्षाया अनुत्तिः । तान्वये जाते तु निवर्त्तत इत्योदुम्बरत्वाद्यन्ववोऽपि कथभावाकाङ्खयैव भवति । कथम्भूते यूपे पशुं बनौयादित्यवान्तराकाङ्क्षाया अपि कथभावाकाङ्क्षात्वाविशेषादिति भावः । एतदेवोपसंहारेण दर्शयति चतश्चेति । ननु यदि प्राकृता यूपादयो वैकता चोदुम्बरत्वादयश्च कथम्भावाकाङ्क्षया गृह्यन्त इति सिद्धान्तसदा चोदुम्बरत्वादीनामिव प्राकृतयूपाtarafप कथं प्रवारणवाद्यत्वं नाद्रियत इत्यस माह तचेति । प्राव्रतवैकृतयोर्मध्ये इत्यर्थः । प्राकृता यूपादयः । प्रत्युपकारकतयेति । यूपादिना कतमं कर्मविशेषमुपकुर्य्यादित्या For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। भावात्। पौदुम्बरवादयस्तु अन्यानुपकारकतया साकाहाः पनियोजनयूपपृष्टभावेन यावत् खादिरत्वमायाति तावविधी. यन्ते इति युक्तं तेषां प्रकरणग्राद्यत्वम्। उभयाकाहासत्त्वात् । यदि हि यूपपृष्टभावन खादिरलं विहितं स्यात् ततो विकते. राकानाभावात् प्रौदुम्बरत्वं न प्रकरण ग्राह्यं स्यात् । न चैत. दस्ति। चोदकस्य खादिरत्वाविषयत्वात् ।। ननु यदि यावत् खादिरत्वमायाति तावदेवौदुम्बरत्वं विधीयते तदा लेन खादिरत्वबाधोऽप्राप्तबाधः। तार्तीयबाधवत् । बालायाः सन्निहित पक्वत्युपकारक तयैव तेषां तदाकासानिने विकृत्यन्वयपर्यन्नं स्थायित्वा. भावादिस्यर्थः । तथाच उभयाकाहाविरहान प्रकरपणाह्यत्वं प्राकृताङ्गानामिवि भावः । बौदुम्बरबादीनां तलक्षणं दर्शयति पौटुम्ब रत्वादयस्विबि । पन्यानुपकारकत्वात् अस्य नुपकारकत्वात्। साकामा पनिवृत्ताकाडाः। तथाच तेषां तदुपकार्यविश्ववियागस्य च परस्पर साकारत्वादुमयाकालापप्रकरण सम्भवतीति भावः । ननु भवन्तु ने साकारा: परन्तु पशुवधनयूपः कथम्भूत इति विकल्याकाळ या प्रलमिल्खादिरत्ववाया. तौति विक्रतेस्त त्राकासाभावात् कथमुभयाकाका सम्भवतीत्यत पाह पनियोजनेति । पाबन्धनत्यर्थः। यूपपृष्टभावेन खूपगतविशेषधर्मविषयत्वेन। मावदिति बावता काले'नेत्यर्थः । खादिरत्वमायाति प्रक्लतिवदित्यतिदेशेनेवि शेषः। तावत् बावल्काखमध्ये इत्यर्थः । विधीयन्त इति चौदुम्बरलादय इत्यन्वितम्। तथाधातिदेशातुल्यताज्ञानाधीनप्रकृतिधर्मोपस्थिन्या खदिरत्नेपिस्थिते विचम्बितत्वम्। पौदुम्वरत्वादीनान्तु साचात्युतिविहितत्वेन सन्निधानेन च ौनोपस्थितिकत्वमित्यौदुम्बरत्वादीनामेवान्वय इति भावः । पतिदेशन विकतो खादिरत्वमपि विहितमित्याशद्धा निराकरोति न चैतदिवि। स्वादिरत्वं विहितं नासीत्यर्थः । चोदकस्य पतिदेवय । खादिरत्वाविषयत्वादिति। वयाच भोदुबरी यूपी भवतीति अतत्वादतिदेशस्य खादिरत्व पर्यनातिदेशे न तात्पर्य मिति भावः । __ चोदकस्य खादिरत्वाविषयत्वादित्यनेनातिदेशस्त्र यत्खादिरतरविषयत्व मोक्तं तवा. शाले नन्विति । सावदेवेति। खादिरत्वप्राप्तः प्रागैवेत्यर्थः। तेन चौदुम्बरत्वेन । तानीयवाधवदिति। तीयाध्यायवतीयपाद “श्रुतिलिङ्गवाक्यमकरण स्थानसमाख्यानां For Private And Personal Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ८६ न्यायप्रकाशः। तथा हि बाधी विविधः, प्राप्तबाधोऽप्राप्तबाधचेति । तत्र तार्तीयबाधोऽप्राप्तबाधः। तत्र हि यावदुर्बलेन प्रमाणन विनियोगः कर्तुमारभ्यते, तावदेव प्रबलप्रमाणेन विनियोगः क्रियते इति तदोधितेनेतरबाधोऽप्राप्तबाधः । दुर्बलप्रमाणस्थाप्रवृत्तवात् । समवाये पारदौर्बल्यमर्थ विप्रकर्षान" इति सूत्रेण दुर्बलप्रमाणावगतस्य बलवत्प्रमाणेन घी बाधः स तातोयबाधः। स यथा अप्राप्तबाधस्त इदित्यर्थः । ननु बाधी नाम व्यवहारप्रतिबन्धः। यथा शुक्ति कात्वज्ञानन रजतत्वज्ञानस्य व्यवहार. प्रतिबन्धो रजतत्व ज्ञानस्य बाध उच्यते। तदानौं रजतमहमद्राक्ष मिति रजतत्वज्ञानव्यवहाराभावात् । तस्मादनुपस्थितस्य व्यवहारासम्भवेन कथमप्राप्तस्य बाधः सम्भवेत् । सम्भवे. ऽपि वा सानीयबाधस्थाप्राप्तबाधत्वे किं मानमिति जिज्ञासायां बाधस्स हैविध्य तानीयबाधसामाप्तनाचतच प्रतिपादयति तथाहौति । अप्राप्तवाध इति। प्राप्तत्वं व्यवहार्यतया प्रमाणविशेषप्रतोसत्वम्, न त्वत्यन्तभवृत्त त्वम्। व्यवहाररूपफलपर्यवसानाभावात् । पप्राप्तवं प्रमाणविशेषाप्रतीतस्य व्यवहार्यतया प्रतीतत्वम् । एवञ्च व्यवहार्यतया प्रमाणविशेषप्रतिपनार्थस्य व्यवहारप्रतिबन्धन प्राप्तबाधः। अप्राप्तवाधस्तु प्रमाणविशेषापतिपत्रस व्यवहार्यतया प्रतीतार्थस्य व्यवहारप्रतिबन्धनम् । तार्तीयबाधस्याप्राप्त बाधत्वमिदानौं दर्शयति तत्र ति । तयोईि विधयोधियोर्मध्ये इत्यर्थः । तात्तीयबाधस्याप्राप्त बाधत्वं साधयति तत्र हौति । प्रबलेन प्रमाणे नेति । पूर्वपूर्वप्रमाणेनेत्यर्थः। विनियोगः क्रियते इति । खबोधितार्थोऽनुष्ठाप्यत इत्यर्थः । सदबोधितेन प्रबलप्रमाणबोधितेन। स्वरवाधी दुर्बलप्रमाणबोधितार्थस्य बाधः । अप्रवत्त. त्वादिति । प्रमाणतयेति शेषः । तथाच प्रथम लिनादिदर्शनेन इन्द्रीपस्थानादिरूपार्थ. विशेषस्य व्यवहार्यतया प्रतीतावपि गाई पत्यमुपतिष्ठेदिति श्रुत्या तत्र तत्र लिमादीनां प्रमाणामासौ करणात् तत्प्रतीतार्थस्य वास्तविक प्रमाणप्रतिपनत्वाभावात् नस्प व्यवहारनिरी. धनमप्राप्तबाध एव । प्रमाणविशेषाप्रतिपन्नस्य व्यवहार्यतया प्रतीतस्य यो व्यवहारनिरोधस्तस्यैवाप्राप्तबाधत्वाङ्गीकारात् । यत्र तु सामान्यशास्त्र प्राप्तस्य विशेषशास्त्र प्राप्न बाधस्तत्र प्राप्तबाध एव । तत्र हि विशेषज्ञास्त्रेण सामान्यशास्त्रं नाप्रमाणी क्रियते। सामान्यशास्त्रस्य बहुविषयतया विशेष. For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। प्राकृतस्य त्वङ्गस्य विकतौ चोदकप्राप्तस्य प्रत्याम्नानात्, अर्थलोपात्, प्रतिषेधाहा यो बाधः स प्राप्तबाधः । यथा प्राकतानां कुशानां, प्रतिकूलशरानानात् । यथा वा अवघातस्य कृष्णले, वैतुष्यरूपप्रयोजनलोपात्। यथा वा पित्रेष्टौ होटवरणस्य, न शास्त्र विषये विधायकत्वावश्यकत्वेन प्रमाणत्वाङ्गीकारस्थावश्यकत्वात् । अतोऽसौ बाधी व्यवहार्यतया वास्तविक प्रमाणविशेषप्रतिपनार्थस्य व्यवहारप्रतिबन्वरूप एव भवति । परन्तु सामान्यशास्त्रात् व्यवहाय्यतया प्रतीतस्यार्थस्य व्यवहार्यताप्रतीतेरेव भान्तित्वकल्पनया व्यवहार प्रतिबन्धी विशेषमास्त्र र क्रियते। न तु सामान्य शास्त्रस्य प्रमाण ताबद्धर्धान्तिवमुत्पाद्यते । अग्राप्तबाधस्थले तु प्रापक प्रमाणस्य प्रमाणताबुद्धेरपि भान्ति त्वं कल्प्यत इति विशेषः । तस्मादयं प्राप्त बाध एवं । एवमन्यत्रापि बाधस्य प्राप्तबाधत्वमप्रापबाधत्वच्चोहनीयम् । मन्वेवं लिङ्गादीनामप्यन्यत्र प्रमाणत्वाइौकारस्यावश्यकत्वात् कथं श्रुत्यादिना तेषामप्रमाणीकरण सम्भवतीति चेन्न। यन्मन्त्रीयलिङ्गं श्रुत्या प्रमाणाभासीक्रियते सन्मन्त्रलिङ्गस कुत्रापि प्रमाणत्वान गौकारात् । मन्त्रान्स रीयलिङ्गान्तरस्य तु श्रुतिविरोधाभाव प्रमाणत्वागोकार चतिविरहात्। सामान्यशास्त्रस्य तु विशेषशास्त्रेणाप्रमाणीकृतत्वे अन्यत्रापि तदादरणानुपपत्तिरिति विस्तरः । एवं सति वैवसान प्राक्ताङ्गबाधस्य प्राप्त बाधत्वमेव घटते इत्याह प्राकृतस्येति । चोदकप्राप्तख अतिदेश प्राप्तस्य । प्रत्यामानात् प्रकृती यदुपदिष्टं तहिपरीतधर्मिणी विधानात् । अर्थलीपात् प्रयोजनाभावात् । प्रतिषेधात प्रकृत्युपदिष्टधर्मिविशेषस्य निषेधात् । क्रमेणोदाहरति यथेति । प्राकृतानां कुशमयं वहिरिति प्रतापदिष्टानाम्। प्रतिकूले ति । शरमयं पहिरित्यनेन विकताव पदिष्टानां कुशविपरीतानां शराणां विधानादित्यर्थः । इदं प्रत्यामानादित्यस्योदाहरणम् । द्वितीयस्थीदाहरणमाह यथा वेति । अवघातस्येति । प्राजापत्यं चरु निर्व पत् शतकणलमायुष्काम इति श्रूयते । तत्र कणलं ते अपयतीति प्रत्यक्ष श्रुत्या आपण विधानात् थपणीयानामवघातादिकं प्रकतितः प्राप्तम्। तच्च कर्तव्यं न वेति संशये दशमा. ध्यायपथमपाद कलिष्व वघातादेरतिदेशप्राप्तस्य वैतुष्यरूपप्रयोजनाभावादननुष्ठानम् । अपणस्य तु प्रत्यक्ष युत्या बोधितस्यानुष्ठानमेवेति सिद्धान्तितम् । वतीयस्थोदाहरणमाह यथा वैति । पिष्टाविति । महापिटयजे इत्यर्थः । तवे. For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ع www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir होतारं वृणीते इति प्रतिषेधात् । औदुम्बरत्वेन च खादिरत्वबाधः प्राप्तबाध एव वक्तव्यः शरकुशन्यायेन । चोदकस्य च खादित्वाविषयत्वे प्रात्यभावात्तदनुपपत्तिः स्यादिति । उच्यते । तातयप्रमाणविनियुक्तेनेतरस्य बाधनं तावदप्राप्तबाधनम् । प्रकरणञ्च तार्त्तीयम् । तेन तद्दिनियुक्तीदुम्बरवेनेतरस्य बाधनमप्राप्तबाध एव । नहि वैकृतेन प्राकृतबाधः प्राप्तबाध एवेति कुलधर्मः । ष्टित्वात् दर्शपौर्णमासप्रकृतिकतया होतृवरणादिप्राप्तौ महापितृयज्ञे न होतारं वृणीते नामिति श्रुत्या प्रतिषेधात् प्रकृतिप्राप्त होतृवरणस्य बाध इति दशमाध्यायाष्टमपादे सिद्धान्तितम् । एषूदाहरणेषु प्राकृतानां कुशानामित्यादिषष्ठान्तपदानन्तरं बाध इत्यध्याहाय्य तचैव पञ्चम्यन्तत्रयं हेतुर्द्रष्टव्यः । एवञ्च खादिरत्वस्यापि प्रत्याम्नानात् शरमयवर्हिषा कुशमयवर्हिर्वाधिवत् श्रदुम्बरत्वेन बाधः प्राप्तबाध एव वक्तव्यो नाप्राप्तबाध इत्याह चौदुम्बरत्वेनेति । भवतु प्राप्तबाधत्वमेव वक्तव्यमित्यभिमतौ दोषमाह चोदकस्य चेति । अतिदेशस्य त्वित्यर्थः । खादिरत्वेति । भवन्मते अतिदेशात् खादिरत्वप्रतीतेः प्रागेव चौदुम्बरत्वस्योपस्थितेरतिदेशस्य न खादिरविषयत्वमिति भावः । तथात्वे खादिरत्वस्य प्राप्तत्वं न सम्भवतीत्याह प्राप्तप्रभावादिति । तदनुपपत्तिः प्राप्तबाधत्वानुपपत्तिः । तथाच, व्यवहार्यतया प्रमाणप्रतिपन्नार्थस्य व्यवहारप्रतिबन्धस्यैव प्राप्तबाधत्वम् । यदि तु खादिरत्वस्यातिदेशरूपप्रमाणेन कर्त्तव्यतया प्रतीतत्वं भवता नाङ्गीक्रियते तदा चौदुम्बरत्वेन तदाधस्य कथमपि प्राप्तबाधत्वं न घटते । परन्तु प्रमाणविशेषाप्रतीतस्य कर्त्तव्यतया प्रतीतत्वेन तद्दावस्याप्राप्तबाधत्वमेवाङ्गीकाय्र्यम् । तथा सति वैकृतेन प्राकृतबाधस्य प्राप्तबाधत्वसिद्धान्ती व्याहन्येतेति पूर्वपचयितुरभिप्रायः । अत्रादावप्रतिबाधत्वमेवास्माकमिष्टमित्यभिप्रायेण तद्दीजं writer धत्वमेव घटयति तातयेति । श्रुतिलिङ्गादिप्रमाणे व्यर्थः । तद्दिनियुक्तेन तद्बोधितेन । प्रकरणश्चेति । श्रुतिलिङ्गादिषु प्रकरणस्यापि कौर्त्तनादिति भावः । इतरस्य खादिरत्वस्य । ननु वैकृतेन प्राकृतबाधः प्राप्तबाध एवेत्यभिधानं विरुध्येतेत्यत आह वैनेति । कुलधर्म इति । नियम इत्यर्थः । तथाच वैकृतेन प्राकृतबाधः प्रायेण सिद्धान्तयति उच्यत इति । For Private And Personal Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदकाविषयत्वेन प्रात्यभावात् कथं तहाध: प्राप्तबाधः। तहिषयले वा तेनैव निराकाइत्वाबौदुम्बरत्वस्य प्रकरणं विनियोजकं मानबाध एक भवतीति तथोक्तम्। नबसौ बाध: कदाचिदप्यमाप्तबाधो न स्यादिति तदभिप्राय रति भावः । লৰ নালীলাঘবিনিমুনমলানলি লাইল অতি সার্বীয়সলামप्रमापविनियुक्तस्य ग्रहणं यदि वा सानीयप्रमाणविनियुक्तराङ्गग्रहणं क्रियते उभयथापि श्रुत्यादिविनियुक्तेन लिङ्गादिविमियुक्त बाधस्य अप्राप्तबाधत्वानुपपत्तिः। लिङ्गादीनामपि নাহ্মসমাঘল সম্বিনিযুকাও বাসাবৰসাৰিলিযুকালাম। মীয়प्रमाणविनियु नी तरत्वामावाच्च । तथात् युतिविनियुक्तोम लिङ्गादिविनियुक्तस्य, लिङ्गবিলিযুরূল কাহিবিলিযু, আক্ষ বিনিমুল সাবিলিল, সন্ধনিলিयुक्तेन स्थानादिविनियुक्तास्य, स्थानविनियुक्तेन च समाख्यायिनियुक्तस्य बाधनमिति विशेष কষ কালীঘসাঘাষনাঘবিলিযুরূল মসলাযুবিনিম্বুজ ধনলিশি सामान्यरूपेण वा वक्तव्यम् । तथा सति प्रकरणविनियुक्न स्थानसमाख्याविनियुक्तबाधनमेवाप्राप्त बाधत्वं घटते, न बतिर्दशप्राप्तबाधस्य । यत् पुनरुक्तं नहि वैकतेन प्राकृत बाध: प्राप्तबाध एवेति कुलधर्ष इति तदपि पार्मिकोनिविरुद्धम् । यती वार्णिकावद्भिस्वतीयाध्यायवतीयपाद "तत्र शुत्यादिषु वावत् यथोक्त एवाप्राप्तबाधः । न च तत्र किञ्चिहिरुध्यते । वहिषयस्य प्राप्तप्रन्स रामभ्युपगमात्। येऽप्येतच्छायानुपातिनः पर्थविप्रकर्षादेव मृत्यादिबाधा भवन्ति तेऽपि हेतुसामर्ष कथनात् भुत्यादिक्कतबाधेनैव व्याख्याताः । ये तु प्रमाणतदाभास-नित्यनैमित्तिककत्वर्थ पुरुषार्थ-पोर्खापर्य-प्राकृतवैकर, सामान्य विशेष-निष्पयोजनसप्रयोजनाल्पभूयस्व-सावकाशनिरवकाशाप्रधानाङ्ग-धर्मप्रधान धर्म-बाधालेष्विदमुक्त प्राप्तं बाध्यत इतीत्युक्तम् ।" एतस्मात् पूर्व कल्पाखरसादाह वस्तुतस्विति। अवम् पौदुम्बरत्वे म खादिरत्यबाधः। ननु खादिरवस्यातिदेशाविषयलं तहिषयत्वं बा। पाये प्राप्तबाधत्वमेव न स्यात् । तत्प्रतियोगिनः प्रमाणाप्रतीतत्वात्। दिनीये खादिरत्वेनैव चौदुम्बर त्वबाधापत्तिरित्याशङ्कामपनयति न चेति। पाशापनयने हेतुमात्र For Private And Personal Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। स्यादिति वाच्यम् । नहि प्राप्तबाधस्थले चोदकेन पदार्थाः प्राप्यन्ते। तथा सति शास्त्र प्राप्तत्वेन बाधो न स्यात्। किं तहि, तानव पदार्थान् वस्तुत: प्रापयति ये विकतौ न बाध्यन्ते । ते च पदार्थाः प्रकतिवच्छब्देन प्राप्यन्ते इति भवति पुरुषस्य भ्रान्तिः। यथा प्रकृती कृतं तथा विकतौ कर्तव्यमिति सर्वे पदार्थाः कर्तव्या इति । अतश्च भ्रान्ति प्राप्ताः खादिरत्वादयः शास्त्रप्रतिपनरौदुम्बरत्वादिभिर्बाध्यन्ते इति तहाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधी आकाङ्गा निवर्तयितुं शक्यते । तस्मादयुक्त मुक्तमुभयाकासारूपप्रकरणसम्भवाहिकती प्राकृताङ्गानुवादेन विधीयमाना. नामौदुम्बरत्वादीनां प्रकरणं विनियोजकमिति । महौति । प्राप्यन्ते विधीयन्ते । बाधी न स्यादिति ! वैकृतस्यैव बाधः स्थाहिकल्प एव वा स्यादिति भावः। तहि अतिदेश: किं प्रापयतीत्याह किं तहीति। ते पदार्थाः प्राकृतपदार्थाः। इति हेतोः। भ्रान्तेः प्रकारमाह यथेति । तबाधः प्राप्तबाध इति । यद्यपि अप्राप्तबाधस्थलेऽपि कर्तव्यताप्रतीतान्तित्वमावश्यकम् भ्रमात्मकप्रतीतिविषयत्वाभावे बाध्यत्वानुपपत्तः, तथापि तत्र प्रमाणस्य, प्रमाणत्वमममूलिका कर्तव्यतामान्तिर्जायते। बाधकप्रमाणेन तु प्रापकप्रमाणस्याप्रमाणत्वकल्पमया प्रमाणत्वधमस्य तन्मूल कव्यवहार्यताबमस्य. ध निराकरणात् व्यवहार प्रतिबन्धः क्रियते । प्राप्तबाधस्थले तु मापकस्यातिदेशस्य प्रमाणत्वबुद्धिर्न भमस्तस्या बुद्धेर्यथार्थत्वात् । पतिदेशस्याप्रमाणत्वे पदार्थान्तरस्थापि विकतो प्राप्तिन स्यात् । परन्तु तत्प्रमाण मूलिका खादिरत्वस्य व्यवहार्यताप्रतीतिरेव भ्रमः । बाधकेन तु वमेव भ्रमं निराकरीता व्यवहारप्रतिबन्धः क्रियते इति विशेषः । ननु खादिरत्वेनैवोदुम्बरत्वं बाध्यतामित्यत पाहन चेति । धान्तिप्रतिपत्ति विधिप्रनिपत्त्योविधिप्रतिपत्तेरेव बलीयस्वेन भ्रान्तिप्रतिपन्नेन वैधप्रतिपत्तिविषयस्य बाधी न सम्भवती. न्याशयः। आपत्तिनिरासेन स्वीक्तस्त्र युक्तत्वं प्रदर्शयनुपसंहरति तस्मादिति । For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। एवं पृषदाज्येनानुयाजान् यजतीति प्राकतानुयाजानुवादन विधीयमानं पृषदाज्यमपि प्रकरणादिकत्यङ्गमिति केचिदाचार्याः । अन्ये वेवमाहुः । पृषदाज्यं हि अनुयाजानुवादेन विधीयते। तत्स्वरूप चानर्थक्यप्राप्तः । तेन विकत्यपूर्व लक्षयितं युक्तम्, विप्रकर्षात् । किन्तु दीक्षणीयावाडियमन्यायेन वापूर्वमेव लक्षयितुं युक्तम्, सन्निकर्षात् । अतएवोत्यवनादीनां प्रोक्षण्याद्यपूर्वप्रयुक्तत्वमुक्तम् । अतश्च विधीयमानस्य पृषदाज्यस्य वाक्यप्रतिपनेनानुयाजापूर्वेणैव नैराकाइयान प्रकरणादिकत्यर्थत्वमिति। मतान्तरणोदाहरणान्तरमाह एवमिति । औदुम्बरत्ववदित्यर्थः। विकत्यङ्गमिति । चातुर्मास्य यागान् प्रकृत्य पृषदाज्ये नेति श्रुतिराबातेति भाष्यम् । अतएवास्था विकृतिविषयत्वम् । चातुर्मास्य यागानां दर्शपौर्णमासविकृतित्वात् । एतदभिमन्त्रणामाचार्याणामयमाशयः । यथा प्रकृतिप्राप्तं यूपमन द्य तस्य श्रीदुम्बरत्वं विधीयते इति भौटुम्बरलं विकृत्यङ्ग तथा प्रतिप्राप्मान याजानुवादन तस्य पृषदाज्यकरणकत्वं विधीयते इत्यत श्रौद्म्बरत्ववत् पृषदाज्यस्यापि विकृतियागाङ्गत्वं भवेदेवति । प्राचार्यान्सरमतमाह अन्ये विति। विधीयते परिप्राप्तानुयानाइत्वेनेति शेषः । तत्व रूपे पृषदाज्य करण कानुयाजविधाने । पानर्थक्येति। अनुयाजानामनिर्दशेनैव प्राप्तत्वादिति भावः। तैः पृषदाज्य करण कानुयाजैः । वितत्यपूर्व मिति । पृषदाज्यकृतानुयाजैविकृत्यपूर्व भावयेदिति लक्षयितुं प्रत्याययितुं न युक्तमित्यर्थः। विप्रकर्षात् वाक्यादिक्कत्यपूर्वानुपस्थितेः। तहि किमपूर्व लक्षणीयमित्याह किन्त्यिति । दीक्षणीयेति । यथा दोक्षणीयेष्टा व भिहितः सत्यवदनादिरूपवाडियमी दीक्षणीयापूर्व लक्षयनि, तथा पृषदाज्ये नापि सन्निकष्टानुयानापूर्वमेव लक्षयितुं युक्तमित्यर्थः । उत्पवनादौनामिति । मोक्षणीपात्र यदुत्पवनादिकं विहितं तत्प्रोक्षणी पात्रापूर्वार्थ. न तु प्रधानीभूतहोमापूर्वार्थ मित्युक्तमित्यर्थः । वायेति । अनुयानानिति खवाक्यप्राप्ते नेत्यर्थः । तथाच एसनाते पृषदाज्यस्य पनुयानानात्वमेव । व साक्षात्प्रधानीभूतविकृतियागास्वमिति । For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । वयन्वङ्गीकृत्यापि विकत्यर्थत्वं ब्रूमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य, तथापि न प्रकरणं विनियोजकं भवति | यूपपृष्टभावेन हि यावत्खादिरत्वमायाति तावदौटुम्बरसविधानादुभयाकाहासम्भवादयुक्तः प्रकरणविनियोगः। एवं यावदनुयाजपृष्टभावेनाज्यमायाति तावदेव यदि पृषदाज्यं विधीयते तदोभयाकाकासम्भवात् प्रकरणविनियोगो भवेत् । न त्वेत. दस्ति, नहि पृषदाज्यं नाम द्रव्यान्तरं किञ्चिदस्ति, यदाज्यस्थानापन्न विधीयेत । औदुम्बरत्वमिव खादिरस्थानापनम् । पृषच्छब्दस्य पृषन्मणिरित्यादौ चित्रतावाचित्वेन दृष्टत्वात् पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अतएव निगमेषु आज्यपानित्येव वक्तव्यं, न तु पृषदाज्यपानित्युक्तम् । खमतमाह वयन्विति । विकृत्यर्थत्वाङ्गीकार भौटुम्ब रत्ववत् कुतो न प्रकरणविनियोग इत्यत्र औदुम्बरत्ववैलक्षण्यं प्रतिपादयति यूपपृष्टभावेनेति। पाज्यमायातीति । प्रकृतावनुयाजानामाज्येनैव विधानादिति भावः । एतत् पनुयाज पृष्टभावन भाज्यस्थाने पृषदाज्य विधानम् । भौटुम्बरत्ववैलक्षण्ये हेतुमाह नहीति । किन्तर्हि पृषदाज्यमित्यवाद पुषच्छब्दस्येति । पृषन्मगिश्चित्रवर्णो मणिः। भादिना पृषन्मृग इत्यादिपरिग्रहः । चित्राज्येति । यद्यपि पृषदाज्यं दधिमिश्रितमाज्यमित्याभिधानिका: । अतएव दशमाध्यायचतुर्थपाद भाष्यादिता श्रुतिः । पृषदाज्यं ग्रह्णाति इयं वा इदं सर्पिश्चैव दधि चेति । सघापि पृषच्छब्दस्य चिवतावाचकत्वमेव तत्तत्प्रयोगस्य मूलम् । तथाहि चित्रता नानावर्णता, पृषन्मभिः पृषन्भृग इत्यादौ तथार्थदर्शनात् । पृषदाज्यमित्यादौ श्राज्यस्य चित्रता सु दधिमिश्रणेन बहुल श्वेतविन्दुयुतात्वसम्पादनावति । न पुन: पृषदाज्यं ट्रव्यान्तरम् । एवमेव दशमाध्यायचतुर्थ पाद भाष्यकारादयः । अतएव पृषदाज्यस्य द्रव्यान्तरत्वाभावादेव । निगमेषु पावाहनमन्वेषु । तथाच दशमाध्यायचतुर्थपाद शास्त्र दीपिका “सन्ति प्रकतावाज्यपशब्दयुक्तानिगमाः । देवानाज्यपानाय स्वाहा । इत्यादयः इति ।" एषदान्यपानिति । पृषदाज्यशब्दस्य ट्रयाम्तरत्वे विकासावूहावश्यम्भव इति भावः । For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न च यावत् प्राकृतमाज्यमायाति तावदेव चित्राज्य विधानात् प्रकरणविनियोगसम्भव इति वाच्यम् । नहि पृषदाज्यशब्देन चित्रतागुणविशिष्टमाज्यं विधीयते। विशिष्टविधाने गौरवापत्तेः। किन्तु प्राकताज्यानुवादन चित्रतागुणमात्रं विधीयते । लोहितोष्णीषा ऋत्विजः प्रचरन्तीतिवत् । तदुक्तं दशमे चतुर्थ चरणान्ते न वा स्यागुणशास्त्रत्वादिति | प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधानमिति शास्त्रदीपिका । एवञ्च विकतेः प्राकृतेनाज्येन लप्तोपकारैश्चानुयाजैनैराकार नन्वाज्यस्थाने चित्राज्यविधानादपि प्रौदुम्वरसादृश्यं स्यादित्यापत्तिं निराकरोति न चेति। गौरवेति। भाज्यस्यातिदेशेन प्राप्ततया तदनुवादन चित्रतामात्र विधाने सम्भवति पाज्यपर्यन्त विधाने विधेयतावच्छेदकगौरवापत्ते रित्यर्थः । लोहितेति। ऋत्विां सोशी षत्वस्य प्रकतावपि सिद्धत्वादतिदेशेन उपोषमात्रप्राप्ती यथा विकृतौ तस्य लौहित्यमा विधीयते तददित्यर्थः । पृषदाज्ये नत्यस्य गुणमावविधायकत्वे सिद्धान्त सूत्रं प्रमाण यति तदुक्तमिति। चतुर्थ चरणान इति । इदं दशमाध्याय. चतुर्थपाद चरममूत्रमिति भावः । न वा स्यादिति। पृषदाज्यशब्दस्य समुदायमत्या द्रव्यान्तरवाचकत्वं न स्यात् । हेतुमाह गुणशास्त्रत्वादिति । पृषदाज्य नानुयाजान् यजतीति शास्त्रं हि चिवतारूप गुण मावविधायकमित्यर्थः । तथाच पृषच्छब्दचित्रवाची भाज्यशब्दच सापर्वाचकः । तेन प्राकृतस्यैवाज्यस्य हविचित्रतागुणमात्रविधानम्। तं गुणं सम्पाद. यितुं दधि रयत इति भावः । शास्त्र दीपिकायामपि तथैवोक्तमित्याह प्राकृतस्यैवेति । नवाज्यनिष्ठचित्रतागुणस्यैव प्रकरणविनियोज्यत्वम स्वित्यत आह एवञ्चेति। भाज्ये नैति। प्राज्येन कप्तः प्रती सिद्ध उपकारी येषां तेषामित्यर्थः । नैराकाय इति । तथाच अनुयाजान् यजतीत्युक्ते केन द्रव्येण जुहोतीत्याकाङ्क्षायां प्रकृतितः प्राप्त स्याज्यस्य प्रकारान्तराभावात् कथम्भूतमाज्यमित्यवान्तराकाशाया असम्भवानराकाञ्चयम्। यूपस्य तु प्रकृतित: प्राप्तावपि नानाकाष्ठमयत्वसम्भवात् कथम्भूती यूप इत्यवान्तराकानासम्भवेन प्रतितः खादिरवागमात् मागेव सनि For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०४ न्यायप्रकाशः। पश्वाहिधीयमानस्य चित्रतागुणस्योपहोमाद्यपूर्वाङ्गवत् म प्र. करणं विनियोजक सम्भवति । ___ यदि हि प्राकृतस्य कस्यचिगुणस्य स्थाने चित्र तागुणो विधीयेत। तदा स गुणो यावदायाति तावद्विकतेनेराकाझ्याभावात् चित्रतागुणस्य च तावदेव विधानादुभयाकाङ्क्षासम्भवात् प्रकरणविनियोगो भवेत् । न च तादृशः प्राकतो गुणोऽस्ति । हितमौटुम्ब रत्वमन्वेति इति विशेष इति भावः। तर्हि चित्रतागुणस्य कथमन्वय इत्यवाह चित्रतागुणस्येति । ___उपहीमादौति । उपहोमा: विकतौ प्राकृत होमादतिरिक्त त्वेन विहितहोमाः। ते च सौयाय णयागे कल होमाः । तथाच सौर्य चरु निर्व पेत् ब्रह्मवीस काम इति श्रुतिविहितसौर्य घागस्य आग्नेय विततित्वे नाष्टमाध्यायप्रथमपाद सिद्धान्तितत्वात् तत्राग्नेयधर्माणां प्राप्तता प्रयानोऽपि प्राप्तः । तत्र प्रयाजेऽप्रयाजे कारणलं जुहीतीति श्रुत्या परिप्राप्त प्रयामा. नुवादन प्राक्त होमातिरिक्तत्वेन कणलहीमा विहिताः। यहा नक्षत्रेष्टौ प्राकत होमातिरिक्तत्वेन विहिता अनितत्ति कादिहीमा: । तथाच पञ्चमाध्याहितीयपाद शास्त्रदीपिकायाम् । अग्नये कत्तिकाभ्यः पुरीडाशमष्टाकपालं निवपेदिति नक्षत्रीष्टिं विधाय उपहोमा विहिताः । सोऽत्र जुहोति अग्नये खाहा कृत्तिकाभ्यः स्वाहति । प्रकृती तु प्रधानानन्तरं नारिष्टहीमा विहिता इत्युक्तम् । पतिर्दशप्राप्त नारिष्ट होमानुष्ठानानन्तरमेव उपहीमानुष्ठानमिति तत्र सिद्धान्ति तञ्च । तथाच उपहीमप्रभृतीनामपूज्वाङ्गानां प्रतितोऽप्राप्तानामङ्गानां विकृतिमात्र विहितानामङ्गानामिति यावत् । यथा प्रकरणं न विनियोमकं किन्तु सान्निध्यरूपस्थानमेव, तहदित्यर्थः । यदि प्राकृत गुणान्तरबाधेन चित्र तागणी विधीयेत नदास्य प्रकरणविनियोज्यत्वं सम्भाव्ये ते त्याह यदि होति । स्थाने इति । प्राकृत गुणविशेषबाध नेत्यर्थः । स गुण इति । यस्य स्थान विधीयत इति भावः। यावत् 'यावता कालन। पायाति कर्तव्यताबुद्धि विषयी भवति । तावत् तत्कालपर्यन्तम्। नैराकाङ्क्षयाभावात् साकाङ्गत्वात्। तावदेव तत्कालाभ्यन्तर एव । प्रक्क ते तु न तथेत्याइ न चेति। तादृश्चितागुणेन बाध्य For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir अाज्यस्यानुयाजानाञ्च चित्रतागुणात् प्रागेव विधानात् । तस्य तत्स्थानापन्नत्वाभावात् । १०५. न चाज्यपृष्टभावेन यावत् प्राकृतं निर्गुणत्वमायाति तावदेवास्य विधानात् प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिक एडूयनवदनङ्गत्वात् विकृतेस्तदाकाङ्क्षाभावात् । तथाहि । ज्योतिष्टोमे दक्षिणादानसमये विहितकृष्णविषाणत्यागस्य हिरात्रादिषु चोदकप्राप्तस्य प्रथमे ऽह्नि अमनुष्ठानम् । उत्तरेऽह्नि दक्षिणादानपूर्वकालीनैः नन्वाज्य स्थानापन्न एव चित्रतागुणः स्यादित्यत चाह श्राज्यखेति । अनुयाजानां सम्बन्ध भाज्यस्य च प्रागेव चित्रतागुणविधानात् पूर्व्वमेव विधानादित्यर्थ: । भाज्यप्राप्तिं विना चित्रतागुचविधानासम्भवादिति भावः । तत्स्थानेति । चित्रतामुपस्या ज्यगतधर्म्मविशेष. रूपतया तत्काय्र्यकारित्वाभावादित्यर्थः । चित्रतागुणस्य गुणविशेषस्थानापन्नत्वशङ्कां निराकरोति न चेति । भाज्यपृष्टभावेन कथभूतेनाज्येन प्रयाजान् यजतोत्याकाङ्गाविषयत्वेन । निर्गुणत्वं निर्गुणत्वरूपी धर्मः । चस्य चित्रतागुणस्य । प्रकरणसम्भव इति । उभयाकाङ्गासम्भवादिति भावः । अविसिल्वेनेति । चान्येन यजतौति सामान्योक्ती निर्गुणत्वसगुणत्वानुल्लेखादिति भावः । तदाकालेति । कथम्भूतेनाज्येन यजतीत्याकाङ्गाविरहादित्यर्थः । पाणिकण्डूयनवदिति दृष्टान्तं विद्वयोति तथापीति । १४ ज्योतिष्टोम इति । अत्रायमाशय: । ज्योतिष्टोमे प्रथमेऽति दचिणादानं विहितम् । तदुपक्रमे कृष्णविषाणस्य त्यागोऽपि विहितः । दक्षिणादानानन्तरञ्च कानिचित्कर्माणि विहितानि । तेषु कर्मसु मध्ये कृष्ण विषयेन पायेः कण्डूयमस्व विहितम् । विलसौभूते हिरामादौ तु द्वितीयेऽति दविणादानं विहितम् । तेन वैकृतविशेषविधिमहिना दचिणादानस्य प्रकृतिप्राप्त प्रथमाह कर्त्तव्यत्वबाधोऽभ्युपेयः । प्रकृतिप्राप्तानां दचिणादानेतरेषां दचिणादान समय कर्त्तव्यदचियादानीत्तरकाल क र्तव्याणां कर्मणां विशेषाभावात् विकृतौ हिरावादावपि प्रथमाहकर्तव्यता स्थिता । परन्तु विकृतौ दचिणादान पूर्व कर्त्तव्यकगणैः सह कृष्णविषाणेन पाणेः कण्डूयनं विहितम् । तदिधिमहिमा कृष्णविषाणत्यागस्यापि For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir पदार्थ : कृष्णविषाणकण्डूयनस्य शास्त्रविहितत्वेनापेक्षितत्वात् । ज्योतिष्टोमे च दचिणादानोत्तरकालं पाणिकण्डूयनं दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुठीयमानैर्दचिणादानोत्तरकालैः पदार्थर्नापेच्यवे । तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्याविहितत्वेन प्रकृतेस्तदपेक्षा नास्तीति । तस्मादुभयाकाङ्गाया असम्भवात् पृषदाज्यस्य न प्रकरणविनियोगः सम्भवतीत्यलमतिविस्तरेण । तसिहं महाप्रकरणं प्रकृतावेव विनियोजकम् । विकृतौ तु यत् प्राक्कतदृष्टार्थाङ्गानुवादेन विधीयते तस्य विनियोजकम् । द्वितीयाइकतंत्र्यता प्रत्येतव्या । पूर्वाहपरित्यक्तऊ व विषायेन उत्तरेऽति पाचिकण्डूयनासम्भवात् । एवञ्च प्रकृतौ दचिणादानोत्तर क गणमध्यपठितं पाचिकण्डूयनं विकृती हिरावादी न पूर्व्वाह मापि दचिणादानानन्तरं कर्त्तव्यम् । तदितराणि तु दचिणादानो. तरविहितानि कर्माणि विरात्रादावपि प्रथमाह एव काव्यापीति सिद्धम् । म च न च विकृतौ पाणिकण्डूयनस्य प्रथमोत्तराइयो ईिरनुष्ठानं स्यादिति वाच्यम् । प्रकृतिप्राप्तपाणिकण्डूयनस्यैव विकृती काखमात्रगुणविधानात् कान्तरत्वाभावात् । प्रथमाह कर्त्तव्यतया विहितस्य हितोयाहकर्त्तव्यताया न गुणत्वसम्भवः । विरुद्धधर्मत्वादिति वाच्यम् । प्रकृतौ शब्दतः प्रथमाह कर्त्तव्यतया विधानाभावात् । तत्र तस्य प्रथमाइकर्त्तव्यतायाः प्रथमाह विहितस्य दक्षिणादामस्यानन्तर विधानवशेनार्थ सिद्धत्वादिति । पदार्थैः कर्मभिः । सहेत्यर्थः । दचिणादानोत्तरकाले दचिणादानादुत्तरः काली येषां तैः । दृष्टान्तं प्रकृते योजयति एवमिति । यथा पाणिकण्डूयनस्य प्रथमाह कर्त्तव्यतया विहितत्वाभावेन प्रकृतेः प्रथमाइकर्त्तव्यत्वाकाङ्गा नास्ति तथा निर्गुणत्वस्याप्यविहितत्वेन प्रकृतेर्निर्गुणत्वाकाङ्क्षापि नास्ति । एवं पाचिकण्डूयनस्य यथा प्रथमाह कर्त्तव्यत्वमर्थ सिद्धं तथाज्यत्व पुरस्कारेण विधानात् चित्रत्वादिगुण राहित्यस्याप्यर्थ सिद्धत्वमित्यर्थः । उपसंहारय विचारं समापयति तस्मादिति । पूर्वपञ्चपरिनिश्चितमर्थं पेणाह तत्सिद्धमिति । यदिति । चौदुम्बरत्वादिकमित्यर्थः । प्राकृतेति । प्रकृतिमाप्तयूपादिदृष्टार्थानुवा देनेत्यर्थः । विनियोजकामिति । For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न तु केवलं विधीयमानस्यापूर्वाङ्गस्येति। यत्तु विक्वतावपि प्राक्कतधर्मानुवादेन विधीयमानयोर्धमयोरन्तराले अपूर्वमप्यङ्गं केवलं पठ्यते, तदपि प्रकरणेन विनियुज्यते । यद्यपि विक्कतेः कथम्भावाकाङ्क्षा प्राक्तैरेवाङ्गः शाम्यति । तथापि यत्र प्राकृताङ्गानुवादेन धर्मविधानं तत्र नदिधानं यावदभवति तावत् कथम्भावाकाङ्गा न निवर्त्तते । अतो विकतेराकानावत्त्वादन्तरालविहितस्य भाव्याकाझासत्त्वात् युक्तं तस्य प्रकरणादिक्कत्यर्थत्वम् । यथा आमनहीमेषु । तेहि प्राकता. गानुवादेन विधीयमानयोर्धम्योरन्तराले विधीयन्ते इत्यक्तं तन्त्ररत्नादावित्यास्तां तावत् । महाप्रकरणमित्यनुषाः। केवलं प्राकमाझामनुवादेन। अपूर्वाङ्गस्य उपहीमादः । इतौति सिद्धमित्यन्वितम् । प्राक्तानामनुवादविहितस्यापि कस्यचिस्प्रकरछेन विजयात्वं भवतीति दर्शयति यत्त्विति । अन्तराल इति । यत्र पादौ कथित् मातधनुवादेन धर्मो विहितः । घनन्तरं प्राक्तधर्माननुवादेन कश्चिद्धों विहितः । मदनन्तरच मावतधर्मानुवादेन धों विहितस्तत्र प्राकृतधर्मानुवादविहितयोरपुवाइयोरन्तराले विहितत्वमित्यर्थः । . ननु प्रतिवदित्यनेनैव नैराकाशनात् कथमुभयाकायारूपप्रकरणसम्भव इत्यापादननिराकरणायाह यद्यपीति । धर्मविधानम् भनेकधर्मविधानम् । तदिधानं तेषां धर्माण विधानम् । यावति यावता कालेन समाप्रीति । तावत् विधानसमाप्तिकालपर्यन्तम् । अन्तरालविहितत्वेन प्रकरणादिकत्यर्थत्वं कुत्र त्यत्राह यथेति । बामनहोमेष्विति। वैश्वदेवों मांग्रहायौं निर्वपेत् पामकाम इति श्रुतिविहिता विकनिभूता काम्येष्टिमधिकृत्य भामनस्यामनस्य देवा इति तिस पाहतो हीतीति शुन्या विहिता ये आमनहीमास्तेष्वित्यर्थः । तेषां पूर्व पश्चाच प्रावतधर्मानुवादन किश्चिस्किञ्चिदङ्ग विहितमित्यन्त रालविहितत्वमित्याह इसीति । सन्धरबादाविति । सन्वरत्वं पार्थ सारथिमिशनसभाष्यटौकाविशेषः । पादिशब्दात् तत्कृतशास्त्र दीपिकापरिग्रहः । शास्त्रदीपिकाचतुर्थाध्यायचतुर्थ पाद पामनहीमाना सांग्रहायण्यताधिकरणे पार्थसारथमिथैरभिहितं यथा। सांग्रहायण्णाः For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवासरप्रकरणम् । तञ्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम्। तच्च सन्दंशन जायते। तदभावे अविशेषात् सर्वेषां फलभावनाकथम्भावन ग्रहणात् । प्रकरणाभावेऽपि सन्निधेरैव तदङ्गत्व सम्भवात् । बामनहीमानाञ्च प्राकतानामध्यविहित वेम प्रकरणसंस्पर्शस्यापि सम्भवादङ्गत्वमेव न्याय्य मिति। अनयो ईत्यामध्ये अर्थसंग्रहकता पूर्व हेत्वनुसारणामन होमानां सन्निधिपाठादेव विकृत्यङ्गत्वमभिहितम् । ग्रन्थकता तु उत्तरहेत्वनुसारेणेत्यविरोधः । महाप्रकरणविचारारिमति पात तावदिति। पवान्तरप्रकरणं लक्षयति फलभावनाया इति। फलभाक्नायाः कथम्भावाकाहाया इत्यर्थः। अन्तराले मध्ये। अङ्गभावनाया पविधिप्रतिपाद्यभावनायाः। प्रकरणम् पनभावनाया इतिकर्तव्यताकाका, तस्याश्चेतिकर्तव्यतायाः फलभावनाकासा, इत्युभयाकाद्धारूपम् । तञ्च अवान्तरप्रकरणच । पभिक्रमणेति । अभिक्रमणं हीमकाले पाहवनीयममितः सञ्चरणम्। होमकाले आइवीयसमीपे वर्तनमिति यावत् । तथाचोक्तं भाष्य कारैः "अभिक्रमणेन समासौदति पाहवनीयं कर्ता । इयमभ्युपायभूतं होमस्य । दूरादा अभिप्रसार्य इस्तं जुहुयात् समासौदेहा अभिक्रमणेन । तस्मादभि क्रमणमुपकरीति होमस्येति ।" पवान्तरप्रकरणाङ्गीकार प्रमाणमा तच्चेति। अवान्तरप्रकरणञ्चेत्यर्थः । सन्दंशन प्रयाजाविधौनामन्तरालविहितत्वेन । अवान्तरप्रकरणानङ्गीकार सन्दंशपतिमानामषि प्रधानाङ्गत्वापच्या न्यायविरोध: स्वादित्याह सदभाव इति विशेषादङ्गाङ्गले प्रमाणाभावात् । सर्वेषां प्रयाजानां तदङ्गसन्दंशपतिताभिकमलादीनाञ्च । ग्रहणात् ग्रहणप्रसङ्गात् । तथाच सन्दंशपतितन्यायविरोध इति भावः । तथाहि प्रयाजपदोल्लेखेन यान्यजामि विहितानि यानि वा प्रयाजपदोल्लेखेन विधास्यन्ते तेषां तावत् मयाजाङ्गत्वं वताव्यमेव । सुतरां तन्मध्यपठितस्यापि तदङ्गत्वमवश्यमभ्युपगन्तव्यम् । तथाच भास्टदीपिकातीयाध्यायप्रथमपाद सिद्धान्त: For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। सन्दंशो नाम एकागानुवादेन विधीयमानयोरन्तराले विहितत्वम् । यथाभिक्रमणम् । तडि “समानयत उपभूत" इत्यादिना प्रयाजानुवादेन किञ्चिदङ्ग विधाय विधीयते । पश्चा. दपि प्रयाजानुवादेन “यो वै प्रयाजानां मिथुनं वेदे" त्यादिना किश्चिदङ्गं विधीयते । अत: प्रयाजाङ्गमध्ये पठितमभिक्रमणं तदनं भवति । तत्कथम्भावाकाङ्क्षाया अशान्तेः। यथाहु: भवेदेवं प्रयाजानां मास्ति प्रकरणं यदि । सेषां वचनसंयुका ये गुणा विहिताः पुरा ॥ पसाच्च ये विधास्यन्ते तैः सन्दष्टमिदं शुतम् । पभिकामं जुहोती ति न ततोऽन्यत्र गच्छति ॥ इति । सन्दं लचयति सन्दंशी मामेति । एकति । एकस्य यस्य कस्यचित् प्रधानाङ्गस मलते प्रयानाबस्य पनुवादन उद्देशेनेत्यर्थः । अन्तराले मध्ये । सन्देशपतितमदाहरति यथेति । अतिवाक्येनाभिक्रमणे सन्दंशपतितत्वं योजयति तद्धीति। हि यस्मात् । तत् पभिकभणम्। विधीयत इत्यन्वयः। यतः प्रयाजसम्बन्धिकिञ्चिदङ्गविधानादनन्तरमभिक्रम विधीयते पशाबापरं प्रयाजसम्बन्धि अङ्ग विधीयते तस्मादभिक्रमणे प्रयानाधरसन्दंश: सिध्यतीति भावः । प्रथाजानुवादेन प्रयाशोद्देशेन । विधीयते “यस्यैवं विदुषः प्रयामा इज्यन्ते प्रेभ्यो लोकेभ्यो भाव्यानुदते अभिक्रामं जुहोतौति श्रुत्येति शेषः। पचादभिक्रमणविधानानन्तरम् । मिथुनं वैदेत्यादिपदात् स समिधी बह्रौरिव जुहोतीत्युत्तरप्रवीकपरिग्रहः। पदमुपलक्षणम्। स समिधी बदौरिव यजतीत्यनन्तरमाबातया प्रयानानिष्टा हवौंष्यभिधारयतौति श्रुत्या हविरभिधारणपूर्ववर्तिक्रियया प्रयाजसमापनाभिधानात् इविरभिधारणपूर्व क्रियाणां प्रयाजसम्बन्धिकर्मत्वावगमादपि अभिक्रमणस प्रयाजाङ्गसन्दष्टत्वं प्रत्येतव्यम् । एवमेव तृतीयाध्यायपथमपाद शास्त्रदीपिका। उपसंहरति अत इति। तत्कथम्भावति प्रयानकथम्भावेत्यर्थः । अत्र प्रमाणमाह यथाहुरिति। For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। परप्रकरणस्थानामने श्रुत्यादिभिस्त्रिभिः । जाते पुनश्च तैरेव सन्दंशेन तदिष्यते ॥ इति । न चाङ्गभावनायाः कथम्भावाकावाभावात् कथं प्रयाज. भावना कथम्भावनाभिक्रमणं गृह्यते इति वाच्यम् । भावना. साम्येन सर्वत्र कथम्भावाकाक्षायाः सत्त्वात् । प्रयाजैरपूर्व कृत्वा यागोपकारं भावयेदियुक्तो, यो नाम न जानाति प्रयाजैरपूर्व कत्तं तस्यास्त्येव कथभावाकासा, कथमेभिरपूर्व कर्तव्यमिति । सा च सन्देशपतितैर्वाचनिकैः स्माश्चाचमनादिभिः शाम्यति । परति । परप्रकरणस्यामामयान्तरप्रकरणस्थानां मध्ये कस्मिंचित् कधिषिकर्मणि श्रुत्यादिप्रमाणैः पङ्गे जाते अगत्वेन मिषिते सति पुनस्त: पात्वेन निश्चितैः कर्मभिः सन्दंशेन मध्यपातितत्वेन च हेतुना तत् प्रणम् इष्यते इत्यर्थः । भवान्तरप्रकरणानगीकर्तगामेकदेशिनां मतं निराकरोति न चेति । प्रथाजति । प्रयाजभावनाया प्रयाजवीध कविधि प्रतिपाद्यभावनायाः प्रयार्भावयेदित्येवंरूपाया यः कथम्भावः कथं भावयेदित्याकानारूपस्ते नेत्यर्थः । ग्यत इति । कथमित्यनेन सम्बन्धान रह्यत इत्यर्थः । तत्रैव हेतुरुनः पङ्गमावनायाः कथम्भावाभावादिति। भावनासाम्येन पङ्गभावनायाः प्रधानभावनातुल्यत्वेन । इयोरपि भावमात्वाविशेषेणेति यावत् । सर्वत्र प्रधानभावनाथामाभावमायाञ्च । भावनामावस्य किं केन कथमित्यपेचितांशवयववनियमा. दिति भावः । अङ्गभावनाया: कथावाकाजी प्रमापयति प्रयाजेरिति । प्रवामानामलौकिक. ध्यापारत्वेन तन कारदर्शिनी भि: श्रुतिभिर्विना ज्ञातुमशक्यत्वादिति भावः । सा कथम्भावाकाला। सन्दंशपसितैरमिक्रमषादिभिः। वाचनिकैः समानयत उपभतस्तेनी वा इत्यादिश्रुतिबोधितः। स्माते: पन्तरा तादौ जाते त पाचामदित्यादिपतिबोधितः । सथाच बदङ्गात् प्राक् हुतं जातं तदास्यापि कर्तृसंस्कारधारा सदाचमममङ्गम् । पुते माते कषं कुर्यादित्याकाङ्क्षायाः कृत पाचामेदित्यनेन शान्नेः। नन्वेवमनवस्थापत्तिः । भजनानामपि कथम्भावाकाङ्गायाः सम्भवात् । पाभावनात्वाविशेषादिस्यत पास For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १११ सदभाव च स्वरूपनिष्पादनेन दर्बिहोमन्यायेन निवर्तते । दबि. होमषु हि स्वरूपनिष्पादनातिरिक्त तथा व्यापारो न श्रूयते । नाप्यतिदेशेन तत्प्राप्तिः । यागीयानां धर्माणां तावत्रातिदेशः । यागत्वेन होमत्वेन वैलक्षण्यात् । नापि होमीयानाम् । कस्य होमस्य धर्माः कस्मिन् होमे प्रवर्तत इति विशेषनिर्णये प्रमाणाभावात् । अतो धर्मप्रात्यभावाविहोमैरिष्टं भावयेत् कथमित्युत्पन्नाप्याकाझाम्वरूपनिष्पादनेनैव शाम्यति । एवं येष्वङ्गेषु सन्दंशाद्य तदभाव इति । सन्दंशेन श्रुतिपतिभ्यां वा कर्मविशेषप्रतिपादनाभावे इत्यर्थः । स्वरूपेति । यथाश्रुतकर्मविशेषानुष्ठानमात्रेणेत्यर्थः । तथाच यत्र तदङ्गप्रकारविशेषप्रतिपादकप्रमाण. विशेषो मान्ति तब कथं कुर्यादित्याकासासत्त्वेऽपि यत्कर्म विहितं तत्कर्म विधिवाक्ये यः प्रकार उपलभ्यते तत्प्रकारानुष्ठानेनैव तदाकासा शाम्यतीति नानवस्थाप्रसङ्ग इति भावः । तदेवोपदर्शयति दबिहोमेति । यदैकया जुहुयात् दर्विहोमं कुर्यादिति श्रुति विहितदबिहीमेत्यर्थः । स च न्यायोऽष्टमाध्यायचतुर्थपादेऽनुसन्धयः । तत्र यथा दा होमी दविहीम इति व्युत्पत्तिलभ्यार्थीपस्थितौ दबिकरण कहोमः कथं करणीय इत्याकाजाखरूपनिष्पादनेन शाम्यति तथा पभिकामं जुहोतीत्यादौ जायमानायामपि कथभावाकालायाम् अभि, पाहवनीयसमीपे, क्रान्त्वा सञ्चयेत्यर्थोपस्थितौ यथाश्रुतानुष्ठानेअवासौ शाम्यतीति भावः। दवि होमेषु इतिकर्तव्यतोपदेशविरहादेव स्वरूपनिष्पादन. स्पाकासानिवर्तकत्व मिति साधयति दबिहोमविति। तथा व्यापारः इतिकर्तव्यताख्य व्यापारः। ___ ननु यागत्वात् मागधर्मातिदेशसम्भव इत्यत भार यागीयानामिति । वैलक्षण्यादिति। देवतोद्देशेन ट्रव्यत्यागी यागः। पग्निप्रक्षेपावच्छिन्नत्यागी होम इति थागहोमयोल क्षणभेदादित्यर्थः । स होमपदाधीमधर्माणामतिदेशसम्भव इत्यत पाह नापीति। कस्य होमस्येति। नानाहीमानां विभिनेतिकर्तव्यताकत्वादिति भावः । कनिनिवि । वैदिकखौकिकानां बहना होमानां दर्विहोमसंजकत्वस्याष्टमाध्यायचतुर्थपाद सिद्धान्तितत्वादिति भावः । विशेषनिर्णय इति । तथाचानध्यव मायापत्तिरिति भावः । पत इति। उपदेशातिदेश्योरभावादित्यर्थः। वरूपति । दबिकरणकहोम For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। भावस्त त्रोत्पन्नाप्याकाझा तेनैव निवर्तते । सर्वथा तदभावः । तस्मादयुक्तमुक्तमभिक्रमणं प्रयाजाङ्गमिति । तवेदमवान्तरप्रकरणं महाप्रकरणादलीयः। सन्दंशपतितानां धर्माणां कैमयाकाझायां प्रधानापूर्बात् प्रयाजाद्यपूर्वस्य झटित्युपस्थितेरिति । प्रकृतमनुसरामः। तसिद्धमुभयविधस्य प्रकरणस्य विनियोजकत्वम् । तदिदं स्थानादिप्रमाणाहलवत् । यत्र हि स्थानादनत्वं मात्रणे यर्थः। तदभावे च स्वरूपनिष्पाइनेन दबिहामन्यायेन निवर्तत इति यदुक्तं बदुपसंहरति एवमिति । दवि होमवदित्यर्थः । सन्दं शादीत्यादिपदात् श्रुतिस्मृतिवचनपरिग्रहः । तेनव स्वरूपनिष्पादनेनैव । सर्वथेति। न कथमप्याकाजासझाव इत्यर्थः । एवञ्च विधियाधित कर्मणी लोकमसिइत्वे लोकादेव सत्प्रकारविशेषस्य ज्ञायमानतया सत्र कथम्भावाकाङ्घा जायमानापि लौकिकार्थावधारणादेव शाम्यति । विधिबोधित कर्मणः अलौकिकत्वे तु वेदमन्तरेण तत्प्रकारविशेषम्यानुपलभ्य मानतया मुख्यभावनायामिवाङ्गभावनायामपि कथम्भावाकाङ्क्षावश्यमेव भवति, शाम्यति च वेदवाक्यान्सरसमर्पितप्रकार. विशेषप्रतिपस्येति निष्कर्षः । ___ एतेन प्रधानविधावेव कथाभावाकाङ्क्षा, न त्वङ्गविधायपि । तस्मादवान्तरप्रकरणं नाङ्गोकर्तव्यम्। प्रयानानुवादेन विहितानां कर्मणां प्रयाजाद्यङ्गत्वन्तु वाक्यादेव, न त्ववान्तरप्रकरणात् । यत्तु लिङर्थभावनासाम्येनाङ्गविधावपि कथम्भावाकाङ्क्षासम्भव इति तन्न। महि भावनायाः कथम्भावाकाडाव्याप्यत्वम् । होमकाले पाइवनीयमभिक्रामदित्यादौ तदभावात् । तत्रापि तत्सहावाभ्यपगमे पमवस्थापत्तिरित्ये कदेशिमतम पावतम् । अभिक्रमणस्य प्रथाजाङ्गत्व सिद्धान्तमुपसंहरति तस्मादिति । नन्ववान्तरप्रकरण समावेऽपि तत्र महाप्रकरणस्यापि सत्त्वात् महाप्रकरणबले नाभिक्रममा स्य प्रधानाङ्गत्वमेवास्तु किं विनिगमकं प्रयाजाद्यत्वे इत्यत पाइ तदमिति । झांटतीति । प्रयाजाद्य पूर्वस्य सन्निहितत्वादिति भावः । इदानी प्रकरणप्रमाणस्योत्तरप्रमाणात् बलवत्वं प्रतिपादयति तदिदमिति । प्रकरणमित्यर्थः । श्रुतिलिङ्गादिसूचे स्थानसमाख्ययोरत्तरोत्तरनिर्दिष्टत्वादाह स्थानादि. प्रमाणादिति । स्थानसमाख्याभ्यामित्यर्थः । प्रकरणस्य स्थानाइलीयस्वे शीघोपस्थापकल For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश तत्रान्यतरस्य प्रकारान्तरेण निराकाहत्वम् । न च साका निराकाण सम्बई योग्य, विनाकामोत्थापनेन । पतधान्यतराकाडया यावदुभयाकावारूपप्रकरणकल्पनहारा वाक्यादिक कल्पयितुमारभ्यते, तावत्प्रकरणेन वाक्यं कल्पयित्वा विनियोगः क्रियते इति स्थानात् प्रकरणस्य बलीयस्त्वम् । अतएव विदेवनादयो धर्ममा अभिषेचनीयसविधौ पठिता चौजमाह यत्र हौसि । पन्यतरस्य प्रधानस्य । प्रकारान्तरेण प्राकस धर्मप्राप्तादिना । निराकासात्वं कथम्भावाकाबाराहिल्यम्। निराकाङ्क्षणा सम्बद्धमिति। सम्बन्ध प्रति परस्पराकासाया: प्रयोजकत्वादिति भाष:। विमति । बेन पाकासामुत्थाप्य अवयो वक्तव्य इति भावः। अन्यतराकामया प्राविधेः कैमर्थ्याकालाया। उभयाकानि । प्रधानस्याम्याकारीत्यापनादिति भावः। वाक्यादिकं वाक्य लिङ्ग युतिरूपम्। सावद सावता कालेन । पाक कल्पयिस्वेति । वाक्यादिक कल्पयित्वेत्यर्थः । तथाच स्थानाव সন্ধঘষাকরলিক্সবিহ্ম। মা ভিক্ষুস্মৃমিৰূৰলি বিলিয়ন মীল্পীस्थितिरिति भावः । . पतएवेति। प्रकरण स्थामादसवत्वादेवेत्यर्थः। बतीयाध्यायवतीयपाद अति. लिङ्गाधिकरणे प्रकरणस्य स्थानाब लवत्त्वं सिद्धान्तितं यथा । अस्ति राजसूयो नाम यज्ञविशेषः । तत्र पशुवागा इष्टयः सोमयागाश्चेति बहवः प्रधामयागा: सन्ति । यैमिलितैरेको राजसूयाख्यः स्यात् । सत्र कश्चित् सोमयाग: अभिषे च मौयायो विहितः । तत्सन्निधौ विदेवनादयो धमाः समानासाः । यथा पदौन्य सि, पृष्ठौड़ों दीव्यति, राजन्यं जिनाति, शीनाशेफ समाल्यापयति इति । यावता वयसा पृष्ठे भारं वोढुं शक्तिभवति तावहयस्का पृष्ठोहोति चतुर्थाध्याय चतुपादे न्यायमाला। जिनाति जयति । शौनःशेफ शुन:शेफनायो मुनिविशेषस्योपाख्यानं बहुधबाणे समानासमिति बतीयाध्यायचलीयपाद माधवाचार्याः। पत्र संशयः। किं सबिधिरूपस्थामात् विदेवनादयी अभिवेचनीया उत्त राजसूयगतपशुयागादिसर्वथागार्था इति । पत्र प्रकरणस्य स्थानादिती बलवत्वेन राजस्यघटकसत्रयागार्षा एव विदयनादय इति निर्गीयते । तथाहि कृप्तायामनु वर्तमानायां राजस्यकथभावाकाक्षायां पठिता विदेवनादयो महाप्रकरणेन रानसूयाङ्गमामई नि । १५ For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ११४ www.kobatirth.org न्यायप्रकाशः | अपि नाभिषेचनीयस्याङ्गम् । तेषां तदङ्गत्वं स्थानानवेत, न तु प्रकरणात् । श्रभिषेचनीयस्याष्यक्त चोदनाचोदितत्वेन ज्योतिष्टोमविकारात् प्राकृतैरेवाङ्गेर्निराकाङ्गत्वात् । किन्तु प्रकरणाद्राजस्याङ्गम् । नमु राजसूयेन स्वाराज्यकामो यजेतेत्यत्र राजसूय शब्दस्ताव वामधेयत्वादाख्यातपरतन्त्रो यत्राख्यातं वर्त्तते तत्रैव वर्त्तते । यमख्यातमिति । सूयजत्वमिति न प्रतीयते । Acharya Shri Kailashsagarsuri Gyanmandir अभिषेचनीयस्य तु सोमयागत्वेन ज्योतिष्टोम विकृतितया प्राकृतैरेवाचैर्निराकाशतत्वात् तेषां तदङ्गत्वानुपपतेः । सन्निहितविधिवलादभिषेचनीय कथम्भावाकाशरूपावारकपरिकल्पनापेचया कृतमहा प्रकरणस्य सनिष्टत्वाचेति । एतदैवोदाहरणमाह विदेवनादय इति । विशिष्टा देवनादयो विदेवनादयः । वैशिष्यच देवनस्य पचादिकरणकत्वम् । जयनस्य राजन्य ककत्वम् । समाख्यापनस्त च शौन: शेफ कर्मकत्वमिति । विदेवमादीनामभिषेचनीयासत्वाङ्गीकारे स्थानादेवाजव वक्तव्यं न तु प्रकरणादित्याह तेषामिति । अभिषेचनीयातत्वाभावे हेतुमाह अभिषेचजोयस्येति । चव्यतीति । यागास्त्रिविधाः । केचिदिष्टिसंज्ञकाः केचित्पश्वसंज्ञकाः, केचिच सोमसंज्ञकाः । ते च ततविधिवाक्येषु तततिदर्शनात् इरित्वेन पशुत्वेन सोमत्वेन च प्रत्येतव्याः | तत्र यस्मिन् विधिनाको लिङ्ग विशेषाश्रवणं तदिधिवोधितस्याव्यक्तचोदाचोदितत्वम् । तस्य च " अव्यक्तासु सोमस्य " इत्यष्टमाध्यायप्रथमपादस्चात् सोमयागत्वम् । सोमयागस्य तु ज्योतिष्टोमविकारत्वमिति सिद्धान्तः । चत एकं व्योतिरोमविकारत्यादिति । निराकाङ्गत्वादिति । तथाच उभाकाशादपप्रकारचा सिद्धिरिति भावः । प्रकरथादिति । राजसूयप्रकरणस्य अनुवर्तमानत्वादिति भावः । राजसूयपदस्य तपटक निखिल यागानामुपस्थापकत्वात् तेषाच सर्वेषामेव स्वस्थ प्रतिधप्राशा निराकाङ्गत्वाद्राजसूयस्य पृथनाकाङ्गाविरहेण विदेवमादीनां प्रकरचाद्राजत्यात्वं न घटते इत्याशङ्कते नन्विति । खाराज्यं स्वर्गदेशराजत्वम् । चाख्यातपरता ख्यात प्रत्यधीन प्रवृत्तिकः । हे तुगर्भविशेषयमिदम् । यत पाण्यातपरतन्त्रः चत इत्यर्थः । अत्रायमाशय: । राजसूयेन खाराज्यं भावयेदित्यत्र कस्य राज अत एवं निश्वेतव्यं यत् येन खाराज्यं भाषयेत् तदेव राज For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir ११५ न च दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेत्यत्र यथा दर्शपौर्णमासपदं नामधेयमपि नाख्यातपरतन्त्रम् । तत्र हि यजेतेत्याख्यातमविशेषात् सब्र्व्वानेिवाग्नेयादीन् प्रयाजादींश्चाभिधातुं समर्थम् । दर्श पौर्णमासपदन्खाग्ने यादीनेव वदति, न सब्बीन् । चलय न तदाख्यातपरतन्त्रम् । तथा राजसूयपदमपि किं न स्यादिति वाच्यम् । सिडेन हि पदेनाप्रसिद्धं निर्णीयते । यथाहु:पदमजातसन्दिग्धं प्रसितैरपृथक् श्रुति । निर्णीयते निरूढ़न्तु न स्वार्थादपनीयते ॥ इति । सूयसंज्ञमिति । एवञ्च उत्तरवाकोन कतिपयपविष्टिसोमयागविशेषाणां खाराज्यभावमा तस्माद्राजसूयस्य पृथगाकाङ्क्षा करयत्वेन निर्देशात् तेषामेव राजस्थनामकत्वं वाच्यम् । विरहे विदेवनादीनां तहसयागाङ्गता न युक्तेति । ननु दर्शपौर्णमासशब्दयोरपि प्रागुक्तयुक्त्या चाग्रेयादित्रितयवाचकत्वात् पृथगाकाङ्क्षाविरहेण प्रवाजादीनामाग्रेयादित्रितयात्वं न स्यात् । स्वरश्च यवसनिधावानातं प्रयाजा दिकं तस्यैवात्वम् । अतस्तच यथा संज्ञाया नाख्यातपरतन्वत्वं तथा राजसूयपदस्थापि माख्यातपरतन्वं वाच्यमित्यापत्तिं पूर्वपत्ती निराकरोति न चेति । दर्शपौर्णमासपदयीरख्यात परतवत्वाङ्गीकार को दोष इत्यत श्राख्यातपरतन्वत्वाभावे हेतुप्रदर्शनमुखेन दोषमाह तत्र हीति । प्रयाजादोंयेति । यदि तु उत्तरवाक्यैर्येन येन स्वर्गभावनाभिहिता दर्शपौर्णमासपदयोस हा चकत्वं मन्यते तदोत्तरवाकयेनावेयादीनामिव प्रयाजादीनावाभिधानात् तद्दाचकत्वमपि स्यादिति भावः । परन्तु दर्शपौर्णमासपदमानेयादित्रितयवाचकमेव न पुन: प्रयाजादीनामपि वाचकमित्याह दर्शपौर्णमासपदन्विति । तत् दर्भपीर्षमासपदम् । श्राख्यातपरतन्वमाख्यातवाच्चानां सर्वेषां वाचकम् । तथेति । दर्शपौर्णमासप्रदवदित्यर्थः : । आप निराकरणे हेतुमाह सिद्धेन होति । निश्चितार्थेनेत्यर्थः । अप्रसिद्धार्थमविचितार्थम् । अत्र प्रमाणमाह यथाहुरिति । For Private And Personal पदमिति । अपृथक्मृति नास्ति पृथक् श्रुतिः श्रुत्यन्तरं यस्य तत् । अतएव जातसन्दिग्धम् अज्ञातार्थं सन्दिग्भार्थं वा पदं प्रसिद्वैः परिनिश्चिताथैः पदैर्नियोयते । तथाच Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। दर्शपौर्णमासपदञ्च कालनिमित्तम् । तद्योगश्चाग्नेयादिषुत्पत्तिवाक्यैरवगतः। अतस्तहाचित्वेन दर्शपौर्णमासपदं प्रसिद्धम् । न चाग्ने यादीनां बहुत्त्वात् हिवचनान्तत्वमस्यानुपपत्रमिति वाच्यम्। विवहाकाइयसिद्धसमुदायहयाभिप्रायेण तदुपपत्तेः । यत्र श्रुत्यन्तरमर्थावबोधकं नास्ति तत्र पदविशेषस्थानवधारये सति निश्चितार्थे: पदैरेव तदर्थावधारणं कर्तव्यमिति भावः। निरूढ़ प्रसिद्धार्थन्तु पदं प्रमाणान्तराभावेऽपि खार्थान्नापनीयते मुन्यादन्यत्र न नीयत इत्यर्थः । तथाच राजसूयपदस्थार्थ ग्राहकप्रमाणाभावेनानिशितार्थतया प्रधानीभूताख्यातपरतन्त्रत्वमेव युक्तम् । दर्शपोर्णमासपदस्य तु प्रसिद्धार्थतया नात्यातपारतवाणान्यत्र नेयत्वमिति भावः। दर्शपौर्णमासपदस्य कथं प्रसिद्धार्थ त्वमिन्यवाह दर्शपौर्णमासपदश्चेति । कालति । काल: कालविशेषो दर्श: पौर्णमासी च निमित्तं प्रवृत्तिनिमित्तं यस्य तत्तया । तथाच अमावास्यायाममावास्यया यजत पौर्णमास्यां पौर्णमास्या यजैतेति गुत्या प्रमावास्यायां ययष्टव्यं तद्दर्शसंज्ञं यच्च पौर्णमास्यां यष्टव्यं सत्पौर्णमाससंशमिति प्रतीतरमावास्यापौर्णमासीकर्तव्ययागविशेषरूपेण प्रथममेवावधार्यत इति नाज्ञाता) सन्दिग्धार्थ वा दर्शपौर्णमासपदमिति भावः । नवाने यादिवत् प्रयाजादौनामपि दर्शपौर्णमासीकर्तव्यतायोगात् काल विशेषानिमित्तलागीकारऽपि प्रयाजादीनामपि वाचकं दर्शपौर्णमासपदमस्वित्यत पाइ तद्योगयेति । दर्शपौर्णमासौ कर्तव्यतारूपी योग इत्यर्थः । भागेयादिषु पाग्नेयादिष्वेव। उत्पत्तिवाक्यैरिति । भान योऽष्टाकपालीमावास्थायां पौर्णमास्याचाच्युती भवति । उपाण्याजमन्तरा यजति । ताभ्यामग्रीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत् । ऐन्द्रं दध्य. मावास्यायाम्। ऐन्द्रं पयोऽमावास्यामित्येतैरित्यर्थः । तथाच दर्शपौर्णमासी कर्तव्य याग विशेषावगमाय भाग्ने योऽष्टाकपाल इत्यादिकर्मखरूपचापकोत्पत्तिवाक्यरूपपृथक श्रुतिलाभात् पाख्यातप्रवत्तिज्ञानात् प्रागेव तदोधितकर्मखेव दर्शपौर्णमासपदं प्रवर्तते। तत्र प्रयाजादौनामुलेखाभावान प्रयाजादिषु । राजसूये नु तादृशपृथक् श्रुत्यभावाद्राजसूयपदार्थावधारणायाख्यातपदप्रतिरनुसन्धेयैवेति भावः । दर्शपौर्णमासपदस्याग्न यादिषड्यागवाचकत्वात् डिवचनान्त त्वानुपपतिरिति माध्यमिकामपाकरोति न चेति। विदिति । वेदविदित्यर्थः । वाक्यइयम्. प्रमा For Private And Personal Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir १-१७ एवञ्च दर्शपौर्णमासपदस्याग्नेयादिवाचित्वे निर्णीते यजेतेत्याख्यातमपि तानेव वदति । नहि तदुक्तौ स्वार्थत्यागो भवति । राजसूयपदन्खनिर्णीतार्थम् । अतस्तदाख्यातपरतन्त्रमेव । तच्चाविशेषात् सर्व्वेषु दृष्टिपशसोमेषु विद्यते । तत्परतन्त्रत्वाद्राजसूयपदमपि तानेव वदति । बास्यायाममावास्यया यजेत पौर्णमास्यां पौर्णमास्या यजेतेति श्रुतिद्दयम् । समुदाययमिति । आर्य याष्टाकपालैन्द्रदध्यैन्द्रपयीरूपयागत्रयात्मक एक समुदायः । आनयाष्टाकपालीपांशुयाजानीषोमीयरुपयागचयात्मकोऽपरः समुदाय इति समुदायद्दयमित्यर्थः । तदुपपतेर्विवचनीपपत्तेः । तथाच दर्शपदमेकयागता पन्नाने यादिसमुदायवाचकम्, पौर्णमासपदच्चै कयागतापनार्थ यादिसमुदायवाचकमिति तत्पदयो डिवचनान्तaluपतिरित्याशयः । एवञ्चेति । दर्भपौर्णमासपदस्य कालनिमित्तत्वेन प्रसिद्धार्थत्वे सतीत्यर्थः । तानेव पार्थयादियामानेव । ननु तथात्वे चाख्यातपदस्य स्वार्थत्यागः स्यादित्यत चाह नहीति । खार्थत्याग इति । चार्य यादीनां यागत्वात् यजेतेत्यस्य तहाचित्वे यामेतरवाचित्वाभावादिति भावः । राजसूयपदे एतदैलक्षण्यं दर्शयति राजसूयपदन्त्विति । तञ्च भाख्यातपदच । नरवाको रिटिपसोमवत् विदेवनादीनामपि भावनाकरत्वेनाभिधानात् तच तत्रापि वर्त्ततां राजसूयपदम् । कथमिष्टिपशसीमानेव वदतोत्युच्यत इति चेन्न । राजसूयेन यजेतेत्यच चाख्यातप्रकृतिभूतेन यजधातुना निर्देशात् येन येन यागेन भावयेत् तद्दाचकत्वप्रतीतेरिष्टि पशुसोमयाग वाचकत्वस्यैव न्याय्यत्वात् । विदेवनादीनान्तु यागत्वाभावेन तदाचकत्वासम्भवात् । श्रतएव चतुर्थाध्याय चतुर्थपादे सिद्धान्तसूत्रम् । For Private And Personal अपि वाङ्मनिन्याः स्युस्ततो विशिष्टत्वादिति । अपि वेति पूर्वपचव्यादृत्तिः । या अनिज्यास्ता अङ्गम् । यथा विदेवनादयः । राजसूयसंज्ञकेन यागेन खाराज्यं कुर्य्यादित्युच्यमाने यागेनैव खाराज्यं साध्यते, न पयागेन । श्रयामाथ विदेवनादयः । तस्मादङ्कं भवेयुरिति भाष्यम् । ततो विशिष्टत्वात् यागाजिनत्वादित्यर्थः । Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न च राजसूयशब्दस्य राजा सूयते यत्रेति व्युत्पत्त्या सोमाभिषवनिमित्तत्वात् तस्य च सोममभिषुणोतीति वाक्येन सोम. यागे अवगतत्वात् तहाचित्वमेव नेष्टिपशवाचित्वमिति वायम् । महि अभिषेचनीयादिसोमयागेष्वभिषवः प्रत्यक्षेण वाक्येन घोदितोऽस्ति । तदाक्यस्य ज्योतिष्टोमे सत्वात् । पतिदेशातत्सम्बन्धोऽवगत इति चेत्र। प्रतिदेशस्य फलसम्बन्धोत्तरकालोनत्वेन राजसूयेन स्वाराज्यकामो यजेतेत्येतहाक्यार्थावगत्युत्तरकालीनत्वात्। अनेन हि वाक्येन फलसम्बन्धे बोधिते पश्चात् कथम्भावाकाङ्क्षायामतिदेशकल्पनात् । अतस्तत: प्रागेव एतहाक्यार्थो वर्णनीयः । तदा चाभिषवस्थानवगतत्वाद्राजसूय पापच्यतरं निराकरीति न चेति । राजा सीमः। सोमं राजानमक्रोविनि श्रुतेः। सूयते निधौद्यते। सीमाभिषवेति । सीमाभिषयो निमित्त प्रतिनिमित्त यस्य तत्त्वादित्यर्थः। तस्य सोमाभिषवस्य । पभिषुणीति निचोड़पति । तथाचित्र सोमयागवाचित्वम् । नेष्टीति । तथाच राजस्य कर्त्तव्येषु इष्टिसोमपगषु मध्ये सोमस्यैव राणस्यपदवाच्यत्वात् प्राधान्यम्। टिपायागयोस्वात्वमिति भावः । प्रत्यक्षेशेति । तथाच अभिषेचनीयादी सीमाभिषवस्य प्रत्यक्ष श्रुत्यभावात् राजस्यपदस्य निरुतव्युत्पत्ति घटत इति भावः। प्रत्यदश्रुयभावेऽपि ज्योतिष्टोमातिदेशालभ्यत इत्याशस्ते पतिदेशादिति। फलसम्बन्धेति। फलस्य करणत्वे नान्वयेत्यर्थः । षयमाशयः। राजसूय व खाराज्यभावनाकरणत्वेनान्वये सिद्ध कथम्भावयेदिति करणागतप्रकाराकासा जायते । तदनन्तरञ्चातिदेशाविर्भावः सवति । करणत्वावय. बोधात् प्राकरणगतप्रकाराकाचाया असम्भवात् । स च करण त्वेनान्वयबोधी वाक्यार्थমালাপ্পানিৰিখন নি কায়ামালালানিমীঘিবিবিসি। चत इति । पतिदेशकल्पनस्य वाक्यार्थबोधानन्तरकालीनत्वादिस्यर्थः। ततः पतिदेशकल्पनात् । तदा भतिदेशकल्पनामाक। अमवगनबादिति। तदानीमतिदेह For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। ११८ पदमप्रसिधार्थमेव । पतएव राजसूयपदमव्युत्पबमख कर्णशब्द वदित्युक्त साम्प्रदायिकैः। एवञ्चाप्रसिद्धार्थत्वेनाख्यात-परतन्त्रत्वाद्राजसूय-पदेनेष्टि-पशुसोमयागा उचन्ते। ते च तैस्सैः प्राक्तैर्धमै निराकाझा इति न प्रकरणं विदेवनादीनां राजसूये विनियोजकम् । उभयाकाजाभावात् । न च प्रातिस्विकरूपै.राकायऽपि न राजसूयत्वेन रूपेण मैराकाहामिति वाच्यम्। पाकासाहये प्रमाणाभावात्। खानुपस्थितेरिति भाषः। वप्रसिद्धार्थ मेवेति । न तु कालविशेषनिमित्तकदादिपदवभिनार्थ कमिति भावः। मनु रामसूयपदख राजा सूयते यति व्युत्पत्तेरनभिमतत्वे पा व्युषत्तिरजीकार्येत्यवाह पतएवेति । सोमाभिषयनिमित्तत्वामावादेवेत्यर्थः । पन्यु. पनमन्दसहावं दृष्टान्नेन समर्थयति पत्रकणेति । पत्रकर्णशब्दः मालाचे प्रतः। स पथा भव्युत्पन: शक्ये व्युत्पत्तिलेशस्याप्यसम्भवात् तहदित्यर्थः । विदेवमादीनां प्रकरणाद्राजसूयालसिद्धान्तीपरि, राजसूयशब्दस्याख्यानपरतवतया रानम्यघटकेष्टिपासीमरूपस कसयागवाचकत्वेन इच्यादौनाए स्वस्वमातधर्मप्राप्तया निराकारत्वेन उभयाकामाविरहात् कथं प्रकरणपिनियोग्य त्वसम्भवी विदेवमादीनामिति पूर्वपक्षवारणाभिप्रायेण पूर्वपक्षिणा राजसूयशब्दस्वास्यातपरतवत्वीपन्यासमा कते दर्शपौषमासपदस्थापित पाख्यातपरतन्त्रता सादित्यापत्तिहत्यापिता पूर्वपक्षिया तामापत्ति निराकृत्य राजस्यपदसाख्यातपरतन्त्रत्वस्थापनेन रष्टि पशुसोमवाचकत्वं निर्णीतम् । तदनन्तरच राजस्यपदस्य व्युत्पत्तिविशेषवलेनाभिषेचनीयमाववाचकत्वमापादितम् । पूर्वपक्षी तदापादनच निरस्त्र राजसूयपदस्याख्यातपरतन्त्रत्वमिथ्यादिवाचकत्व सोपसंहरति एरोति। उभयावाबासाधकं युक्त्य नरमिदानों निराकरोति न चेति । प्राविखि कापेष इष्टिपासोमयागलरूपेण। राजसूयत्वेन समुदायात्मना । For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा किञ्च प्रातिस्विकरूपैर्या कथम्भावाकासा सापि फलसम्बन्धीत्तरकालम् । स च राजसूयत्वेन, न तु प्रातिखिकरूपैः । राजसूयत्वेन च फलसम्बन्धे उत्पन्नायाः कथम्मावाकाझाया विदेवनादिभिः शान्तरतिदेशकल्पनमेव न स्यात् । यदि हि सामान्यरूपेण प्रातिखिकरूपेण च फलसम्बन्धविधायिवाक्ययं भवेत् तदा युज्येतापि आकाबाहयानुसारेण विदेवनादोनामातिदेशिकानाञ्चाङ्गानां सम्बन्धः । न तु तदस्ति। तस्मात् प्राकृतेधम्मै निराकाइत्वान्न विदेवनादीनां प्रकरणं विनियोजकमिति चेत् । मन्ववयवानामिव अवयविनोऽप्याकासान्सरमवश्यम्भावीत्याकाचाडयमवश्य कल्पनौव. मित्यत आह किञ्चेति । फलसम्बन्धेति । फलसम्बन्धी सरकाले भवतीत्यर्थः। फलसम्बन्धबोधे विना कथं फलं भावये दिल्याकाङ्क्षाया असम्भवादिति भावः । सफल. सम्बन्धः। म विति। प्रातिम्विकफलाश्रवणादिति भावः । . राजसूयत्वेनेत्यादि। अयमभिप्रायः । कथम्भावाकाशा फलसम्बन्धानन्तरमेव जायते म तु फलसम्बन्धमन्तरण, फलभावमायामेव कथ भावाकासोदयात्। फलसम्बन्ध रामसूयस्खैव भूयते न तु तहट कागानाम् । एवञ्च राजसूयस्यैव कथाभावाकालन, न तु प्रातिस्वि काकासा। तबादाकाशाइयमसिद्धम्। राजसूयस्य तु तत्तयागामतिरिक्ततया राजसूयाकाझैव तत्तयागीय कथम्भावाकाला। तस्साच सनदयानेषु स्वस्व मारुतधर्मप्राप्ता निहती न विदेवनादीनामाकाजधान्वयः सम्भवति। किन्तु सानिध्यरूप स्थानादेवान्वयः। यदि तु तदाकाशमा विदवनादौनामन्वयः खो क्रियते तेनैवाकासपमान्तरतिदेश विलोपप्रसङ्ग इति । फलसम्बन्धवाक्यदयसहावे तु पाकासादयस्यापि सम्भवात् प्रातिदेशिकानां विदेवनादौनाचान्वयः सम्भवेत् । परन्तु तथाविधवाक्यइयमेव नासीत्याह यदि होति । निखिखापतिविरासेन दृढ़ीकत पूर्वपचम्पसहरति समादिति । For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः॥ १२१ सत्तमः। अतः साम्प्रदायिकैर्विदेवनादीनां सन्दंशो दर्शितः । राजसूयत्वपुरस्कारण ये धम्मर विधोयन्ले "राजसूयाय येना उत्युनाती”त्येवमादयस्वन्मध्ये विदेवनादयः पठ्यन्ते । अतस्ते सर्वे राजसूयाङ्गम्। प्रयाजानुवादेव विधीयमानधर्ममध्यपठितप्रयाजामाभिक्रमणवत्। तस्मादयुक्तमुक्त विदेवनादीनां प्रकरणाद्राजसूयाङ्गत्वमिति । वलिई प्रकरणस्य स्थानाहलवत्त्वम् । देशसामान्य स्थानम् । तच्च विविधं पाठसादेश्यमनुष्ठानसादेश्यञ्चेति । यथाहु: तत्र कमो विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याहिनियोगस्य कारणम् ॥ इति । सिद्धान्तयवि मत्यमिति । पूर्वपक्षस्य दृढ़त्वसूचकमिदम् । पर इति । भवदुक्तदिशा राजस्यत्वेन प्रातिखिकरूपेण च पृथगाकाहाया झटित्यनुपलभ्यमानत्वादित्यर्थः । साम्प्रदायिकै: शास्त्रदीपिकाकारादिभिः । शास्त्रदीपिकादर्शितं सन्देशं दर्शयति राजस्यत्वेति । श्रुतिमाह राजसूयायेति। पादिपदात् राजसूयेनेजान: सर्वमायुरतीत्यादि श्रुतिपरिग्रहः। तन्मध्ये इति । उक्तश्रुतिभिः कानिचिदङ्गानि राजसूयानुवादेन पूर्वमुकानि। पश्चाञ्च कानिचिद्राजसूयानुवादन वक्ष्यन्ने। तन्मध्ये च विदेवनादौन्युक्तानि । सत्र राजधानुवादन पूर्वापर विहितानां तावदानसूयाइत्वं वक्तव्यमेव । भन्मध्यपठितामान्तु विदेवनादीनां सन्दं शन्यायात् तदङ्गत्व स्वावश्य वन व्यतया तदंशे राजसूयाकाङ्गाया उहावनौ यत्वेन उभवाकाडासनावात् प्रकरणादेव विनियोग इति भावः । कमप्राप्तं स्थानं निरूपयसि देशसामान्यमिति। समानदेशत्वमित्यर्षः। स्थान विभवति तच्चेति । पाठेति। पाठमावावगसैकदेशवर्तित्वमित्यर्थः। अनुष्ठानेति । एकस्मिन् देशे अनुष्ठेयत्वेन निर्दिष्टत्वमित्यर्थः। प्रमाणमाह यथाहुरिवि। वार्तिककारा इति शेषः। तवेति । श्रुतिलिङ्गादिषु विनियोगममाणेषु मध्ये इत्यर्थः । देशसामान्यलक्षण: समानदेशत्वरूपः क्रमी विधा विप्रकार वेनैवेष्टः । प्रकारहयमाह पाठति । पाठसादण्याछानसादेश्याचेत्यर्थः । स विनियोगस्य कारणं प्रमाणमित्यर्थः । For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२२ न्यायप्रकाशः। स्थानं क्रमश्चेत्यनर्थान्तरम् । पाठसादेश्यमपि दिविधम् । यथासापाठः सविधिपाठश्चेति । तत्र ऐन्द्राग्नमेकादशकपालं निर्बपेत्, वैश्वानरं द्वादशकपालमित्येवं क्रमविहितेष्टिषु इन्द्राग्नी रोचनादिव इत्यादीनां याज्यानुवाक्यमन्त्राणां यथासङ्खय प्रथमस्य प्रथम द्वितीय स्य द्वितीयमित्येवं यो विनियोगः, स यथासला. पाठात् । ... प्रथमपठितमन्त्रस्य हि कैमर्थाकाङ्क्षायां प्रथमतो विहितं कम्मैव प्रथममुपतिष्ठते, समानदेशत्वात् । यानि तु वैकतान्यङ्गानि प्राकृताङ्गानुवादेन विहितानि मनु स्थान विध्यप्रमितये क्रमई विध्यप्रमाणोपन्यासीऽसङ्गात इत्यत पाह स्थानं क्रमथेति। अनर्थान्तरम् अर्थान्तरं न भवति एकपदार्थ एवेति यावत् । अतएवीत स्थान क्रमी योगबलं समाख्येति । पाठसादेश्यं विभजति पाठसादेश्यमपौति । विविधखानाहिनियोग प्रदर्शयिष्यन् प्रथमोद्दिष्टस्य पाठसादेश्यस्य प्रथम विभागं यथासापाठमादावुदाहरति तत्रेति। तेषु स्थानविनियोगेषु मध्ये इत्यर्थः । क्रमेति। क्रमेण विहितासु इष्टिषु । इत्यादीनाम् इन्द्रानो रोधनादिवः प्रहर्षणिम्य इत्यादि, इन्द्राग्नौ नवति पुरः अत्तमित्यादि च, यन्मन्त्र युगलं तदादीनाम् । याज्येति। तेषु मन्त्रेषु मध्ये कचिद्धयाज्याख्यः कश्चिदनुवाक्याख्यशेत्यर्थः। प्रथमस्य प्रथमयुगलस्य । तथाच तनमन्वयमभिधाय पूर्व युगलं पूर्वस्य उत्तरमुत्तरस्येति वतीयाध्याय नौयपाद भाष्यम् । यथासङ्ख्यपाठादि नियोगे युक्तिमाप्रथमेति। कैमर्येति । किमर्थत्वरूपाकाहायामित्यर्थः । अयं मन्त्रः कमुपक-दिल्याकाङ्क्षायामिति यावत् । उपतिष्ठते बुद्धौ विषयो. भवति। समानदेयत्वात् कर्ममन्त्रयोई योरपि कर्मसमानाय-मन्त्रसमानाय सम्बन्धिप्रथमस्थानरूपैकदेशवर्तित्वात् । एवमन्यत्रापि। __ सन्निधिपाठादिनियोगस्य प्रदेशं दर्शयति यानि खिति । वैक्रमानि विकृतिसम्बन्धीनि । मातेति। पतिदेशात् प्राप्तं यददृष्टार्थ प्राङ्गता सदनुवादेन तदुद्देशेनेत्यर्थः । एतेन दृष्टार्थानानुवादन विहितानामौदुम्बरत्वादीनां सन्निधिपाठान्न विनियोगः, किन्तु प्रकरणा For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १२१ सन्दंशापतितानि । तेषां विक्कत्यर्थत्वं सबिधिपाठात्। तेषां हि कैमर्थाकाक्षायां फलवाहिकत्यपूर्वमेव भाव्यत्वेन सम्बधते उपस्थितत्वात्। अतएव न तेषु विश्वजिन्यायावतारः । स्वतन्त्रफलार्थले विकृतिसविधिपाठानर्थ क्यापत्तेश्च । पशुधर्माणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् । औपवसथ्येऽङ्गि अग्नीषोमीयः पशुरनुष्ठीयते । तस्मिन्नेव दिने ते दिति प्रागुतोन म विरोधः । मन्दंशापतितानीति। एतेन सन्दंशपतितानामामन. होमादीनामपि न स्थानाहिनियोगः, किन्तु प्रकरणादेवेति मागुतार्थसङ्गतिः । तेषामिति । उपहोमादिहीमानां पृषदाज्यपदोपात्ताज्यगतचित्रसागुणादीमाञ्चैत्यर्थः । अतएव विकृत्यपूर्वस्य भाव्यत्व प्राप्तया फल निराकासवादेव। पृथक्फला कासत्वाङ्गीकारे सनिधिपाठवैयमित्या स्वतन्वेति। अनुष्ठानसादेश्यमुदाहरति पशुधर्माणामिति । अवार्य विस्तरः । ज्योतिष्टीने त्रयः पशवः समामाताः । अग्नीषोमीयः सवनीय भानु बन्ध्यश्चेति । तत्राग्रीषोमीय औपनसष्य. नामक पहनि विहितः। यो दीक्षितो यदग्रीषोमीयं पनमालमेलेति श्रुतेः। तदुत्तरक सौन्येऽहनि सवनीयः समानातः । पाश्विनग्रहं गृहीत्वा विकृता यूपं परिवीयाने यं सवनौयं पशुमुपाकरीतीति श्रुतेः। भानुबन्ध्य स्ववभृथान्ने उक्तः। तत्र पौपवमध्ये पानि पशुधर्माः श्रूयन्ते । ते च उपाकरणं, पर्यग्नि करणम्, उपानयनं, बन्धी, यूपे नियोजनं, संजपनं, विशसममित्येवमादयः । इति भाष्य कारन्यायमालाकारौ। उपाकरणं प्रजापतेर्जायमाना इमं पशुमित्याभ्यामग्भ्यां पशोकप स्पर्शनम् । दर्भज्वाखया त्रि: प्रदक्षिणीकरणं पर्यनिकरणमिति माधवाचायाः। ते च पशुधर्मा महाप्रकरणात् ज्योतिष्टोमाङ्गत्वेन प्राता अपि तस्य सोमयागतया अभिषवादिधर्मसाकाजत्वेन उपाकर. सादौ निराकाहत्वात् तदङ्गपशुयाग एवान्चीयन्ते । सहि प्रविशेषात् विश्वपि पश्यागेषु धर्मा पवतिष्ठन्नामिन्येवं प्राप्ते उच्यते । . अख्यत्र विशेषः सानिध्यरूपः । तथाहि सौत्थनामकादनः प्राक् पोपवसध्ये पनि पशधर्माः प्रामाः । पनीर्ष मीयस्यापि तदेव स्थानमित्यनुष्ठानसमानदेशत्वम्। सवनीयस्य सौवाहविहिततया पानुबन्ध्यस्य चावभ्यान्ते कर्तव्यतया दिनासरानुष्ठेयत्वेन पशुधर्माणां विभिप्रदेशत्वमित्य नुष्ठानदेश सामान्य रूपस्थामादग्नीषोमीयप अङ्गत्वमेव पशुधर्मा पाम् । For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायाकाशः। धर्माः पश्यन्ते । अतस्तेषां कैमर्थाकाक्षायामनुष्यत्वेनोपस्थित पखपूर्वमेव भाव्यत्वेन सम्बध्यते। अतो युक्तमनुष्ठानसादेश्यात बदर्थत्वं तेषाम् । न च पाठसादेण्यादेव तत् किं न स्यादिति काच्यम् । अग्नीषोमीयस्य पशोः यसबिधौ पाठात् । न च क्रयसविधौ तस्य पाठे तदनुष्ठानमपि तत्र स्थादिति वाच्यम् । स एष विदेवत्यः पशुरोपवसथ्येऽहनि आलब्धव्य इति वचनात्तदनुपपत्तेः । तु सवनीयानुबध्यागत्वम्। तयोस्त्वनिदेशानधर्मप्राप्तिः । तथाचीतं. तीयाध्यायषष्ठ-- पादे पार्थसारथिमित्रैः अग्नीषोमीय एवाती विधेमा व्ययस्थिताः । अन्यत्र त्वतिदेशेम गच्छन्तिः न विधानतः ॥ इति। अत इतिः। यत उपाकरणादयो अनीषोमीयपशुधा एव, अत इत्यर्थः । तेषां पशुधर्माणाम् । कैमर्थ्याकाङ्क्षायां किंफलकत्वाकाङ्कायाम् । किं भावयेदित्याकाकायामितिः यावत् । उपस्थितम् अनुष्ठानसादेश्यात् झटिति प्रतौतम् । पश्वपूर्वम् अग्नीषोमीयपश्वपूर्वम् । भाव्यत्वेन फलत्वेन। एभिर्धर ग्रीषोमीयपश्चपूर्व भावयेदिति बोध इति भावः। नन्वीपवसथ्ये अहनि अग्नीषोमीयपशुं पठित्वा उपाकरणादीनां पशुधनर्माणां पाठात् पाठसादेण्यादेवाग्नीषोमौयपश्वङ्गत्वमुपाकरणादिपशुधाणामस्तु, पलमनुष्ठानसादेश्यादरणेनेत्यापादनं निराकरोति न चेति । तत् पशुधमानामग्नीषोमीयप वङ्गत्वम् । कयसन्निधाविति। तथाच पाठसादण्याङ्गीकार पशुधर्माणां क्रयाङ्गखापत्तिः। सन्निधिरूपपाठसादेश्यस यस्य यत्यनिधी पाठस्तस्य तदङ्गत्वप्रयोजकत्वनियमात्। तच्चायुक्तमिति भावः । ननु विदेवनादीनां राजसूयाङ्गत्वेन सिद्धान्तितत्वेऽपि यथाभिषेचनीयसनिधौ पाठात तवैवानुष्ठानमिति सिद्धान्तस्तथा पशुधर्माणां पश्वङ्गत्वेऽपि यस निधी पाठात् क्रयदेश एबानुष्ठानं स्यादित्यपि निराकरीति न चेति । विदैवत्यः प्रपोषीमीयः । प्रालब्धत्र्य इति। तथाच पालमा सापि पशुधर्मान्तर्गतया तस्य क्रयसन्निधौ कर्तव्यत्वे क्रयस्य दृष्टार्थनया दिनान्तरेऽपि सम्भवात् तदानीमपि पालम्भपयन्तानां पशुधाणां कर्तव्यतापतिः । एवञ्च क्रयस्य दृष्टार्थमया दिनान्तरेऽपि करण मनु। उपकरणादीनान्त्वदृष्टार्थानां यथा For Private And Personal Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा १३५ न च स्थानात् प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योतिष्टोमार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमयागत्वेन पशुधर्मग्रहणे अयोग्यत्वात्। अतश्चानर्थक्यप्रतिहतानां विपरीत बलाबल मिति न्यायात् स्थानात् पशुयागार्थत्वमेव पशुधन्माणां युक्तम् । न च तेषां तदर्थत्वं प्रकरणादेव किं न स्यादिति वाच्यम् । अग्नीषोमीयकथम्भावाकाङ्गायाः कृप्तोपकारैः प्राकृतधमै रेवोपशान्तत्वात् । स हि सानाय्ययागप्रतिकः । उभयोः पशुप्रभवत्वसाम्यात् । तदुक्तम् - वचनं हि वाचनिकमिति न्यायादौपवमथ्याइ एव कर्तव्यतेति, न क्रयसन्निधि कर्तव्यतानियम इति भावः । मनु विदेवनादौनां राजसूयाङ्गत्ववत् पशुधाणामपि ज्योतिष्टोमाङ्गत्वमस्तु, स्थानात प्रकरणस्य बलवत्त्वादित्यपि परिहरति न चेति। प्रकरणस्येति । महाप्रकरणस्य ज्योतिष्टीमकथम्भावस्था नुवर्तमानत्वादिति भावः । अयोग्यत्वादिति । पशुधगिराकामत्कादिति भावः। अत इति । ज्योतिष्टीमे पशुधर्मान्वयम्य निष्पयोन नत्वादित्यर्थः ।। Wালকনি। Wলল লিষ্মশ্রীলঙ্কা সনিষ্কনল সাসমিষ্মানাল । অলঙ্কभलभमानानामिति यावत्। धमाषण सम्बन्धे प्रमाणयोर्बलाबलं विपरीतं भवति । सबलमपि दुर्बलं दुर्बलमपि सबलं भवतीत्यर्थः । तथाच प्रकृते पशुधर्मनिराकाचे ज्योतिष्टोमे पन्वयमलभमानानां पशुधर्माणां सम्बन्धे सबलमपि प्रकरणं दुर्बलायते । स्थानन्तु तेषामग्रीषोमान्वयनाय प्रभवत् सबलं भवतीति भावः ।। ननु भवतु पशुधर्माणामग्रीषोमीयपशुधर्मत्वम्। तच्चाग्नीषोमीयकथम्भावाकाडासम्भवेन प्रकरणादेव स्थान पुनः स्थानादित्य पि मिराकरीति न चेति। पनौषोमीयककभावाकाजा नास्तीति हेतुमाह पौषीमीयेति । का तस्य प्रकृतिर्य से प्राप्ता अग्रीषोमीयो निराकाशः स्यादित्यवाह स हीति । उभयो: पशुसानाय्ययोः । पशुमभवत्वेति । भास्तावत् पशुप्रभव एव । सावाय्यच्च पशुप्रभवम् । सदूपेण तुल्यत्वादित्यर्थः । पकामाध्यायद्वितीयपादसिद्धान्त सूचं प्रमाण यति तदुक्तमिति । For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १२५ www.kobatirth.org सावाय्यं दधिपयसी । न्यायप्रकाशः । सांनाय्यं वा तत्प्रभवत्वादिति । Acharya Shri Kailashsagarsuri Gyanmandir तत्र पशुयागः पयोयाग प्रकृतिकः । साक्षात्पशुप्रभवत्वात् । अतश्चोदकप्राप्तस्तद्धर्मैर्निराकाङ्गत्वात्र पशयागे धर्ममाणां प्रकरणं विनियोजकम्, किन्तु स्थानमेव । तदेवं निरूपितः सङ्क्षेपतः स्थानविनियोगः । तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोदेश सामान्यलक्षणः सम्बन्धः प्रत्यक्षः । समाख्याविनियोगे तु सम्बन्धो न प्रत्यक्षः । पदार्थयोर्भिन्नदेशत्वात् । न च सा सान्नाय्यं वेति । अग्नीषोमीयपशौ दर्शपौर्णमासयोः प्रवृत्तिरित्युक्तम् । तत्र किं देवतासाम्यात् पुरोडाशः प्रवर्त्तते सानाय्यं वेति संशये देवतासाम्यात् पुरोडाशविकार पूर्वपचयित्वा सिद्धान्तयति । सान्नाय्यं प्रवर्त्तते । कुतः तत्प्रभवत्वात् पशुसानाय्ययीईयोरेव पशुप्रभवत्वादित्यर्थः । अत्र भाष्ये इविः सामान्यच देवता सामान्याद्दलीय इत्युक्त मित्यभिहितम् । नमु तर्हि किं पशुधाग उभयप्रकृतिक इत्य सान्नाय्यपदार्थमाह रविपयसी इति । वाह तत्रेति । दधिपयसोर्मध्ये इत्यर्थः । साचादिति । अष्टमाध्यायद्दितीयपादे प्रागुक्ताधिकरणानन्तरमेव । सानाय्यविकारत्वे सिद्धे किं दध्नः पयसो वा विकार इति संशये दक्ष एव विकार इति पूर्वपचयित्वा सिद्धान्तितम् । पयो वा कालसामान्यादिति । अत: पय एव प्रवर्त्तते कालसामान्यात् । दयोरपि एकाइकालीनत्वात् । दक्षो ग्रहकालीनस्वेन वैषम्यत् । तथा पयः साचात् पशुप्रभवं दधि तु पयसा व्यवहितमित्यर्थः । इति । पयोयागप्रकृतिकत्वादित्यर्थः । तद्धम्मैः पयोयामधः । धयां पशुधर्माणाम् । स्वानमेवेति । अनुष्ठान सा देश्यमेवेत्यर्थः । उपसंहरति तस्मादिति । स्थानस्य समाख्यातो बलवत्वं दर्शयति तच्चेति । बलवत्त्ववीजमाह स्थानविनियोगे होति । पदार्थयोः यस्मिन् यस्य विनियोगस्तयोः । देशसानान्येति । एकदेशवर्त्तित्वस्वरूप इत्यर्थः प्रत्यचः प्रत्यच श्रुतशब्दबोधितः । समाख्याविनियोगे तदभावं दर्शयति समाख्येति । भिनेति । समाख्यया यस्मिन् यस्य विभियोगोऽभिमतयो भिन्नदेशे कीर्त For Private And Personal Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १२७ सम्बन्धवाचिका। यौगिकानां शब्दानां द्रव्यवाचकत्वेन सम्बन्धावाचकत्वात्। तथाहि, समाख्या सम्बन्धसामान्यवाचिका स्यात् तविशेषवाचिका वा नाद्यः तदुतौ प्रयोजनाभावात्, सयौगिकशब्दानां पायत्वापत्तेश्च । हितीये अवश्यं सम्ब. धिनी वायौ। तदन्तरण सम्बन्धे विशेषाभावात् । तत्प्रति.. पत्तिमन्तरेण तदप्रतिपत्तेश्च । अतश्चावश्यं सम्बन्धिवाचकत्वं समाख्याया वताव्यम् । तथाच न सम्बन्धवाचकत्वम् । सम्बन्धि. नादित्यर्थः । तथाच समाख्यावलेन विनियोग पदार्थयो: सम्बन्ध: कल्पनीय इति भावः । समाख्याया: सम्बन्धवाचकत्वं निरस्यति न चेति । सा समाख्या। शब्दानां पाचकादि. शब्दानाम्। ट्रव्य वाचकत्वेन पाकादिक्रियासम्बन्धिद्रव्यवाचकत्वेन । तथाच पाकादि. सम्बन्धिद्रव्यविशेषस्यैव तत्पदवाच्यत्वं न तु सम्बन्धस्येति भावः । सम्बन्धवाचकत्वे दोषमाह तथाहौति। दूषणो यस्य सम्बन्धवाचकत्वस्य प्रकारहयमाह समाख्येति । पाद्यप्रकार निरस्यति नाद्य इति । प्रयोजनेति। पाचक पाठकादीनां सव्वेषां यौगिकशब्दानां यदि सम्बन्धमा शक्यं स्यात् तदा तत्तत्पदेन व्यक्ति विशेषग्रहासम्भवात् तत्तत्पदप्रयोगस्य निष्पयोजमवादिन्यर्थः। पर्याय वापत्तेरिति । सर्वेषामेव सम्बन्धार्थ कतया एकार्थत्वापत्ते. रित्यर्थःN हितीयप्रकार निरस्यति द्वितीय इति । सम्बन्धविशेषवाचकत्वे इत्यर्थः । सम्बन्धिनी यस्य येन सम्बन्ध स्तो। तदन्तरेण सम्बन्धिवाच कत्वं विना। विशेषाभावादिति । सम्बन्धप्रतियोगिनोरमुपस्थिती सम्बन्धस्य विशिष्टत्वासम्भवादित्यर्थः । ननु सम्बन्धप्रतियोगिनोरनभिधाने मा भूत्सम्बन्ध विशेष:। सामान्यरूपेणोपस्थितौ विशेषप्रतिपत्तिः खादित्य त माह तदिति । सम्बन्धिज्ञानं विनेत्ययः । तदप्रतिपत्तेरिति । सम्बन्धविशेष प्रतिपत्तेरसम्भवादित्यर्थः। तथाच सम्बन्धिनीरुपस्थिती तयोर्यादृशः सम्बन्धी घटते सादृशसम्बन्धस्य प्रतिपत्तिः स्यात् । तदनुपस्थितौ तु सम्बन्धसामान्यस्य प्रतीती विशेषज्ञानं दुर्घटमिति भावः । तस्मात् सम्बन्धिवाचकत्वं खौकार्यमेवेत्याह अतश्चेति । उभय. वाचकत्वे दोषमाइ सम्बन्धौति। यौगिक शब्दार्थस्य सम्बन्धिनी ज्ञानेनैवेत्यर्थः। तत्प्रति For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२८ न्यायप्रकाशः। प्रतिपत्त्वैव वाक्यार्थप्रतिपत्तिबायेन तत्प्रतिपत्तिसम्भवे तत्र शखि. कल्पने गौरवात् । यथाडु:-- सर्वत्र यौगिकैः शब्दैद्रव्यमेवाभिधीयते । नहि सम्बन्धवाचित्वं सम्भवत्यतिगौरवात् ॥ इति । तथा। पाकन्तु पचिरेवाह कतारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कता वाच्यो नैकस्य कस्यचित् ॥ इति । तथाच समाख्या न सम्बन्धवाचिका । होटचमस इत्यादिका तु वैदिकी समाख्या निषादस्थपतिशब्दवत्र षष्ठार्थसम्बन्ध पतिसम्भब इत्यनेनान्वयः । तत्प्रतिपत्तिसम्भवे सम्बन्धज्ञानसमावे। मनु सम्बन्धिज्ञानात् कर्ष सन्बन्ध ज्ञान स्यादित्यत उक्तं वाक्यायति । शास्त्र दीपिकायां विज्ञानाच्छब्दादर्थाभिधानहारेण यहाक्यार्थविज्ञानं तच्चान्दं प्रमापमिन्युक्तम् । पत्र यथा पदार्थज्ञानस्य वाक्यार्थज्ञान हेतुत्व मुक्तं न तु पदार्थानां परस्परसम्बन्ध ज्ञानस्यापि । तस्य अवश्यम्भावित्वात्। तथा सम्बन्धिजानादेव सम्बन्धज्ञानस्याप्यावश्यकत्वमिति भावः । अती व तत्र शक्तिरङ्गी काया गौरवादित्याह तत्रेति । यौगिकशब्दानां सम्बन्धिवाचकत्वमेव न सम्बन्धवाच कवमित्यत्र प्रमाणमा यथाहुरिति । सर्वत्रेति । ट्रव्यं सम्बन्विरूपम् । सम्बन्ध स्थानभिधेयले वार्तिकीनं कारिकान्तरमा तथेति। पाकविति। पचिः पचधातुः । ननु वैदिकसमाख्यारूपस्य होटचममशब्दस्य सम्बन्धवाचकताप्य वगम्यते । तस्य षष्ठीतत्पुरुषनिष्पन्नतया षष्ध्यर्थसम्बन्ध प्रत्यायकत्वावश्यकत्वादित्यत भाइ होटचसम इति । वैदिको वेदमात्रसिद्धा । न पसायति । यदि सम्बन्धः षष्ध्यर्थस्तदा कुतो न सहायकत्वमित्यतो दृष्टान्त उक्तो निषादस्थापतिवदिति । . ४ाध्याहि तीयपाद ऐन्द्रं वास्तुमयं च निर्व पेदित्युपक्रम्य एतया निषादस्थपति थाजय दिति श्रुतौ निषादस्थपतिपद कर्मधारय एवाङ्गीकृत: । "वपतिर्निषादः स्याच्छन्दसामर्थ्य"दिति सूत्रेण । न तु निषादानां स्थपतिरधिपतिईिजातिरिति षष्ठीतत्पुरुषः । षष्ठीतत्पुरुषे पूर्वपदे सम्बन्धिलक्षणापत्तेः । तथाचीनं शास्त्र दीपिकायाम् । . . . . For Private And Personal Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १२८ वाचिका। नापि वाक्यवत् तहोधिका । तस्याः पदत्वेनाप्रमाणत्वात्। पौरोडाशिकमित्यादि-समाख्यास्त्वतिदुर्बलाः । लौकिकत्वेन पुरुषप्रत्ययसापेक्षवात् । काण्डगोचरत्वेन तत्तत् निषादपदमेवन्तु स्थपती लक्षणां व्रजेत् । नहि षष्ठी श्रुत्ता येन तत्सम्बन्धि विधिर्भवेत् ॥ इति । ननु चम्पक कुसुमसुवासितवसन वलुप्तविभक्तिकमपि पदं विभक्त्व र्थमभिधत्ते । कथमन्यथा दधि पश्यतीत्यादौ दध्याद: कर्मत्वादिप्रतीति: स्यात् । तस्मात् तत्पुरुष पूर्वपदस्य सम्बन्धिलाक्षणिकत्वाभिधानमयुक्त मिति चेन्न । निषादानां स्थपतिरिति व्यासवाक्ये उभयोः पदयोविभव्य तत्वेन पूर्व पदस्थष ध्यर्थस्य स्थपतावन्वयस्थाबाधितत्वेऽपि समासानन्तरमुभयोः पदयी विभक्ति लोपात् निषादस्थपतौति प्रातिपदिकावस्थायां नुप्तषष्ठ्यर्थस्य स्थपतीति प्रातिपदिकेनान्वयस्थाव्युत्पन्नत्वात् विभक्त्यर्थस्य च विभक्त्यन्तेन सहान्वयस्यैव व्युत्पत्तिसिद्धलात् सामासिकलुप्त विभक्त्यर्थान्वयस्य बाधितत्वेन तदनुसन्धानानौकारात् । तस्मादगल्या सामानाधिकरण्याय पूर्वपदं सम्बन्धिलाक्षणिकमेवाङ्गीकार्यम् । । एवञ्च यथा निषादस्थ पतिपद षष्ठीतत्पुरुषाश्यणे पूर्वपदस्य सम्बन्धिलाक्षणिकले न तु षयाः सम्बन्धवाचकमित्युक्तं तथा होटचमसपदेऽपि प्रागुक्तरीत्या प्रातिपदिकेन सह विभक्त्यर्थ स्यान्वयबाधात् सम्बन्धस्य न पूर्वपदलुप्तषष्ठीवाच्यत्वं किन्तु पूर्वपदस्य मम्बन्धि. खाक्षणिकत्व मिति दृष्टान्नदार्शन्ति कयोः सौसादृश्यम्। ननु मा भूत् तत्समाख्यायाः सम्बन्धवाचकत्वम्, परन्तु यथा वाक्यस्थावाचकत्वेऽपि पदार्थानां परस्परसम्बन्धबोधकलं वथा सम्बन्धबोधकत्वमङ्गौ क्रियतामित्याशङ्कामपनयति नापीति । तहोधिका सम्बन्धबोधिका । वस्याः समाख्याया: । पदत्वेन प्रातिपदिकमानत्वेन । समाख्याया निविभक्ति कप्रातिपदिकमात्ररूपत्वात् । विभत्यन्तस्य तु वाक्यत्वेन समाख्यापदवाच्यत्वाभावात् । भप्रमाणत्वादिति । तथाच वाक्यस्य विभक्त्यन्त पद कदम्बत्वे न अर्थबोधकत्वं पदार्थ सम्बन्धबोधकत्वञ्च सम्भवति । समाख्यायास्तु निर्विभक्ति कयौगिक प्रातिपदिकम्वरूपवेन प्रकृतिप्रत्ययौ प्रत्यर्थविशिष्टं प्रन्ययार्थं सह ब्रूत इति न्यायात् प्रकृतिरहिताया विभतो : रिव विभक्तिरहिवायाः प्रकृतेरपि खार्थबोधकत्वासम्भवात् स्वार्थ प्रत्येव न मिसिसाधनत्वं, कुतः पुन: स्वार्थसम्बन्ध प्रतीति भावः । लौ कि कत्लेन वैदिकेतरत्वेन | पुरुषेति । . व्याकरणानुशिष्टत्वेन पुरुषाशीतिसा पेच For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १३० www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir पदार्थगोचरावाश्च । काण्डवाचकत्वमपि न काण्डत्वेन, किन्तु पौरोडा शिकत्वादिनैव । न हो कहायनीशब्दो द्रव्यवाचकोऽपि गोवेन तद्ददति, किन्तर्हि एकहायनीत्वेनैव । स्थानविनियोगे तु पदार्थयोर्विशेष पुरस्कारणैव सम्बन्धः प्रत्यक्षप्रमाणप्रतिपत्रः । अतश्च समाख्यामुपलभ्य नूनमनयो: पदार्थयोः सम्बन्धोऽस्तीति यावत्कल्पाते तावप्रत्यक्ष प्रतिपन्नेन सम्बन्धेन परस्परमाकाङ्क्षा कल्पते । तदभावे च सम्बन्धानुपपत्तेः । कल्पितसम्बन्धेन च यावदितरत्राकाङ्गादि कल्पाते, तावदन्यत्राकाङ्क्षया वाक्यादिकल्पनया विनियोगः क्रियते । इति सिद्धं स्थानस्य समाख्यातः प्राबल्यम् । 1 त्वादित्यर्थः । काण्डेति । पौरोडाशिकपदस्य काण्ड विशेषपरत्वेनेत्यर्थः । तत्तत्पदार्थेति । शुन्धनमन्वादिपरत्वाभावादित्यर्थः । तथाच पौरोडाशिकपदेन काण्ड विशेषस्यैवोपस्थितिः । तत्काण्डपतिकर्म्मणान्तु तत्काण्डीयत्वेनोपस्थानं न तु तत्तत्कर्मत्वेनेति भावः । काण्डोपस्थितिरपि न साक्षात् किन्तु पुरोडाशसम्बन्धित्वेनेत्याह कारणवाचित्वमपीति । यौगिकशब्दात् सर्व्वचैव सामान्यधमेंणैवोपस्थितिर्न विशेषधर्मेणेत्याह नहीति । द्रव्यवाचकोऽपि मोरूपद्रव्यवाचकोऽपि । तत् गोरूपं द्रव्यम् । स्थानविनियोगस्य समाख्याविनियोगाच्छोप्रोप स्थितिकत्वं प्रतिपादयति स्थानेति । विशेष पुरस्कारेणेति विशेषधर्मवत्त्वेनेत्यर्थः । तथात्वेऽपि शीघ्रविनियोजकत्वं कुत इत्यचाह चतश्चेति । कल्प्यते अर्थापच्या निश्चीयते । परस्परमाकाङ्क्षा प्रकरणरूपा । तदभावे आकाङ्क्षाभावे । सम्बन्धानुपपत्तेरिति । सम्बन्धाकाङ्गादिप्रयोज्यत्वादिति भावः । कल्पितेति । समाख्या कल्पितेत्यर्थः । इतरत्र स्थानेन यत्र विनियोगः क्रियते तदितरत्र | अन्यत्र समाख्यया यत्र विनियोगः क्रियते ततोऽन्यत्र । वाक्यादीति । तथाच समाख्यत्रा सम्बन्ध कल्पनानन्तरमाकाङ्क्षा कल्पनं तेन च वाक्यादिकल्पमं ततो विनियोगप्रतीति: । स्थानेन तु न सम्बन्ध कल्पनं तस्य प्रत्यवप्रमाण सिद्धत्वात् । प्रथमत jarat दिकल्पनमिति शीघ्रोपस्थितिरिति भावः । For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir अतएव शन्धत मन्त्रः सान्नाय्यपाचाङ्गम् पाठसादेश्यात्, न तु पौरोडाभिक समाख्यया पुरोडाशपात्राङ्गमिति । For Private And Personal १३१ समाख्यातः स्थानप्राबल्यमुदाहरति अतएवेति । शुन्धनमन्त्र इति । अत्रायं बोधसौकर्या विस्तरः क्रियते । दर्शपौर्णमासकाण्डान्तर्गतं किञ्चित्काण्डं पौरोडा शिकमिति समाख्यायते । यत्र पुरोडाशोपयोगिनी विषयः श्रूयन्ते । पुरोडाशमर्हति पौरोडाशिकमिति समाख्यया तत्काण्डोक्तानां पात्राणां कर्म्मणां मन्त्राणाञ्च पुरोडाशोपयोगित्वं प्रती. यते । एवञ्च शुम्वध्वं दैवाय कर्मणे इति मन्त्रस्यापि तत्काण्डपठितत्वेन तत्काण्ड पठितपुरोडाशपात्राणामुलूखलजुचादीनां शुम्धनार्थत्वं समाख्यया सिध्यति । पाठसादेश्यरूपस्थानेन तु सान्नाय्य पात्र शुन्धनार्थत्वं बोध्यते । कल्पनीयः । तथाहि तस्मिन्नेव काण्डे श्रादाविभवर्हिः सम्पादनं तदुत्तरं सान्नाय्यपात्रं तदनन्तरञ्च मुष्टिनिर्व्याप इति त्रयाणां पदार्थानां क्रमेणाभिधानम् । मन्त्राणाञ्च प्रथमभिभवर्हि :सम्पादनविषयोऽनुवाकः । अनन्तरं शुम्बध्वमित्यनुवाकः । तदनन्तरञ्च मुष्टिनिव्र्वापविषयोऽनुवाक इति क्रमेणाभिधानमिति यथासप्रक्रमरूप पाठसा देश्यात् सान्नाय्यपात्रशुभ्वनार्थत्वं सिध्यति । तदेवं स्थानसमाख्ययोर्विरोधे स्थानं बलवत् । पौरोडाशिकसमाख्यायां हि प्रकृतिः पुरोडाशमभिधत्ते । तद्धितप्रत्ययेन च काण्डम् । न चैतयोः सम्बन्धः केनचिदभिधीयते । तयोः समभिव्याहारादेव परस्पर सम्बन्धः तथाच कृत्नपुरोडाशपात्रसन्निधिर्न प्रत्यचः किन्वर्थापत्या कल्प्यते । तथाहि यदि शुभ्वनमन्त्रस्य सर्व्वपुरोडाशपात्रसम्बन्धो न स्यात्तदा तत्काण्डपठितमन्त्रस्य पौरोडाशिक - समाख्या न स्यादिति । तस्मात्काण्डसमाख्यया सम्बन्धं परिकल्प्य तदन्यथानुपपत्त्या परस्पराकाङ्गारूपं कृत्स्रपात्रप्रकरणं कल्पयित्वा तद्वारा वाक्यलिङ्गश्रुतीच कल्पयित्वा तया त्या विनियोगो वाच्य इति समाख्याया अर्थविप्रकर्षः । सान्नाय्य पात्र शुन्धने मन्त्र सम्बन्धस्तु यथासङ्कापाठात् प्रत्यच एव । तेन प्रत्यक्ष सम्वन्धन प्रकरणादीनां चतुर्णामेव कल्पनात् शीघ्रोपस्थापकतया समाख्यां बाधित्वा पाठसादेश्यरूपस्थानेनैव सान्नाय्य पात्र शुन्धने मन्त्री विनियुज्यते इति सिद्धम् । एवमेव तृतीयाध्यायतृतीयपादे न्यायमालादयः । तथाचोकं वार्त्तिकह्नि; I वैदिकं देशसामान्यं प्रत्यक्षं दृश्यते क्रमे । समाख्यायान्तु सामान्यं कल्प्यत्वाद्दिप्रकृष्यते ॥ इति । Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा समाख्या यौगिकः शब्दः । सा च हिविधा, वैदिकी लौकिकी च। तत्र होतचमसभक्षणागलं होचमस इति वैदिकसमाख्यया। अध्वर्योस्तत्तत्पदाङ्गत्वं लौकिक्या आवर्यवमिति समाख्ययेति सङ्क्षपः । समाख्या निक्ति समाख्येति । यौगिकः अनेकपदयोगादर्थप्रत्यायक: । अतएवीर योगबलं समाख्येति । ता विभजति सेति । वैदिको वैदिक शब्दमात्रीपयोगियोगनिष्पना। स्लोकिको तदितरा। चमसभक्षणा त्वं चमस करण कसोमभक्षणोपयोगित्वम् । होट चमस इतीति । अयमभिप्रायः । ज्योतिष्टोमे सोमी भक्षणीयो न वेति संशयः । यद्यप्येवं श्रूयते "प्रैतु होतुशमसः, प्र ब्रह्मणः, प्रोगात गां, प्र यजमानस्य, प्रयन्तु सदस्या निति” तत्रापि चमससम्बन्ध एव होतु: प्रतीयते न सोमभक्षयम् । तत्र प्रमाणाभावान भक्षणीयः सीम इति पूर्वपचे प्राप्त हतीयाध्यायपञ्चमपाद सिद्धान्तसूत्रम् चमसेषु समाख्यानात् संयोगस्य तनिमित्तत्वादिति । होतुश्चमसेन सम्बन्धस्य भक्षणनिमित्त त्वात् चमसेषु भवपमस्येव । कुतः, समाख्यानात चममशब्दस्य भक्षणपात्रत्वेन यौगिकत्वादित्यर्थः। तथाहि, चमिभक्षणार्थः । तस्मात् चमति भचयति अम्मिनित्यौपादिको असच्प्रत्ययः । अस्य योगस्य वैदिकशब्दमात्रीपयोगितया भक्षणाधिकरणबोध कश्चमसशब्दो वैदिको समाख्या। यूपषोडशिग्रहादिशब्दवत् चमसशब्दोऽपि वैदिक एव, न लोकव्यवहारोपयोगी। नहि चमसादिनामान: केचित्पदार्था लोकव्यवहारार्थी विद्यन्ते। तथाच समाख्यया होतुर्भक्षणाधिकरणत्वावगमात् भक्षणं प्रतीयते । मनु भक्षणमेव प्रतीयते न सोमस्येति चेन्न। सीमचमस इति समाख्याया फि श्रवणात्। नया हि सोमभक्षणपात्रता प्रतीयते । इयं समाख्या लौकिकी। इत्यञ्च वैदिकलौकिकसमाल्याभ्यां चमसस्य होटकर्तृकभक्षणपात्रत्वं सीमका कभक्षणपाचत्वचेस्यवधारणात् होतुश्चमसस्थितसोमभक्षणं सिध्यति । पतएव “स यदि राजन्यं वैश्यं वा यांन. येत्, स यदि सोमं न विभवयिषेत् न्यग्रोधस्तिभी राहत्य ताः सम्पिथ्य दधनि उन्मज्य तस्मै भक्ष्यं प्रयच्छे दिति भाष्यत श्रुत्या अब्राझ पयाजने सीमभक्षणप्रतिषेध उपपद्यते । लौकिक समाख्योदाहरणमा अध्वर्योरिति । तत्तत्पदार्थानत्वं यजुवेंदविहित कर्मानुष्ठात् त्वम्। लौकिक्या इति । अध्वर्योः कर्म पाध्वयवमिति कर्मार्थत हिल For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तदेवं निरूपितानि सझेपतः श्रुत्यादीनि षट् प्रमाणानि । एतत्महकतेन विनियोगविधिना समिदादिभिरुपकत्य दर्शपौर्णमासाभ्यां स्वर्गकामो यजेतेत्येवंरूपेण यानि विनियुज्यन्ते तान्यङ्गानि हिविधानि, सिद्धरूपाणि क्रियारूपाणि चेति। .. तत्र सिद्धरूपाणि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टा प्रत्ययस्य वैदिकलौकिकोभयशब्दनिष्पादनोपयोगितया तनिष्पादितशब्दस्य लौकिकसमाख्यात्वम्। वैदिकशब्दमावनिपादनोपयोगि प्रत्ययनिष्यनस्यैव वैदिकसमाख्यात्वात् । पत्रायमाशयः। याज्यापुरोऽनुवाकपाठादयो धर्मा ऋग्वेदै विहिताः । दोहननिर्वापादयो यजुर्वेद । प्राज्यस्तोषपाठादयः सामवेदे। तत्र एतस्यैव ऋत्विज एते धर्मा इति नियामकाभावात् येन केनचितिजा यः कश्चिद्धर्मोऽनुष्ठेय इत्यनियमः प्राप्नोति । तथा हौषमाध्वय वमौगात्रमित्येता: समाख्याच श्रूयन्ते । ताभिश्च लौकिकसमाख्याभिः ऋग्वेदिना ऋविना कर्तव्यं होत्रम् । यजुर्वेदिना ऋत्विना कर्तव्यमाध्वययम् । सामवेदिना ऋत्विना कर्तव्यमौगात्रमित्येव प्रतीयते न तु कर्तव्य कर्मस्वरूपम् । पत पाकासावशात् ऋग्वं दीक्तं कर्म हौत्रम् । यजुवेदोक्तं कर्म प्राध्वयंवम् । सामवेदोक्तं कर्म बौदावमिति नलडेदोक्तं कर्म हौत्रादिकमिति नियमः, प्रमाणान्तरविरोधाभावात्। एवमेव न्यायमाला- तीयाध्यायटतीयपाद सिद्धान्तितम्। सद्धप इति नानास्थानस्थानामेकत्र स्थापनमित्यर्थः । श्रुतिलिङ्गादिप्रमाणनिरूपणमुपसंहरति तदेवमिति। एतस्य विधः सहकारिभूतानि षट प्रमाणामीत्यनेन श्रुतिलिजादौना यहिनियोगविधैः सहकारित्वमुक्तं तदुपसंहरन् विनियोगविधिप्रतिपाद्यानामशानां हैविध्यमाह एतत्महकतेति। समिदादिभिः समिधी यतीत्यायुक्त समियागादिभिः। हैविध्यं प्रतिपादयति सिडेवि । क्रियेति च । सिद्धरूपाणि कर्तृप्रयत्नासाध्यस्वरूपाणि। क्रियारूपाणि कर्तृप्रयवसाध्यस्वरूपाणि । ____तानि दर्शयति तत्रेति । जातिवसन्ते ब्राह्मणोऽग्रीनादधीतेत्यादिश्रुतिबोधितब्राह्मण त्वादिः । द्रव्यं ब्रीहिभिर्यजतेत्यादिश्रुतिप्रतीतो यादि । सङ्ख्या भाग्नेयोऽष्टाकपाल इत्यादावष्टत्वादिरूपा। पादिना शेतमालभेतेत्यादिगुण परिग्रहः। दृष्टार्थानि यागखरूपनिर्वाहकतया दृष्टोपकाराणि । नातिरेकेण यागस्वरूपानिपत्ते सत्प्रयोजनस्य दृष्टत्व. मेव न त्वनुमेयमित्येवकारार्थः। For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । र्थान्येव । क्रियारूपाणि च द्विविधानि, गुणकर्माणि प्रधान कर्माणि च । एतान्येव सविपत्योपकारकाणि पारादुपकारकाणि चोयन्ते । तत्र कमाङ्गद्रव्याद्युद्देशन विधीयमानं कर्म सन्निपत्योपकारकम् । यथावघातप्रोक्षणादि। तच्च दृष्टार्थमदृष्टार्थ दृष्टादृष्टार्थञ्च । दृष्टार्थमवघातादि। अदृष्टार्थ प्रोक्ष. णादि। दृष्टादृष्टार्थ पशुपुरोडाशयागादि । तद्धि द्रव्यत्यागांशेनादृष्टं देवतोडेशन च देवतास्मरणं दृष्टं करोति। इदमेव चारयि कर्मे त्युच्यते । क्रियाकपाणि विभनति क्रियारूपाणौति। गुणकर्माणि अङ्गभूतद्रव्यादिसम्बन्धिकर्माणि। प्रधानकर्माणि प्रधानोपकारक कर्माणि। एतान्येवेति। एवकारात् क्रियारूपयोर्गुण कर्मप्रधानकर्मपोरेव यथाक्रमं सन्निपत्योपकारकारादुपकारकसंज्ञे, न तु सिद्धरूपाणां नातिद्रव्यादीमा, तेषां साचादेव यागशरीरघट कतया यागस्वरूपनिर्वाहकत्वेन उपकारकत्वमात्रमिति सिध्यति । सन्निपत्येति । सन्निपत्य द्रव्यादिहारण यागशरीरघटकीभूय उपकारकाशि यागजन्यापूर्वोपयोगौनौत्यर्थः । सन्निपत्योपकारकं लक्ष्यति कागति । तत्स्वरूपमाह पवघातप्रोक्षणादौति । बौहीनवहन्ति नौहीन् प्रोचतीत्यादिश्रुतिविहितेत्यर्थः । 'पादिना पेषणादिपरियही मन्त्रपरिग्रहश्च । तस्य प्रयोजनभेदेन हैविध्यमाह तञ्चेति । दृष्टार्थ दृष्ट फलकम् । एवमन्यत्रापि। पवघातादौति । अवघातस वैतुष्यरूपलौकिकप्रयोजनकत्वात् । पोचणादौत्यादिना ग्रहं संभाष्टौंति सम्मावनपरिग्रहः। तम ब्रौद्यादिसंस्काररूपालौकिक प्रयोजनकलात् । पशुपुरीडाशयागादौति । पत्र यागपदं होमपरम् । पादिना सोमयागपरिग्रहः। होमन देवतोद्देशे. नानिमचेपावच्छिन्नद्रव्यत्यागरूपः । दृष्टादृष्टार्थत्वमुपपादयति तद्वौति । द्रव्यत्यागांशेन पनिप्रक्षेपांशेन । पदृष्टं धागजन्यमपूर्वम्। करीतौति परेशान्वयः । देवतोद्देशेन पसकस्य इदं भववित्य भिसन्धानेन । दृष्टमिति । देवताया इदं भववित्यभिसन्धाने कते देवतागरणव जायमानस्य सर्वलोकानुभवसिद्धत्वादिति भावः । अयमत्र सुव्यक्तोऽभिप्रायः । यागाजपश्चादिद्रव्योद्देशेनाप्रिप्रक्षेपविधानादग्निप्रक्षेपस्य गुणकर्मन्यम्। द्रव्यहारा यागशरीरघटकतया यानजन्यापूर्वोपयोगिवेग सविपत्योपकार For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तच सविपत्योपकारक हिविधम, उपयोच्यमाणार्थम् उपयुक्तार्थ चेति । तत्रावघातप्रोक्षणादि उपयोक्ष्यमाणार्थम्, वीहीणामुपयोच्यमाणत्वात्। प्रतिपत्तिकम इड़ाभक्षणादि उपयुक्तपुरोडाशसंस्कारकम् । उपयुक्त स्याकीर्णकरणनिवर्तकं कम्म प्रतिपत्तिकम। ___ उपयुक्तसंस्कारार्थञ्च कम उपयोक्ष्यमाणसंस्कारार्था बलम् । कत्वमपि वाच्यम् । देवताया इदं भवतु न ममेदमिति त्यागस्य यागरूपत्वेऽपि त्यज्यमानस्य हविषोऽग्निप्रक्षेपमन्तरेण पश्वादियागस्य तदपूर्वस्य चानिष्पत्तेरग्निप्रक्षेपहारण तयागनियाद कतायास्त दपूर्वनिष्पादकतायाश्चाङ्गीकार्यत्वात् । तच्चादृष्टं दृष्टञ्चार्थ जनयति । देवतायै स्वाईति होमात्म कस्य तस्य अग्निप्रक्षेपांशेनादृष्टजनकत्वात्, देवताया इदं भवखित्युद्देशपरेण देवतायै इत्यंशेन देवताम्मरणरूपदृष्टप्रयोजनजनकत्वाच्च । तस्मादशमेदेन दृष्टार्थमदृष्टार्थचे ति न्यायमिति। सनिपत्योपकारकस्य नामान्तरमप्यार इदमेवेति । सग्निपत्योपकारक विभजति तश्चेति । उपयोक्ष्यमाणार्थं यस्य विनियोगः पश्चात भविष्यति तदुपकारकम् । उपयुक्तार्थं यस्य विनियोगी जातस्तदर्थम्। उपयोक्ष्यमाणत्वात् विनियोक्ष्यमाणत्वात् । उपयुक्तार्थमुदाहरति प्रतिपनौति । प्रधानोपयोगिवस्तुनः सम्बन्ध उपयोगानन्तरं यत्कर्म विहितं तदित्यर्थः । सत्किमित्यवाह इड़ाभक्षणादौति । धड़ा दर्शपौर्णमासयोः पुरोडाविशेषस्तक्षणम्। यजमानपञ्च मा इड़ां भचयतीति श्रुतेः। श्रादिना खिष्टकदादिपरिग्रहः। तस्योपयुक्तार्थत्वं कथं सिध्यतीत्यवाह उपयुक्ततेति। उपयुत्तस्य यज्ञे विनियुकस्य पुरीडाशस्य संस्कारकमित्यर्थः । ननु क्तप्रयोजनस्य संस्कारापेक्षत्वाभावात् कथमस्थोपयुक्त संस्कारार्थ त्वसम्भव इत्यत पार पाकीणेति । कतप्रयोजनानां यजियद्रव्याणामवशिष्टैर्यागस्थानमाकोण क्रियते तनिवर्त कमित्यर्थः । अतएव चतुर्थाध्यायदितीयपाद शास्त्रदीपिकायां पूर्व पक्षसिद्धान्तलीको न द्रव्यस्य कृतार्थस्य संस्कारण प्रयोजनम् । प्रतिपत्तिरती भयमिडाविष्ट कदादि च ॥ हातार्थमपि तु द्रव्यमाकीर्ण करमित्यतः । प्रतिपत्तिमपेक्षेत तबिधानमती वरम् ॥ इति । दुलमिति । अतएव शास्त्रदीपिका। उपयुक्तस्य संस्कारादुपयोज्यस्य संस्किया। For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। उपयुक्तापक्षया उपयोक्ष्यमाण भत्यादरात् । अतएव प्रायणीय. निष्कासे उदयनीयमनुनिर्वपतीत्यत्र निष्कासस्य निवापार्थत्वं न तु तस्य तदर्थत्वम् । निष्कासस्योपयुक्त त्वादित्युक्तमेकादशे । तच्च सन्निपत्योपकारकमारादुपकारकाइलीयः । नन्ववघातादि भवतु बलीयः, तस्य दृष्टार्थत्वात् । पारादुपकारकस्य चादृष्टार्थत्वात् दृष्टे सम्भवत्यदृष्टस्यान्याय्यत्वात् । प्रोक्ष. णादि सन्निपत्योपकारकन्तु कथं बलीयः उभयोरदृष्टार्थत्वात् । किञ्च आरादुपकारकं साक्षाप्रधानाङ्गम् । तस्यान्योद्देशेना. गरीयसीत्यादि। अत्यादरादिति । उपयोक्ष्यमाण संस्काराभावे पसंस्कृतद्रव्येण कृतख यागस्यानिष्पत्ति: । उपयुक्त संस्काराभावे अङ्ग विशेषानिष्पत्तिरित्ये वात्यादरवीजम् । अतएवेति । उपयुक्त संस्कारार्यस्य उपयोक्ष्यमाण संस्कारार्थाटुर्बलत्यादिवेत्यर्थः । प्रायणी येति। अयमत्र विस्त रः । ज्योतिष्टोम प्राय णीय उदयनीय शेति चरुदयमस्ति । तत्र प्रायवीयचरीभीण्डलिप्तशेषांशो निकासः । उदयनीयवरुन हविष्यरूपः । तत्रैवं श्रूयते, प्राय गो यस्य निष्कासे उदयनीय मनुनि पतीति। पत्र संशयः। प्रायशीयनिष्कास उदयनी यनि पसंयोगः किं प्रायणीयनिष्कामस्य भूतीपयोगस्य प्रतिपत्तिरूपः । किं वा उदयनीयनिर्वापस्य भायुपयोगस्य प्रायणीयनिष्काससंयोगरूपसंस्कारार्थः । पत्र प्राय पोयनिष्कासन्य प्रतिपत्तिरूपत्वे उपयुन संस्कारार्थत्वं स्यात् । उदयनीयस्य प्रायगीयनिष्कासमं योगरूपसंस्कारार्थत्वे उपयोक्ष्यमाणा संस्कारार्थत्वं स्यात्। एवञ्च उपयुक्तार्थापेक्षया उपयोक्ष्यमाणार्थस्य बलीयतया भूतीपयोगस्य निष्कासस्य उदयनीयसंस्कारार्थव. मेव । न तूदयनीयसंयोगस्य निष्कास प्रतिपत्त्यर्थत्वमित्येकादशाध्यायद्वितीयपाद न्यायमालादी सिद्धान्ति तम् । सच्चेति । त्रिविधर्मवेत्यर्थः । अथादृष्टायांपेक्षया दृष्टार्थस्यावघातादेबलवत्ताया न्याय्यतया अदृष्टार्थादारादुपकार कात् दृष्टार्थसन्नि पत्योपकारक स्थावघानादबलवत्त्वमस्तु । मोक्षणादिरूपस्यादृष्टार्थ सन्निपत्योपकारकस्य तु कथं बलवत्त्वसम्भवः । इयोरेवादृष्टार्थत्वाविशेषादिति शसते नन्विति । उक्ता थें युक्त्यनरमाह किच्चेति । बझाङ्गापिचया प्रधामाङ्गस्य For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। विधानात्। सन्निपत्योपकारकन्तु अङ्गाङ्गम्। कङ्गिनीयायुद्दे शेन विधानात् । अङ्गाङ्गापेक्षया च साक्षादङ्ग बलीयः । अङ्गगुणविरोधे च तादात् । इति न्यायात् । अतएव य इट्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजेतेत्यविशेषेण विधानेऽपि पर्बानुग्रहः सोमस्यैव क्रियते, न तु दोक्षणीयादेः। अतः कथं सबिपत्योपकारकस्य बलीयस्त्वम् । उच्यते, सत्य प्यदृष्टार्थत्वाविशेषे सन्निपत्योपकारकमारादुपकारकाइलीयः। सन्निपत्योपकारके हि कम्मणि उपकार्योप. कारकयो:हिप्रोक्षणयोः सम्बन्धो वाक्यलप्तः । उपकारमात्रन्तु बलवत्त्वे हादशाध्यायद्वितीयपादसूत्रं प्रमाणयति अङ्गगुणेति। अस्यार्थः । अङ्गगुणेन प्रधानगुणस्य विरीधे अङ्गगुणी वायते, सादात् अङ्गगुणस्यापि प्रधानोपकारकत्वादिति । अयमभिप्रायः । प्रधानस्य सगुणत्वसम्पादनायैव अङ्गं सगुणं क्रियते । एवञ्च यद्यङ्गगुणेऽनुष्ठीयमाने प्रधानगणबाध पापद्यते सदा अगस्य सगुण ताकरण मनर्थक मिति साचादुपकारकसम्भवे परम्परोपकारकादरी न युक्त इति । एवमेव भाष्याशयः ।। तत्सत्र सिद्धान्तविषयं दर्शयति अत एवेति । य दृष्टोति । ज्योतिष्टोमे अनावैषणवमेकादशकपालं निपेत् दीतिष्यमाण इति युत्या दोक्षणीयेष्टिविहिता। अनन्तरं य इश्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजतेति शुत्या दृष्ट्यादीनां पर्व काली विधीयते । एवञ्च अङ्गभूताया दीक्षणो येष्टेः प्रधानभूतस्य सोमयागस्य च पर्चसम्बन्धोऽवगम्यते । तच्च विरुद्धम्, वयोः पूर्वापरदिनकर्तव्यत्वात्। तस्मात् किं दोक्षणीयेप्टेः पूर्व कर्तव्यत्वं सोमयागस्य तदुत्तरदिनेऽनुष्ठानं किं वा इष्टेः पूर्वदिनेऽनुष्ठान कृत्वा सोमस्य पर्वसम्बन्ध इति संशये, टेरेव प्रथमपठितत्वेन पर्व कालसम्बन्धोऽस्तु, सोमस्य दिनान्तरे उत्कर्ष इति पूर्वपचे प्राप्ते प्रधानकालत्वात् सोमस्यैव पर्चसम्बन्धी, दीक्षणीयादेतु दिनान्तरेऽनुष्ठानमिति निर्णीतम् । सनिपत्थोपकारकस्येति । सर्वस्येति शेषः । पूर्वपक्षं सिद्धान्तयितुमाह उच्यत इति । वाक्यकप्त इति। व्रीहीन् प्रीतीति बाकी प्रोचणं संस्कारानुकूलजवप्रक्षेपविशेषः । बोहोनिति द्वितीयया प्रीक्षण क्रियाजन्य For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। कल्याम्। पारादुपकारकस्थले तु दर्शपौर्णमासप्रयाजयोः सम्बन्धः कल्पाः, उपकारोऽपि । किञ्च पारादुपकारकस्थले हि प्रकरणं विनियोजकम् इतरत्र तु व्रीहीन् प्रोक्षतीति वाक्यमेव । ब्रीहिपदेनापूर्वसाधने लक्षणां कृत्वा कृतौ विनियोजकमिति बलीयस्त्वम् । यच्चोतामङ्गगुणविरोधे च तादर्थ्यादिन्यायेन दुर्बलत्वमिति, तदसत्। न हि व्रीह्याद्युहेशेन विधीयमानं प्रोक्षणादि तदर्थ भवति। तत्स्वरूपे आनर्थक्यात्। किन्तु तत्संस्कारहारा क्रत्वर्थमेव। सबिपत्योपकारकाणामुत्पत्त्यपूर्वप्रयुक्त त्वस्य च वक्ष्यमाणत्वात् । अत उभयविधमप्यङ्ग जातं कवर्थमेवेति नान संस्काररूपफलाश्रयत्वं बोध्यते। तथाच नौहीणां संस्काराश्रयत्वं प्रोक्षणस्य सत्संस्कारजनकत्वमित्येवं सम्बन्धी काक्यादेव प्रतीयत इति भावः । उपकारमात्रमिति । प्रोक्षणस्य खजन्यसंस्कारद्वारा अपूर्वजनकताधायकत्वं ब्री होणाश्च प्रोक्षणसंस्कतलेनापूर्वननकत्वमित्यर्थः । कल्प्यमिति । असंतत्री होणामध्यपूर्वजनकत्वे प्रावधाभिधानानुपपत्त्या प्रोक्षणसं तैरेव व्री हीभिरपूर्वं कुर्यादित्येवं कल्प्यमित्यर्थः । सम्बन्धः कल्प्य इति । प्रकरणपाठादेव प्रधानाङ्योः परस्परसम्बन्ध: कल्पनीय इत्यर्थः। प्रयाजाद्युपततेन यागेनापूर्वं कृत्वा भावयेदित्युपकारस्तावदुभयत्रैव कल्पनीय इत्याह उपकारोऽपौति। वाक्यमेवेति । विनियोजकमित्यनेन पूव्वेण सम्बन्धः । पपूर्व साधने अपूर्वसाधनवीही। कृतौ प्रीक्षतीत्याख्यातार्थभावनायाम् । तथाच प्रोक्षयेनापूर्वसाधनानि व्रौहीन भावयेदिति वाक्यार्थपर्यवसानात् ब्रीह्यपूर्व भावयेदित्येक फलितम् । बलीय त्वमिति । प्रकरणावाक्यस्य बलवत्वादिति भावः । हादशाध्यायद्वितीय पादीतन्याय विरोधीपन्यासं दूषयितुमाइ यश्चेति । सदर्थं द्रौह्यादि. फलकम् । वत्वरूपे ब्रीह्यादिस्वरूपोत्पादने । पानर्थ क्यादिति । प्रीक्षणात् प्रागपि द्रोह्यादः सिद्धतया तज्जनकत्वासम्भवादित्यर्थः । क्रत्वर्थमेव संस्कृतव्रीहिकरणकयागजन्यापूर्वोत्पादनेन यागोपकारकमेव । उत्पत्त्यपूर्वेति । प्रधानापूर्थि त्वस्येत्यर्थः । उभयविधं सनिपत्योपकारकमारादुपकारकञ्च । क्रत्वर्थमेव प्रधामयागार्थमेव । इति हेतोः । For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। गुणविरोधबायावतारः। दीक्षणोयादेः पर्वानुग्रहस्तु दीक्षशीयाद्यर्थ एव, तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षात् प्रधानाङ्गेन प्रधाने पर्वानुग्रहेण स बाध्यत इति । तसिई सन्निपत्योपकारकस्यारादुपकारकाइलीयस्त्वम् । अतएव स्थाणी स्थावाहुतिं जुहोतीति विहिता स्थावाहुति! पव्रश्चनस्थाणुहारा यूपसंस्कारार्था । देवदत्तधारितायाः दीक्षणीयादिपर्वानुयह सहल दण्यं दर्शयति दीक्षणीयादेरिति । दीक्षणीयाद्यर्थ एवेति। दोक्षणीयाद्युपकारक एव । एवकारान सोमोपकारक इति लभ्यते । तद. पृश्चेति । दीक्षौयादिपर्वानु यहस दौक्षणीयमावार्थत्वादित्यर्थः । साक्षादिति । साक्षात्प्रधानाङ्ग-रूपो यः प्रधाने पर्चसम्बन्धस्तेन स दीक्षणीयादिपर्वसम्बन्धी बाध्यत इति युक्रमित्यर्थः। तथाच पारादुपकारकाणां तावत्प्रधानोपकारकत्वं सिद्धम्। सन्निपत्योपकारकस्यापि प्रोषणार्दोिच्यादिसंस्कारद्वारा प्रधानोपकारकत्वम् । न तु ब्रीद्यादिमात्रोपकारक त्वमिन्युभयोरेव साचात्परम्परया प्रधानाङ्गत्वमेव । न त्वे कस्य प्रधानाङ्गावमन्यस्य गुणागत्वम्। भवदभिमतदृष्टान्ते तु सोमस्य प्रधानभूततया तस्य पर्वसम्बन्धः प्रधानाङ्गम् । दीक्षणीयादिपर्वसम्बन्धस्य तु दोक्षणीयाद्युपकारकत्वमेव न तु दीक्षणीयायुपकारद्वारा सोमोपकारकमपौत्युभयोः साक्षात् परम्परौदामीनेन एकसोमयागोपकारत्वाभावात् दृष्टान्त दार्शन्तिकयोवलक्षण्यमिति भावः । क्व तावत् सन्निपत्योपकारकस्य पारादुपकारकाइलीयस्त्वमिति जिज्ञासायां सिद्धान्तवादं दर्शयितुमाह पतएवेति । अग्नीषोमीये पशौ श्रूयते, स्थायी स्थाखाहुतिं जुहोतीति । यूपे छिन्ने यदवशिष्ट वृक्षमूल विद्येत तदेव काठं स्थाणरुच्यते। तत्र या पाहुति: सा स्थावाहुतिः। तथाच युत्य नरम् । पात्रश्चने जुहोतीति । भावते छिद्यते यूपः अबादित्यायनमवशिष्ट वृक्षमूलमिति माधवाचार्याः। तवायं संशयः । किमारादुपकारक कर्म स्थावाहुति: साक्षात् यागीपकारकत्वात् । किं वा यूपसंस्कारहारा यागोपकारकतया सनिपत्योपकारकं कर्मेति । तबारादुपकारकत्वे विकृतौ खले बाल्यामपिसा आहुतिः प्राप्नोति, यागोपकारकत्वात् । साद्यस्के यूपामावेऽपि खले बाल्यां पशुबन्धनस्य विधानात् तस्याः काठविशेषत्वेन स्थाणत्वावश्यकत्लाच्च । तथाचाश्वलायनः । माद्यस्केऽनुर्वरा वेदिः खखे वाली यूप इति। खले बाली, बलीवईबभनाय खले की For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४. न्यायप्रकाशः। सजः शुचिदेशनिधानमिव देवदत्तसंस्कारार्थम्। न तु स्थाखाहुतिरारादुपकारिकेत्युक्त्वं दशमे इति दिक् । द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कम पारादुपकारकम्, यथा प्रयाजादि। तदेवं निरूपितं विविधमप्यङ्गजातम् । तञ्च न यागादिखरूपप्रयुक्तम्, स्वरूपे आनर्थक्यात् । तदन्तरेणापि तसिद्धेः । किन्त्वपूर्वप्रयुक्तमेव। नहि तदन्तरणापूर्वम्भवतीत्यत्र किञ्चिप्रमाणमस्ति, तस्यादृष्टत्वात् । वलेयों भेधिनिखन्यते सः । स्थाखाहुतेषू पसंस्कारार्थत्वे तु साद्यस्कादाहुतिर्निवर्तते खले बाल्या यूपत्वाभावात् । एवं संशये पूर्वपक्षः। छेदनावशिष्ट मूलरूपस्य स्थाणीर्य फ्त्वामावादाहुते पसंस्कारार्थत्वासम्भवादारादुपकारकत्वमेवेति । एवं पूर्वपचे प्राप्त सिद्धान्तः। यूपप्रकरणात यपसंस्कारिकैवेयमाहुतिः। न च यागप्रकरणस्याषि सत्त्वादुमय थाप्यदृष्टार्थत्वाविशेषाच्च पारादुपकारकत्वमेवास्विति वाच्यम्। विशेषप्रकरणन सामान्य प्रकरणस्य बाध्यत्वात् । यूपसंस्कार कस्य सम्बद्धोपकारकरूपतया असम्बद्धोपकारिण पारादुपकारकाइलीयस्त्वाचारादुपकारकत्वासम्भवात् । ननु स्थाणीर्य पत्वाभावात्तदाहुतिः कथं यूपीपकारार्थेति चेन्न यूपीयोऽयमवशिष्ट का४विशेष इति मत्वा तत्र क्रियमाणाया आहुते पोपकारकत्वात् । यथाचार्यस्य देवदत्तस्य शिरोऽवतारिताया अपि सजः शिष्येण शुचि देश स्थापनमाचार्यसम्बन्धित्वादाचार्योपकारार्थमेव भवति तथा प्रकृतेऽपीति दशमाध्यायप्रथमपादौयसिद्धान्तमुपन्यस्यति स्थाणाविति। यूपश्यनेति । यूपच्छेदनावशिष्ट काष्ठविशेषरूपस्थाणुहारत्यर्थः । भारादुपकारकं लक्षयति द्रव्यादौति। विधीयमानं प्रधानसन्निधाविति शेषः । तदुदाहरति यथेति । यागादौति । यामादिस्वरूपार्थमित्यर्थः । सरस्वरूपे यागादिखरूपोत्पत्तौ। पानर्थक्यादनिमित्तत्वात् । तदन्तरेणापि तदङ्ग विनापि। यागसिद्धेयांगमिष्पत्तेः । ननु ताई अङ्गानां प्रधानार्थत्वं किस्वरूपमित्य चाह किन्विति । अपूर्वप्रयुक्तं यागजन्यापूर्वार्थम्। ननु यदि अङ्गाभावेऽपि प्रधाननिष्पत्तिरङ्गी क्रियते तदा तदपूर्वमपि निष्पद्यतामित्यत पाह नहोति। प्रमाणमस्तीत्यनेनान्वितम्। प्रमाणाभावे हेतुमाह तस्येति। अपूर्वस्येत्यर्थः । अदृष्टत्वात् अप्रत्यक्षत्वात् । तथाच झाभावेऽपि For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १४१ न चैवं प्राधान्याददृष्टवाञ्च फलप्रयुतात्वमेव किं न स्यादिति वाच्यम्। फलभावनायां यागस्य करणत्वादङ्गानाच करणानुग्राहकत्वात् तदर्थत्वे बुद्धे तत्र चानर्थक्यप्रसक्तौ तेन स्वापूर्वमेवोपस्थाप्यते, सत्रिकर्षात् । दीक्षणीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्यते, विप्रकर्षात् । अतो न तत्प्रयुक्तत्वमङ्गानाम् । अतएव अगन्म सुवः सुवरगम्मेति मन्त्री विकतावूहितव्य इत्युक्तं प्रधानापूर्व जायत इत्येवं शब्दप्रमाणं तावन्नास्त्येव । परन्तु अपूर्वस्याप्रत्यक्षतया प्रत्यक्षा. नुमानादेरपि नात्रावसरः। अनुमानादेरपि प्रत्यक्षीपजौवकत्वादिति भावः । अङ्गानां फलार्थत्वं निराकरीति न चैवमिति । प्राधान्यात् फलस्य मुख्य प्रयोजनवात् । अदृष्टत्वात् स्वर्गादेरिदानीमप्रत्यक्षत्वात्। तथाच फलस्याप्रत्यक्षतया अङ्गानां तजनकत्वाभावस्यानुपलब्धिगम्य त्वमपि न सम्भवतीति भावः। फलप्रयुक्तत्वं फलार्थ त्वम् । करणानुग्राहकत्वादिति । कथं कुर्यादिति करण प्रकारविशेषाकाङ्गानिवर्तकत्वादित्यर्थः । तदर्थत्वे तत्फलत्वे । बुद्धे तत्तदङ्गेन तत्तयागं भावये दित्यवगते । तत्र करणांशे । पानर्थक्येति । करणीभूतयागाद्युत्पादनासमर्थतया निष्कलवप्रसक्तावित्यर्थः । तेन यागपदैन । स्वापूर्व खजन्यमपूर्वम् । उपस्थाप्यते लक्षणया बोध्यते। ननु करणीभूतयागादावङ्गविधिबोध्यभावनान्वयानुपपत्त्या यागजन्यफल एवान्वयोऽस्त, कुती भावनाया यागनन्यापूर्वान्वयमङ्गीकरीषोत्यत पाह सन्द्रिकर्षादिति । तथाच यागात् साक्षादपूर्वमेव नायते । फलन्तु न साचाट्यागजन्यम्, किन्तु तदपूर्वजन्यम् । एवञ्च यागपद जन्यत्वेन लक्षणायां सबिष्टस्य तज्जन्यापूर्वस्यैवोपस्थितिः सम्भवति, न वि. प्रकष्टस्य स्वर्गादिफलस्येति भावः। पत्रैव दृष्टान्त उक्ती दीक्षीयादौति । वाङनियमे दीक्षणीयादिपर्य था लक्षणया तत्सदपूर्वमुपस्थाप्यते तददित्यर्थः । तत्प्रयुक्तत्वम् अङ्गामा फलार्थत्वम् । अतएव पङ्गानामपूर्वार्थत्वादेव । पगमेति । सुवः स्वरित्यर्थः । खरित्येव पाठी भाष्यादौ । मन्त्रः दर्शपौर्णमासप्रकरणे श्रुती ब्रौद्यवघातमन्त्रः । विकृतौ सौर्ययागे। अहितव्य इति । अगा खरित्यत्र पगम्म ब्रह्मवर्चसमित्येवमूहितव्य इत्यर्थः । विकते: सौर्ययागरस ब्रावसिफलकलादिति भावः। उक्तं पार्थसारथिमित्रैः । For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। नवमे फलदेवतयोश्चेत्यत्र । फलप्रयुक्तात्वे तु सौर्यादिविकृतिषु स्वर्गरूपफलाभावान्मन्त्रो न प्रवर्तेत, न तराञ्चोहितव्यः स्यादिति। तमिद्धमङ्गानामन्यप्रयुक्तत्वानुपपत्तेरपूर्वप्रयुक्त त्वम् । तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतासंस्कारहारा यागस्वरूपोपयोगादुत्पत्त्यपूर्वार्थत्वम् । अतएवौषधधम्मावघातादीनामाज्येऽप्रवृत्तिस्तेषामाग्नेयापूर्वप्रयुक्तत्वादाज्यस्य च तदर्थत्वाभावादित्युक्तं तृतीये। आरादुपकारकाणान्तु स्वरूपेऽनुपयोगात् पर तत्रोत्पत्त्यपूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवोत्पद्यमानत्वात् । नवम नवमाध्यायप्रथमपाद। कमिानधिकरणे उक्तमित्यत्रा फलदेवतयोश्चेति । इत्यर एतत्सूत्रीयाधिकरणे । एतत्सूत्रेण मन्त्रस्थफलदेवतयोः फलाद्यर्थत्वं नापूर्वार्थत्वमिति पूर्वपक्षयित्वा परसूत्रेच तयोरपि अपूर्वार्थत्वं सिद्धान्ति तम्। नन्वेतेन सिद्धान्तेन कबमूहितव्य इत्युक्तं मिरित्यतस्त सिद्धान्ताभिप्रायमाह फलप्रयुक्तत्वे विति । खर्यफखाभावादिति। दर्शपौर्णमासयोः स्वर्गफलकतया स्वरगन्मेति सङ्गच्छते, सौम्ययागे तु विकतो ब्रह्मवर्चसफल श्रवणान्मन्त्रप्रवृत्तिरेव न स्यात् सुतरामेव नोहसम्भवः । यदि तु अपूर्वार्थत्वं सदा प्रहत्तेरावश्यकतया स्वःपदस्यासमवेतार्थत्वादूहः स्यादेवेति भावः । उत्पत्यपूर्वार्थ स्वम् आग्नेयाद्यपूर्थित्वम् । पौषधधर्माणां ब्रौ ह्यादिधाणाम् । पाज्ये अप्रवृत्तिरिति । पौषधधाणामवघातादीनामाज्यधाणामुत्पवनादौनाञ्च परमापूर्कार्थत्वमङ्गीकृत्य सर्वेषामेव परमापूर्वार्थत्वे सर्वत्र सर्वधाः स्युरिति पूर्वपक्षयित्वा पवघातादीनामाग्नेयप्रकरणविहितत्वेन प्राग्ने ययागअन्योत्पत्त्यपूर्वार्थत्वम्, न परमापूर्वार्थत्वम् । भाज्यस्य तु नामेयापूर्वार्थत्वमिति न तवौषधधर्मप्रवृत्तिरिति सिद्धान्तितम् । उक्तं शास्त्रदौपिकायाम्। तीये तृतीयाध्यायप्रथमपाद। खरूपे यागस्वरूपोत्पादने। अनुपयोगादशक्तत्वात् । परमापूर्धित्वं प्रधानयागमन्यप्रधानापूर्वार्थ त्वम् । भवान्तरापूर्बादीनामुपयोगप्रकारमाह तत्रेति। तेष्वपूर्वेषु मध्ये इत्यर्थः । उत्पत्त्यपूर्वस्व पानेयायेकैकयामजन्यकैकापूर्वस्त्र । यागस्वरूपेति। प्रधानभूतयागेत्यर्थः । For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir सन्रिपत्योपकारकाणां पूर्व्वाङ्गाणां तदुत्पत्तावुपयोगः । उत्तराङ्गाणां तेषान्तु तत्स्थितावुपयोगः । परमापूर्व्वस्य तु साङ्गप्रयोगानुष्ठानानन्तरमेवोत्पद्यमानत्वात् सब्र्वेषामारादुपकारकाणां तदुत्पत्तौ, प्रयोगवहिर्भूतस्य तु तत्स्थितावुपयोगः । १४३ पूर्वाङ्गाणां प्रधानानुष्ठानात् प्राकृतानाम् । तदुत्पत्तौ उत्पत्त्यपूर्बीत्यतौ । पूर्ववर्त्तिनामेवोत्पादकत्वसम्भवादिति भावः । उपयोगः स्वजन्यावान्तरापूर्वदारण निमित्तत्वम् । सन्निपत्योपकारकाणामित्यनुषङ्गः । उत्तराङ्गाणां प्रधानानुष्ठानोत्तर कालकृताङ्गानाम् । तस्थितौ प्रधानापूर्व्वस्य फल पय्यन्त स्थायित्वशक्तिमत्त्वोत्पत्तौ । For Private And Personal परमापूर्वोपकारकाणामारादुपकारकाणां कौहर उपकारक्रम इत्यचाह परमापूति । साङ्गप्रयोगेति । बङ्गापूर्व्वाणि प्रधानापूर्वच क्रमेण जायन्ते । अनन्तरमङ्गापूर्व्वाणि प्रधानापूर्व्वस्य फलजननी न्मुखत्वरूपमुपकारं विधाय विनश्यन्तीति नियमादङ्गप्रधानसमुदायरूपप्रयोग समाप्तावेव परमापूर्वोत्पत्त्य वश्यम्भावादिति भावः । सर्व्वेषां पूर्वी तर कालकृतानाम् । तदुत्पत्तौ परमापूर्वोत्पत्तौ । तत्स्थिताविति । यद्यपि मौमांसकान्तरैः पूर्व्वापरकालकृताङजातजन्यावान्तरापूर्वाचि निःशेषमुत्पद्यप्रधानापूर्व्वस्य फलजननी मुखत्वरूपमुपकारं जनयित्वा युगपदेव विनश्यन्ति । न पुनः कानिचित् art कानिचिच्च स्थिती निमित्तानोति मन्यते । स्थितिनिमित्तत्वाङ्गीकारे तदवान्तरापूर्वाणामपि फलपर्यन्त स्थायित्वस्याभ्युपेयत्वापत्तेः । अतएव शास्त्र दौपिकायाम् । तथाङ्गान्यपि ऋतूपकारकत्वेन स्वीकृतानि चणिकत्वात् स्वरूपेण संहत्योपकर्त्तुं न शक्नुवन्तीत्यवान्तरापूर्व्वाणि तावदारभन्ते । ततः सर्व्वाणि संहत्य प्रधानस्य सामथ्र्यद्दोधनं फलारभोन्मुखत्वरूपमनुग्रहं महोपकारं जनयन्ति । तत्र त्वयं विभागः । सन्निपत्योपकारकाणि द्रव्यदेवतासंस्कारहारेण यागस्वरूपस्यैव शक्त्यतिशयमादधानानि तदुत्पत्त्य पूर्व निष्पत्ती व्याप्रियन्ते । तद्द्वारेण फलापूवें । आरादुपकारकाणि तु साचादेवोत्पत्त्य पूर्वेभ्यः फलापूर्वनिष्पत्तावित्युक्तम् । तथापि मतान्तरमवलम्वग्र ग्रन्थकृताभिहितम् । एतद्विस्तरेणाभितिर्थसंग्रहटीकायामस्माभिः । Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४४ न्यायप्रकाशः। यथा वृहस्पतिसवस्य वाजपेयेनेट्वा वृहस्पतिसवेन यजेतेति वाजपयोत्तरकालमङ्गत्वेन विहितस्य वाजपेयापूर्वस्थितावुपयोगः। तस्य प्रागेवोत्यवत्वादित्युक्तं चतुर्थे । तसिद्धं सर्वथाङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः । तदेवं निरूपितः सञपती विनियोगविधिः । प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः । स चाङ्गवाक्यै प्रयोगवहितस्य परमापूर्वस्थितावुपयोगे उदाहरण माह यथेति । अङ्गत्वेनेति । तथाच शास्त्र दीपिकायाम् - प्रसिद्धारकर्मणो भिन्नमनितिप्रयोजनम् । वाजपेयाङ्गभावेन वाक्येनैव विधीयते ॥ वाजपेयप्रयोगं यथोक्तं निर्त्य न तावत्येव कृती स्यात्, इदमपरमङ्गं तस्य पश्चात कर्तव्यमित्य भिहितम् । चतुर्थे चतुर्थाध्यायतीयपाद । अत्र उद्देश क्रमप्राप्तमप्यधिकारविधिनिरूपणमपहाय विनियोगविधिनिरूपण प्रकरणावगताङ्गप्रधानवाक्यानां झटित्युपस्थितिसम्भवात् सहटित प्रयोगविधिनिरूपणस्य शिष्य. सौगम्याय विनियोग विधिनिरूपणानन्तरमेव प्रयोगविधिं निरूपयति प्रयोगति । प्रयोगस्य एक कर्म तापनाङ्गप्रधानात्मक कर्म सद्भातस्य प्राशुभाव उत्तरोत्तरकर्मणो विलम्ब राहित्य तबोधक इत्यर्थः । नन्वेतादृशं किमपि वाक्यान्तरं न श्रूयते सेन तत्तत्कमाण्य विलम्बेन कत्तं यतया विधीयन्ते, तदेत लक्ष गामसम्भवीत्यत आह स चैति । अङ्ग वाक्येति । अङ्गवाक्यैरङ्ग विधिभिरेक वाक्यतापनी यः प्रधानविधिः स एवेत्यर्थः । एवकारात् प्रयोगविधिन विध्यन्तरमिति लभ्यते । ननु वाक्याना व स्वार्थ बोधनानन्तरं परिसमाप्त तथा नानात्व मेव स्वीक्रियते, तत्कथमस्य एकवाक्यत्व समाव इति चेत् । उच्यते, यथा स्वर्ग कामो यजेते त्यादौ पदानां स्वस्वार्थबोध नानन्तरं विरतत्वेऽपि आकाशावशात् परस्परान्वितत्वेन मिलितानां तेषां वाक्यत्वं जायते, तथा दशपौर्णमासाभ्यां यजेत, समिधी यजति, इड़ी यजतीत्यादिवाक्यानां स्वखार्थबीधनानन्तरं समाप्तत्वेऽपि परस्परमुपकार्योपकारकाकाच्या अन्वितत्वेन मिलितानामेकवाक्यत्वं भवति । अतएव परस्परान्वितपद सङ्घातो वाक्यं तथाविधवाक्योञ्चयो महावाक्यमित्युच्यते। तथाचीत भट्टपादः। For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। फवाक्यतापनः प्रधानविधिरेव । स हि साङ्गं प्रधानमनुष्ठापयन् विलम्ब प्रमाणाभावादविलम्बापरपझ्यं प्रयोगमाशुभावं विधत्ते। . न च विलम्बवदविलम्बेऽपि प्रमाणाभाव इति वाच्यम् । अर्थ बोधे समासानामङ्गाङ्गित्वाद्यपेक्षया। बाक्यानामकवाक्यत्वं पुनः संहत्य जायते ॥ इति । पत्राङ्गाङ्गित्वं वैदिकवाक्य एव। तन्मात्रोक्तो भारतरघुवंशादी नामक महावाक्यत्वं न स्यादिति । तत्संग्रहाय आदिपदमुपकार्योपकारकभावसम्बन्धग्राहक मुपात्तम् । तथाच प्राशुभावबोधकवाक्यान्तरामावेऽपि तत्तवाक्य समुदायात्मकमहावाक्यस्यैव प्रयोगविधित्वमिति नासम्भव इति सिद्धम् । अङ्गपाक्यैकवाक्यतापनप्रधानविधी प्रयोगविधिलक्षणं सङ्गमयति स हौति । विधत्त इत्यन्वयः । को नाम प्रयोगप्राशुभाव इत्यतस्तरम्वरुपमाह अविलम्बेति। अविवम्बः अपरपायो नामान्तरं यस्य तमित्यर्थः । महावाक्यापरावस्य अङ्गवाक्यै कवाक्यतापनप्रधानविधेरविलम्बप्रतिपादकत्वे हेतुगर्भविशेषणमुक्तं साङ्गमित्यादि। अनुष्ठापयन् अनुष्ठेयत्वेन प्रतिपादयन् । तथाच यथा भारतादौ एकैकवाक्येन इतिवत्तांशविशेष एव बोध्यते, वाक्य समुदायात्म कमहावाक्येन तु समग्रेतिवतम्। तथा वेदेऽपि तत्तहाक्येन कमावयवविशेष एवानुष्ठयत्वेन प्रतिपाद्यते । तत्तदाक्यसमुदायात्मकमहावाको न तु कर्म. समुदायात्मकं साङ्गप्रधानमनुष्ठेयत्वेन बोध्यत इत्ये क कमात्मकव्यापारनिचयस्थ अविलम्बन कर्तव्यतैवायातीति भावः। नन्वेक कर्मतापनत्वे बोधितऽपि तत्तत्कर्मणामविलम्बन कर्तव्यत्वे किं मानमित्यत उक्तं बिलम्बे प्रमाणाभावादिति । तथाच एक कर्मतापन्नानां व्यापाराणां यत्र विलम्बे प्रमाणं नास्ति तत्राविलम्बेनैव कर्तव्यता। एकपाक कर्म तापन्नस्थालीमार्जनाद्योदभपरीक्षान्तव्यापाराणामविलम्बवदिति भाव: । पूर्वोत हेतोः सत्प्रतिपक्षितत्वशङ्कामपनयति न चेति । अविलम्बापोति। तेषां कर्माणामविलम्बेन कर्तव्यत्वेऽपौत्यर्थः । तथाच यत्राविलम्बेऽपि प्रमाणामावन्तत्र विलम्बन कर्तव्यतापि सम्भवति । ग्रामान्तरं गच्छतः पुरुषस्यान्तरा छायायामुपविशती यामान्तरगमनरूपै ककर्मतापनपादविहरणानामन्तरा विलम्बवदिति भावः। तथाच विलम्बा. १८ For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४६ न्यायप्रकाशः। विलम्बे हि अङ्गप्रधान विध्येकवाक्यतावगततसाहित्यानुपपत्तिः प्रसज्यते। नहि विलम्बेन क्रियमाणयोः पदार्थ योरिदमनन सहकतमिति साहित्यं व्यवहरन्ति। न चैवं साहित्यानुपपत्त्या विलम्बयोरेच्छिकत्वमस्वित्याशङ्कार्थः । तत्कानिरासकं हेतुमाह विलम्बे हौति । बजेति। अङ्गविधीनां प्रधानविधेश्च या एकवाक्यता एकमहावाक्यता तया अवगतं यत् साहित्यम् अङ्गप्रधानयोः परस्परसम्बद्धत्वं विलम्बे सति तदनुपपत्ति: प्रसज्यते इत्यर्थः । तथाच लौकिक कम्मणि विलम्वाविलम्ब योरैच्छिकत्व सम्भवेऽपि वैदिककर्मणि तत्तशाकाबोधित-तत्तत्कर्मणामङ्गप्रधानभावावगमात् अङ्गानाच प्रधानसहकारित्वात् एतदेतत्. सहकतमेतत्कर्म कर्तव्यमित्यनाप्रधानयोः परस्परसम्बहत्व प्रतीतेविलम्बन तत्तत्कभानुष्ठाने तदनुपपत्तिरिति भावः । एतेनापत्तिरवाविलम्बे प्रमाणमिति दर्शितम्। क्लिम्बानु. छाने सहकारिस हक्तत्वानुपपत्ती हेतुमाइ नहोति। साहित्य व्यवहारकोति। दिवा. राबिक्रियमाणयोभोजनयोरेकभोशनसहकतमपरभोजनमित्था दिसाहित्य व्यवहाराभावादिति भाय। एवञ्च यदि साहित्यानुपपत्तिबलेनैवाविलम्बत्वकल्पनं तदा पप्रधानयोरिव प्रधानानामग्याग्रेयादीनामविलम्बे मानुष्ठानं मन्तव्यम्, परस्परसाहित्यप्रतीत्य विशेषादिति ध्येयम्। অলিন্য অসালাবিন্ধনধাৰাধান। অসামাবিল স্বচ্ছ জলत्वेन प्रमाणाप्रतिपादितत्वम् । तत्र वैवेति विशेषणात् पुरोडाशादितो मक्षिकापसारणादौ बतेऽपि नः क्षतिः। अप्रामाणिकेति विशेषणात् सुतादावाचमने कृतेऽपि वैधकर्मव्यववितत्वान्नाविलम्ब हानिः । अतएव पूवेंद्युरग्निं झाति उत्तरमहर्यमतौति श्रुतेरन्तरा सायं सस्थागनुमान न दोषाय । अन्याधानयागयोः पूर्वापरदिनकर्तव्यताविधानमुखेन अन्तरा तदनुशानस्याभ्यनुज्ञानात् । एवं दर्शपौर्णमास्यनुष्ठेयथागयोरेकयागत्वेऽपि न क्षतिः । * র মুলান্ধিয়ানাবন্ধ বানানধাল লি:। জাৱ ঘৰৰ জন্ম:। झूलकालरूपत्वे तु प्रातरारब्धयागस्य किञ्चिदनुष्ठाय तमिकत्तं व्यवैधकाम्माधि समाय भास्थयागसमापने पि अविलम्ब नानुष्ठानं सिध्यतु प्रत्याक्षिकमालोचनीयम् । बन्नु प्रयोगविधिबोध्यसाहित्यानुपपत्त्या समानकालीनत्वमेव प्रतीयता क्रियासाहित्यस्य सैगपद्यरूपत्वात् । अव्यवधानेन पूर्वोत्तरकालक्रियमाणयोरविलम्बकतत्व व्यवहारदृष्ट्या पविखम्बी न वाय: । प्रयोगविधिना अविलम्बाप्रतिपादनादित्यापत्ति निरस्यति न चेति । For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः. समानकालत्वमेव स्याब त्वविलम्बः, अव्यवधानिन पूर्वोत्तरकालक्रियमाणपदार्थयोरविलम्बेन कृतमिति व्यवहारादिति वाच्यम् । बनेकपदार्थानामकस्मिन् कालेऽनुष्ठानानुपपत्तेः । न च तावत्कसम्मादनेनानुष्ठानं किं न स्यादिति वाच्यम् । तस्यैतस्य यज्ञक्वतचत्वार ऋत्विज इत्यादिना कत्तु णां नियतत्वात् । तस्मादङ्गवाक्यैकवाक्यतापनः प्रधानविधिरेकवाक्यतावगततत्साहित्यं विदधदुक्त विधया एककालानुष्ठानानुपपत्तेरविलम्ब विधत्त इति सिद्धं प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिरिति । स चाविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत्कर्त्तव्यमेतदनन्तरं वेति प्रयोगविक्षेपापत्तेः। अतः प्रयोगविधिरेव स्वविधेयप्रयोगप्राशुभावसिद्धार्थ निघतं व्यवहारादिति । अविलम्ब इत्यत्र हेतुरयम् । पश्चावा योगः। तथाच एवं व्यव. हारदर्शनेन अविलम्ब एव शास्त्रार्थ इति नेत्यर्थः। आपत्तिनिरासकं हेतुमाह अनेकेति । अनुपपत्ते रिति । तथाच साहित्यस्य योगपद्यरूपत्वे अननुष्ठानलक्षणमप्रामाण्यं स्थादिति भावः । मानाक समवधानेनानुष्ठानमस्विति निराकरोति न चेति । यज्ञकतो यज्ञकर्तः। उक्तविधया कर्मसहस्रस्य चतुर्भिरेव ऋत्विम्भिर्युगपत्कर्तुमशक्यतया। अविलम्बमिति। सथाच प्रयोगविधियोध्यसाहित्य स्न योगपद्यरूपत्वासम्भवेन भव्यवहितकाल वर्त्तितास्वरूपत्वमेवानी कार्यमिति भावः । अविलम्ब प्रतिपादनमुखेन पदार्थानां क्रमनियमोऽपि प्रयोगविधिना दर्शित इत्याह स चैति । प्रयोगविधिरित्यर्थः । नियते क्रमे क्रमनियमे। तदनगी कार दोषमाह अन्यथेति । प्रयोगविक्षेपेति । निश्चायकाभावादिच्छया पौवापय कल्पने प्रयोगस्य नानारूपत्वापत्ते रित्यर्थः । इष्टापत्तौ विधतात्पर्यविशेषनिश्चयाभावप्रसङ्गः नानातात्पर्य कत्वानुपपत्तेरिति भावः। अत इति । यतः क्रमनियममन्तरेण प्रयोगविधेस्तात्पर्यनिश्चयानुपपत्तिरत इत्यर्थः । पदार्थविशेषणवया तत्तत्कर्म विशेषणतया। एतत्कर्मानन्तयविशिष्टमेतकोत्यादिरूपेण For Private And Personal Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १४८ न्यायप्रकाशः। क्रममपि पदार्थविशेषणतया विधत्ते । तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा। तत्र षट प्रमाणानि सन्ति । अत्यर्थपाठस्थानमुख्य प्रवृत्त्या कर्मसमुदायबोधनात् पौवापयंरूपक्रमस्य पदार्थविशेष छत्वमिति भावः। क्रमपदार्थ निरूपयति तवेति । प्रयोगविधावित्यर्थः । विततिविशेष इति। यथा अव्यवधानेन स्थापनाइटादः श्रेणीभावो विततिस्तथा अव्यवधानेनानुष्ठानाकर्मगणस्य धारावाहिकत्वं विततिः। तत्र घटादेः पूर्व पूर्वस्य सनावद शायामेवोत्तरस्य स्थापनम् । कर्मगणस्य नु. पूर्वपूर्वध्वंसदशायामेवीत्तरोत्तरस्यानुष्ठानमिति वैलक्षण्याविशेषपदम् । ननु तथाविधा विततिरङ्गप्रधानरूपकर्मसमुदायनिठेव, म पदार्थनिष्ठा, तचदेकैककर्मणः पदार्थपदव्यपदेश्यत्वात् । तत्कथं विततिनाम्नः क्रमस्य पदार्थविशेषणतया विधानमुक्तमित्यतः क्रमपदार्थमन्यथा निर्वक्ति पौपियति । पौवापर्यं कस्यचित्कर्मणः पूर्वलं कस्यचिदपरत्वमित्यर्थः। तच्च एकैककर्मनिष्ठमिति पदार्थविशेषणमिति भावः । मनु पदार्थबोधक वाक्यषु क्वचित् क्वचित् क्रमः श्रूयते । यथा वषट्कर्तुः प्रथमभच इति । अध्वय्यगृहपतिं दौक्षयित्वा ब्रह्माणं दौक्षयति तत उद्गातारं तती सीतारमित्यादि च, न तु सर्वत्र बाक्य । एवञ्च तत्तवाक्यै क वाक्यतापन्न: प्रधानविधिः कथं सर्वपदार्थविशेषणतया क्रमं बोधयेत् । स हि यथाभिहितान्यङ्गानि समीक्ष्य प्रवर्त्तमानो नाधिक ते । इत्यतः श्रुतिमन्तरेणापि क्रमः प्रमेय एव, श्रुतिवदन्येषामपि क्रमप्रमाणानां सद भावादिति प्रतिपादयति तत्रेति। क्रमप्रतिपत्तावित्यर्थः । षट प्रमाणानौति । तथाच अर्थादीनामपि क्रमप्रतिपादकतया सर्वत्रैवान्घतमप्रमाणेन क्रमप्रनिपतिरावश्यकीति प्रयोगविधिना पदार्थमावस्य क्रमी विधीयत एवेति भावः । तत्र षडिति सङ्ख्या निर्देशात् क्रमप्रतिपत्तौ प्रमाणान्तरासद्भावप्रतिपादनमुखेन षडन्यतमप्रमाणाविषयत्वे क्रमप्रतिपत्तिनास्तीवि सूचितम् । तथाच पश्चमाध्यायप्रथमपाद सिद्धान्त सूत्रम् ।। __ अनियमोऽन्यति । यच क्रमप्रतिपादकं श्रुत्याद्यन्यतमप्रमाणं नाहि तत्र क्रमनियमो नास्तीत्यर्थः । तदुदाहरणमर्थ संग्रहटोकायामुपन्यस्तमम्माभिः । षट् प्रमाणानि नाम्ना निर्दिशति श्रुत्यति । उद्दिष्टेषु तेषु प्रथमं श्रुतिं निरूपयति For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । १४८ ख्यानि । तत्र क्रमपरवचनं श्रुतिः। तच्च विविधं केवलक्रमपरं तदिशिष्टपदार्थपरञ्च। तत्र वेदं कृत्वा वैदिं करोतीति केवलक्रमपरम् । वैदिकरणादेवचनान्तरेण विहितत्वात् । वषटकर्तः प्रथमभक्ष इति तु क्रमविशिष्ट पदार्थपरम् । तवेति । क्रमपरवचनं क्रमवाचकः शब्दः । श्रुतिरिति । तथाविध शब्दस्य श्रवणमात्रेणैव क्रमप्रतीतेः। अतएव यदर्थस्थाभिधानं शब्दस्य श्रवणमात्रादेवावगम्यते स श्रुत्यावगम्यत इत्युक्तं भाष्यकारैः। उक्तलक्षणां अति विभजति तच्चे ति। केवलेति । पदार्था नुवादेन क्रममावविधायक मित्यर्थः । यत्र प्रमाणान्तरेण कर्मप्राप्तं क्रमस्व प्राप्तस्तत्र क्रमविशिष्ट कर्मप्रतिपादकवाक्यस्य कमानुवादेन क्रममावविधायकत्वम् । कर्मणः प्रमाणान्तरप्राप्तत्वेनाविधेयत्वात् । वविशिष्टेति। क्रमविशिष्ट पदार्थ विधायकमित्यर्थः । यत्र पदार्थस्तत्क्रमवाप्राप्तौ तत्र तत्प्रतिपादकवाक्यस्य विशिष्टविधायकत्वम्। क्रमकर्मणोईयोरम्यप्राप्तत्वेन विधेयत्वावश्यक त्वान् । आद्यस्योदाहरणमाह तत्रेति । तयोः क्रमपरवचनयोर्मध्ये इत्यर्थः । वेदं कृत्वेति । वेदो नाम दर्भमयं सम्मार्जनसाधनम् । वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गालखाता भूमिरिति माध्वाचार्याः । तत्र क्वाप्रत्ययस्य पूर्व कालमोधकतया वेदवेदिकरणयो: पौवापर्य प्रतिपादकत्वेन क्रमपरवचनत्वात् श्रुतित्वम् । एवमथ ततःप्रभृतिपदानामपि । पथास्य कमविशिष्ट कर्मप्रतिपादकस्य केवल क्रमविधायकत्वे किं मानमित्यत आह वेदिकरणादेरिति । वचनान्तरेणेति । दर्शपौर्णमासयोहविरधिवासनोत्तरं वेदिकरणादि. विधायकवाक्यप्राप्तत्वादित्यर्थः। तथाच वेदि करणाद: प्रमाणान्तरप्राप्ततया विधातुमशक्यत्वात्र क्रमविशिष्टपदार्थविधायकत्वं, किन्तु प्रमाणान्तराप्राप्तस्य क्रमस्वैव विधायकत्वमिति भावः। श्रुतेहितीयप्रकारमुदाहरति वषडिति। वषटकर्ता होतेति माधवाचार्याः । ज्योतिष्टोमे पैतुहीतुश्चमसः प्र ब्रह्मणः प्रोगातृणामित्यादिश्रुतिभिर्भक्षणार्थचमधातुनिष्पन्नचमसशब्दबोधितभक्षणेन होत्रादीनां सर्वेषामविजा यज्ञशेषभक्षणं समाख्यया प्राप्तम् । इदानीन्तु वाक्यान्तरेण प्राथम्यविशिष्टं सोमभक्षणं होतुर्विधीयते वषट कत्तुः प्रथमभक्ष इति। ननु होतु: समाख्ययैव भक्षणमाप्तः प्राथम्यस्य चाप्राप्त स्तदेवाच विधीयत इतौदमपि क्रम For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। एकप्रसरतामङ्गभयेन भक्षानुवादेन क्रममात्रस्य विधातुमशक्यखात् । सेयं श्रुतिरितरप्रमाणापेक्षया बलवती। तेषां वचनकल्पनहारा क्रमप्रमाणत्वात् । अतएव आश्विनस्य पाठक्रमात् तृतीयस्थाने ग्रहणप्रसक्तावाश्विनो दशमो गृह्यत इति वचनाह शमस्थान ग्रहणमित्युक्तम् । यत्र तु प्रयोजनवशेन क्रमनिर्णयः सोऽर्थक्रमः । यथाग्नि मात्रविधायक वाक्यमस्वित्यत आह एक प्रसरेति । मिलितार्थविधायकतेत्यर्थः । तर, भयेन तहाधरूपदोषभिया । भवायमाशयः। वषट्कर्तुः प्रथमभक्ष इत्यस्य वषट कर्तृकर्तृ कप्राथम्यविशिष्टभषणविषयकत्व सम्भवे तदेकदेशवषट् कर्तृ कत्तु कभक्षणानुवादेन प्राथम्यमात्रविधाने एकप्रसरता. भङ्गेन विशिष्टानुवाददोषापत्तिः। तथा प्रथममक्ष इति समस्तपदस्व प्राथम्यविशिष्टभच विधायकत्व सम्भवे यो भक्षः स प्रथम इत्ये कांगेम भक्षणमुद्दिश्य अपरांशन प्राथम्यविधाने मिलितार्थविधायकवहान्या वचनव्यक्तिद्वयं सम्भववाति क्रममावस्य विधातुमशक्यत्वमिति। एवमेव वतीयाध्यायपञ्चमपाद शास्त्रदीपिका । इदानी ऋतिबलवत्वं साधयति सेयमिति । इतरीत। अर्यादीत्यर्थः । वचनकपनम् एबरकन्वा एतत्कुर्थादित्येवं श्रोतक्रमबोध कवचनकल्यनम् । तदारंगत्यर्थः । अतएब शुतेरितरप्रमाणापचया बलबलादेव । पाश्विनस्स आश्विनग्रहस्य। पयमाशयः । ज्योतिष्टोमे ऐन्द्र वायवादिनामकेषु ग्रहेषु पाश्चिनभामा ग्रहस्वतीयस्थाने पठितः । अतः पाठात् तृतीयस्थाने तद्ग्रहणप्रसक्तिः । पाथिनो दशमी ग्टह्यत इति श्रुत्या तु दशमस्थाने ग्रहणं बाध्यते तत्रीभयोरैव प्रमाणत्वादैच्छिक क्रमप्राप्तौ श्रुतं बलवत्प्रमाणतया पाठक्रम बाधित्वा प्रवृत्तौ दशमस्थान एवास्य ग्रहणमिति पञ्चमाध्यायचतुर्षपादे सिद्धान्तितम् । अर्थक्रम लचयति यति । प्रयोजनवशेनेति । एतेन प्रागुक्त क्रमगणनायामर्थप प्रयोजमपरमिति दर्भितम् । क्रममिर्षयः क्रमावगमः । स तथाविधस्यले निर्योतः क्रमः । For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। होयवागूपाकयोः। पत्र. हि यवाग्या होमार्थवेन तत्याकः प्रयोजनवशेन पूर्वमनुष्ठीयते। स चायं पाठक्रमाइलवान् । यथापाठं अनुष्ठाने कृप्तप्रयोजनबाधोऽदृष्टार्थत्वञ्च स्यात् । नहि होमानन्तरं क्रियमाणस्य किञ्चिदृष्टं प्रयोजनमस्ति । पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच पदार्थानां क्रम आधीयते । येन हि क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधोतान्यर्थप्रत्ययं जनयन्ति। यथार्थप्रत्ययञ्च पदा. र्थानामनुष्ठानात् । उदाहरति यथेति । अग्निहोत्रय वागूपाकोरिति । प्रयोजनवीन क्रमनिर्णय इति शेषः । प्रयोजनवशेन कीदृशः क्रमो निर्णय: किंवा प्रयोजनमित्येतत्प्रदर्शनाय हेतुमाह पत्र हौति। होमार्थत्वेन होमप्रयोजनकलेन । तत्याको यवागूपाकः । पूर्वम् अग्निहोत्रहोमात् प्राक् । पाठकमादर्थ क्रमस्य बलवत्त्वं साधयति स चायमिति । बलवत्वे हेतुमाह यथापाठमिति। पाठकममनतिक्रम्य, पाठक्रमानुसार णेति यावत् । अनुष्ठाने अग्निहोत्रहीमानन्तरं यवागूपाक करणे । कृप्त प्रयोजनेति । दृटप्रयोज नेत्यर्थः । दृष्टपयोजनामावे हेतुभाह नहौति । अयमेव पञ्चमाध्याय चतुथ पादसिद्धान्तः । तथाचीनं शास्त्र दीपिकायाम् । हुत्वा हि पचमानस्य भवेट्यमनर्थकम् । पाकश्चैव यवागूश्च तां पता जुहुयात्ततः ॥ इति । पाठक्रममाह पदार्थेति । तत्तत्कम बोधकैत्यर्थः । तस्मात् तत्तत्कर्मबोधवक्रमपठितवाक्यात्। पाश्रीयते पौर्वापथ्यबोधक घुतिकल्पनया नियोयते । तथाच क्रमपठितवाक्यमेव पदार्थ क्रमप्रमाणभूतपाठशब्दार्य इति सिध्यति । वाक्य कमेणार्यक्रम कल्पमायां वीजमाह बेन होति। अर्थ प्रत्ययमर्थ ग्रहम् । यथाप्रत्ययं वाक्याग्रहमनविक्रम्य । तथाच यथा यथा वाक्यानि पठितानि तथा तथैवाध्ययनात् प्रयागवेलायां तथा तथैव स्मरणं यथा यथा वाक्यम्मरणं तथा तथैव वाक्यार्थ स्मरणं यथा यथा चार्थस्मरणं तथा तथैव वर्मानुष्ठानमित्येवं पौर्वापर्यस्खावश्यम्भावात् श्रुतेरपि तथैव तात्पर्थं कल्पनीयमिति भावः । For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५२ न्यायप्रकाशः। स च पाठो विविधः, मन्त्रपाठो ब्राह्मणपाठश्चेति। तत्रा. ग्नेयाग्नीषोमीययोस्तत्तयाज्यानुवाक्यानां क्रमादयः क्रम आधीयते स मन्त्रपाठात् । स चायं मन्त्रपाठो ब्राह्मणपाठा. हलवान् । अनुष्ठाने ब्राह्मणवाक्यापेक्षया मन्त्रवाक्यस्यान्तरङ्गवात्। ब्राह्मणवाक्यं हि प्रयोगाइहिरेव इदमेवं कर्तव्यमित्येवमवबोध्य कृतार्थमिति न पुनः प्रयोगकाले व्याप्रियते। मन्त्राः पाठं विभजति स चेति । मन्त्र पाठः क्रमपठितमन्तः । ब्राह्मण पाठः कमपठितब्राह्मणम्। मन्तरवेदभागस्य ब्राह्मणरूपतया तत्पदन विधेरर्थवादादेर्वा कर्मप्रतिपादकवाक्यमाचस्य ग्रहणम् । मन्त्रपाठस्योदाहरण माह तनेति । भाग्नेयेति । आग्नेयाष्टाकपालानीषोमौययागयोरित्यर्थः । तत्तयाज्यानुवाक्यानामिति । याज्या अनुवाक्या च ऋग्विशेषः । यः क्रम इति। प्रथममाने यानुष्ठानमनन्तरमनौषोमौयानुष्ठानमित्यर्थः । मन्त्र पाठक्रमादिति। मन्त्र काण्डे प्रथममाग्ने यमन्त्रस्य अनन्तरमग्नौषीमीयमन्त्रस्य पाठादित्यर्थः । तथाहि होत्रकाण्डे श्राज्यभागमन्त्रानुवाकाटुत्तरस्मिन्ननुयाके प्रथमम् पग्निमुंडेत्यादिके आग्नेय्यी याज्यानुवाक्ये ऋचावानाते। ततः प्रजापते न वदेतानीत्यादि के प्राजापत्ये ऋचौ। ततोऽनीषीमास वेदसे इत्यादिकै अनौषीमौर्य ऋचावानात। एव माध्वर्यवे काण्ड अग्रये जुष्टं निवपामि अग्नीषोमाभ्यामित्याग्नेयमन्त्रः पूर्वमानातः । यजमानकाण्डेऽपि एहं देवयज्ययान्नादो भूयासमित्याग्ने यमन्त्रः पवाञ्च पहं देवयज्यया चहा भूयासमित्यग्नीषोमौयमन्त्र आम्नायते। अत एतेषु भाग्ने याग्नीषीमीयमन्त्राणां क्रमेण पाठदर्शनात् तयोर्यागयोरपि क्रमकल्पना सिध्यति । एवमेव पञ्चमाध्यायप्रथमपाटे न्यायमाला। मन्त्रपाठस्य बलीयस्वमाह स चायमिति । तत्र हेतुमाह अनुष्ठान इति। अन्तरजात्वात् प्रयोगसन्निहितत्वात् । एतेन ब्राह्मणवाक्यस्य वहिरङ्गत्वं प्रतिपादितम् । तत्रादौ ब्राह्मणवाक्यस्य वहिरवं युक्त्यावधारयति ब्राह्मणवाक्यं हौति । प्रयोगाइहिरिति । अनुष्ठानात् प्रागित्यर्थः । एवकारण प्रयोगदशायां नास्त्यस्य व्यापार इति दर्शितम् । अवबोध्य ज्ञानमुत्पाद्य । कृतार्थ निष्पादितस्वप्रयोजनम्। तथाच विधिवाक्यस्य कत्त. व्यतामानोत्पादनैकप्रयोजनकतया पुरुषस्य तथाविधज्ञाने उत्पादिते सति कर्मानुष्ठानाय For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रया दयाल पुनरनन्यायोजनाः प्रयोगसमवेतार्थस्मारका इति वयामः । तेनानुष्ठानक्रमस्य स्मरणक्रमाधीनत्वात् तत्क्रमस्य च मन्त्रक्रमा. धीनत्वादन्तरङ्गो मन्त्रषाठ इतरस्मादिति बलवान् । अतएवामोयाग्नीषोमीययोब्राह्मणपाठादादावग्नीषोमीयानुष्ठानं पश्चादाग्नेयानुष्ठानमित्येवं क्रमं बाधित्वा मन्त्रपाठादादावाग्नेयानुठानं पश्चादग्नीषोमीयस्येत्येव क्रम इत्युक्तम् । प्रवृत्तिर्भवतीत्यनुष्ठानात् प्रागेव विधेः सिद्धप्रयोजनतया विरामी विरतस्य चानुष्ठानवेलायां व्यापाराभाव: सुगम एव । अतएवीतं शब्दबुद्धिकर्मण विरम्य व्यापाराभाव इतीत्याशयः। .. इदानी मन्त्रस्थान्तरणत्वे युक्तिमाह मन्त्रा: पुनरिति । अनन्येति । अर्थ स्मरण तर. प्रवीनमरहिता इत्यर्थः । प्रयोगवि । अनुष्ठानवेखायाममतिमाचजनका इत्यर्थः । तेन भर्थभतिजनकत्वेन । भरणक्रमति। मन्त्रार्थस्मरण क्रमत्यर्थः। तत्क्रमस्य अर्थपरणक्रमस्य । अन्तरजः प्रयोगसनिहितः। इतरस्मात् ब्राह्मणपाठात् । तथाचोक्तम्। . ___लभ्यतेऽर्थस्मृतिदृष्टा मन्त्रोच्चारणतस्विह। अर्थमति: प्रयोगार्था प्रयोगाच्च फलोदयः ॥ .इति। मन्त्रपाठक्रमस्य ब्रामण पाठाहलवत्त्वोदाहरण माह बतएवेति। ब्राह्मणपाठादिति । तैत्तिरीयनामो पञ्चमप्रपाठके द्वितीयानुवाके अग्नीषोमीययागः समानातः । ताभ्यामनीषोमीयमेकादशकपालं प्रायच्छदिति । भाग्ने ययागस्तु तदीयषष्ठप्रपाठके आम्नातः । यदा योऽष्टाकपाली अमावास्यायां पौर्णमास्याश्वाच्युती भवतीति । तम्माब्राह्मणपाठक्रमादग्नीषोमौयखैव प्रथममनुष्ठेय त्वमस्तु, मन्त्र ब्राह्मण पाठयोः पाठक्रमत्वाविशेषादित्यत्र सिद्धान्तः । मन्त्र पाठक्रमस्यान्तरङ्गखेन बलवत्तया ब्राह्मणपाठं बाधित्वा प्रहत्तत्वेन प्रथममाने यानुष्ठानं पश्चाच्चानोषीमीयस्यानुष्ठानमिति । उक्तं न्यायमालायां पञ्चमाध्यायप्रथमपाद इति शेषः । शास्त्रदीपिकायामप्युक्तं यथा । नैव स्मृतिक्रमणैव अनुष्ठानक्रनो भवेत् । भारकक्रमतश्चापि स्मृतीनां क्रम इष्यते ।। मन्त्राश्चानन्ध कार्यत्वात् मत्यर्था विधयः पुनः । विधिनैव कृतार्थत्वान्नावश्यं स्मारका मताः ॥ इति । For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५४ बायप्रकामः। प्रमानानां समिधो क्जति बनूमपात बजतीत्येवे विधायक वान्यक्रमादयः क्रमः स ब्राह्मणपाठकमः। अत्र च यद्यपि ब्राह्मणवाक्यानि अर्थ विधाय कृतार्थानि तथापि प्रयाजाना स्मारकान्तरस्थाभावात् तान्येव स्मारकत्वेन स्वीक्रियन्ते। तथाच येन क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं जनयनीति युक्त तेनैव क्रमेण तेषामनुष्ठानमिति । तमिदं प्रयाजानां ब्राह्मणपाठकमात् क्रम इति । ननु प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं विधायकत्वेन कतार्थानां ब्राह्मणवाक्यानां किमिति स्वीक्रियते । प्रयोगसमवेतार्थस्मारकाणां याज्यामन्त्राणामाग्ने यादिष्विवाचापि सत्त्वात् । न च तेषां देवतास्मारकत्वात् कस्मारकत्वेन ब्राह्मणवाक्यं स्वीक्रियते ब्रामणपाठीदाहरणमाइ प्रयानानामिति । विधायकैति । क्रमपठितविधिवाल्या. दित्यर्थः । ननु ब्राह्मणवाक्यानां प्रधीयप्राकाल एव कत्तव्यताबोधसम्पादमी पक्षोपलेन बहिरङ्गत्वान्नानुष्ठानक्रमप्रामाण्यसभव इत्याशय निराकरोति भवेति। अनयोः क्रमयीमध्ये इत्यर्थः। स्मारकान्तरस्य क्रमबोधकप्रमाणान्तरस्य । तान्येव ब्राथवाक्यान्येव । स्मारकत्वेन स्वार्थबोधजन्य संस्कारहारा मरणोत्पादकत्वेन । तथाच मन्त्रमा झणयी: क्रमकृर्तव्यताज्ञानमनकत्वाविशेषेऽपि संस्काराहारकत्वतहारकत्वभेदात् बलाबी बोद्धव्ये । एवंदेवाह तथाचेति । पर्थस्मरणं स्वार्थज्ञानअन्य संस्कारहारेति शेषः । । ननु प्रयाजष्वपि प्रयोगसमवेतार्थ पारका मन्त्राः सन्ति, तस्वयं प्रयाणाको बारा सराभावात् ब्राह्मणवाक्यानां परम्परया स्मारकत्वं स्वीक्रियते इत्याशते नविवादिना तत् कथं प्रयाजेषु ब्राझणपाठकमात् क्रम, इत्युच्यास इत्यनेन । पान यादिष्विवेति । पानबाग्रीषोमीयादी यथा प्रयोगसमवेतार्थमारका याझ्या मन्त्राः सन्ति तथा समिदादियागेचपि मन्त्र विशेषाः सन्तीत्यर्थः । देवतामारकलात देवतामात्रबोधकत्वात् कर्मक्रममारकवाभावादिति यावत्। ब्राह्मणवाक्यमिति । तथाच याव्यामन्त्राणां कर्ममारकत्वाभावेन For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५५ इति वाचम्। भाग्नेयादिवपि कमरिकत्वेन तस्वीकारापत्तेः । न चेष्टापत्तिः, तथा सति ब्रायणपाठामन्त्रपाठस्य बलीयस्त्वं के स्यात्। तहलीयस्वे हि मन्त्राणां प्रयोगसमवेतास्मारकत्वमितरख तदस्मारकत्वं हेतुः । यदि च कन्स्मारकलं ब्राधावाक्यस्य स्वीक्रियते तदा प्रधानस्मारकबेन प्रानगवाक्यस्यान्त रङ्गत्वादभूतदेवतास्मारकत्वेन च मन्त्राणां वहिरङ्गलामन्त्रपाठाहाह्मणपाठस्यैव बलीयस्त्वं स्यात् । तथाच "मन्वतस्तु विरोध स्या"दिति पाश्चमिकाधिकरणविरोधः । तत्र हि ब्राह्मण प्राणवाक्यमेव कर्ममारकत्वेनाङ्गीक्रियत इति भावः। तत्खौकारेति। ब्राह्मणवाक्यखौकारापत्तरित्यर्थः । तथाच तथा सति पाने यादिष्वपि मन्त्राणां देवतामाधारकों प्रामणवाक्यस्यैव कर्ममारकत्वैनाङ्गीकारापतिरिति भावः । इष्टापत्ति निराकरीति न चेति । तथा सवौति । भाग्नेयादिष्वपि ब्राचषवाक्यस्यैव कर्मक्रमयोधकावासीकार सतीत्यर्थः । बलीयस्त्वं न स्यादिति । सर्वत्रैवेति शेषः । भवाने यापौषोमीययोः प्राणपाठवलीयलाभ्युपगमे कथं मन्त्रपाठस्य बलीयस्वं लुप्यते, तदितरत्र सर्वचैव मन्त्र पाठस्य बलीयस्त्वं स्थादित्यत आह तबलीयस्ले हौति। मन्त्रपाठबलीयने इत्यर्थः। दूसरस्य ब्राह्मणपाठस। हेतु रिति । तथाच भवन्मते मन्त्राणां देवतामात्रधारकत्वेन प्रयोगसमवेतार्थमारकत्वाभावान कुत्रापि तथाविधहेतोः सम्भव रति भावः। वथा ब्राह्मणवाक्यस्य कर्मस्मारकत्वाङ्गीकार तख तदस्मारकत्वासिया पानां दुर्बलत्वं प्रत्युत प्रधानधारकत्वेन तस्यैव बलवत्वं, मन्नपाठस्य त्वङ्गभूतदेवतास्मारकत्वेन दुर्बलत्वमेव सर्वच स्याब बलवत्वमित्याह यदि चेति। ब्राह्मणपाठस्यैष यावडाहायपाठस्य । भवतु मामणपाठस्यैव बलवत्वं की दीष इत्यत्र सिद्धान्तसूचविरोधं दोषमाह तथाचेति । तथा सतीत्यर्थः। मन्नत खिति । “मन्नतस्तु विरोधे स्यात् प्रयोगरूप सामर्थ्यात् तस्मादुत्पत्तिदेशः सइति पञ्चमाध्यायप्रथमपादसूत्रम् । पस्यार्थः । विरीधे ब्राह्मणपाठन सह विरोधे मन्नतः कमी प्रायः सात्। मनपाठी बसोयामित्यर्थः। कुतः प्रयोगाप For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १५६ www.kobatirth.org न्यायप्रकाशः । वाठान्मन्त्रपाठस्य बन्तीयस्त्वादादावाग्नेयानुष्ठानं पश्चादग्नीषोमी~ यस्येत्युक्तम् । अथाग्न यादिषु याज्या मन्त्रा एव देवताप्रकाशनद्वारा क:प्रकाशकाः । त्यज्यमानद्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्येति चेद, तुल्यं प्रयाजेषु । तत्रापि याज्या मन्त्रा देवताप्रकाशकाः । प्रयाजेषु देवताया मान्त्रवर्णिकत्वात् । तथाच प्रयाजेषु यान्यामन्त्राणां देवताप्रकाशनद्वारा कम प्रकाशकत्वात् तत्क्रमो मन्त्रपाठादेव स्यान्न तु ब्राह्मणपाठक्रमात् । न च मन्त्रपाठस्यान्यादृशत्वात् प्रयाजकमो ब्राह्मणपाठ ra Acharya Shri Kailashsagarsuri Gyanmandir सामर्थ्यात् । प्रयोगाय कर्मानुष्ठानाय मन्वरूपस्य मन्त्रघटकपदसमुदायस्य सामर्थ्यात् । मन्त्रघटकपदस्य कर्मानुष्ठानबोधकत्वादिति तात्पय्येम् । ननु ब्राह्मणपाठस्यापि तथावमस्तtara we तमादिति । मन्त्रपाठस्य बलीयस्वात् स ब्राह्मणपाठ उत्पतिदेशः कम्मत्पत्तिविधायक इति । एतेन पार्थ यामीषोमो तत्र हि तदधिकरणे हि । श्रादावाग्रे यानुष्ठानमिति । बयोरपि ब्राह्मणपाठवलीयस्त्वं नेष्टं भवितुमईतीति दर्शितम् । उक्तमिति भाष्यकारा - दिभिरिति शेषः । नन्वायादिषु मन्त्राणां न केवलं देवतास्मारकत्वं देवताप्रतिपादनसुखेन कर्म्मणोऽपि प्रकाशनात् । वेदमेयत्यागोद्देश्यस्य देवतात्वेन देवताप्रकाशन देव तदुद्देश्य कद्रव्य विशेषत्यागप्रकाशस्यापि जातत्वात् । तो देववाकम्मभयप्रकाशकत्वेन तत्र मन्त्रक्रमस्य बलीयस्त्वं, ना पुनः केवलदेवताप्रकाशकत्वेनेति शङ्कते अथेति । तुल्यमिति । प्रयाजमन्त्राणामपि निरुक्तरूपेण उभयप्रकाशकत्वात्तचापि मन्वक्रमस्यैवादरः स्यादिति भावः । एतदेव व्यक्तमाह तत्रापीति । प्रयाजमन्त्राणां देवताप्रकाशकत्वे हेतुमाह प्रयाजेष्वपीति । मान्तुवर्णिकत्वात् मन्त्रवर्षावमतत्वेन सिद्धान्तनात् । वथा सति भवदुक्तरीत्या कर्म प्रकाशकत्वमप्यवश्यम्भावीत्याह तथाचेति । प्रयाजेषु मन्त्रपाठादरणे ब्राह्मणपाठादन्यादृशक्रमप्रसङ्गः इत्यापतिं परिहरति न चेति । For Private And Personal • 1 Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः १५७ क्रमादेवेति वाच्यम् । अन्यादृशत्वे तस्यैव क्रमस्यानुष्ठानं स्यात् । मन्वक्रमस्य बलीयस्त्वात् । अभ्यासाधिकरणे च वार्त्तिककता क्रमविनियुक्त्यै लिङ्गकमन्त्रवर्णेत्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमविनियोग उक्तः । नवमे तन्वरले समिधोऽग्ने श्रज्यस्य व्यन्वित्यादिक्रमप्रकरणप्राप्तैर्मन्त्रैर्देवतागुणत्वेन समर्प्यन्ते इत्युक्तम् । मन्त्राणामन्यादृशक्रमत्वे तदनुपपत्तिः स्यात् । तत्कथं 1 Acharya Shri Kailashsagarsuri Gyanmandir · तत्रेष्टापत्तिरेवेत्याह अन्यादृशत्वे इति । इदमापाततः । वस्तुतः प्रयाजेषु मन्तुक्रमस्यान्याहथत्वं नास्तीति वक्ष्यते । " चत्र प्राचीन संवादमाह अभ्यासेति । वार्त्तिकलता भाष्यव्याख्यानंरूपवार्त्तिककारेण कुमारिलभट्टेन । क्रमविनियुक्त्या यथासङ्गप्रक्रमविनियोगेन । एवंलिङ्गकेसि । समि'दादिप्रकाश के वर्थः । यान्यामन्त्राणां समिषोऽग्रे भाज्यस्य व्यन्वित्यादिसमिदादिदेवताप्रकाशकमन्तायाम् । क्रमविनियोगः क्रमेण विनियोगः । संवादान्तरमाह नवमे चेति । नवमाध्याय तीयपादे इत्यर्थ: । तन्तरले पार्थसारथिमिश्रकृतभाष्यटीकायाम् । भाष्यकृता तत्पादीयशेषाधिकरणे “समिधो यजति तनूनपातं यजति, चूड़ी यजति, 'जति, स्वाहाकारं यजतीति प्रयाजेषु समिदादिशब्दा यागनामधेयान्येव न देवतावासका " इति सिद्धान्तयित्वा अभिहितम् " यदा न देवतोपदेशस्तदा मान्तुवर्णिको देवताविधिः । तदा चोपादेयत्वादेवंशब्दिका देवताश्वोद्यन्ते” इति । अन एवं शब्दिकाः समिदादिनामिकाः । देवताश्वोद्यन्ते मन्तवर्णेर्देवता विधीयन्ते इत्यर्थः । एतदेव तन्तुरवकृता समिधोऽ चान्यस्य व्यन्त्वित्यादिक्रमप्रकरणप्राप्तैर्मन्तृव रौंदेवता गुणत्वेन विधीयन्ते इि व्याख्यातम् । For Private And Personal - इदानों मन्तकमस्य नान्यादृशक्रमत्वमित्याह मन्त्राणामिति । तदननुपपत्तिः, वार्त्तिके क्रमविनियुक्त्येत्यस्य तन्तरत्वे च क्रमप्रकरणमा तैरित्यस्य चानुपपत्तिः । तथाच प्रयाजपश्चकस्य क्रमेण यथा यथा पाठस्तत्प्रकरणे मन्तृपञ्चकस्यापि तथा तथैव क्रमेण पाठ इति यथासक्रमेण प्रथममन्तस्य प्रथमधागे द्वितीयादिमन्तस्य हितोयादियामे विनियोगी लभ्यते । तच प्रथममन्तव्य समिद्रपदेवताप्रकाशकत्वात् प्रथमयागस्य समियाग इति 'नामधेयम् । एवमन्येषामपीति मन्तब्राह्मण क्रमयोरनन्यादृशत्वमिति भावः । ਵਫੀਲਰ पूर्वपथमिदानीमुपसंहरति तत्कथमिति । Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकामः। प्रयाजेषु ब्राह्मणपाठकमात् क्रम इत्युचते। सत्यमेतत् तथापि यत्रार्थस्मारका मन्त्रा न सन्त्येव यथा तूणी विहितेषु कम्मसु, तेषां कमो ब्राह्मणपाठक्रमात् । तत्र तेषामेव प्रयोगसमवेतार्थस्मारकत्वात्। प्रयाजोदाहरणन्तु कृत्वा चिन्तया। तत्र ब्रामणवाक्यानां प्रयोगसमवेतार्थ स्मारकत्वाभावात् । यथाहुरर्थवादचरण वार्तिककाराः । "प्रयाजादिवाक्यान्यर्थ समय चरितार्थानि, स्वरूपसंपर्थे सत्यपि प्रयोज्यतां न प्रति पद्यन्ते” इति । तस्मात् समन्त्रककर्मणां क्रमो मन्त्रपाठात, अमन्त्रककर्मणां क्रमस्तु ब्राह्मणपाठक्रमादेवेति दिक् । उत्तरयति सत्यमेतदित्यादिना। यत्र येषु कर्मसु । भर्थस्मारकमन्तासहावः कुत्रस्यवाह यथेति। तूणी विहितेष्विति। उपलक्षणमेतत् हूं फड़ादिमन्तकरण केष्वपीति बोध्यम्। तर्हि भाष्यादौ ब्राह्मणपाठक्रमप्रदर्शनाय प्रयाजीदाहरणं कथं सङ्गच्छत इत्यका प्रयाजोदाहरणन्विति । कृत्वा चिन्तया, निरापत्तिकतया। मन्सब्राह्मणयोरनन्यादृशक्रमबोधकत्वेनापतिलेशस्थासम्भवादिति भावः । वस्तुतस्तत्र प्रयोगसमवेता खारवाल मन्तायामेव। बामणानां तदसम्भवादित्या तवेति । पत्र वार्तिककारसंवादमाग यथाहुरिति । अर्थवादचरणे प्रथमाध्यायधितीयपाद मन्तलिङ्गाधिकरणे। समर्म्य प्रकाश्य । चरितार्थानि कृतप्रयोजनानि । स्वरूपसंस्पर्श कर्तव्यवाबोधनकारण प्रयाजादियागसम्बन्धे । प्रयोज्यतां प्रयाजादियागप्रयोज्यताम्, अयाजादियागार्थतामिति यावत्। तथाच यदर्थं हि क्रियन्ते धास्त प्रयोजकम् । यस्मिन् सति क्रियन्ते तनिमित्तमिति नवमाध्यायप्रथमाधिकरणे तृतीयवर्ण के भाष्यो को क्यानामनुष्ठानार्थले अनुष्ठानमयोज्यतापि सम्भवेत् । परन्त्वत्र व्यभिचारादतु छानामेवा नास्ति, कुतस्तत्प्रयोज्यतासम्भव इति भावः । मनु कोऽयं व्यभिचार इति चेत् उच्यते, चाक्यस्य अर्यबोधनार्थत्वमेव, वाक्य श्रवणे पर्थावगमावश्यम्भावात् । पतीऽव्यभिचारादर्थबोधनप्रयोज्यत्वमेव । पर्थबोधनहारेणानुष्ठानार्थत्वन्तु न सार्वचिकम् । स्वयकामोऽश्वमेधेन यजेतेत्यादिवाक्यानामावगमे नातेऽम्यस्मदादिभिखदर्धाननुष्ठानात्। एतस्मादेव म्यभिचारानानुष्ठानप्रयोज्यता वाक्यानामिति। खसिद्धान्तमुपसंहरति तस्मादिवि । For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। प्रकती नानादेशानां पदार्थानां विकतौ वचनादेकस्मिन् देोऽनुष्ठाने कर्तव्ये यस्य देशेऽनुष्ठीयन्ते तस्य प्रथममनुष्ठानमितरयोष पवात्। अयं यः क्रमः स स्थानक्रमः । १० स्थानं नामोपस्थितिः। यस्य हि देशेऽनुष्ठीयन्ते तत्त ने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुठानम् । अतएव साद्यस्के अग्नीषोमोयसवनीयानुबन्ध्यानां सपनीयदेशे सहानुष्ठाने कर्तव्ये पादौ सवनीयपशोरनुष्ठानम् । तस्मिन् देशे आखिनग्रहणानन्तरं सवनीयस्यैव प्रथममुपस्थितेः । 'इतरयोस्तु पश्चात् । क्रमप्राप्त स्थानक्रम निरूपयति प्रकृताविति। नानादेशानामिति बहुव्रीहिः। विभिन्न काल कर्तव्यत्वेन विहितानामित्यर्थः। वचनात् विशेषवचनात् । देशे पपसरे। अनुष्ठीयन्त इति । प्रकृती विभिन्नकालकर्तव्यत्वेन विहिताः पदार्था इति शेषः । स सागक्रम इति । एतेन स्थानक्रमस्वरूपं दर्शितम् । इदानौं तवणमाइ स्थानं नामति । उपस्थिति; कर्तव्यत्वेन ज्ञानम्। यस्य देश यदवसर। अनुष्ठीयन्ते सर्वाणि कमाणौति शेषः । तत्पूर्वतने तदव्यवहितपूर्व कर्मणि । स एक यस्यावसरे कमान्तरमपि क्रियते स एव पदार्थः । एव कारण सदवसरकर्तव्यपदार्थान्तरं व्यावय॑ते । उपस्थितः कर्त्तव्यत्वेन ज्ञानविषयः । युक्तमिति । विकतो तदवसरे कमान्तरस्य विहितत्वेऽपि प्राकृतप्रणाल्या तस्यैव तदानीमनुष्ठेयत्वेन निश्यसम्भवादिति भावः। अतएव प्रकृती यस्मिन्नवसरे यत्कम्मानुष्ठाननिश्चयस्तस्यैव तत्पूर्वतनकनानु चाकावन्तरमुपस्थितत्वादेव। माद्यस्क: सोमयामविशेष प्रति वक्ष्यते। अग्नीषोमीयादयः पश्याविशेषाः। सवनौयदेशे सवनौयानुष्ठामावसरे। महानुष्ठाने अव्यवधानेनोत्तरीपरानुष्ठाने। भादौ प्रथमतः। तस्मिन् देशे सवनीययागमाक्तनसवनौययामोत्तरकाली, नयो: कर्म पीरन्ताराले। पामिनस्तनामा ग्रहविशेषः । प्रथममुपस्थितेरिति । प्रकृता'वाचिनगाहणानन्तरं तस्यैव कर्तव्यतानिश्चयादित्यर्थः। इतरयोः भनीषोमीयानुबध्ययोः । पश्चात् सवनौयानुष्ठानानन्तरम् । For Private And Personal Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। .. • तथा हि ज्योतिष्टोमे त्रयः पशयागाः, अग्नीषोमीयः सवनीयः अनुबध्योति । ते च भिनदेशाः। प्रग्नीषोमीय औपवसथ्येऽह्नि, सवनीयः सूत्याकाले, अनुबन्ध्यस्त्वन्ते । साद्यस्को नाम सोमयागविशेषः । स चाव्यक्तत्वाज्जयोतिष्टोमविकारः। अतस्ते त्रयोऽपि पशुयागाः साद्यस्के चोदकप्राप्ताः । तेषाञ्च तत्र साहित्यं श्रुतम्, सह पशूनालभतेति। तच्च साहित्यं सवनीयदेशे। तस्य प्रधानप्रत्यासत्तेः, स्थानातिक्रम. साम्याच एतस्योदाहरणस्याव्यक्ततया बुद्ध्यारोहणयोग्यतामुत्पादयति तथा हौति । पश्यागास्त्रीगाह भग्नीषोमीय इत्यादि। भिन्न देशा ज्योतिष्टोम विभिन्नकाल कर्तव्याः । कालभेदं दर्शयति अग्रीषोमौय इति । प्रौपवसथ्ये ज्योतिष्टोमयागात् पूर्वस्मिनहनि । न्यायमालाप्येवमेवी क्तवती । सूत्याकाले सूत्यादिने। प्रात.सबने पाश्विनग्रहणादूईमिति माधवाचार्याः। अन्ते अवभृथादूईम्। साद्यस्क विवशोति साद्यस्को नामति । अव्यक्तत्वादव्यक्तद्रव्यदेवताकत्वात्। ज्योतिष्टीमविकार इसि । अव्यक्तयागमावस्य ज्योतिष्टोमविकारत्व नियमादिति भावः। ते अग्नौषीमीयसवनौयानुबन्ध्याः। चीदकप्राप्ताः प्रकृतिपरिकतिरित्यतिदेशमाप्ताः। तेषामनीषीमीयादीनाम्। तत्र साद्यस्के । साहित्यम् एकचिनवसरे कर्तव्यत्वम् । श्रुतं श्रुतिबोधितम् । श्रुतिमाह सहति । पालभेस पालभ्य यजेत। पत्र सहेत्युपादानात् वैकृतविशेषेण प्राकृतदिनभेदस्य वाधः। शरमयवहिषा कुशमयवर्हिधिवत् । . ननु विकृती सहालम्भनमौपवमध्ये पनि सूत्यादिने अवभृथादू वैश्यवाह सञ्चति । सवनीयदेशे सूत्याकाले सवभौयानुष्ठानावसरे। विनिगमनामाह तस्येति। सवनीयदेशस्येत्यर्थः । प्रधानेति । प्रधानस्य यागस्य सान्निध्यादित्यर्थः । प्रधानट्रव्यस्य सोमस्य सान्निध्याच। तथाच प्रतौ कालविशेषोपदेशेऽपि विकृती कालविशेषानिर्देशन योगपद्यमावविधानादनिर्दिष्ट कालागस्य प्रधानकालकर्तव्यताया पौचित्येन यागदिन एव कर्तव्यता न तु यागात् पूर्व दिने यागान्त वेति भावः । .. For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायायामः । सवनीयदेश अनुष्ठाने क्रियमाणे अग्नीषोमीयानुबध्ययोः खखस्थानातिक्रममा सम्भवति । अग्नीषोमीयदेशे धनुष्ठाने क्रियमाणे सवनीयस्य स्वस्थानातिकममात्रम् । अनुबध्यस्य तु खस्थानातिक्रमः सवनीयस्थानातिकमश्च स्यात्। एवमनुवन्ध्यदेशे अग्नीषोमीयस्य द्रष्टव्यः । तथाच सवनीयस्य देशे सर्वेषामनुष्ठाने कर्त्तव्ये सवनीयस्य प्रथममनुष्ठानम्। आश्विनग्रहणानन्तरं हि सवनीयदेश: । प्रकृती आखिनं ग्रहं गृहीत्वा चिवता यूपं परिवीयाग्नेयं पशुमुपाकरोती ननु स्वनीयस्थाने प्रयाणामनुष्ठाने अनौषोमीयानुषध्ययोः स्वस्वस्थानातिक्रमः स्थादित्यत्र स्थानान्तरेऽपि त्रयाणामनुष्ठाने स्थानातिकमतौल्यमित्या स्थानातिक्रमति । स्थानातिक्रमसाम्य हेतूपन्यासमुखेन विवयोति सवनीयदेश इति। यागदिने व्यर्थः । वखेति। पनीषोमीयस्थानस्य चौपवसथ्याहरूपस्यातिकमः। अनुबध्यस्थानस्य प्रमा भधानम्बरकासम्बातिक्रमओपथः । मात्रपदेन सपोरकतरस्यापि न स्थानहयातिकमसम्भव इति दर्भितम्। चौपवसथ्याहरूपानीषीमीयदेशे बयाणामनुष्ठाने तु एकस्य स्वस्थानातिक्रममात्रमन्यस्य तु स्थानदयातिकम इत्याइ अग्रीषोमौयदेश इति । अनुष्ठाने यागत्रयानुष्ठाने । सबनोवस्थानातिक्रमश्चेति । कृतीयस्थानबध्यस्य स्वस्थानं सवनीयरूपहितीयस्थानचानसिन म्य प्रथमस्थानावरसम्भवादिति भावः । अनुबध्यदेश इति । त्रयाणाममुष्ठाने क्रियमाणे इति शेषः । अग्नीषोमीयस्येति। प्रथमस्याग्नीषोमौयस्य स्वस्थानातिक्रमः सवनीयरूप. हितीयस्थानातिक्रमशेत्ययः । पादौ सबनीयपमोरनुष्ठानमितरयोस्तु पश्चादिति यदुक्तं तदिदानौं प्रमाण प्रदर्शनपूर्वकं व्यचयति तथाचेति । सवनीयस्थान एव त्रयाणामनुष्ठाने सतीत्यर्थः । पाश्विनग्रहणानन्तरमिति । प्राचिननामकग्रह ग्रहणोत्तरकाल इत्यर्थः। तत्र प्रमाणमा प्रकृताविति । पाश्विनस्तनामा ग्रहविशेषः । विद्वता त्रिगुणरज्ज्वा। यूपं पशुबन्धनार्थ दारुविशेषम्। परिवीय वेष्टयित्वा। उपाकरीवि मन्ने पाभिमन्वयति ! तमा For Private And Personal Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६२ न्यायप्रकाशः। त्याखिनग्रहणानन्तरं तस्य विहितत्वात् । तथाच साद्यस्कोऽप्या. खिमग्रहण कृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात् प्रथममनुष्ठानमितरयोश्च पश्चादित्युक्तम् । प्रधान क्रमेण योऽङ्गानां क्रम आश्रीयते स मुख्यक्रमः । येन क्रमेण प्रधानानि क्रियन्ते तेनैव क्रमेण तेषामङ्गान्य नुष्ठीयन्ते चेत्तदा सर्वेषामझानां स्वप्रधानैस्तुल्यं व्यवधानं भवति । व्युत्क मेण वनुष्ठाने केषाञ्चिदङ्गानां स्वैः प्रधानरत्यन्तमव्यव सवनीय यागस्य । विहितत्वादिति। सवनीयपशूपाकरणादीतिकर्तव्यताविधानेन बदालम्भनपूर्वकयागस्यापि विहितत्वादित्यर्थः। प्रथममुपस्थितः पादौ कर्तव्यतया निश्य. विषयः । विकृतेः प्रकृतिधर्मग्राहित्वादिति भाव:1 इतरयोः पनौषीमीयानुबध्ययोः । उक्तं पञ्चमाध्यायप्रथमपाद सिद्धान्तितम् । भग्नीषोमीयानुनध्यत्री: क्रमस्तु बाधकाचावात् प्रावतपाठादेव द्वितीयमनौणोमीयानु. ठानं टीममनुनभ्यानुष्ठानमित्येवंरूपमिति तवैवानाम् । मुख्य क्रममा प्रधानक्रमेणेति। यत्रानेकयाग एकत्रैकप्रयोगान्तर्गतत्वेन विहितसथा तत्तयागौयतत्तद्ववि:सम्बन्धिकर्म च विहितं तवेदमुच्यते । तथाच वत्तत्प्रधान येन क्रमेणानुष्ठेयत्वेन विहितं हवि:सम्बन्धिकर्म च तेनेव क्रमशानुष्ठेयमित्यर्थः । एतदेव व्यमति येनेति। तेषामङ्गामि तत्तयागौयहविःसम्बन्धि कर्माणि । तुस्त्वं व्यवधानमिति। एकमात्रकान्तरितवरूपं व्यवधानं तुल्यमित्यर्थः । तथाहि पादौ पषमानुष्ठेयप्रधानयागीयहविःसम्बन्धिकर्म कत्या पनन्तरं पश्चादनुष्ठेय. यागीयहवि:सम्बन्धि कर्म समाप्य यदि प्रथमानुष्ठेयप्रधानयागं पवादनुष्ठयप्रधानयागय क्रमण समापयेत् तदा प्रथमानु ठेयप्रधानयागौयहविःसम्बन्धिकम्मणः स्वप्रधानेन प्रथमानुष्ठेययागेन एकमात्रकर्मणैव व्यवधानम् । तथा पवादनुष्ठेययागीयाविःसम्बन्धिकर्मणय स्वप्रधानेन । पश्चादनुष्ठेययागेन एकमात्रकर्म व्यवधानमित्यु भयवेव यागे पङ्गाङ्गिनीमुल्यं व्यवधानमिति । व्युत्क्रमण विति। पवादनुष्ठेय यागीय हविःसम्बन्धिकम्मशः प्रागनुष्ठानं प्रथमानुष्ठेय. यागीय हवि:सम्बन्धिकर्मक्षय पश्चादनुष्ठानं कृत्वा प्रथमाहितीययागयोः बामशानुष्ठाने इत्यर्थः। केषाधिदङ्गानां प्रथमानुष्ठेययागौयहविःसम्बन्धिकर्मणाम्। अत्यन्तमव्यवधानं For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६१ धानमोकामयावधान स्यात् । तच्चायुक्त प्रयोगविष्यवगत. साहित्यबाधापत्तेः। अत: प्रधानक्रमोऽपि अङ्गक्रमे हेतुः। भतएव प्रयाजशेषणादावाग्ने यहविषोऽभिधारणं पश्चादैन्द्रस्य दनः। प्राग्ने ययागैन्द्रयागयोः पौर्वापर्य्यात् । प्रत्र हि हयोरभिधारणयोः खेन खेन प्रधानेन तुख्यमेकान्तरितव्यवधान भवति । प्राग्न यहविरभिधारणाग्ने ययागयोरेन्द्रयागहविरभि व्यवधानलेशस्याप्यभावः। तद्धविःसम्बन्धि कानुष्ठानानन्तरमेव तदीयप्रधानयागानुष्ठानादिति भावः । केषाचिदिति । पशादनुष्ठेययागीयहविःसम्बन्धिकर्म ग्वामित्यर्थः । अत्यन्त व्यवधानमिति । पश्चादनुष्ठे ययागीयहवि:सम्बन्धि कर्म पश्चादनुठेययाययोरङ्गाङ्गिनोरन्तरले प्रथमानुष्ठेययागीयहविःसम्बन्धिकर्मप्रथमानुष्ठेययागयोः पातावश्यमावादिति भावः । इष्टापत्ति परिहरति तमायुक्त मिति। भयुनत्ये हेसुमार प्रयोगति । साहित्य बाधापते. रिति । व्यवहितयोः साहित्य व्यवहाराभावादिति भावः । प्रधानक्रमेश्य योऽङ्गानां क्रम इत्यनेन बनकम प्रति प्रधानक्रमस यद्धे तुत्व मुक्तं तदुक्तयुक्तिमूल कमित्युपसंहरति अत इति। एतदयुक्तिवलादित्यर्थः । - दाहरति अतएवेति । प्रधानक्रमस्याङ्गक्रमनियामकत्वादेवेत्यर्थः । प्रयाजश्रेषेणेति । प्रयाजयागावशिष्टे नाज्येनेत्यर्थः । अभिघारणं धारया सिता मिश्रणम् । भाग्नेयहविष इति । पयमाशयः । दर्श पाने ययाग ऐन्द्रयागश्च एकप्रयोगरूपेण विहितः। सबाग्मे यः प्रथमकर्तव्यतया ऐन्ट्रमन्त्तर कालकर्तव्यतया मन्त्रपाठबलात् प्रतीतः। पाने ययागे अष्टकपालसं कृतं हविः । ऐन्द्रे तु दधीत्यामातम्। तत्र वत्मापाकरणदीइनादय ऐन्द्रहविषी धम्माः प्रथमं पठिताः । पश्चादा यहविषी धमी निर्वापावधातादयः पठिताः। ते तथैवानुष्ठया: पाठकमात् । परन्तु प्रयाजशेषेणाभिधारमं खिष्टकदवदान वेद्यामासादनश्चेत्येते धर्मा उभयचैव हविषि कर्त्तव्याः । केन क्रमेण कर्तव्या इयत्र न किञ्चिदानानममीत्यतीऽत्र मियामकान्तराभावात् प्रधानयोराग्ने यन्ट्यागयोः पौ पर्यादेव तेषामङ्गानां पौवीपर्यमवधार्यमित्याने यहविष: प्रथममभिधारणं पश्चाच्चैन्द्रस्य दध्न इति । मुग्य क्रमानुसरणे योरेव एकान्तरितत्वं बैपरौत्ये तु एकतरस्य यन्तरितत्वमिति व्यवधानखाघवरूपां प्रागुक्तां मुख्य क्रमानुसरण हेतुभूतयुक्तिमत्र सङ्गमयति पत्र हीति । पानेयैन्द्रयागयोरित्यर्थः । एकान्तरितवरूपं व्यवधानं दर्शयति पान यहविरिति । For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकापः। धारणेन व्यवधानात्। ऐन्द्रयागहविरभिधारणेन्द्रयागयोषाने ययागेन व्यवधानात् । अतवादावाग्ने यहविरभिधारणं तत ऐन्द्रस्य हविषः, तत आग्ने ययागः, ततश्चैन्द्रयाग इत्येवं क्रमो मुख्यक्रमात् सिद्धी भवति । यदि वादावैन्द्रहविरभिघारणं तत आग्न यस्य हविषो. ऽभिधारणं क्रियते तदा याज्यानुवाक्याक्रमवशादादावाग्नयानुष्ठानादाग्न ययागतदङ्गहविरभिधारणयोरत्यन्तमव्यवधानम्। ऐन्द्रयागतदङ्गहविरभिघारणयोरत्यन्तं व्यवधानं स्यात् । तच्चायुक्तम् । अतो युक्तः प्रयाजशेषेणाभिधारणस्य मुख्यक्रमात् क्रम इति । स चायं मुख्यक्रमः पाठकमाइ बलः । मुख्यक्रमो हि प्रमाणातरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बितप्रतिपत्तिकः। पाठकमस्तु निरपेक्षस्वाध्यायपाठक्रममात्रसापेक्षतया न तथेति बलवान् । अनुष्ठानप्रकारमाह अतश्चेति। मुख्यक्रमानुसरणे योरकारितत्वं प्रदर्य वैपरीत्ये कस्यचिदत्यन्तमव्यवधानं कचिच्च छान्तरितत्वं प्रकृते यथा भवति तथा दर्शयति यदि विति । याज्या अनुवाक्या च ऋग्विशेषः । क्रमेति। मन्तकाण्डे पादावाग्ने व्यौ ऋचा. बामाते पनन्तरमैन्द्री ऋगामाता इत्यर्थः । एतेन भाग्ने यस्यैव प्रथममनुष्ठानं ततयेन्द्रस्येति दर्शितम् । उपसंहरति पतो युक्तमिति । मुख्यक मस्य पाठक्रमाद्दौर्बल्यमाह स चेति। दौर्बल्ये हेतुमाइ मुख्यक्रम हौति । সানি। মালভাই সানরূনলীমা ভিক্ষা অ সঞ্চালঙ্গলসানিলি: प्रधानयोः क्रमज्ञानं तत्सापेक्षतया तदधीनतया विलचिता झटित्यनुत्पना प्रतिपत्तिान यस्य तथाभूत इत्यर्थः । पाठक्रमस्य बलवत्त्वे हेतुमाह पाठक्रमखिति । निरपेक्षेति । निरपेक्ष: प्रमाणान्तरानधौमी यः खाध्यायानां वेदानां पाठक्रमः पाठमाण क्रमज्ञानं सम्मात्रसापेक्षतया तनावाधीमतयेत्यर्थः । म तथा न विलम्बितप्रतिपत्तिकः । इति हेतोः । For Private And Personal Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः प्रतएवाग्ने योषांशवाजाग्नीषोमीयानां क्रमेणामुष्ठीयमानानामप्युपांशयाजाज्यनिर्वापो मुख्य क्रमान पूर्वमनुष्ठीयते तस्य दुर्बलत्वात् । पाठकमात्तु पश्चादनुष्ठीयते तस्य प्रबलवादिति । . स चायं मुख्यक्रमः प्रवृत्तिकमाइलवान्। प्रकृत्तिक्रमे था तथाच मुख्यक्रमस्थले प्रथम प्रधानक्रमज्ञानं तदनन्नरञ्च तदङ्गानां क्रमज्ञानमुत्पद्यते । पाठक्रमस्थले तु प्रथम क्रमपठितवाक्यानां ज्ञानमनन्तरच तदर्थानां क्रमज्ञानमित्यभयोः क्रमान्तरज्ञानमूलकत्वाविशेषेऽपि प्रथमकमज्ञानस्य शास्त्र ज्ञानमूलकत्व तदमूल कलाभ्यां हितौयक्रम ज्ञानस्य विलम्बाविलम्बाविति भावः । तदुदाहरणमाह पतएवेति । मुख्यकमात् पाठक्रमस्य बलवत्त्वादेवेत्यर्थः । भाग्ने येति । पत्राय भावः । पौर्णमासयागे आग्रेयाष्टाकपालोपांशयाजाग्नीषोमीयै कादशकपालाख्यास्त्रयो यागा मन्तपाठात् क्रमेणानुष्ठेयाः। तत्राग्रे यहविः पुरोडाशरूपम्। उपांचयामहविराज्यम् । अग्नीषोमीयह विश्व पुरीडाशरूपम् । तत्रामे यहविर्धास्तावत् प्रथममनुठेयाः प्रहत्तिकमात्। तथा उपांशुयाजीयाज्यधान भाज्यस्थाल्यो निर्वाप उपवन चतुरंडीतत्वञ्चेत्यादीन् अनुष्ठाय पोषधिद्रव्य काग्नीषोमीयहविषो धर्मान् निर्वा पावघातादौन् प्रवृत्तिकमादेवानुष्ठातुमर्हति । परन्तु अग्नीषोमीयौषधधा: पूर्वमाबाता: पश्चात्तु पान्यधा इति पाठक्रमात् प्रथममग्रीषोमौयहविधा अनुष्ठेया अनन्तरञ्च उपांशयाजी. याज्यधा इति । एवमेव पञ्चमाध्याय प्रथमपाद सिद्धान्तितम् । ननु येषां हविर्धमाणां पाठक्रमादैन्द्रहविःपूर्वकलं सिद्धान्तितं तेषां तथाविधप्रवृत्तिदर्शनात् तदितरेषामुत्तरकर्त्तव्याणामभिधारणादीनामपि प्रवृत्तिक्रमादै न्द्रहविःपूर्वकलमस्तु । पूर्वपूर्वकर्मणां यत्कुमणानुष्ठानमुत्तरोत्तरकर्मणामपि तत्कर्मणानुष्ठानस्य प्रकृतिममत्वात्। मुख्यक्रमस्नु बलवता प्रवृत्ति क्रमेण बाध्यतामित्यती मुख्य क्रमस्य प्रकृत्तिकमाइलयत्त्वमाइ स चायमिति । पत्र हेतुमाह प्रवृत्तिकमे हौति । पूर्वपूर्व कर्मणां यत्क्रमणानुष्ठानमुत्तरोत्तरकर्मणामपि तथाविधः क्रमः प्रवृत्तिक्रम इति वक्ष्यते। तस्मिन्नाश्रीयमाणे, पाठबलाटैन्द्रहविर्धमाणां वसापाकरपदोहनादीनामादावनुष्ठानस्य पान यहविर्धाणच निर्बापावघासादौमा पादनुष्ठानस्य प्रतिदृष्ट्या अन्येषामपि इविरङ्गानां तथाविधकामे For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। श्रीयमाणे बहनामङ्गानां प्रधानविप्रकर्षों भवति । पस्मिंस्तु पाश्रीयमाणे सन्निकर्षः। तद्यथा दर्शपौर्णमासयोरादावाग्ने यानुष्ठानं नतः सावा. व्यस्य। तदाश्च केचित् पूर्वमनुष्ठीयन्ते। तत्र यदि प्रवृत्तिकममाश्रित्य तद्धाः सर्वे पूर्वमनुष्ठीयेरन् तत आग्न यधर्माः तत आग्न यानुष्ठानं ततः सानाय्यानुष्ठानं तदा तदर्माणां स्वप्रधानेन सह हाभ्यामाग्न यधर्मानुष्ठानाभ्यां विप्रकर्षः स्यात् । यदा तु सानाय्यधन्माणां केषाञ्चित् पूर्वमनुष्ठानेऽपि अन्ये भी क्रियमाणे। बहनामिति । अवदानाभिधारणासादनादीनामपौत्यर्थः । प्रधानविप्रकर्षः प्रधानेन सह सम्बन्धे कर्मान्तरितत्वरूपं व्यवधानम् । अस्मिन् मुख्यक्रम । सन्निकर्षोऽव्यवधानम् । विप्रकर्षसन्निकर्षाववगमयति तद्यथेति । पाने यानुष्ठानमाग्ने यहविषस्यागः । ततः सान्नाव्यस्येति । सन्नयनान्मियणाज्जातं सान्नाय्यं दधिमिश्रितपयीरूपमैन्द्रहविः। तस्यानु. छानमित्यनुषङ्गः। तत्त्यागः पश्चादित्यर्थः। तद्धमाः सानाय्यनामक-ऐन्द्रहविधर्मणः । केचित् वत्मा पाकरणदोहनादयः । पूर्वम् भाग्ने यहविर्धमानुष्ठानात् प्राक् । प्रतिक्रम वत्मापाकरणदोहनादौ य: प्रवृत्तिकमः प्रथमप्रवृत्तिरूपः क्रमस्तमाश्रित्य इतरेष्वपि ऐन्दइविधर्मेषु तमेव प्राथम्यरूपक्रममनुसृत्य । सर्वे तद्धमा अवदानाभिधारणासादनान्यपि । वत: सर्वस्मादै न्द्रहविधर्मानुष्ठानात् परम्। भाग्ने यानुष्ठानम् पामे यहविस्यागः । सह र्माणां सर्वेषां सान्नाय्यधर्माणाम्। स्वप्रधानेन सान्नाय्यानुष्ठानेन । भाग्ने येति । सानाय्यानुष्ठानात् । पूर्वमाने यानुष्ठानस्य तत्पूर्वमाग्ने यधर्मानुष्ठानस्य तव्यूर्वञ्च सानाय्यधर्मानु. ष्ठानस्य भवन्मते प्राप्तत्वादिति भावः। वत्सापाकरणदीहनादि भिन्नानामवदानाभिधारणसादनादीनां मुख्य क्रमाअयसे तु न कस्यापि स्वप्रधानेन सह हाभ्यां व्यवधान किन्वेकमात्रव्यवधानमित्याह यदा खिति । केषाञ्चित् वत्सापाकरणादीनाम् । पूर्वमनुष्ठानेऽपोति । बलवतः पाठक्रमादिति भावः । For Private And Personal Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सर्वे मुस्खक्रममाथित्वाने यधनानुष्ठानानन्तरमनुष्ठीय तदा सर्वेषामान यधर्मसाबाय्यधम्माणामकैकेन विजातीयेन व्यवधानं भवति । ... पान यमाणों खप्रधानेन सह सानाय्यधर्मेव्यवधानात् । साबाय्यधर्ममाणाच स्वप्रधानन सहाग्न यानुष्ठानन व्यवधानात्। इति न विप्रकर्षः । तस्मान्मुख्यक्रमः प्रवृत्तिकमाबलवान् । पन्ये सव्वे प्रवदानाभिधारणसादनरूपा धर्माः। मुख्यक्रममिति । भाग्रे यसाबाय्ययोर्य: पोपियरूपः क्रमस्तमनुसत्येत्यर्थः । भाग्ने यधर्मानुष्ठानानन्तरमिति । भाग्ने यानुष्ठानस्य पाकव्यतया तहम्मानुष्ठानस्यापि प्राकर्तव्यतौचित्यात् सावाय्यानुष्ठानस्य पक्षात्कर्तव्यतया तहानुष्ठानस्याग्नेयधर्मानुष्ठानानन्तर सचितत्वाशेति भावः। रकै के वेति। न कस्थापि हाभ्यां व्यवधानमिति भावः । एकैकंम्यवधान विशदयति पाग्ने यधर्माणामिति। न विप्रकर्ष इति । नात्यन्तव्यवधानमित्यर्थः । ननु मुख्य क्रमानुसरणेऽपि पाग्नेयधर्मानुष्ठानानन्तरं सान्नाय्यधर्माणामवदानाभिधारणासादनानामनुष्ठाने तदनन्तरचाग्ने यसान्नाय्ययोः क्रमेणानुष्ठानेऽपि पवदामस्य स्वप्रधानेन सावाय्येन सह अभिधारणासादनाने ययागैस्त्रिभिरेव व्यवधानम् । अभिधारणस्य च हास्यां व्यवधानं भवति तत्कथमै कैकेन व्यवधानमुच्यत इत्यत उक्तं विजातीयेनेति । तथाच सावाय्यधर्मत्वेन एकनातीयाभ्यामभिधारणासादनाभ्यां व्यवधामं न दोषायैव । विजातीयेनाने ययागेन व्यवधानन्तु प्रयोगविधियोधितसाहित्यभन्नकत्वेन दोषः। सोऽपि मुख्य कमादरपनन्यत्वेन सोढव्य इति भावः । तथाच पक्षमाध्यायचतुर्थ पाद अवदानाभिधारणासादनेष्वानुपूर्य प्रकृच्या स्यादिति सूत्रेण पूर्वपदायित्वा यथा प्रदामं वा तदर्थत्वादिति स्त्रेण यस्य हविषस्यागः पूर्व विहितस्तस्यैवानदानादि प्रथममिति सिद्धान्तितम् । उपसंहरति तस्मादिति । For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशन सह प्रयुज्यमानेषु प्रधानेषु सन्नियतितानामानामावत्यानुष्ठाने कर्तव्ये दितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमात् यः क्रमः स प्रवृत्तिक्रमः । यथा प्राजापत्याङ्गेषु। प्राजापत्या हि वैश्वदेवौं कृत्वा प्राजापत्यैश्चरन्तीति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः । अतस्तेषां तदङ्गानाञ्चोपाकरणनियोजनप्रभृतीनां साहित्यं सम्पाद्यम् । प्रवृत्तिक्रमं निरूपयति सहेति । साहित्ये न कर्त्त त्यतया विहितष्वित्यर्थः । प्रधानेषु परस्पराङ्गाङ्गिभावरहितेषु । सन्निपतितानां योगपोनीपस्थितानाम्। पावत्येति । सत्तत्प्रधानेषु तत्तदङ्गानां योगपद्येनानुष्ठानस्यावश्यकतया प्रव्यवधानेनानुष्ठानस्यैव शास्त्रार्थत्वेन तत्तत्प्रधानेषु तत्तदङ्गानामव्यवहितानन्तर्येण पुन: पुनरनुष्ठाने इत्यर्थः । द्वितीयादिपदार्थानामिति । प्राथमिकाङ्गस्य तत्तत्प्रधानेष्वावृत्यानुष्ठानसमाप्तावपस्थितानां तदुत्तरकर्तव्याङ्गानामित्यर्थः । यः क्रम इत्यनेनास्यान्वयः। प्रथमानुष्ठितेति । प्राथमिकास्य किश्चिन्द्रधानमारभ्यानन्तव्येण प्रतिप्रधानमनुष्ठाने यन्पोर्खापर्यमुपलब्धं तस्मादित्यर्थः । उदाहरति यथेति । प्राजापत्येति । वाजपेये सप्तदश प्राजापत्यान् पशूनासमतेवि अतिविहितसप्तदशपशूनामग्नीषोमीय पशु विकृतित्व नातिदेशप्राप्तेषु उपाकरणादिश्चित्यर्थः । प्रयत्तिकम इत्यन्वयः। तेषु कुत: प्रवत्ति क्रम इत्यत्र हेतुमाह प्रानापत्या होति । एककाखत्वेन विहिता इत्यनेनान्वितम् । तथा विधायक श्रुतिवाक्यमा वैश्वदेवौमिति । तृतीयानिर्देशात् हतीयाबहुवचननिर्देशात् । पत्र हतीयार्थोऽभेदः । तस्य चाचरण क्रियायामन्वयः। पाचरणमनुष्ठानम्। तेन प्रानापत्याख्यकमाभिन्नानुष्ठानप्रतीते: प्राजापत्यस्य सेतिकर्तव्य ताकत्वं लभ्यते। साङ्गप्रधानसम्पादनस्यैव कर्मानुष्ठानत्वात्। न होकदेशाचरणे कभानुष्ठितमिति व्यवलियते। बहुवचनेन तु साहित्यप्रतीतिबन्नेन एककाल कर्तव्यता प्राप्ता। एतदेवाह सेतिकर्तव्यताका इति । एककालत्वेनेति च । पत इति। यतः प्राजापत्यानां तदिति कर्त्तव्य तानाचैक कालकर्तव्यताविधानमत इत्यर्थः । उपाकरणनियोजनप्रभृतौनामिति । एक कपशुविषयापामिति शेष: । साहित्यमेककाख कर्तव्यत्वम् । सम्पाद्यं घटयितव्यम् । For Private And Personal Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यायमकाया। पत्र प्राजापत्यानां सम्प्रतिपचदेवताकत्वेनैकस्मिन् कालेऽनुछानादुपपद्यते साहित्यम् । तदङ्गानाञ्चैकस्मिन् कालेऽनुष्ठानमशक्यम् । नबनेकेषां पशूनामुपाकरणमेकस्मिन् काले कर्स शक्यम् । पतस्तेषां साहित्यमव्यवधानेनानुष्ठानात् सम्माधम् । एकस्योयाकरणं कृत्वा अपरस्थोपाकरणमिति । अत: प्राजापत्वेषु एकपदाचे सर्वत्रानुष्ठाय हितीवपदार्थोऽनुष्ठेयः । तत्र प्रथमपदार्थानुष्ठानं कस्माञ्चित्पशोरारभ्य कर्तव्य द्वितीयस्तु पदार्थो येन क्रमेण प्रथमोऽनुष्ठितस्तेनैव क्रमेणानुठेयः । प्रयोगविध्यवगतस्य मिथोऽङ्गसाहित्यस्योपपत्तये । प्रयोग विधिना हि दैवे तदङ्गानामुपाकरणनियोजनादीनां तब प्राजापत्यती मध्ये। सम्प्रतिपन्नेति । प्राजापत्यपदघटकतद्धिसाक्गतप्रमापतिरूपै कदेवताकाले मेत्यर्थः । अनुष्ठानात् इवनात् । उपपद्यत इति । द्रव्यदेवरीकोन सप्तदशपश्ववपवेस्त कोष सक होमसम्भवादिति भावः । सदङ्गागाचेति । तदङ्गीपाकरणादीनान्वित्यर्थः । पावे हेतुमाह नहीति । अनेकेषामिति । तथाच उपाकरणीयव्यक्तिभेदादेकजातीयकर्म त्वेऽपि न तन्त्रानुष्ठानसम्भव रति भावः। पत इति। सन् चैक कालकरणरूपसाहित्य सम्पादनस्याशक्यत्वादित्यर्थः । अत्र्यवधानेन कमान्तरव्यवधानाभावेव । कर्मान्तराव्यवधानप्रकार प्रतिपादयति एकस्येति । एक पदार्थमुपाकरणम्। सर्वत्र सप्तदशसु पशुषु । हितोयपदार्थों नियोजनकपः । सप प्रथमपदार्थः कतम पा सुपक्रम्य कर्तव्य इत्यवाह तवति । तेषूपाकरणादिष्वित्यर्थः । कखासिदिति। यस्मात् कम्पाचिदित्यर्थः। ननु प्रथमपदार्थानुष्ठाने या पविशेषनियमो नाति तथा हितोवादिपदार्थानुष्ठानेऽपि किं नियमाभाव इत्यवाह दितीयस्विति । येन क्रमेषेति। तथाच उपाकरणं यमारम्प यं यं पशुं मति कृतं तमारम्य तं तं प्रत्येव कर्तव्यमिति भावः। प्राथमिकक्रमानुसरणं को फसायेत्यवाह प्रयोगति। मिथ: पर. स्परम्। बदनासाहित्यस्य प्रयोगविषयगतवं प्रतिपादयति प्रयोगविधिमा होति। For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। मिथ: साहित्यमामन्त-परपयायं विहितम्। तन्न साहित्यं सवनोयपशी चोदकेन प्राप्तम्। तस्य प्राणिद्रव्यकत्वेन दैक्षविक्षतित्वात् सवनीयाच्चैकादशिनेषु प्राप्तम्, सुत्याकालत्वसामान्यात् । तेभ्यश्च प्राजापत्येषु प्राप्तम्, गुणत्वसामान्यात् । प्राजापत्येषु च प्रतिपशु यागभेदाचोदका भिद्यन्ते । अतशोदकात्तत्तत्पखगभूतानामुपाकरणनियोजनादीनां साहित्य दौचाङ्गपशौ। पान तथेति। अव्यवहितत्वनामकमित्यर्थः। तथाच यदि सर्वेषूपा. कारण मनुष्ठाय तेषु सर्वेषु क्रमेण नियोजनादिकमनुष्ठीयते तदा उपाकरणनियोजनादौनां कमान्त राव्यवहितत्व रूपं परस्परसाहित्यमुपपद्यते। यदि तु एकस्मिन् पशावुपाकरणनियोजनादौनि सन्चो गयनुसाय द्वितीयादिपशुषु तान्यनुष्ठीयन्ते तदा उपाकरणानन्तरमेव नियोजनमित्याद्युक्तमुपाकरणनियोजनादौनां साहित्यं भज्येत । उपाकरणानन्तरमप्यपाकरणस्य नियोजनानन्तरमपि नियोजनस्य सम्भवादिति भाषः । विहितं साक्षाविहितम् । चोदकेन पतिदेशेन । ननु बिकतावेवातिदेशो न प्रकृती। सत्कर्थ देवपराधमानां सवनीयपशावतिदेश: सम्भवतीत्यत: सबनी यस्य देशविक्वतित्वं साधयति सस्येति । प्राणिद्रव्यकवेन पशुद्रव्य कवरूपसाधम्यगा । एकादशिनेषु एकादशिनाख्ययागविशेषीयपशुषु । प्राप्तमतिदेशादागतम् । तेषां सवनौयक्तितित्यमुपपादयति सुत्येति । सवनीयस्यै कादशिमामाच सुत्याकाल. कर्तव्यत्वरूपसाधादित्यर्थः । तेभ्यः एकादशिनेभ्यः। प्राजापत्येषु वैश्वदेवों कृत्वा प्राजापन्यैश्चरन्ती न्युक्लप्राजापत्यपगुषु । गुणवेति । एकादशिमपशूनां प्रामापत्य पशूनाच गुपवरूपसाधादित्यर्थः । यथैकादशिनेषु पशुभेदेन यागभेदात् एकै कस्मिन् पशावपाकरवादीनामतिदेशभेदाः स्युस्तथा प्राजापव्येष्वपि यागमेदादतिदेशा विद्यन्त एवेन्याइ प्राजापत्येष्विति । प्रतिपशु एकैकपशुना। यागभेदार यागमेदनोत्सर्गिकत्वात् । चोदका पलिदेशा: । भिद्यन्ते एकै कप शुषु प्रत्येक रूपेणागच्छन्ति । चौदकात भिन्न भिन्नासिदेशात्। सत्तत्पश्चिति । के कश्चित्यर्थः । For Private And Personal Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir १७१ मानन्तखापरपणीयं प्राप्तम् । अतएवैकस्य पशोदपाकरमानम्तरमेव नियोजनं चोदकबलात् कर्त्तव्यत्वेन प्राप्तं तच्च न क्रियते । प्रत्यक्षवचनावगत सर्व्वपश्वङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् पशावुपाकरणे कृते तदनन्तरमेव कर्त्तव्यत्वेन प्राप्तमपि नियोजनं न क्रियते । प्रत्यक्षवचनबलात्तु पश्खन्तरेषु षोड़शसु उपाकरणमेव क्रियते । कृते तु तेषूपाकर प्रथमपशोनियोजनस्य तदीयोपाकरणेन व्यवधाने प्रमाणाभावात् प्रथमपशावेव नियोजनं कार्यम् । अतएव एकैकपशुषु उपकरण नियोजनाद्यमिदेशप्रातेरेव । चोदक बलात् विभिन्नातिदेशबलात् । तच्च न क्रियत इति । तथाच एकादशिनादौ यथा पशुभेदेन यागभेदादतिदेशस्यापि भिन्नभिन्नत्वेन प्राप्तेरेकपद्मावुपाकरपा नियोजनादीनि कृत्वा पश्वन्तरे तामि क्रियन्ते । तथा प्राजापत्येष्वपि यागभेदस्यैवौत्सर्गिकत्वेनातिदेशभेदादे के कस्मिन् पथायुपाकरण नियोजनादोन्यव्यवधानेन कर्त्तव्यतयापाततः प्रसोसानि । परन्तु तथा न कार्य्यायौ ति भावः । करणे हेतुमाह प्रत्यचवचनेति । वैश्वदेवों कृत्वा प्राजापत्यैश्वरन्तीति प्रत्यक्ष। सव्वेश्वङ्गेति । प्राजापत्यैरिति बहुवचनबलेन सेतिकर्तव्यता कपशुयागस्त्र साहित्यप्रतौतेः प्राप्तस्य सप्तदशपश्वङ्गसाहित्यस्यानुपपत्तेरित्यर्थः । तथाच एकादशिनधम्र्मातिदेशात् प्राप्तस्य एकस्मिन् सब्र्व्वाण्यनुष्ठाय अन्यस्मिन् सर्व्वानुष्ठानस्य प्रत्यचश्रुत्या बाष इति भावः । श्रतः प्रत्यचश्रुत्या अतिदेशस्य बाधितत्वात् । षोड़शसु पशुषु । तेषु पश्चषु । तदीयोपाकरणेन प्रथमपशोक पाकरणेन सह । व्यवधाचे कान्त र व्यवधाने । प्रमाणाभावादिति । तथाच उपाकरणेन सह नियोजनस्य व्यवधानं साहित्यव्याघासकं न पुनः सजातीयकव्यवधानम् । तेन षोड़शोपाकरणव्यवधानेऽपि न चतिः । तेषां सजातीयकत्वात् । तथाच पञ्चमाध्यामद्दितीयपादे सिद्धान्तसूत्रम् - सर्वेषां वैकजातीयं कृतानुपूर्व्वत्वादिति । 1 For Private And Personal बाशब्दः पूर्वपचं व्यावर्त्तयति । सर्वेषां पशूनां सम्बम्बे एकैकनामोयं की कर्त्तव्यम् । तैनैव चानुपूर्खस्य साहित्यस्य कृत्यादित्यर्थः Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org याप्रकरणः | Acharya Shri Kailashsagarsuri Gyanmandir wre येन क्रमेवोपाकरणं तसं तेन क्रमेण नियोजनं कार्यम् । एवञ्च तत्तत्पशूपाकरसानां स्वस्व नियोजनेतुत्वं षोड़शचर्व्यवधानं भवति । अन्यथा केषाञ्चिदत्यन्तव्यवधानं केषाचित्राव्यवधानं स्यात् । तच्च न युक्तम् । तस्मात् येन क्रमेण प्रथमपदार्थोऽनुष्ठितस्तेनैव द्वितीयोऽनुहेयः । तत्सिद्धं प्रथमानुष्ठितपदार्थक्रमाद्यो हितोय पदार्थ क्रमः स प्रवृत्तिक्रम इति । तदेवं निरूपितः सङ्क्षेपतः षड़िधक्रमनिरूपणेन प्रयोगविधिव्यापारः । फलस्वाम्यबोधको विधिरधिकारविधिः । फल स्वाम्यञ्च कम्मजन्यफलभोक्तृत्वम् । स च यजेत स्वर्गकाम इत्येवंरूपः । > पत्र भाष्यम् । “एकजातीयानुसमयः कर्त्तव्यः । किमेवं भविष्यति, सहत्वमनुग्रहष्यते । तत्महत्वं श्रूयते वैश्वदेव कृत्वा पशुभिश्वरन्तोत्येकस्मिन् काले पशूनां प्रचारः । नन्वेवं सति पूर्वस्य पदार्थस्य उत्तरः पदार्थः पश्वन्तरव्यापारेण व्यवधीयते । नैष दोष:, एवमपि कृतमेवानुपूर्व्वम् । योऽसौ पश्वन्तरे व्यापारः स एवासौ व पदार्थान्तरम् । क पदार्थान्तरेण व्यवधानं भवतौति ।" तुल्यमिति । म कस्यापि न्यूनाधिक कालव्यवधानमिति भाव: । षोड़शचयेः मोडशोप्राकरणकालैः । एतेन कालव्यवधानमाचं न कमान्तरव्यवधानम्। षोड़शीपाकरणानामुपाकरणत्वेन सजातीयत्वादिति दर्शितम् । अन्यथा प्राथमिक. पदार्थ क्रमातिक्रमेण । प्रद्यतिक्रमविरूपणमुपसंहरति तसिद्धमिति । क्रमषट्कविरूपणं प्रयोगविधिमिडपोपसंहरति मदेवमिति । क्रमप्राप्तमधिकारविधिं निरूपयति फलखाम्येति । फलस्वाम्यं विद्वयोति कर्मेति । फलभोक्तत्वमपि फलभागिनं फल सम्बन्धवत्त्वमिति यावत् । अन्यथा स्वर्गफलस्य सुखरूप 6 मया तद अनुभविकत्वं पुचपश्वादिफलांशे च तब्वन्यसुखानुभवत्वमिति भोक्तृत्वस्य. रेवापतेः । अधिकार विधिखरूपमाह स चेति । तचाधिकारविधिलचणं योजयतिः For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पनेन हि स्वर्गमुद्दिश्य यागं विदधता स्वर्गकामस्य यागजन्यकलाभोगत्वं प्रतिपाद्यते। यस्याहिताम्नेरनियंहान् दहेत् सोनये क्षामवते अष्टाकपालं निर्बपेदित्यादिभिस्वग्निदाहादौ निमित्ते कम्मं विदधद्भिनिमित्तवत: कम्मजन्य पापक्षयरूपफलखाम्यं प्रति. पाद्यते । तच्च फलस्खाम्यं तस्यैव योऽधिकारिविशेषणविशिष्टः । प्रधिकारिविशेषणं तदेव यत् पुरुषविशेषण वेन श्रुतम् । अतएव अनेन हौति । स्वर्ग मुद्दिश्येति। स्वर्गफल कत्वमभिप्रेत्येत्यर्थः । स्वर्ग कामस्येति । तथाच स्वर्ग काम इति वाक्येन यागहारा स्व में भावयेदिति बोधयताः स्वर्गस्य भाव्यत्वप्रतिपादनमुखेन यागप्रयोजकेच्छाविषयत्वे सति यागजन्यत्वरूपं यागफलत्वं तत्कामस्य तत्फलसम्बन्धबत्त्वं प्रतिपाद्यत इति भावः । __ श्रुतफलखाम्य बोधकत्वाभावेऽपि अर्थसिद्धफलस्खान्य बोध कस्याप्यधिकारविधित्वं स्वादितिः प्रदर्शनाय उदाहरणान्तरमाइ यस्याहिताग्रेरिति । क्षामवले इत्यनेन चामवच्च व्दवत्त्वेन देवनात्वं बोध्यते । इत्यादिभिरित्यादिपदात् यस्य हिरण्यं नश्ये दानयादीनि निर्मपेदिति भाष्यता श्रुतिः परिग्राह्या । ग्टहदाहादावित्यादि पदात् हिरण्य नाशपरिग्रहः । निमित्त वत: गृहदाहादिरूपनिमित्तनिश्चयवतः। पापक्षयेति। ग्राहदाहादिसूचितपापचयकामनाया पश्रुतत्वेऽपि अर्थसिद्धत्वात् तस्यैव भाव्यत्व प्रतीतरिति भावः। नवधिकारविधेः कर्मजन्य फलस्खाम्यबोधकत्व मुक्तम्। तत्रेयं पृच्छा यत् विधिना कास्य फल खायं बोधनीयमिति। न च कर्तुरेव फलखाम्यं योध्यत इति नास्येव प्रश्नावकाश इति वाच्यम् । प्रतिनिधौ व्यभिचारादित्यत पाहू सच्चेति । अधिकारिविशेषणविशिष्ट इति । किन्तावदधिकारि विशेषणमित्यवाह अधिकारि विशेषणं. लदेवेति । पुरुषविशेषणत्वेन नियोज्यविशेषणत्वेनः। श्रुतं श्रुतिबोधिवम् । एतेन प्रतिनिधेयंदासः, तस्या नियोज्यलाभावात्। पुत्वे जाने ऐन्दं हादशकपालं. चर निर्बफेत् पुत्वपूतत्वकाम इत्युक्तमातेष्टी तु पितुरेक জন্ধা। সুনিধিলক্ষন লালসা মুগলিঙ্কালিযীমিথকিমি. मान्। मनु पापच्यापरपर्य्यायपूतत्वरूपफलस्य पुनभोग्यत्वात् पितुः फलभोक्तत्वाभावक For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १.७४ www.kobatirth.org न्यायप्रकाशः Acharya Shri Kailashsagarsuri Gyanmandir राजा राजसूयेन स्वाराज्यकामो यजेतेत्यनेन खाराज्यमुद्दिश्य राजसूयं विदधतापि न स्वाराज्यकाममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते, किन्तु राज्ञः सतस्तत्कामस्य । किञ्चित्तु पुरुषविशेषणत्वेनाश्रुतमप्यधिकारिविशेषणम्भवति । यथाध्ययनविधिसिद्धा विद्या, अग्निसाध्येषु कम्स आधान सिद्धाग्निमत्ता, सामर्थञ्च । एतेषां पुरुषविशेषणत्वेनाश्रवणेऽप्यधि कथं फलस्वाम्यं स्यादिति चेन्न फलभोक्तृत्वस्य फल सम्बन्धवत्त्वेन व्याख्यानात् । पुचमिष्ठपापचयस्य पितृसम्बन्धित्वाच्च । एवं पित्रादिस्वर्गदेशेन पुचादिक्रियमाण की फि पुचादेरेव फलस्वाम्यं द्रष्टव्यम् । श्रतएव नियोज्यविशेषणत्वेन श्रुतिबोधितधर्ममात्रस्य अधिकारिविशेषणत्वादेव । स्वाराज्यं स्वर्गराजत्वम् । अत्र स्व:पदं निरवच्छिन्न सुखानुभव जनकस्थानपरम्, न तु तथाविधसुख विशेषपरम्, राजत्वान्वयानुपपत्तेः । राज: सत इति । राजत्वे सति खाराज्यकामनावान् फलभोक्ता, न तु केवलखाराज्यकामनावानिति भाव: । पुरुषविशेषणत्वेन श्रुतमिति यदुक्त तस्य प्रायिकत्वमित्याह किश्चिवश्विति । विशेषणमिति शेषः । अधिकारि विशेषणं नियोज्यविशेषणम् । तथाच फलभोक्तृत्वं फलसम्ब त्वम् । अर्हता च येन केनचित् प्रमाणबलेन कर्त्तर्यद्धमीमन्तरेण फलसम्बन्धी न सम्भवति तद्धमवत्त्वम् । एवञ्च यथा वेदवाक्य प्रतिपादित स्वर्ग का मत्वादिधम्मं विशेषमन्तरेण फलसम्बन्धाभावात् तद्धवत्त्वं फलसम्बधाईत्वम् । यथा वा नैमिति के कर्माणि तात्पर्यसिद्धो निमित्तनिश्चयः । तथान्यचापि प्रमाणान्तरावगतधर्म्मविशेषस्यापि तथात्वं स्यादिति भावः । अतो यत्र यत्प्रमाणान्तरवलेन यद्धर्भवत्त्वं योग्यत्वेनाश्रयणीयं तत्तत्प्रदर्शयति यथेति । श्रध्ययनेति । अध्ययन विधिना स्वाध्यायोऽध्येतव्य इति विधिना सिद्धा निश्चितेत्यर्थः । विद्या वेदार्थज्ञानम् । अध्ययनविधेरथं ज्ञानपरताया: सिद्धान्तितत्वादिति भावः । आधानसिद्धेति । आधानविधिबोधितेत्यर्थः । सामर्थ्यमनुष्ठानशक्तत्वम् । सर्व्वत्र अधिकारिविशेषणमित्यनुषज्यते । नन्वतेषामपि पुरुषविशेषणत्वं वेदवाक्यबोधितमेव कथमन्यथा श्रधिकारिविशेषणत्वसम्भव इत्यत आह एतेषामिति । श्रवणेऽपि श्रुतिबोधितत्वाभावेऽपि । ननु यद्येषां For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'न्यायप्रकाशः। १७५ कारिविशेषणत्वमस्त्येव । उत्तरकतविधीनां ज्ञानाक्षेपशक्तर्भावे. नाध्ययनविधिसिद्ध ज्ञानवन्तं प्रत्येव प्रवृत्तेः। अग्निसाध्य कम्मणाच्चान्यपक्षत्वेन तहिधीनामाधानसिहाग्निमन्तं प्रत्येव प्रवृत्तः । अतएव शूद्रस्य न यागाधिकारः। तस्याध्ययनविधिसिद्धज्ञानाभावात्, आधानसिद्धाग्निमत्त्वाभावाच । अध्ययनस्योयनोताधिकारत्वात् उपनयनस्य चाष्टवषं ब्राह्मण मुपनयीतेत्या पुरुषविशेषणत्वं न युत्यवगतं सदा केन प्रमाणवलेन सदङ्गी कायमित्यत्र विद्यादिवितयस्या. धिकारिविशेषणत्वसाधनाय प्रमाणत्रयं प्रदर्शयिष्यन् प्रथम विद्यायास्तथात्वे प्रमाणमाह ससरेति। ब्रह्मचयानन्त र गाई स्थानमक्रियमाण यागविषय कविधीनामित्यर्थः । प्रत्तेरित्यनेनान्वितम् । ज्ञानेति । ज्ञानस्य तत्त हाक्यार्थ ज्ञानस्य य ाचेपः अर्थापत्त्या बोधकत्वं तथाविध शक्तविन अवश्यम्भावनेत्यर्थः । अयमाशयः । यागप्रतिपादकवाक्यामामर्थ ज्ञानमन्वरेण यागानुष्ठानानुपपत्ते नियोज्यस्यार्थज्ञामवस्वमपि विषयोऽर्थापत्त्या बोधयन्त्येव । प्रती विधौनां तद्दोध कशाशक्ति रस्त्येवेति। ननु यद्यादौ अर्थज्ञानाय न नियुक्तः स्यात् सदा कथमुत्तरत्रार्थ ज्ञानवत्त्वं नियोग्यस्थावियेतेत्यत पाह अध्ययनेति । ब्रह्मचर्यदशायामध्ययनविधिना खाध्यायोऽध्येतव्य इत्य नेम सिद्धं यज्ञाम तदन्तं प्रत्येव विधीनां प्रदरित्यर्थः । इदानीमनिमत्त्वस्याधिकारिविशेषणत्वे प्रमाण माह अग्निसाध्येति । होमघटिसकर्मपामित्यर्थः । अग्न्यपेक्षत्वे न राहवनीये जुहोतीत्यादिश्रुतिभिराहवमीयादी होमविधानादावनौयाद्यग्निं विना असम्भाव्यत्वं न । सविधीनाम् अनिसाध्य कर्मविधायकवाक्यानाम् । पाषामेति । वसन्ते ब्राह्मणोऽग्रिमादधीतेत्यादिश्रुतिभिराहवनौयाद्यन्याथानप्रतिपादनात् तविधिना सिद्धी य पाहवनीयाद्यमिः सहन्तं प्रत्ये वेत्यर्थः । अयं ज्ञानवत्त्वाग्निमत्त्वयोरधिकारिविशेषण त्वकल्प नाफलमाह अस एवेति । वेदार्थज्ञान वत्त्वाग्निमत्त्वयारधिकारिविशेषणत्वादयेत्यर्थः । अर्थ ज्ञानाभावे हेतुमाह अध्ययनस्येति । उपनौताधिकारत्वादिति । उपनौतमधिकत्यैव स्वाध्यायोऽध्ये सध्य इत्याम्नानादिति भावः। For Private And Personal Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १७६ www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir दिना चैकाधिकारत्वात् । श्राधानस्यापि वसन्ते ब्राह्मणीउम्मीनादधीतेत्यादिना चैवर्णिकाधिकारत्वात् । यद्यपि वर्षासु रथकारोऽम्मीनादधीतेत्यनेन रथकारस्य सौधन्वनापरपय्यायस्याधानं विहितं योगादेर्बलीयस्वात्, तथापि नास्योत्तरक मे स्वधिकारः, अध्ययन विधिसितज्ञानाभावात् । न च तदभावे श्राधानेऽपि कथमधिकारः । तदनुष्ठानस्य सत्साध्यत्वादिति वाच्यम् । तस्याध्ययनविविसि ज्ञानाभावेऽपि वर्षासु रथकारोऽग्नीनानधीतेत्यनेनैव विधिना प्रधानमात्रीप शूद्रस्योपनीतल्लाभावे हेतुमाह उपनयनस्य चेति । चैवर्णिकेति । ब्राह्मणादिवर्णचयमात्रसम्बन्धित्वादित्यर्थः । शूद्रस्याधानाभावे हेतुमाह श्राधानस्यापीति । इत्यादिनेत्यादिपदात् यौथे राजन्यः शरदि वैश्य इत्युत्तर प्रतीकपरिग्रहः । यद्यपि अर्थज्ञानवताया अधिकारिविशेषणत्वाङ्गीकारादेव शूद्रस्य यागानधिकारी लभ्यते, तदर्थमग्रिमाया अधिकारिविशेषणत्व काल्पन मनावश्यकम्, तथापि तस्य निरनिचैवर्णि कानधिकारार्थं तथात्वकल्पनमुचितमिति बोध्यम् । अत्र मौमांसाषष्ठाध्यायप्रथमपादे सूत्रम् -- अपि वा वेदनिर्देशादपशूद्राणां प्रतीयतेति । मम्वेवं सङ्कीर्णजाते रथकारस्य श्रुतावाधानस्य विहितत्वादाधामसिद्धाग्रिमत्तथा किं यागाधिकारः स्यादित्यचाह यद्यपीति । रथकारस्य माहिष्येण करण्यान्तु रथकारः प्रकोष्यंत इत्युक्तसङ्कीर्णजातैः । ननु रथं करोतीति योगाद्रथनिम्मे । णकर्त्तृचैवर्णिक परमे व श्रुतौ रथकारपदं न सङ्कीर्ण जातिपरमित्यत बाह योगा टूटे बलवत्त्वादिति । अग्रिमश्वेऽपि योगेनाधिकार इत्याह तथापीति । उत्तरकसु श्रग्न्याधानोत्तर कर्त्तव्या निसाध्य कर्मसु । ग्रिमस्वेऽपि उत्तरक मानधिकारे ज्ञानाभावं हेतुमाह अध्ययनेति । मन्याधानस्यापि वैदिक विधिबोधितत्वादव्ययनं विना च तद्द्ध्यिर्थज्ञानासम्भवादध्ययनविधिविज्ञानाभाववतो रथकारस्याधावेऽप्यधिकारो न स्यादित्यापत्तिं निराकरोति न चेति । चाधानमाचेति । चापानमात्रस्य बाधायानुष्ठानमात्रस्य चौपयिकमुपकारक बिज्ञानं तदाचेप्रयात् तदधनादित्यर्थः । For Private And Personal Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । यिक ज्ञानाचेपणात् । अन्यथा तस्यैव विधानानुपपत्तेः । अतश्च रथकारस्थाधानमात्रेऽधिकारऽपि नोत्तरकम्मखधिकारो विद्याभावात् । एवञ्च तदाधानं नाग्निसंस्कारार्थम्, उत्तरत्रोपयोगाभावात् । किन्तु तदाधानं लौकिकाग्नि गुणकं विश्वजिन्यायेन स्वर्गफलकच स्वतन्त्रमेव प्रधानकम्म विधीयते। अग्नीनिति च द्वितीया शक्तून् जुहोतीतिवत् टतोयार्था इति । विधानानुपपतेरिति । तथाच तस्य सहिधानं वाचनिकमिति भावः । तथाच पठाध्यायप्रथमपादे सिद्धान्त सूत्रम् -- वचनाद्रथ कारस्थाधाने, तस्य सर्व शेषत्वादिप्ति । अत इति । तस्याधानस्य वाचनिकलादित्यर्थः । भीतरकर्मखिति । यथा वचनं हि वाचनिकमिति न्यायादिति भावः । ___ एवश्चेति । रथकारस्य अग्न्याधानी सरकर्तव्ययागाद्यनधिकारित्वे सतीत्यर्थः । उपयोगाभावादिति । तथाच संस्कताग्निसाध्योत्तर कर्मार्थमेवाधानेनाग्नि: मंस्कृियते । यस्य तूगरकी खनधिकारस्तस्योपयोगाभावादाधानमग्निसंस्कारार्थ नेति भावः । तर्हि तदाधानं किमर्थमित्यवाह किन्विति। लौकिकाग्रीति । विसर्जनीयानीत्यर्थः। तद्गुण कं तदङ्गकम् । तदाधानस्यानिसंस्कारार्थत्वे संस्कार प्रति संस्कायस्य प्राधान्यादने: प्राधान्यं स्वादिति भावः। विश्वजिन्यायादिति । वर्षाम् रथकारीऽग्नी नादधीतेति विधौ फल अवग्णाभावादिति भावः । प्रधानकर्मेति। न त्वङ्गमित्यर्थः। नन्वाधानस्याग्निसंस्कारार्थ देऽपि प्रधानकर्मव, दक्षिणाविशेषयुतेरित्यत उक्त स्वतन्त्रमिति । साक्षात्फलजनक न तु अग्निसंस्कारद्वारा संकताग्निसाध्ययागफलप्रयोजकमिति भावः । नन्वग्नौ निति हितौयाश्रुत्या प्राधानेनानीन् संस्कादित्यग्रीनां संस्काय वावगमात् प्राधान्यमवगम्यते गुणत्वे तृतीयानिर्देश: स्यात् पशुना यजेतेतिवदित्यत आह अग्नीनिति । वतीयार्थत्वे दृष्टान्त माह शक्त निति । For Private And Personal Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । प्रकृतम मुसरामः । तसिद्धं शूद्रस्याध्ययन विधिसिमाना. भावादाधानसिद्धान्यभावाच नोत्तरकम्मस्व धिकार इति । ___ नम्वेवं स्त्रिया अधिकारो न स्यात् । तस्या अध्ययनप्रतिषेधन तद्विविसिइनानाभावात् । न च नास्त्येवेति वाच्यम् । यजेत स्वर्गकाम इत्यादौ स्वर्गकामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशेषणखात् ग्रहकत्ववदविवक्षितत्वेन स्त्रिया अपि अधिकारस्य साधितत्वादिति चेत्. सत्यम् । अधिकारः साधितो न तु स्वातन्वेषण। न स्त्री स्वातन्त्रा. - -- उपसंहरति ससिद्धमिति । ख्यधिकाराभावे हेतुमाह तस्या इति। सयेष्टापक्ति मिराकरीति न घेति। उदेध्येति । चत्रायमाशयः । शिचिहि धातुं प्रमाणान्तर प्राप्नस्य मिहेभ्यत्वमुद्देश्यत्वम्। विधिवाक्यावगवः वर्गकाम उद्देश्य एव । सुखविशेषे कामनरेण बहुवित्तव्ययायाससाध्ये कषि प्रसस्य सम्भवेन वर्गसुख काम हाधिकारितायाः प्रमाणात रनभ्यत्वात् । एषश्च विधिमायरसस्वर्गकामपदस्य तथाविधकर्तबोधकत्वमिति । ग्रहैकत्ववदिति । दमापविवेण ग्रहं सम्मा यत्र दशग्रहान् राहातौसि प्रमाणासर. प्राप्ततया उद्देश्यस्य ग्रहस्य एकबविशेषणा स्य यथा अनिश्चितत्वम् । तदिपणे एकत्वस्यापि प्रमाणान्तराप्राप्तत्वेन विधे। त्यापच्या एकत्व सन्मार्ग यो यो रकम वाक्येन विधामा. सम्भवात् ग्रह सम्मार्थि तच्चै कमिति वाध्यमेकापनेः । तथा वर्गकामस्यापि उद्देश्यस्य पुंस्वरूपविशेषणस्याविवदितत्वमेव । अन्यथा पुंश्वाप्यारन विधेयखापत्या पुंस्त्वयागयोइंधारेकवायन विधानासम्भवात् स्वर्ग काली यजम म च पुमाभिति वाक्यभेदापत्तिरिति भावः । साधितत्वान् सिद्धा नितलात् । षष्ठाध्याय यमपाद तस्मात् ख्यपि प्रतीये तेति सूचांशेनेति शेवः । स्वातन्यण पृषम्भावेन । तब प्रमाणमाह न स्त्रीति । आदिपदात् नास्ति स्त्रीणां पृथक् यशो न व्रतं नाप्युपोषणम् । पति नषयेदयत्तु तेन खर्गे महीयते । For Private And Personal Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १७८ महतोत्यादिना तस्य निषिद्धत्वात् । स्वातन्त्रण यस्थापि वैगुण्यापत्तेश्च । यजमानप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपप्रसङ्गात् । पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहाधिकारः। सहाधिकारत्वे च यजमानविद्ययैव परन्या अपि कार्यसिद्धेन ज्ञानं विना तस्या अधिकारानुपपत्तिः । पाणिग्रहणात्तु सहवं राबकर्मसु, तथा पुण्यफलें चिति इत्यादिप्रतिपरिग्रहः। स्वातन्वेषणाधिकार दोषमप्याह स्वातन्त्रप्रति । प्रयोगद्दयबैगुख प्रतिपादयति यजमानेति । यजमानक केति । तथाच यष्टा पुरुषेण वाजमानिकं कर्म क्रियते । परन्या तु भाज्यावे क्षणादि कर्तव्यम् । एव यदि पत्न्या पृथक् यागारम्भः क्रियते सदा तम्या यजमागतया याजमानिक कर्म खेवाधिकाराबाज्यावेक्षणा. यधिकारसम्भव इति भावः । पत इति। पृथग्भावेन निषेधादित्ययः। सहाधिकार इति। तपाच षष्टाध्यायप्रथमपाद सिद्धान्त सूत्रम् - स्वयतोस् वधनादे क कम्यं स्यादिति । स्वपतीधनवतीरपि दम्पत्योः ऐककाम्यम् एक कर्म व त्वं न तु पृथगमुष्ठाथित्वं स्यात् वचनादित्यर्थः । मनु वेदार्थ ज्ञानवत्त्वस्याधिकारिविशेषणत्वात् तदभावेन तस्या अधिकारानुपपत्तिरित्यत पाह सहाधिकारले चेति। यजमानविद्यया यजमानस्य पत्युर्वेदार्थ ज्ञानवत्त्वया । पत्न्यासम्पदन्याः। कार्यसिद्धेः फलसिद्धेः। तथाच वेदार्थज्ञानवत: पुरुषस्यैव यागानुष्ठामविधिविषयत्वम् । यागानुष्ठानञ्च तत्कत्त कम् । तत्कृत तदनुष्ठानात् तत्पत्न्या अपि तत्कर्मफलवत्त्वम् । एवञ्च तस्यास्त कर्मजन्य फल भोक्तृत्वरूपोऽधिकारः सिध्यतीति भावः । न केवलं यान एव सहभावनानुष्ठान किन्तु वैदिक कर्ममात्र इत्याह पाणिग्रहणाचिति । पाणिग्रहणात् पनी त्वसिद्धेः सपत्नी को धर्मामाचरीदित्यनेन सर्व कम्मसु सहभावेनाधिकार: पत्न्या इति भावः । सहत्वं सहमान धर्मामुष्ठानम्। सच्च भर्तुः क्रियायां तदानुकूल्यकारित्वम्। हेवन्सरमाह तधेति । For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८० न्यायप्रकाशः। वचनेन स्त्रिया अधिकारनिर्णयाच। निषादस्थपतेरिवाध्ययनविधिसिद्धज्ञानविरहिणोऽपि एतया निषादस्थपति याजयेदिति वचनानिषादेच्याम् । निषादम्य पतिशब्दे हि निषादश्चासौ स्थपतिश्चेति कम्मधारयो न तु निषादानां स्थपतिरिति षष्ठीतत्पुरुषः। षष्ठवर्षे लक्षणापत्तेः। एतावांस्तु विशेषः। निषादस्याध्ययनविधिसिद्धज्ञानाभावेन एतस्यैव विधेस्तत्कम्मौपयिकन्नानाक्षेपकत्वम्, पत्न्यास्तु तादृशज्ञानाभावेऽपि यजमानेन सहाधिकारात् तस्य च तादृशन्नानवत्त्वात् तेनैव च तस्याः कार्यसिद्धे!त्तरकमक्रतुविधीनां ज्ञानाक्षेपकत्वम् । ज्ञानाभावेऽपि परन्या अधिकारानुपपत्त्यभावे दृष्टान्तमाह निषादति । यथा जानविरहियोऽपि निषाद स्थपतेनिषादेष्ट्यां नाधिकारानुपपत्तिस्तथा ज्ञानं विनापि न पत्न्या अधिकारानुपपत्तिरित्यर्थः । निषाद शब्दः सङ्कीर्णजातिविशेषवाचौ। स्थपतिः कारुविशेषः । निषादजातीयः कारुविशेषी निषादस्थ पतिः। तस्येष्टावधिकार प्रमाणमाहएतयेति । रौद्रष्ट्या इत्यर्थः । वास्तुमध्ये रौद्रं चर निवपेत् यत्र रुद्रः प्रजाः शमयेदित्यनामिष्टि सुपक्रम्य एतत्याद्याम्नानात् । मनु स्पपतिशब्दोऽत्र श्रेष्ठ वाचौ। तेन निषादानां स्थ पतिनिषादेभ्य उत्कृष्ट इति चैवर्णिकपर एवास्वित्यत आह निषादस्थपतिशब्द हौति । षार्थे सम्बन्धिनि । लत. णापत्तेरिति । तत्पुरुषे निषादस्थपतौति प्रातिपदिकन निषादसम्बन्धि स्थपतित्वेन बोधात् निषादपदं सम्बन्धिलाक्षणिकमिति भावः । तथाच घटाध्यायप्रथमपाद सिद्धान्त सूत्रम् स्थपतिर्निषादः स्यात् शब्दसामर्थ्यादिति । अर्थज्ञानवत्त्वाभावसादृश्येन ख्यधिकार निषाद स्थपत्यधिकारं दृष्टान्तमभिधायेदानों दृष्टान्तदार्शन्ति कयोर्विशेषमाह एतायां स्विति । एतस्यैव निषादस्थपति याजयेदित्येतस्पैक। तत्कोपयिकैति। निषादेष्ट्युपयोगीत्यर्थः । ज्ञानाक्षेपकत्वं ज्ञानबोधकत्वम् । तस्य यजमानस्य भत्तुः। तादृशज्ञानवत्वात् क्रत्वनुष्ठानप्रतिपादकवेदार्थज्ञानवच्वात् । तेनैव भज्ञानयत्त्वेनैव । तत्सिद्धेः भकतानुष्ठानेनानुष्ठानसिद्धेः । नीतीति । तथा For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir १८१ ये तु पत्नीमात्र कर्त्तृकाः पदार्था श्रन्यावेक्षणादयस्ते ज्ञानं विनाऽशक्यानुष्ठाना इति तद्दिधीनां तदाक्षेपकत्वं स्वीक्रियते इति । तसिद्धमध्ययनविधिसिज्ञानस्य, आधान सिद्धाग्निमत्तायाश्च उत्तरकर्मसु अधिकारिविशेषणत्वमिति । एवं सामर्थस्यापि अधिकारिविशेषणत्वम् असमर्थ प्रति विध्यप्रवृत्तेः । आख्यातानामर्थं ब्रुवतां सहकारिणी शक्तिरिति न्यायात् । न. तच्च सामर्थं काम्ये कम्मेणि अङ्गप्रधानविषयम् । वासमर्थ: प्रधानमात्र समर्थव काम्ये कर्मण्यधिकारी । निषादस्थपतेः खयं कर्त्तव्यता विधिना तद्दिधानमुखेन तदुपयोगिज्ञानवत्वमाचिप्तम् । नाध्याक्षु भर्त्तृकृतानुष्ठानेनानुष्ठानविधानात्र ज्ञानवत्त्वमाचिप्तमिति विशेष इति तात्पर्यम् । अतएव तस्या: स्वयं कर्त्तव्ये कर्माणि तदुपयोगिज्ञानवत्त्वमादिश्यत इत्याह से त्विति । स्वीक्रियते इति । शास्त्रदीपिकाषष्ठाध्याय प्रथमपादे इति शेषः । उपसंहरति तसिद्धमिति । अत्रेदं बोध्यम् । श्राव्यादीनामिव यासां स्त्रीणां ब्रह्मजिज्ञासा जायते तासामु - भगनवेदाध्ययनादावधिकारात् यागेऽपि स्वातन्वीणाधिकारः । तथाचोक्तं हारीतेन । विविधाः स्त्रियो ब्रह्मवादिन्यः सद्योषध्वश्व | तत्र ब्रह्मवादिनीनामुपनयनमनोन्धनं वेदाध्ययनं खग्टहे च भैचचर्य्येति । सधीवधूनामुपनयनं कृत्वा विवाह इति । यमेनापि । पुराकल्पेषु नारीणां मौजीबन्धनमिष्यते । अध्यापनञ्च वेदानां सावित्रीवचनन्तथा ॥ For Private And Personal इति । अधिकारिविशेषणान्तरमाह एवमिति । सामर्थ्यं शक्तिः । हेतुमाह असमर्थमिति । क्रियोत्पादने शक्तेोः सहकारित्वे आप्तसंवादमाह श्राख्यातानामिति । श्रर्थं ब्रुवतां स्वार्थं प्रकाशयतामाख्यातानां शक्ति: सहकारिणो भवतीत्यर्थः । स्वार्थप्रकाशन सामर्थ्यमन्तरेण श्राख्यात कर्त्तृक स्वार्थप्रकाशनाख्यक्रियाया असम्भवादिति भावः । इति न्यायात् एतत्सादृश्यात् । यथा स्वार्थप्रकाशनाख्यक्रियायां तत्सामर्थ्यमाख्यातानामङ्गीक्रियते तथान्यचापि यागादिक्रियायां कर्त्तुस्तत्करणासामर्थ्यस्य सहकारित्वमवश्यमभ्युपगन्तव्यमिति भावः । मनु किं प्रधानमात्रानुष्ठानसामर्थ्यमधिकारिविशेषणं साङ्ग प्रधानानुष्ठानसामर्थ्यं वेत्यत्राह Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८२ न्यायप्रकाशः। प्रधानविधेरङ्ग विध्येकवाक्यतापत्रस्य साङ्ग कम्मसमर्थं प्रत्येव प्रहत्तेयथाविनियोगमधिकारित्वात् । यदि हि समर्थ प्रत्येव प्रवृत्ती कयाचित् श्रुत्या विरोध: स्यात् तदा असमर्थस्याप्यधिकारः स्यात् । न च विरोधोऽस्ति, स्वर्ग कामश्रुतेः समर्थं प्रत्येव प्रवृत्ती विरोधाभावात् । प्रत्युतासमर्थं प्रति प्रवृत्तौ प्रधानविधेरङ्गवाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधापत्तेः। नित्यवत् श्रुतानामङ्गानां पाक्षिकत्व प्रसङ्गाच्च। अतः साङ्गे प्रयोग समथस्यैव काम्ये कर्मण्यधिकारः । तञ्चेति । अङ्गासमर्थस्थानाधिकारित्वे हेतुमाह प्रधानविधेरिति । अति । अा. विधिभिः सह मिलित्वा एकमहावाक्यता प्राप्तस्येत्यर्थः । सानेति। सानयाग विधायमामहावाक्यस्य अङ्गानुष्ठानासमर्थं प्रत्य प्रवृत्तेरित्यर्थः । यथाविनियोगमिति । विनियोगमनतिक्रम्ये त्यर्थः । तथाच साझ्यागविधिप्रहत्त्या यो यो विनियुज्यते तस्यैवाधिकारित्वमिति भावः । ननु तर्हि पुरुषविशेषाधिकारी श्रुतिविरोध: स्यादिल्याच श्रुसिविरीधे सत्य. समर्थस्याप्यधिकारी वाच्यः स्यात् परन्तु श्रुतिविरोध एव नास्तीत्याइ यदि हौति । श्रुतिविरोधाभावे हेतुमाइ स्वर्ग कामथुतेरिति । समय मिति। असमर्थ प्रत्य प्रवत्ता:वित्यर्थः । तथाच असमर्थ प्रति विधेः प्रवृत्त्यभावात् तस्यानधिकार की विरीधः । विधिविषयस्यानधिकारित्वानी कार एव विरोधसम्भव इति भावः । वैपरीत्ये पुनः श्रुतिविरोध इत्याह प्रत्यु ते ति । अङ्गा वाक्येति । पङ्गवाक्यैः सह मिलिला एक महावाक्यतयेत्यर्थः । प्रतिपन्नस्य प्राप्तस्य । विरोधान्तरमप्याह नित्यवदिति । श्रुत्या सयागसाकल्ये कर्त्तव्यसया बोधितानामित्यर्थः । पाक्षिकत्वेति । कुवचिन्प्रयोग कर्तव्यत्वं कुत्रचिन्ने ति पाक्षिकत्व प्रसङ्गादित्यर्थः । उपसंहरति अत इति । एतेन अप्रतिसमाधेियाङ्गवैकल्यवन्तः काम्ये कर्मणि व्यावर्तन्ते । तेषां सानयागानुछानासामर्थ्यात् । तथाहि अन्धो नाज्यमवेक्षितुं क्षमः । पङ्गुर्विष्णुक्रमेष्वशक्तः । यधिरी भाध्वय्युप्रोक्तं शणीति । मूकोऽनुमन्त्रणादावसमर्थः । तामि च याजमानिकत्वेन श्रुतिविहिसानि । अतएव सवंशत्यधिकरणे सर्वाङ्गोपेतस्यैव काम्यस्य फलक व मिति सिद्धान्ति सम् । For Private And Personal Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १८३ नित्यकर्मणान्खड्नेषु यथाशक्लिन्यायः । तानि हि यावजीवश्रुत्या यावज्जीवकर्तव्यत्वेन चोदितानि। न च यावज्जीवं केनापि साङ्गः प्रयोगः कत्तुं शक्यते। अतो नित्य कम्मसु प्रधानमात्रसमर्थोऽधिकारी। अङ्गानि तु यावन्ति कतं शक्यन्ते वावन्ति कार्याणीत्यास्तां बहत्या सूरिभिः पराक्रान्तत्वात् । 'अत्रैवं वक्तव्यम् । यस्य पुरुषस्य यस्मिन्नने निव्य मेवासामर्थं तस्यैव तदङ्गवति काम्ये माधिकारः। यथा जन्मान्धादे: । यस्य तु यदा कदाचित् सम्भवति तस्य तदानीमसामर्थोऽपि न सत्राधिकारः। यथा दरिद्रस्य प्रतिसमाधेयाङ्ग वैकल्य वतश्च । अतएव अष्टायपाद प्रयाणां द्रव्य सम्पन्नः कर्मणो द्रव्यसाध्यत्वात् । इति सूत्रण विभादौना मध्ये ट्रव्यसम्पनीऽधिकारी। यायादिकर्मयो द्रव्यसाध्यत्वादिति पूर्व पदायित्वा पनित्यत्वात्तु नैवं स्यात् । न्यादिसूण धनसम्बन्धस्य पनित्यत्वात् द्रव्यसम्पत्तिरहितस्यामधिकारी नेवि सिद्धान्तितम । अनहोन तइर्मा। इति सूचानरेण प्रविसमाधेयाङ्गवैकल्यवतोऽप्यधिकारी नास्तीति दर्शितञ्च । वदनन्तरन्तु उत्पत्तौ नित्य संयोगात्। पति सूधेश पतिसमाधेयान वैक ल्यवती जन्मान्धादेवाधिकार इति सिद्धान्तितम् । यदकरणात् प्रत्यवायः श्रूयते तत्र साङ्गकर्मसमर्थासमर्थयोरधिकार इत्याह नित्येति । बङ्गेषु यथाशक्तिन्याय इति । षष्ठाध्यायटतीयपादमिरूपितो नित्ये यथाशक्त्यङ्गानुष्ठानन्याय इत्यर्थः । तदधिकरणनिरूपिते नित्यकाङ्गानां यथाशक्त्यनुष्ठाने युक्तिमाह तानि हौति । थावज्जोवेति । यावज्जीवमग्रिही जुहोतीत्यादिश्रुत्येत्यर्थः । न चेति। यावजौवानुठेयकर्मसु कादाचित्कट्रव्याद्यसमवधानस्यावश्य सम्भावनीयत्वादिति भावः । प्रधानमात्रे इति । तथाच सदधिकरणे सिद्धान्तसूत्रम् अपि वाप्येकदेशे स्यात्, प्रधाने अर्थ निई निर्गुणमात्रमितरवत् तदर्थत्वादिति । सूरिभिस्तन्वरनकारादिभिः। पराक्रान्तत्वात् पराक्रमण बहुविस्ट तत्वात् । For Private And Personal Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८४ न्यायप्रकाश:। तसिद्ध फलस्वाम्यबोधको विधिरधिकारविधिरिति । तदेवं निरूपितं चतुई। भेदनिरूपणन विधेः प्रयोजनवदर्थपर्यवसानम् । मन्त्राणाञ्च प्रयोगसमवेतार्थस्मारकतया अर्थवत्त्वम्। न तु तदुच्चारणमदृष्टार्थ दृष्टे सम्भवति अदृष्टस्याय्यत्वात् । न च दृष्टस्य प्रकारान्तरेणापि सम्भवात् मन्त्रानानमन. थकम् । मन्वैरेव स्मर्तव्यमिति नियम विध्याययणात् । साधनयस्य पक्षप्राप्तौ अन्यतरस्य साधन स्याप्राप्ततादशायां यो विधिः स नियमविधिः। अधिकारविधिनिरूपणमुपसंहरति तदेवमिति । विधिमन्वनामधेयनिषेधार्थवादभेदेन पञ्चविधत्वेनोद्दिष्टेषु वेदमागेषु विधिनिरूपणेन तेषां धर्म प्रतिपादकत्वं प्रदर्श्य उद्देश क्रमप्राप्त मन्त्राणामपि अर्थवत्त्व प्रदर्शनेन धर्मप्रतिपादकत्वं निरूपयति मन्त्राणाञ्चेति । प्रयोगति । प्रयोगसमवेत: अनुष्ठानोपयोगी यः अर्थ स्तत्मारकतया तदुपस्थापकतयेत्यर्थः । अर्थ वक्त्वं प्रयोजनवत्त्वम् । मन्त्रलक्षणन्तु यत्राभिथुक्तानां मन्नत्वेन प्रसिद्धिः स मन्त्र इति शास्त्रदोपिकोक्तम् । अदृष्टार्थमदृष्टमात्रार्थम् । लेन बञ्चारणं दृष्टादृष्टायमिति सिशति । अतएवाग्रे नियमापूर्वम्वोकारः सन क्वते । दृष्टे दृष्टफले । अदृष्टस्य अष्टमात्रस्य । प्रकारान्तरेण इदमेवं कुवित्याधुपदेष्ट वाक्या. दिना। मन्त्रामानं मन्त्रोच्चारणम् । सार्थक्य माह मन्त्रैरैवेति । एवकारेण प्रकारान्तरेण दृष्टफलीपपत्तिनिराकृता । नियमेति। तथाच नियमापूवार्थ मन्त्रोच्चारणमावश्यकं मन्त्र स्थार्थ स्मरणादृष्टीभयफलकत्वादिति भावः। अतएव वाचि कति: "ततश्वीपायान्तराग्य प्रमाण कत्वानिवर्तन्ते नियमादृष्ट सिद्धिय । मन्तैरेव स्मत्वा कृतं कर्म अभ्य दयकारि भवतीत्य वधार्यते ।" इत्यभिहितम् । मन्त्र रेव मार्तव्यमित्यम नियमरूपत्व प्रदर्शनाय नियमविधेल क्षणमाह साधनदयस्येति । परस्परनिरपेक्षयेति शेषः । पक्षप्राप्तौ एकतरस्य साधनस्या श्रयणीयत्वेनीपस्थिती । अप्राप्ततेति । रागाभावादाश्रयणीयत्वेनानुपस्थितिदमायामित्यर्थः । यो विधिः पाय For Private And Personal Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा १८५ यथा:विधिरत्यन्तमप्राप्ती नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्यति गीयते ॥ इति । अस्थायमर्थः। यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थवेन খ্রীঘলনিবাঝা ৰাণ। অনাঘলনি। হনল লিলাদি বিঘিলसामान्य धर्म पत्त्व मस्त्येवेति सिध्यति । पक्षतोऽप्राप्तस्यावश्यकभावेन प्रापकत्वेन प्राप्तप्रापकत्वात् । अतएव मिधमविधिरित्यप विधिपदं प्रयुक्तम् । एवञ्च प्रयोगसमवेतार्थम्मरण क्रियायामुपदेष्ट वाक्यस्य मन्त्रस्य च परम्परनिरपेक्षसाधनलात् रागवशादपदेष्ट वाक्यरूपसाधनस्य प्राश्रयणीयतयोपस्थिती पायपीयत्वे नानुपस्थित मन्त्रस्य प्रापको मन्त्रैरेव मत्वा कर्म कर्तव्यमिति विधिः खायोगव्यवच्छेदक नियमविधिरेवादृष्टार्थों भवतीति सिद्धम् । नियमविधस्तद्रूपत्वे प्राचीनसंवादमाह यथाहुरिति । विधिरत्यन्तमिति । अप्राप्तावित्यत्र पाक्षिके सतीत्यत: सत्पदं सत्यामिति लिङ्गाविपरि. चामेमानुषचनीयम् । तेन घप्राप्ती सत्यामित्यर्थः । अत्यन्त मिति तु सत्यामित्यत्र पस्धातूपस्थाप्यभवनक्रियाविशेषणत्वात् कर्म । प्राप्ती अत्यन्तं सत्यामित्यर्थः । पप्राप्तिभवनविशेषणं फल तोऽप्राप्ति विशेषणमेव । अप्राप्ति क्रियाविशेषणत्वे साधु: पाक: साध पाको साधवः पाका: इत्यादिवत् कर्मत्वानुपपत्त्या अत्यन्त्यायामप्रामाविति सामानाधिकरण्यापचेः । अतएव वैयाकरणा: तदभिहितो भावी ट्रव्यवत् प्रकाशत दवि न्यायन নিষিমৰম্ভ হানিমৰত্নীজন্য বিমঘঘন্ কামিম বিমঘঙ্কিাभाजित्वं मन्यन्ते न पुनः क्रियाविशेषणत्वात् कर्मत्वम् । पप्राधेरत्यन्तसत्ता वहिधिमन्तरेण रागादिवः कादाचित्कप्राधेरप्यसचा। नियमस्थले तु रागाभावात् तदानीमप्राप्तत्वेऽपि कालान्तरे विधि विनापि रामवभादप्राधि व. विष्ठत इति नात्यन्तिको अप्राप्तिसत्तेति वैखक्षण्यम् । पाक्षिके प्रभावे इति शेषः। तर सविधिप्रतिपाद्ये । अन्यत्र तविधिप्रतिपाद्यतरत्र। चकार इयं समुच्चयावश्यम्भावार्थम् । एतत्सर्वं सोदाहरणं ज्याचष्टे अस्थायमर्थ इति । यदर्थत्वं यदुपयोगित्वम् । प्रमा. पान्तरेण प्रत्यवादिप्रमाणाधौनरागादिना, शास्त्रान्तरेण च । तदधत्वेन तदुपयोगित्वेन । For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। यो विधिः सोऽपूर्वविधिः । यथा यजेत स्वर्गकाम इत्यादिः । यागस्य हि स्वर्गार्थत्वं न प्रमाणान्तरण जायते, किम्वनेनैव विधिनेति भवत्ययमपूर्वविधिः।। पचे प्राप्तस्य तु यो विधिः स नियमविधिः । यथा ब्रीहीनवहन्यादित्यादिः। अनेन हि विधिना प्रवघातस्य न वैतुष्थार्थत्वं बोध्यते, अन्वयव्यतिरेकसिद्धत्वात् । किन्तु नियमः। स चाप्राप्तांशपूरणम्, वैतुष्यस्य हि नानोपायसाध्यत्वात्। यस्यां दशायामवघातं परिहत्य उपायान्तरं ग्रहीतुमारभते तस्या दशायामवघातस्याप्राप्तत्वेन सविधानालकमप्राप्तांशपूरणमेवानन यो विधि प्रतिपादकवाक्यम् । तथाच यागादेविधिज्ञानात् प्राक प्रत्यक्षप्रमाणेग ज्ञानसम्भवेऽपि तस्य वर्गादिफल कत्वेन ज्ञान विधि विना न जायत एवेत्थन्नाप्राप्तप्रापकत्वं विधेरिति भावः । अपूर्वविधिरिति। अपूर्वस्य प्राक् तदर्थत्वेभाननुभूतस्य विधिरित्यर्थः । उदाहरति यथेति । तत्र लक्षणं योजयति यागस्य होति । नियम: पाक्षिके सतीति व्याचष्टे पक्षे इति। रागाभावपक्षे इत्यर्थः । विधि: प्रापकवाक्यम् । नियमविध्युदाहरणमाह यथेति । अवान्यादिति । पवपूर्वको इन्ति. बैंतुष्यानुकूलाघातविशेषार्थः । तत्र नियमविधिलक्षणं योजयति पने हौति । वैतुष्यार्थत्वं तुपापाकरण प्रयोजनकत्वम्। अन्वयेति । अषधातस वे वैतुष्षं तप्रतिरके च सतुषत्वमिन्यन्वयष्यतिरकाभ्यामवघातस्य वैतुथं प्रति कारणताया: प्रत्यक्षप्रमाणसिद्धत्वादित्यर्थः । नियमः अवघातस्यावश्यकत्वम् । एतदेवाह स चेति । प्राप्तेति । प्राप्तांशस्य पचतीमामय अवघातस्य पूरणमसम्बन्धव्यवच्छेदरूपमवश्यमाचरणम् । শৰ নামনিৰাশ্যালমানগশষঘাষাল কাবী বলি: এখীৰधातस्याप्राप्तत्वसम्भव इत्यत आह वैतुष्यस्य होति। नानोपायेति । अवधतिमेव नखदखनादिनापि वैतुष्यसम्भवेन परस्परनिरपेचमानाकारण्यत्वादित्यर्थः। पकशतिमखेन तेषां कारपसात् कार्यगतवैजायाकारा न परवरज्यभिचार प्रति बोध्यम् । बहोतमायितम्। पारभवे उद्युक्त सचिननाम विधानख रूपन् । पार्ष For Private And Personal Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विधिना क्रियते । पतब नियमविधावप्रासांवपूरयामकी नियम एव वाच्यार्थः। पले प्रमातादशायामवघातविधानमिति यावत् । न खपूर्व विधाविवायतामायागविधानमिति। . उभयस युगपवातावितरव्यात्तिपरी विधिः परिसङ्ख्याविधिः। प्रथा पञ्च पञ्चनाखा भच्या इति । इदं हि वाक्यं न कौशी विधिवाक्यार्थ इत्यवाह प्रतश्चेति । विधेनियमार्थत्वादित्यर्थः । नियम एवेति । अवधातेनैव ब्रोहीणां वैतुष्यं अनयेदित्येवंरूप इत्यर्थः । यद्यपि नियमविधी विधेयस्यावश्यम्भाव एव फलं न पुनरितरनित्तिः, तथापि परस्परनिरपेक्षसाधनेष्ये कमिन् साधने अवश्याश्रयणोयत्वेन विहित साधनान्तरस्य वैफल्यादेव निउत्तिरर्थसिडे त्यवघातेनैवेत्यवधातान्वित एवकार: प्रयोज्य: । अतएव मन्त्रैरैवेति प्रागुकम्। म्यक्रमाह पक्षे इति । एवञ्च नियमस्य स्वायोगव्यवच्छेदस्य विधिर्मियविधिपदार्थः । पपूर्वविधितोऽस्य वैख क्षण्यं दर्शयति न विति । तत्र चान्यत्रेति व्याचष्टे उभयस्येति । सहायप्रतिपदस्थ तदितरस्थ चेत्यर्थः। सगपत्प्राप्तौ युगपदुपस्थितियोग्यत्वे । योग्यलञ्च पन्यतरोपस्थितावन्यतरस्याबाधितत्वम् । नियमस्थले सु एकस्याश्रयणे भव्यस्य प्रयोजनाभावेन वाभितमान युगपत्प्राप्तिः। परि. স্বামী বলমেথসামাজি নবিনম্বনদ্বযজ্ঞ চিলানীমালন্ধময়া तत्कामस्य तद्रूपप्रयोजनसम्भवादबाधितत्वमिति इयोरपि युगपत्प्राप्तिसम्भवः । इतरध्यातिपर: उपदिष्टसजातीयव उपदिष्टेतरस्य सम्बन्धव्यवच्छेदामोच्चरितः। एतेन पञ्चपञ्चनखेतरस्थानादेर्भक्षणेऽपि न प्रत्यवाय इति सिध्यति । अतएव भक्ष्यान् पञ्चनखेपाहुरनुष्ट्रांश्चैकतीदत इति मनुना पश्चनखेष्विति निर्धार कतम्। एवञ्चानाप्तायातदि. तरनिहतेः प्रापकतया अस्या पपि प्राप्तप्रापकत्वरूपसामान्यधर्मवश्वात् विधित्वमस्थम् । गदेव दर्शयति परिसयाविधिरिति । पदाहरति यथेति। पञ्च पश्चसहाका: । यद्यपि शाविध भल्यकं गोधां खुड्नकूमंशशांसथा। भन्न्यान् पक्षमखेवाहरनुष्ट्रांचेकसीदतः ॥ इति मनुना षयां पक्षनखाना भन्यत्वमुक्तं तथापि वायिक ल्यकपदयोई योरपि शनकीवाचकवादीषदमडीकस्य मनुना घट्सम्यत्वमभिषिसं तदानादरे तु पञ्चत्वमेव घटते । For Private And Personal Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८८ www.kobatirth.org न्यायप्रकाशः Acharya Shri Kailashsagarsuri Gyanmandir मचविधिपरम्, तस्य रागतः प्राप्तत्वात् । नापि नियमपरम् पञ्चनखापञ्चनखभक्षणस्य युगपत्प्राप्तेः पक्षे प्रात्यभावात् । श्रत इदमपञ्चनखभचणनिवृत्तिपरमिति भवति परिसङ्ख्याविधिः । सा च परिसङ्ख्या द्विविधा । श्रौती लाक्षणिकी चेति । तत्र अत्र वावपन्तीत्यन श्रौती परिसङ्गया । एवकारेण पवमानातिरिक्तस्तोत्र व्यावृत्तेरभिधानात् । wrea स्मृत्यन्तरे शशकः शल्लको गोधा खड़ी कून्तु पञ्चमः । भक्ष्यान् पञ्चनखेष्वाहुरित्यादिना पञ्चानामेव भक्ष्यत्वमुक्तम् । • भचणविधिपरं शशका दिपचनख पञ्चकभक्षयविधायकम् । रागत इति । रागप्राप्तस्याप्राप्तत्वाभावेन विधानासम्भवादिति भावः । अपूवविधित्वं निराकृत्य नियमविधित्वमपि निराकरोति नापीति । नियमपरं पञ्चनखपञ्चकभक्षणा वश्यम्भा व विधायकम् " तथात्वे बाधकमाह पश्चमखापश्चनखेति । पञ्चविधपश्ञ्चनख तदितरपञ्चनखेत्यर्थः । युगपप्राप्तेः युगपत्प्राप्तियोग्यत्वात् । पचे प्राप्तप्रभावात् पाक्षिकप्राप्तप्रभावात् । शशकादिपञ्चमखेतरपञ्चनखभक्षणप्राप्तौ शशकादिपञ्चनखपञ्चकभचणस्यावाधितत्वे नाप्राप्त प्रभावादिति यावत् । अत इति । raiser नापूर्वविधित्वं नापि नियमविधित्वं सम्भवति प्रत इत्यर्थः । प्रकारान्तराभावादिति भावः । इदं पश्च पश्चनखा भच्या इति वाक्यम् । अपञ्चनखेति । शशका दिपञ्चविधपश्चमखेत रपञ्चनखेत्यर्थः । परिसप्राविधिरिति । परि या निर्दिष्टेतरनित्तेर्विधिरित्यर्थः । अन्ययोगव्यवच्छेदको विधिरिति यावत् । परियां विभजति सा चेति । हैविध्यं दर्शयति श्रतीति । शब्दाभिधेयेत्यर्थः । therefणको लक्षणया बोध्या । श्रौतसुदाहरति तचेति । तयोः श्रीतीलाचणिक्यमध्ये यर्थः । पच ह्येवेति । चायं विस्तरः । अस्ति कचित् प्रकृतिभूती यागविशेषः । तत्र पवमानादिसंज्ञकनानास्तोमलचणानि सामानि गेयत्वेन विहितानि । तस्यां प्रकृतौ सोमाख्यमन्त्राणं यावत्यः सप्रा निर्दिष्टास्तविकतिभूतक्रतुषु कचिदधिकमन्त्रसङ्ख्या विचिता । कुत्रचित प्राकृतमन्त्रसङ्घप्रातो न्यूनसङ्ख्या विहिता । एकविंशेनातिरात्रेण प्रजाकामं याजयेत् । त्रिवेनोजस्कामम् | एकविंशेन प्रतिष्ठाकामम् । दाचिंशाः पवमाना अभिषेचनीयस्येत्यादि श्रुतिभिः । पवमानादयः श्रीमाख्य सामविशेषाः । तदुक्तं भाष्ये दशमाध्यायपश्चमपाद- For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। १८४ - दश सामसहस्राणि शतानि च चतुर्दश । साङ्गानि सरहस्यानि यानि गायन्ति सामगाः । पशौतिशतमाग्नेयं पवमानं चतुःशतम् । ऐन्द्र स्थात् सप्तविंशानि यानि गायन्ति सामगा: । इति । तत्र येषु विकृतिकतुषु प्राकृतमन्त्र सङ्ख्यातोऽधिका स्तोममन्त्र सङ्घया विहिता ते विकृट्वसोमकाः । येषु क्रतुषु पुनर्चना स्तोममन्त्र सङ्ख्या विहिता ते अविवृद्धस्तोमका उच्यन्ते । नेषु सर्वेषु प्राकृतानां साम्रां निवृत्तिन वेति संशये उपदेशेनानिर्देशबाधस्य न्याय्यतया विकृतौ सयाविशेषोपदेशेन प्राकृतसाम्नां वाध एवेति पूर्वपचे दशमाध्यायचतुर्थ पाद सिद्धान्तः । विवस्तीमकेषु प्राक्कत सामां न निवृत्तिः । तथाहि प्रकृती यावन्नो मन्त्रा गेयत्वेन विहितास्तावतो मन्त्रान् विद्वद्धतीमक विकृती प्रापय्य यावता गौतेनाधिक सङ्ख्या पूर्यते तावदप्यधिकं गेयं स्यादिति नाधिकसवप्राविधानवैयर्थम् । विकृती हि सयाविशेष एव विहितो न पुनमन्त्र विशेषोपदेशः कृतः। एवच्छ वलत समाविशेषोपदेशेन प्राकृतसङ्खयाविशेष एव बाध्यताम् । मन्त्र विशेषोपदेशाभावेन कथं प्राकृतमन्त्रा बाध्यन्ते । तदबाधेनापि चरितार्थत्वात् । अविश्वस्तीमकेषु तु विवतिक्रतुषु प्राकृतस्तीमाना मध्ये कासाश्चियां बाध एव । तथाहि तत्र प्राकृतानां सर्वेषां साम्रामागमने तेषु विकृतिक्रतुषु न्यूनसङ्ख्याविधानवैयर्थं खात् । अतो यावता निवृत्तेन वैकृतसङ्ख्या सम्पद्यते तावदेव प्राकृतं मन्त्रजातं बाधितव्यम् । पन्यप्राकृतमेव स्यात् । तथाच दशमाध्याय चतुर्थपादे सिद्धान्त सूत्रम् - स्तोमविद्याडौ त्वधिकं स्यादविवृद्धौ द्रव्यविकार: स्यादितरस्याश्रुतित्वादिति । सोमविढदो विकृस्तोमके। सङ्ख्यापूरणाय अधिकं गेयं स्यात् । अविवृद्धौ प्रविश सोमके। द्रव्यविकार: केषाश्चिन्मन्त्राणां परित्यागतेषां श्रुत्यभावादित्यर्थः । तदेतत् विहसीमके प्रकृतिसम्बन्धिनौ च उपादाय विकृतिविहितसङ्ख्यापूरणाय गामान्तरोपादानमावापः । अविवस्तीमके प्राप्तानां प्रकृतिसम्बन्धिनौनामचा मध्ये विकाव्युपदिष्टन्यूनसयानुरोधेन तावत्सङ्ख्यका ऋच उपादाय इतरासामचा परित्याग उहाप उच्यते । एवञ्च वैकृतसङ्ख्यापूरणाय गानान्तरनिवेशनरूप पावापः किं यस्मिन् कमिांचित सीमशब्दाभिधेयस्तोवे कर्तव्य उत्प्त पवमानाख्यस्तोच एव । तथा प्राप्तानां प्रावतीनामचा मध्ये वैवसन्यनसङ्ख्यानुरोधम कामाश्चिचा परित्यागरूप उहापोऽपि किं यस्मात्कम्माञ्चित For Private And Personal Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८. व्यायमकाबः। पञ्च पञ्चनखा भया इत्यत्र तु लाषिकी। इतरनिहत्तिवाचकस्य पदस्याभावात् । अतएवैषा त्रिदोषग्रस्ता। दोषअयञ्च श्रुतहानिरश्रुतकल्पना प्राप्तबाधचेति । स्तोचात् कर्तव्य उत पवमानाख्यस्तोत्रादेवेति संशये अविशेषादनियम इति पूर्वपचे प्राने पवमाम एवेति सिद्धान्तः । तथाच दशमाध्याय चतुर्थपाद पूर्वाधिकरणात् परमेक सिद्धान्तसूत्रम् पवमान एव स्थाता तस्मिन्बावापोहापदर्शनादिति । स्थातामावापोहापाविति शेषः । दर्शनादिति । तथाच श्रुतिः । चौणि ह वै यज्ञस्योदराषि गायत्री हहत्यनुष्टुप् च। पत्र ये वावपन्ति अतएवोह पन्तौति । पप गायत्यादिशब्देन सत्तच्छन्दका ऋच उच्यन्ते । ताश्च पवमानस्तोत्रान्तर्गताः । उदराणि प्रधामस्थानानि । पत्र पवमाने। अतएव पवमानादेव । सथाच यत्रावापेन वैक तसया पूरणीया स्यात् तक पकमान एव प्रकतिप्राप्तगायत्यादि. छन्दस्कानां दिस्त्रिरभ्यासेन वैकृतसङ्ख्यापूरणं कार्यम् । न तु स्तोत्रान्तरे तथाविधाभ्यासः कर्तव्यो नापि पवमाने मन्त्रान्तरसनिवेशनरूप पावापः। एवं योद्धापन वैवत सध्या रक्षीया स्यात् तत्रापि पवमानस्तोत्रादेव गायस्यादिच्छन्दस्वानां कासाशिधा परित्यागः काव्यो न तु स्तोत्रान्तरादिति भावः । एवञ्च पवमानस्तोत्र स्तोत्रान्तरे च पावापोहापसम्बन्धप्राप्ती पत्र येवेति पतएवेत्येवशब्दाभ्यां स्तोत्रान्तरे आवापोहापसम्बन्धी व्यावर्तते इति शाब्दी परिसीप्रति सिध्यति । साक्षणिकौं परिसयामाह पञ्चेति । लाचपि कौति। तथाच पवनख पदं शशकादिपञ्चकेतरपञ्चमखलाक्षणिकम् । भक्षधातुच भक्षणनिहत्तिलाचपिकः। ततस मशकादिपञ्चकेतरपञ्चनखा अभक्ष्या इति प्रसौतेः शशकादिपञ्चकेतरपशनखभक्षणनिति যা শীঘনি ভ্রাবন্ধিী এৰিা । মুনশিদলবদ্যাধীশৰ উঃ দলি। मथाच तबाचकपदविरहऽपि तदर्थप्रतीतिलक्षणाधीनैवेति भावः । लाक्षणिक्या एव सदोषत्वमित्याह अतएवेति। यतो साक्षषिकपरिसयायामन्धार्थनया श्रयमाणस्य पदस्य मुख्यार्थ परित्यागेनान्यार्थकल्पनमतएवेत्यर्थः । एषा खाक्षणिको परिसध्या। विदोषग्रस्तति । एतेन श्रौतपरिसध्यायां दोपवयं मातोति दर्शितम् । मुथार्थपरिवानान्यार्थकल्पनयोरभावात्। गमाघमावस्य । शब्दशत्रिमहिना जमितत्वेन For Private And Personal Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir १८१ श्रुतस्य पचगखभचवस्त्र हानात् पश्रुतापश्चनखभक्षणनिवृत्तिकल्पनात् प्राप्तस्य चापश्ञ्चनखभक्षणस्य बाधादिति । दोषत्रये दोषदयं शब्दनिष्ठं प्राप्तबाधस्तु दोषोऽर्थ - निष्ठ इति दिक् । तत्सिद्धं मन्त्रैरेव स्मर्त्तव्यमिति नियमविध्याश्रयणात् न मन्त्रान्नानमनर्थकमिति । अतश्च युक्त मन्त्राणां प्रयोगसमवेतार्थस्मारकतया अर्थवत्त्वम् । तत्र ये मन्वा यत्र पठितास्तेषां तत्र यद्यर्थ प्रकाशनं प्रयोजनं सम्भवति तदा तत्रैव विनियोगः । येषान्तु न सम्भवति तेषां यत्र सम्भवति तत्रोत्कर्षः । यथा पूषानुमन्त्रण मन्त्राणामित्युक्तम् । For Private And Personal दोषपदवाच्यत्वाभावात् । अन्यथा नौलं घटमानयेत्यच भोलपदेन घटान्तरव्यावशेखचापि घटान्तरानयनबाधस्य दोषत्वापतेः । etori fagulfa दोषत्रयश्चेति । श्रुतेति । श्रुतस्य शब्दप्रतिपनार्थस्व हानि: परित्याग इत्यर्थः । अणुतेति । चश्रुतस्य मन्दामतीतार्थस्य कल्पना अङ्गीकार इत्यर्थः । प्रावि । प्राप्तस्य प्रमाणविशेषेण कर्त्तव्यतया प्रतीतस्य बाधी व्यवहारव्यावर्त्तममित्यर्थः । वायणिकपरिसत्प्रायां दोषषयं योजयति श्रुतस्येति । पञ्चमखभचणस्य पञ्चपञ्चनखअक्षयस्य । हानात् परित्यागात् । पपश्चनखेति । शशकादिपञ्चकेसरपश्ञ्चनखेत्यर्थः । तेषां दोषाणां शब्दगंतत्वमगतत्वं विवेश्वयति श्रस्मिंश्चेति । दोषदयं श्रुतान्यश्रुतकल्पने । सिद्धमिति । मम्बाम्बानमनर्थकं नेति सिद्धमित्यन्वयः । अतश्चेति । मन्त्रदारा अर्थस्मरण नियमादित्यर्थः । मायां कुत्र प्रयोगसमयेतार्थप्रकाशनरूपार्थवत्वेन विनियोग इत्यचाह तथेति । तेषु ममध्ये | यत्र यत्प्रकरणे । तत्प्रकरणपठितानामपि मन्त्रायां तथार्थप्रका शनाख्यप्रयोजनाभावे कुचान्वय इत्यचाह येषान्विति । यत्र विकृतौ । सम्भवतीति । प्रकाशनरूपप्रयोजनमिति शेषः । तत्रोत्कर्षस्तचैव विकृतौ सम्बन्धः । उदाहरति 'यथेति । पूषेति । पूषानुमन्त्रणमन्त्रा दर्शपौर्णमासप्रकरणपठिताः किन्तु मन्त्राणां पूषपदब्रटितत्वात् दर्शपौर्णमासयीच पूर्वदैवतत्वाभावात् तत्रासमवेतार्थत्वेन तद्द्कितौ पूषया Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८२ न्यायप्रकारा: येषां क्वापि न सम्भवति तदुच्चारणस्य बगत्या अदृष्टार्थखम् । सव्वथापि तु तेषां नानर्थक्यमिति । नामधेयानां विधेयार्थपरिच्छेदकतयार्थवत्त्वम् । तथापि उद्भिदा यजेत पशुकाम इति । अत्र हि उनिच्छब्दी यागनामधेयम्। तेन च विधेयार्थ परिच्छेदः क्रियते। अनेन हि वाक्येन अप्राप्तत्वात् फलोहेशन यागो विधीयते । यागसामान्यस्याविधेयत्वात् यागविशेष एव विधीयते। तत्र कोऽसौ यागविशेष इत्यपेक्षायान्तु उद्भिच्छब्दात् उद्भिद्रूपो याग इति एवोत्कर्ष इत्यर्थः । इत्युक्तमिति । विनियोगविधिनिरूपणप्रकरणे लिजाप्रमाणनिरूपाय. सरे इति शेषः । अर्थप्रकाशनाख्यप्रयोजनासम्भवे त्वाह येषामिति । फड़ादिमन्त्राणामित्यर्थः । पदृष्टार्थत्वम् अदृष्टमाचार्थत्वम् । न त्वर्थप्रकाशनाट्यदृष्टार्थत्वमिति भावः । तथाचीनाम्-- यस्य दृष्टं न लभ्येत तस्यादृष्टप्रकल्पनमिति ।। सर्वघा दृष्टार्थत्वे भदृष्टार्थत्वे वा । तेषां निखिलमन्त्राणाम् । नानर्थक्यं न निष्पयोजनवम् । क्रमप्राप्तं नामधेयायवेदभागं सार्थक्यप्रतिपादनपुर:सरं निरूपयति नामधेयानामिति । विधेयेति । विधेयस्य अर्थस्य परिच्छेद कसया इतरेभ्यो व्यवच्छेदकतयेत्यर्थः । अर्थव सार्थक्यम् । तदेव दर्शयति तथाहौति । तेन उशिका ब्दरूपमामधेयेन । विधेयाति । विधेयस्य पर्थस्य यागस्य परिच्छेदो विधेयस्य तनामकत्व प्रतिपादनमुखेम यामान्तराव कैद इत्यर्थः । पत्र हेतुमाह अनेन होति। हि यस्मात् । यागी विधीयते यजेतेति विधिना । गमु यजेतेति सामान्य श्रुत्था किं यागसामान्य विधीयते यागविशेषो वैत्यवाह यागसामान्यखेति। अविधेयत्वात् विधैयत्वासम्भवात् । न्यूनाधिक वित्तव्ययायाससाध्यामा सन्षा यागानां पशुफलजनकत्वाङ्गीकार सम्भवति लघूपाये गुरूपायेष्वननुष्ठानलक्षणापामास्थापनेतत्र तत्र फलान्तरश्रवणाच्च पशुफलोद्देशेन यागमावस विधातुमशक्यत्वादिति भावः । अनिदूप उनि नामकः । For Private And Personal Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकायाः। शायते । उद्भिदा यागेति सामानाधिकरण्येन नामधेयान्धयात् । तस्य च यजिना सामानाधिकरण्ये न नीलोत्पलादिशब्दवत्। बत्र हि उत्पलशब्दस्वार्थादुत्पलादन्यो वायोऽर्थोऽस्ति नीलगुणः। लक्षणया तु बोलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम्। उनिच्छब्दस तु बज्यवगतयागविशेषावान्यो वायोऽर्थोऽस्ति, विशेषवाचित्वात्तस्य। अतवार्थान्तरवाचित्वाभावेन नामधेयस्य नीलोत्पलशब्दवत्र सामानाधिकरण्यम् । किन्तर्हि वैश्वदेव्यामिक्षेत्यचामिक्षावत् । मनच्छिन्दात् कुलमबरमकत्वलाम इति जिज्ञासायां हेतुमाह उशिदा यागेनेति । सामानाधिकरण्येन उहियागपदोरेकविभक्तिकत्वेन । मामधयान्वयात् नामधेयतया. बयान । बाम: सामानाधिकरण्येनान्वयस्य ऐरावतेन गजेब यातीत्यादौ व्युत्पत्तिसिद्धत्वादिति भावः। बनु नौलोव्यसमित्यादी सामानाधिकरण्येऽपि नामधेयाप्रतीतेरत्रापि नामधेयत्वं म पनीयतामित्यत पाद तस्य चेति । सामानाधिकरण्ये वैलक्षण्यं दर्शयति तथाहीति । उत्पति। उत्पलशब्दस्यार्थी यदुत्पलं तमादन्यो नौल शब्दस्य वाच्योऽर्थोऽस्तीत्यन्वयः । कीऽसौ बाथीऽर्थ इत्यवाह बीलगुण इति । नौलशब्दस्य नौख गुण एव शतत्त्वादिति भावः । ताई कथं द्रव्यविशेषवाचकशब्देनास्य सामानाधिकरण्यं सम्भवतीत्यत पार सच. पया विति । तथाच यत्र विशेषणस्य तदितर बाचित्वमपि सम्भवति तत्र सामानाधिकरण्यं न नामधेयप्रतिपादकम् । अतएव पाच को देवदत्त इत्यादावपि न मामधेयत्वापतिः। तचापि विशेषणस्य देवदत्तेतरवाचकवस्थापि सत्त्वादिति भावः। उदित्यत्र तहलक्षण्यं दर्शयति उलिच्छब्दस्य विति। यज्यवगतेति । यजधातूपस्थितेत्यर्थः ।। पत इति । विशेषवाचित्वादित्यर्थः। अर्थान्तरेति । सामान्ययाचित्वाभावेनेत्यर्थः । नामधेयस्य उदिदादिशब्दस्य । उनिच्छब्दस्य सामानाधिकरण्ये दृष्टान्तमाह किन्तहाँति । कि किमिवेत्यर्थः। श्रामिक्षावत् श्रामिक्षाशब्दस्य सामानाधिकरण्यमिव । सोमादर्श २५ For Private And Personal Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६४ न्यायप्रकाशः। वैखदेवोशब्दस्य हि देवतातहितान्तत्वात्ततिस्य च सास्य दैवतेति सर्वनामार्थे स्मरणात् सर्वनाम्नाञ्चोपस्थितविशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसौ वैश्वदेवीशब्दोपात्तो विशेष इत्यपेक्षायामामिक्षापदसानिध्यादामिक्षारूपो विशेष इत्यवगम्यते । यथाहु: आमिक्षां देवतायुक्तां वदत्ये वैष तद्धितः । आमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । तथा---श्रुत्यै वोपपदस्यार्थः सर्वनाम्ना प्रतीयते । तदर्थस्तद्धितेनैवं त्रयाणामेकवाक्यता ॥ इति । प्रतिपादयति वैश्वदेवोति । देवतातद्धितति । देवतार्थतद्धितेत्यर्थः । सर्वनामार्थे इति । पखेतौदंशब्दस्य सर्वनामत्वादिति भावः । स्मरणात् पाणिनिधारणात् । उपस्थितविशेषेति । युद्धिस्थ विशेषेत्यर्थः । यद्यपि सर्वनाम्नो बुद्धिस्थवाचकत्वं तथापि इदं शब्दस्य सग्निहितबुद्धिस्थवाचकसया विशेषे युक्तम्। आमिक्षापदसान्निध्यादिति । तथाच पामिचाया एव सन्निहिसबुद्धिस्थत्वादिति भावः । उक्तायें वार्सिक कारोक्तं प्रमाण यति यथाहुरिति । श्रामिक्षामिति । एष विश्वदेवपदो तरं यूयमाणस्तद्धितः सास्य देवतेति सूत्रविहिताणप्रत्ययः श्रामिक्षां देवतायुक्तां विश्वदेवदेवता का वदति बोधयति । ननु विश्वदेवपदीतरयमाणतद्धितप्रत्ययेन विश्वदेवदेवताका त्वमेव प्रतिपाद्यते म लामिक्षायास्तथास्वम् । तत्कथं तद्धित श्रामिक्षां देवतायुक्तां वदतीत्युच्यत इत्यत भाइ भामिचापदेति । श्रामिक्षा. पदस्य सान्निध्यात् सन्निहितत्वात् तस्यैव आमिक्षापदस्यैव विषयार्पणं विषय समर्पकत्वम् । खार्थस्य श्रामिक्षारूपस्य विश्वदेवदेवताकत्वप्रतिपत्तिविषयताबोध कत्वमिति यावत् । वार्तिककारभृतं कारिकान्सरमपि प्रमाणयति सधेति । श्रुत्यैवैति । सर्वनामा अस्येतीदम्पदन शुस्यैव षष्ठीविभन्यव उपपदस्य सम्बन्धिपदस्य प्रामिक्षापदस्येति यावत्, अर्थ: प्रतीयते । अस्ये ती दम्पदैन सन्निहितामिक्षाया: सम्बन्धितयोपस्थापनादिति भावः । ननु वैश्वदेवोपदे इदम्पद रूपसर्वनामपदस्य षष्ठीविभक्ते शाश्रयणात् कथं तदर्थ त्वेन श्रामिक्षापोपपदार्यः प्रत्येतव्य इत्यत आह तदर्थ इति । तयोरिदम्पदषष्ठीविभत्यो रथस्त द्धितेन For Private And Personal Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। तस्मादयथा वैश्वदेवीशब्दोपात्तविशेषसमर्यकत्वेनामिक्षापदस्य वैखदेवोशब्देन सामानाधिकरण्यम् एवं सामान्यस्याविधेयत्वायज्यवगतविशेषसमर्पकत्वेन नामधेयस्य. यजिना सामानाधिकरण्यम् । तमिदं नामधेयाना विधयार्थपरिच्छेदकतयाघवत्त्वम् । ययाहुः । तदधीनत्वाद्यागविशेषसिद्धेरिति । नामधेयत्वञ्च निमित्तचतुष्टयात्। मत्वर्धलक्षणाभयात्, वाक्यभेदभयात्, तत्प्रख्यशास्त्रात्, तद्यपदेशाचेति। तत्रोद्भिदा यजत पशुकाम इत्यत्र उनिच्छब्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात् । तथाहि उद्भिच्छब्दस्व गुणसमर्पकत्वे प्रलीयते । एवम् उक्त कारण त्रयाणां. विश्वदेवपदतद्धितीपस्थाप्यसव नामपदषयकवचनानाम् एकवाक्यता मिलितार्थबोधकतेत्यर्थः । अत्र सर्व नाना आमिक्षापदार्थः प्रतीयत इत्यु त्या वैश्वदेवी पदस्थानन्यपरत्वं कित्वामिक्षापरत्वमेव । श्रामिक्षापदन्तु तत्परि-- चाय कमिति सिध्यति । दृष्टान्त दार्शन्तिकयो: सादृश्यं विशदयति सम्मादिति। सामान्यस्य यागसामान्यस्य । यजौति । यजधातूपस्थितयागविशेषबोधकत्वे नेत्यर्थः। उपसंहरति तत्सिमिति । नामधेयस्य विधेयार्थपरिच्छेदकत्वे वात्तिककारसम्मतिमाह यदा हुरिति । ननु नामधेयार्थों न विधीयत इति पूर्वपचे वार्तिककारे रुक्तम् । तदधीनत्वादिति । यागविशेषसिद्धांगविशेषज्ञानस्य मामधेयाधौनत्वादित्यर्थः । तथाच यजेतेति विधिना यागसामान्यस्य विधातुमशक्यतया यागविशेषविधानमेव निश्चयम् । स च निषयो नामधेय मन्तरेण न सम्भवतीति सस्य विधेयार्थ परिच्छेदकत्व मिति भावः ।। ननु सोमैन यजेतेत्यादीनामपि नामधेयत्वमस्वित्यतसत्कल्पनानिमित्तमुपदर्शयति नामधेयत्वञ्चेति । निमितचतुष्टयादिति । तथाच वक्ष्यमाणमिमित्त चतुष्टयान्यतमनिमित्तसद्भाव एव सामानाधिकरण्येनान्वय कल्पनया नामधेयत्वमङ्गीकार्य नान्य धेति भावः । निमित्त चतुष्टयमाह मत्वर्थेत्यादि । उदाहरण माह तत्रेति । तेषु निमित्तेषु मध्ये । मत्वर्थ लक्षणां विशदति तथाहौति। गुणसमर्पकत्वे गुणमावविधायकत्वामीकार। गुणविधानं ब्रीहिभिर्यजेतेन्यत्र बौहिरूपा गए व त् उछिद्रूपगुणविधानम्। प्रयुक्त वे हेतुमाह For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra १८६ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir यागानुवादेन तावत्र गुणविधानं युज्यते, फलपदानर्थक्या पत्तेः । न चानेन वाक्येन फलं प्रति यागविधानं तस्मिं गुणविधान युज्यते, वाक्यभेदापत्तेः । नापि गुणफलविधानं सम्भवति, परपदार्थविधानेन विप्रकर्षार्थविधानापत्तेः । धात्वर्थस्य स्वरूपेणाविधानात् तदुद्देशेन वा अन्यस्य कस्यचिदविधानाडातोरत्यन्तमारायापत्तेश्च यज्यानर्थक्यापत्तेश्च । फलपदेतिः । पशुरूपफलबोधक पहेत्यर्थः । तथाच फलश्रवणात् तत्साधनयागस्यैव विधातुः सुचितत्वमिति भाव: । 1 ननु फलोद्देशेन विधेयोभूतेः यागे उङ्गिद्रूपगुणविधानम स्वित्येतद्विसकरोति न चेति । युज्यत इत्यनेनान्वितम् । तस्मिन् यागे । गुणविधानम् उद्गुिणविधानम् । अयुक्तत्वे हेतुमाह वाक्येति । विधेयभेदेन यागेन पशुं भावयेत् यागञ्चोकिदा भावयेदितिवाका मैदापत्तेरित्यर्थः । ननु दधेन्द्रियकामस्येत्यादाविव गुणफलविधानम स्वित्यपि निराकरीति नापीति । परपदार्थेति । उह्निदा यजेत पशुकाम इत्यच विधीयमाने ह्निदूपगुणे। सत्तरवर्त्ति पशुपदार्थस्य फलत्वेन विधानेनेत्यर्थः । विप्रकर्षेति । मध्यपतितेनाविधेयेन जागेन व्यवधानात् गुणफलयोर सन्निहितत्वापत्तिरित्यर्थः । दतेन्द्रियकामस्य नुहयादित्यत्रा तु गुणफलयोः सनिष्टतया न विप्रकर्षार्थविधानदोष इति भावः । स्वरूपेण यागत्वेन । तथाच चाश्रयत्वेन प्रतिपादनेऽपि नात्यन्तपारा व्याघातः इति भावः । ननु दधा नुहोति दमा होमं भावयेक्त्यिादावव्यवहितस्यापि यागस्य उद्देश्यतया यथा नात्यन्तपारार्थ्यमङ्गीक्रियते तथाचापीत्यत आह तदुद्देशेन वेति । अन्यस्य उह्निह्निन्नस्यः । अविधानादिति । तथाच धात्वर्थोद्देशेन, गुणविधाने धात्वर्थस्य भाव्यत्वेन वान्तपार्श्वमिति भावः । पारायं लिङथे भावनायां करणत्वेनानन्वयः । कर पाये - नान्वयस्यैव स्वातन्त्यात् । तथाचोक्तम् विधेये चानुवादः चा यागः करणमिष्यतेः । तत्समीपे तृतीयान्तद्दाचित्वं न मुञ्चति ॥ इति । दा होमं भावयेदित्यादौ तु इति करणनिर्देशेन करणाकाङ्क्षाविरहात् करणत्वेनान्वय For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir न हि तदनेन करणं समर्प्यते, गुणस्य करणत्वेनान्वयात् । नापि फलम्, पशोर्भाव्यत्वेनान्वयात् । अथ गुणफलसम्बन्धविधाने यागस्याश्रयत्वेनान्वय इति चेत्र यजेतेत्यत्र श्राश्रयत्ववाचकपदाभावात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स श्राश्रयः तत्त्वञ्चाश्रयत्वम् । करणत्वञ्च निष्कृष्टा शक्तिरिति लाघवम् । १८७ मलभमानस्य होमस पारायेंऽपि नात्यन्तपारार्थ्यम् । कर्म्मतयापि भावनायां साचादब्वयात् । प्रकृते तु दधेन्द्रिय कामस्येत्यादाविव यागाश्रितेन उह्निदः करणत्वेन पर्श भावयेदित्यर्थ पय्र्यवसाने धात्वर्थस्य यागस्य भावनायां साचादन्वयो न सम्भवति । किन्तु भावबान्वित करणत्वा श्रयत्वेनेत्यन्तपारायमिति भावः । यज्यानको ति । यजधातुप्रयोगानक्यापतेरित्यर्थः यज्यानर्थक्यं व्यञ्जयति नहीति । अनेन यजधातुना । समर्प्यते प्रतिपाद्यते । करणाकाङ्क्षा न निवर्त्यत इति भावः । गुणस्येति । तृतीयान्ततयोपस्थितत्वादिति भावः । फखमिति । समर्प्यत इत्यन्वयः । तथाच भाव्याकाङ्क्षापि यजिना न विवयते । पशुमिति द्वितीयान्ततयोपस्थितस्य पशोर्भाव्यत्वप्राप्तरिति भावः । For Private And Personal मनु दधेन्द्रिय कामस्येत्यादिगुणफलविधौ यथा यामस्याश्रयत्वेनान्वयः सिद्धान्तितस्तथा प्रकृतेऽप्याश्रयत्वेनान्वयोऽस्तु तेनाप्यानर्थक्य परिहारः स्यादित्याशङ्कते अथेति । निराकरोति मेति । श्राश्रयत्ववाचकेति । तथाच तहाचकपदाभावात् कथं तदुपस्थितिरिति भावः । अनूद्भिदा यजेत पशुकाम इत्यत्र उडिदा यागेन पशुं भावयेदिति नामधेयत्वसिद्धान्तेऽफि करणत्ववाचकपदविरहात् कथं करणत्वेनोपस्थितिरङ्गीक्रियते । अवोच्यते लचणया कारणत्वं लभ्यत इति । तर्हि श्राश्रयत्वमपि लक्षणया लभ्यतामित्याशङ्कते अथेति । आश्रयत्व करणत्वलक्षणयोगौरवलाघवं प्रदर्शयिष्यन् श्राश्रयत्वं निर्व्वक्ति फलायेति । फलाय इन्द्रियादिफलाय । गुणी दध्यादिः । यत्र होमादौ । कारकतां करणताम् । मत्वमाश्रयत्वमिति । तथाच फलजनकत्वेन विधीयमान गुणविशेषस्य करणभावापत्तिस्थानत्वमाश्रयत्वमिति तत्त्वेन लक्षणायां लक्ष्यतावच्छेदकमौरवमिति भावः । करणत्वेन सुचणायां ततो लाघवमुपदर्शयति करणत्वञ्चेति । निष्कृश शक्तिरिति । निष्कृष्ट + Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८८ न्यायप्रकाशः। किञ्च गुणफलसम्बन्धविधाने करणीभूतो गुणस्तनिष्ठं करणत्वं वा फलोद्देशेन विधेयम्, तत्राद्ये पक्षे करणत्वस्य गुणोपसर्जनलेन प्रतीतिलक्षणयैव वाच्या। तस्य तीयार्थतया प्रत्ययार्थत्वात् प्राधान्येनोपस्थितः । यदापि गुणनिष्ठं करणवं फलोद्देशेन विधेयं तदापि फलभावनायां करणत्वेनान्वययोग्यगुणनिष्ठकरण वोपस्थितिलक्षणयैव कारकमित्यर्थः। तथाच साधक तमं करणमिति सूचे गा करणस्य साधकतमकारकत या निरूपितत्वात् लक्ष्यतावच्छेद क लाघव मिति भावः । ननु तथापि करणवमनियतं विवक्षात: कारकाणि भवन्तीति न्याय न करणस्व स्थापि प्रयोक्नुरिच्छाधीनत्वात् । तथाचाहु: क्रियाया: परिनिष्पत्तिय ग्रापारादनन्तरम् । विवक्ष्यते यदा तत्र करमा त्वं तदा स्मतम् ॥ वस्तु तस्तदमिद्देश्यं नहि कम्नु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यत: ॥ इति । तस्मात् करणत्वमप्यनिष्कष्टमवे त्यती दोषान्तरमाह किञ्चेति । गुण इत्यत्र विधेय इति लिङ्गव्यत्ययेनानुषङ्गाः। तनिष्ठं गुणनिष्ठम् । तथाच यामाथितेन उनिदा पशुं भावये.. दित्यच किं पशुफलोद्देशन करणीभूतो द्भिद्रूपी गुणी विधीयते किंवा तत्फलोद्देशम सगुणस्यः करण त्वं विधीयते इत्य नयीः पक्षयोः कतर: पक्षाऽभिमत इति तात्पर्ययम् । तत्र क्रमेण दूषणमाह तवाद्य इति । गुणोपसर्जनत्वेन गुणेन सहाप्रधागभावेना. न्वितत्वप्रकारण। तस्य करणत्वस्य । प्राधान्ये नेति। तथाच गुणे त्वन्याय्य कम्पनेति न्यायेन प्रधानोभूतपदार्थस्य लक्षण या अप्रधानभावेनीपस्थितिन न्याय्येति भावः । हितीयपक्षेऽपि दूषणमाह यदापौति । तत्रापि लक्षणैव दूषणमित्याह सदापीति । करणत्वेनेति । तीयाश्रुत्या उभिदा करणेन पशु भावयेदिति करणभावेनैव उद्भिदोऽन्वयथोग्यतेति भावः। गुणफल सम्बन्ध विधाने तु नोझिद: करणभावेनान्वयः । यज.. धात्वर्थ स्यानन्वयापत्तेः। किन्तु उहिनिष्ठ करणत्वस्य करणभावेनान्वयः । यागाश्वितन सद्धिनिष्ठ करणत्वेन पशुं भावये दिये वमर्थस्याङ्गीकारावश्यकत्वात्। करणत्व स्य कर णत्वन्तु हतीयाथुत्यशक्यमिति लाक्षणिक मेव, सतीयया कर णत्वस्यैव प्रतिपादनादिति भावः । For Private And Personal Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः | षङ्गः । Acharya Shri Kailashsagarsuri Gyanmandir वाच्या तृतीयाभिहितस्य करणकारकस्य क्रियान्वययोग्यस्य करणत्वेनैवान्वययोग्यत्वात् । करणशब्देनाभिहितं हि करणकारकं तत्त्वेनान्वययोग्यं न तृतीयाभिहितम् । करणशब्दादिव antaraस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च करणत्वेनान्वय योग्य गुण निष्ठ करणत्वोपस्थितिलक्षण• यैव वाच्या । लक्षण्या चोपस्थित करणत्वस्य करणीभूतस्य वा गुणस्य फलभावनायां यत्करणत्वं तदपि लक्षण्यैव वाच्यम् । श्रूयमाण्टतीयया गुणमात्रस्य यागं प्रति करणत्वाभिधानात् । १८८ एतमेवाभिप्रायं व्यञ्जयन् लाचणिकत्वं विशदयति तृतीयाभिहितस्येति । तृतीयया करणकारकत्वमेवाभिधीयते तस्यैव क्रियान्वययोग्यत्वं न तु तस्य करणकारकस्य करणत्वप्रकारेणान्वययोग्यता । भवम्मते तृतीयाभिहितकरणत्वस्य करणत्वाङ्गीकारादिति भावः । ननु यदि यागाश्रितेनीह्निनिष्ठ करणत्वेन पशुं भावयेदित्येव वाक्यं प्रयुज्येत तदा करणवेनेति तृतीयया करणत्वप्रतीतेरावश्यकतया करणत्वस्य करणताप्रकारेणान्वयवी रवश्यम्भाविनो । तत्कथं करणत्वस्य करणत्वोपस्थितिर्लचणये वेत्युच्यत इत्यत आह करणशब्दाभिहितमिति । करणेति प्रातिपदिकाभिहितमित्यर्थः । करना कारकं करणत्वम् । तत्त्वन करणत्वेन । अन्ववयोग्यमिति । करणबोधकप्रातिपदिकोत्तरवर्त्तिन्या तृतीयया 'करणत्वप्रतीतेः करणत्वस्य करणताप्रतिपत्तिः सुघटैवेति भावः । प्रकृते तु तन्न सम्भवतीत्याह नेति । तृतीयाभिहितमिति । करणकारक मित्यनुतथाच तृतीयया यत्करणत्वं प्रत्याय्यते तस्य पुनः करणत्वं कथं प्रतीयेत, तत्प्रत्यायकतृतीयान्तराश्रवणादिति भावः । यदि तु तथाङ्गीक्रियते तदा तृतोयोत्तरं टतौयान्तरोत्पत्तिप्रसङ्ग इत्याह करणशब्दादिवेति । अत इति । करणत्व करताया प्रतीतेरित्यर्थः । लक्षणान्तरमपि तदुभयपक्षयोरापततीत्याह लक्षणया चेति । उह्नित्यदीत्तरं श्रूयमाणायाष्टतोयायाः करण करणताबोधकता रूपलचणया, प्रधानौभूतार्थ बोधिकायास्तस्या गुणीभूत: घंत्रीषकतारूपलचण्या चेत्यर्थः । करणत्वस्य, करणतायाः करणत्वस्य । गुणमात्रस्येति 1 कारकविभक्तः स्वप्रक्कृतिभूत पदवाच्यस्य तत्कारकताबोधकत्वनियमेन उह्नित् For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। अतएव तन्वरत्वे चतुर्थे, करणीभूतगोदोहादेः पश्वर्थत्वं समभिव्याहारादित्युक्तम् । अतश्च गुणफलसम्बन्धविधाने धातो. रबन्तपारायादिबहुदोषवत्त्वादुद्भिच्छब्दस्य गुणसमर्पकत्वे गुणविशिष्टकम्मविधानमेव स्वीकार्यम् । तथा सति हि यजिना लघुभूतं करणखमात्र लक्ष्यते । उनिच्छब्देन च प्रकृत्यं शेन मत्वर्थमा लक्ष्यमिति गुणफलसम्बन्धपदोत्तर श्रूयमाणथा तौयया उझिटूपगुणस्यैव करण त्वमभिधीयते, न तूझिगुणनिष्ठ क रण साया: करण त्वम् । नापि करणीभूतस्वीविगुणस्य कर णत्वमभिधीयते । सथात्वं ततो. याया असत्करणलाबीध कतापते: । करणीभूतत्व विशेषणस्यापि कृतीयालब्धत्वात् । एवञ्च करण न करणता प्रत्यायकत्वाङ्गीकारः, करणीभूतस्योदभिदः करणमाडौकारी वा जवणामन्तरेण न सम्भवतीति भावः । अतएवेति । विभव्यर्थ बलेन गुणस्य फलार्थ त्यागी कारे लक्षापते रेवेत्यर्थः । करणीभूतनीदीहेति । गोदी हेनापः प्रणयेत् पशुकामस्येत्यादावित्यर्थः। समभिव्याहारात सहोचारणात् । न तु विभक्तिबलादिति भावः । अतश्चेति । एतस्मात् प्रबन्धादित्यर्थः । यहा पत इति बहुदोषवस्यादिति सामानाधिकरण्यम् । एतस्माइहुदोषववादित्यर्थः । गुणसमर्प क त्वे गुणविधित्वाङ्गीकार । गुणविशिष्टेति । उभिषिशिष्टयागविधानमित्यर्थः । एव कारण यागानुवादनीभिगुण विधानं, फलजनकत्वेन यागं विधाय तत्र तत्रीमिपविधानं, फलजनकत्वेन यागाश्रितोदभिन्निष्ठ करवा त्वविधानञ्च यत्प्राडिराकृतं तदेव बारितम् । पाये फलपदानर्थक्यात्, द्वितीय वाक्यभेदात्, अन्ये च धातीर त्यन्तपारा. ऑदिबहुदोषवत्त्वाञ्च । तथाच पूर्वोक्न प्रकार वितयासम्भवात् गुणविधित्वकल्पना मत्वर्थঘন ন ৰশি মা। नवापि पचे लक्ष यावश्य कस्खादेतत्यक्षाङ्गीकार का विनिगमनत्यती लाघवमेव विनिगमकं मद यति तथा सति हौति । ननु गुणफलसम्बन्धविधानपक्षेऽपि यागस्थाश्यत्वं लक्ष्य मति को विशेष इत्यत उक्त लघुभूतमिति । पाश्रयत्वापेक्षया कर णत्वस्य लघुताया: प्राक् प्रदर्शितत्वादिति भावः । नन्दर्भिकता यायेन पशुं भावयेदित्यों न सम्भवति यजेतेति यज्यवगतयागस्य करणत्वाप्रती ते रित्यत पाह करणमा लक्ष्यत इति । मात्र. पर्दिन यथा गुणफलसम्बन्धविधानपचे उदृभित्पदोसरवर्तियां वतीयायां लक्षणाइयं तथा For Private And Personal Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । २०१ तयान्वयसम विधानालाघवं भवति । धातोरत्यन्तपारायादिकन्तु न भवत्येव । धात्वर्थस्यैव फलोद्देशन विधानात् । अतश्चोनिच्छब्दस्य गुणसमर्पकत्वेन मत्वर्थ लक्षयित्वा गुणविशिष्टकम्म विधानं स्वीकार्यम् । उद्भिहता यागेन पशं भावयेदिति। कम्मनामधेयत्वेन उनिच्छब्दस्य न मत्वर्थलक्षणा । मुख्ययैव वृत्त्या यजिसामानाधिकरण्येन तस्यान्वयसम्भवात् । उद्भिदा यागन पशं भावयेदिति । सम्भवति च मुख्य अर्थे लक्षणा प्राथयितुं न युक्ता। सनिकृष्टविधानन्तु समानमेव । न चैवं सोमेन यजेतेत्यत्रापि सोमपदस्य यागनामधेयत्वापातः । गुणविधित्वे मत्वर्थलक्षणापत्तेरिति वाच्यम्। सोमपदस्य लतायां रूढत्वेन यागनामधेयत्वानुपपत्तेः अगत्या लक्षणाश्रयणात् । उद्विच्छब्दस्य तु नैवं वायोऽर्थः कश्चित् प्रसिद्धः । लक्षणाइयं नेति दर्शितम् । मत्वर्थ मात्र वैशिथ्यमात्रम्। लाघवमिति । गुणफलसम्बन्धविधाने लक्षणाचयम् । गुणविधित्वे तु लक्षणाइयम् । तथा तत्पचे लक्ष्यतावच्छेद कस्य बहुपदार्थ घटितत्वमेतत्पने त्वल्पपदार्थघटितत्वमिति लाधवमित्यर्थः । तथा धातोरत्यन्तपारायंदोषाभावोऽपि विनिगमक इत्याह धातीरिति । विधानात् करणत्वे न प्रतिपादनात् । गुणविधित्वे उपायान्तराभावान्मत्वर्थलक्षणेव स्वीकार्येत्याह अतश्चेति । नामधेयत्वकल्पने तु लक्षणा मास्येवेत्याइ नामधेयत्वेनेति । मुख्यवृत्त्या यजिसामानाधिकरण्यं प्रकाशयति उभिदा यागेनेति । मुख्य अर्थ सम्भवति लक्षणाश्रयणमन्याय्यमित्याह सम्भवति चैति । गुणविधौ नामधयविधौ च धात्वर्थस्य करणते नान्वयात् सन्निक्लष्ट विधानमविशिष्टम् । न तु गुणफलसम्बन्ध विधाविव विप्रष्ट विधानमित्याह सनिकष्ट विधानन्विति । नन्वेवं सीमेन यजतेत्यवापि मत्वर्थ ल च णाभयात् नामधेय विधानमस्तित्यापादनं निराकरोति न चेति । लताया खवाविशेषे । एवं सोमशम्दस्येव । वाच्यो मुख्यः । For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। उद्भिद्यते अनेनेति योगस्य तु गुण इव यागेऽपि फलोद्भेदनकारिण्युपपत्तेः। तसिद्धमुद्भिच्छब्दस्य मत्वर्थलक्षणाभयात् यागनामधेयत्वमिति । चित्रया यजेत पशुकाम इत्यत्र चित्राशब्दस्य वाक्यभेदभयात् कम्मनामधेयत्वम् । तथाहि न तावदत्र गुणविशिष्टयागविधानं सम्भवति । दधि मधु पयो घृतं धाना उदकं तण्डु लास्तसंसृष्टं प्राजापत्यमित्यनेन विहितत्वात् यागस्य विशिष्टविधानानुपपत्तेः । प्राप्तयागस्य फलसम्बन्धे गुणसम्बन्धे च विधीयमाने वाक्यभेदः । मनूभिद्यते भूमिरनेनेति व्युत्पत्त्या उभिच्छन्दः खनित्रपरोऽस्वित्थत पाह उभिद्यत इति। गुण व उदभित्पदाभिमतखनित्र इव । फलोदभेदनेति । उभिदाते प्रकायते फलमनेनेति व्युत्पत्यविशेषादिति भावः । मत्वर्थ लक्षणाभयात् यागनामधेयत्वसिद्धान्तमुपसंहरति तत्सिद्धमिति । वाक्यभेदभयानामधेयत्वमुदाहरति चित्रयेति । वाक्यभेदं विशदयति तथाहोति। गुणविशिष्टेति । चित्रद्रव्यविशिष्टयागविधाममित्यर्थः । असम्भवे हेतुमाह दधिमध्विति । पयो दुग्धम् । धाना भृष्टयवः। तसंसृष्टमिति । संसृष्टं मिश्रितं सदन प्राजापत्यं प्रजापतिदैवत मित्यर्थः । अनेन उपक्रमगतवाक्येन । विहितत्वात् मागापत्ययागस्येति शेषः । यागस्य सदयागस्य । ___ मन द्रव्यदेवताप्रकाशकवाक्यान्तरस्योपक्रमे श्रवणात्रियतिवाक्यस्योत्पत्तिविधित्वं मा भूत् । परन्तु प्रक्रान्तप्रामापत्ययागस्याश्रुतफलकस्य फलसम्बन्धी विचित्रद्रव्यरूपगुणसम्बन्धश्चानेन विधीयतामित्यत पाह प्राप्तयागस्येति । वाक्यभेद इति । यागेन पशु भावयेत् तश्च यागं चित्रयेत्येवंरूपः । चित्रया यजेतेति न प्रक्रान्स प्राजापत्येष्टिगुणविधायकम् । तत्र गुणस्योत्पत्तिविशिष्टतया पाकाकाविरहण गुणान्तरविधानासम्भवात् । किन्तु प्रकृतिभूताग्रीषोमीयपशोचित्रत्व. स्त्रीत्वगुण विधायकम् । पशुकामपदञ्च न फलकामनापरम्। किन्तु अग्नीषोमीयं पशुमर्जयितुकामपरम् । तथाच पशुकामः अग्रौषीमीयपश्चाहरण कामश्विया चित्रत्वस्त्रौत्व. For Private And Personal Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः २०३ अथ चित्रशब्दात् चित्रत्वस्त्रीत्वयोः प्रतिपत्तेः स्त्रीत्वस्य च स्वभावत: प्राणिधमत्वात् प्रकृते दध्यादिद्रव्यके कम्मण्यविनियोगाब्रानेन वाक्येन प्रकृते कर्माणि गुणविधानम्, किन्तु प्राणिद्रव्यके कम्मणि । तत्रास्य वाक्यस्यानारभ्याधीतत्वादनारभ्याधीतानाञ्च "प्रतौ वाऽद्विरुक्तत्वा" दिति न्यायेन प्रकृतिगामित्वात् प्राणिद्रव्यकाणाञ्च यागानां "देवस्य चेतरे" ष्विति न्यायेनाग्नीषोमीयप्रकृतिकत्वात् तदनुवादेनानेन वाक्येन गुणो विधीयते । Acharya Shri Kailashsagarsuri Gyanmandir विशिष्टेन पशुना यजेतेति वाक्यार्थ इत्याशङ्कते अथेति । स्वभावत इति । योन्यादिमत्त्वं स्वौत्वमित्येव स्वाभाविकम् । तच प्राणिमामेव भवति । श्रद्धादीनान्तु स्त्रीत्वमौपचारिकं शब्द संस्कारकमेवेति भावः । तच प्रक्रान्तयागौयगुणो न भवितुमर्हतीत्याह प्रकृते इति । अविनियोगात् गुणत्वेनान्वयायोगात् । अनेन चिश्त्रया यजेतेति वाक्येव । तर्हि कुत्रास्य गुणस्य विभियोग इत्यत चाह किन्विति । प्राणिद्रव्य के पशुद्रव्य के । पशुद्रव्यकयागानां बहुत्वात् कतमस्मिन् विनियोग इत्यत्राह तत्रेति । तेषु पशुद्रव्य कायागेवित्यर्थः । अनारम्याधीतत्वात् पश्शुयागविशेषाप्रकरणीयत्वात् । प्रकृतौ वेति । तृतीयाध्यायषष्ठपादे अमारभ्याधीतानां किं प्रकृतिमात्रविषयत्वं किंवा प्रकृतिविष्युभयविषयत्वमिति संशये "सर्वार्थमप्रकरणा" दिति सूत्रेण प्रकरणाभावात् सव्र्वविषयत्वमेवेति पूर्वपचयित्वा " प्रकृती या अहिरुक्तत्वा" दिति भूतेश विरुक्तत्वाप्रसक्त्या प्रकृतिविषयत्वमेव सिद्धातितम् | इति न्यायेन एतत्सूत्रेण । का तन प्रकृतिरित्यवाह प्राणिद्रव्यकाणामिति । देवस्येति 1 देव इति ग्रीषोमीय उच्चते, दोधासम्बन्धादिति भाष्यम् । इतरेषु यषु अग्नीषोमीयस्यातिदेश इत्यर्थः । अतएव भाष्यम् - तमादग्रौषीमोयः पशूनां प्रकृतिरिति । इति न्यायेन श्रष्टमाध्यायप्रथमपादौयैतत्सूत्रेण । तदनुवादेन यजेतेति यजिना प्रीषोमयागानुवादेन | वाक्येन चित्रया यजेतेति वाकयेन । गुणः ग्रीषोमीयपशीचित्रत्व स्त्रीत्वरूपी गुणः । For Private And Personal Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। दैक्षस्य ज्योतिष्टोमाङ्गत्वेन स्वतन्त्रफलाकाझाया अभावात पशुकामपदं न फलसमर्पकम् । किन्तु अग्नीषोमीयपवर्जना तया प्राप्तकामनानुवादः । तथाच न वाक्यभेद इति चेन्न । तथापि देक्षानुवादेन चित्रत्वस्तीत्वविधाने वाक्यभेदात् । विशिष्टकारकविधानेऽपि गौरवलक्षणो वाक्य भेद एव। कारकस्यापि प्राप्तत्वेन विशिष्ट विधानानुपपत्तेश्च । कामपदस्यापि स्वररुतः फलपरस्य कामानानुवादत्वे आन ननु चिचया यजेत पशुकाम इत्यस्य पशु कामपदेन तदीयफलसम्बन्धविधायकवे वाक्य-- भेदापत्तिरित्यत्र देक्षस्य ज्योतिष्टोमागतया फलाकाशाविरहात् तत्र फलसम्बन्धविधानसम्भावनैव नास्ति. कुतस्तमादाय वाक्य भेद पापादनीय इत्याह देक्षस्येलि। लहि पशुकामपदं किमर्थकमित्याह किन्विति । अनौषोमी येति । अग्नीषोमौयस्य पशीर्यदर्जन क्रयादिरूपं तदङ्गतया तवनकतया प्राप्ता या कामना गर्जनेच्छा तदनुवाद इत्यर्थः । तथा व पशुकाम: पशुलि सुचित्रया यजेत । यागार्थ विविधवी स्त्रियं पशुमारेदिति तात्पथ्यम् । एवं सति फल सम्बन्धमादाय न वाक्यभेद भापादनीयः। फल काम-- नाया अविधेयत्वादित्याह तथाचेति । पाशा निराकरोति नेति । बथापौति । उत्तरीत्या फलसम्बन्धस्य विधेयत्वानङ्गीकारेऽपीत्यर्थः । ननु चिचत्वं स्त्रीत्वञ्च न पृथक् विधीयते ये न वाक्यभेदः स्यात्। किन्तु चिचत्वस्त्रौत्वविशिष्टं यत्करण कारकं तदेव विधेयमिति न वाक्यभेद इत्यत आह विशिष्टेति । गौरवलक्षण इति । करणस्य धर्मइयवत्त्वादिति भावः । इदमापाततः । वस्तुतो वाक्यइयमेव स्यात् करण कारकस्याविधेयत्वादित्याह कार कस्यापीति । प्राप्तत्वेन पशुना यजेतेति प्रधानविधौ हतीयान्तपशुपदेन पशोस्तल्करणत्वस्य च प्राप्तत्वेन। विशिष्ट विधानेति । धर्मयविशिष्टकरणकारकविधानस्यानुपपत्तरित्यर्थः । तथाच वित्रत्वं स्त्रोत्वञ्चेति गुण इयमेव भवता विधातव्यम् । लयोश्च गुणयो: “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्या"दिति न्यायेन परस्परासम्बन्धानरपेक्ष्येण चित्रत्वं स्त्रीत्वञ्च विधेयमिति वाक्यभेद एव । विविधवन पशुना यजेत स्त्रीरूपेण च यजतेत्येवंरूप इति भावः। अगत्या वाक्यभेदोऽपि श्रेयानित्यती दोषान्तरमा कामपदस्येति ! For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। र्थक्यापत्तेश्च । नियमतः पखजनकामनापि न भवति । कामनात: प्रागेव केनचिहत्ते पशौ तदभावात् । तथाच पशुकामपदस्य नित्यवच्छ्रवणबाधः । दक्षस्योत्पत्तिशिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेश्च । आमिक्षायागानुवादन वाजिनविधानवत् । कृष्ण स्वरसतस्तात्पर्यतः। फल परस्य फलकामनेच्छया उच्चरितस्य । सर्चचैव युती अमुककामपदम्य अमुक कामनावति प्रयोगात् तत्रैव तात्यानुमानादिति भावः । कामना नुवादत्वे याग कर गोभूतपशुकामनानुवादत्वे । भानर्थ क्यापत्तेरिति । पशुकामपद परित्यागे चतिविर हान्निध्ययोजनत्वापत्ते रित्यर्थः । तथाच निष्पयोजमतया भनुवादः सदोष एव स्वादिति भाव: । दोषान्तरमप्वाह नियमत इति । भव्यभिचार. येत्यर्थः। कदा न भक्तीत्यवाह कामनात इति। याच्यते यदा कामना स्यात्तदैव गुणविधिरिति । तत्राह तथाचेति । नित्यवच्छपणेति। यदातदादिपदरहितत्वादिति भावः । बाध इति । चित्रया यजेत यदा पमुकाम इत्यनभिधाय पशकाम इत्य विशेपिताभिधानात्तहाध इत्यर्थः । दोषान्तरमा देवस्येति । उत्पतिशिष्टेति। उत्पत्ति विधियोधितेत्यर्थः। यो दौक्षितोऽग्रीषोमीयं पशुमालभेतेत्युत्पत्तिविधियोधितस्य पशीः “छागस्य वपयानबही"ति मन्द लिङ्गेन पुंस्वा वच्छिन्न छागत्वपतो तेः। तथाचोक्तं सप्तमाशाय प्रथमपाद शास्त्रदीपि. कायाम् मन्नः प्रकरणामानान्नित्यमङ्गं प्रतीयते । काया कदिशक्त्या च यछागस्यैव वाचकः । तेन तं तादृशं टखन् विधिरात्माविरोधिनम् । विधत्ते च्छागमेवाझं तमाछागीपसंग्रहः । प्रतएव छागोऽनादेशे पशुरिति स्मत्या सामान्यतः पुंस्वावच्छिनचागत्वेनैव पसः परिभाषितः । शाखान्तरे अजोऽग्नीषोमौय: पशुरिति थुतेथेति भावः । गुणान्तरावरुद्धे गुण विधानासम्भवे दृष्टान्तमाह श्रामिक्षेति। वाजिमविधामवदिति । हितीयाध्यायहितीयपाद श्रूयते सा वैश्वदेव्यामिक्षा भवति वाजिभ्यो वाजिनमिति । तत्र वाचमनमामिक्षारुपमस्त्येषामिति वाजिनो विश्वेदेवाः । तेभ्यो वाजिनमामिचावशिष्ट For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०६ न्यायप्रकाशः। सारङ्गोऽग्नीषोमीय इति विशेषविहितेन स्वसनिधिपठितेन च कृष्णसारङ्गवर्णेनावरुद्धे चित्रत्वस्यानारभ्याधीतेन सामान्यशास्त्रेण विधानानुपपत्तेश्च । पाञ्चदश्यावरुद्ध इव साप्तदश्य विधानम् । अथ मा भूदग्नीषोमीयपश्खनुवादेन चित्रत्व स्त्रीत्वविधानम् । सारस्वती मेषीति वाक्यविहितयागाङ्गमेष्यनुवादेन तु गुणविधानं स्यात् । चित्रयेति स्वीकारकानुवादेन चित्रत्वमात्र मलं दद्यादिति प्रतीयते । अत्र संशयः । किमामिक्षागुग के वैश्वदेवयागे वाजिनगुणोऽपि विधीयते, उत कर्मःनरमिति । तत्रीभयगुणको वैश्वदेवयाग इति पूर्वपक्षे उत्पत्ति शिष्टामिक्षागुणावरुद्धे वैश्वदेवयागे वाजिनगुणस्थानवकाशात् वानिभ्यो वाजिनमिति कमान्तरमेवेति सिद्धान्तितम्। यथोक्तं न्यायमालायाम्। “उत्पत्ति शिष्टे नाभिचाद्रव्ये णायकडे विश्वदेवयागे वाजिनद्रव्यस्थोत्पन्न शिष्टस्य प्रवेशामावादिति”। शास्त्र दीपिकायाचोक्तम् श्रामिक्षाया बलीयस्वमुत्पत्तौ चोदनाश्रुतेः । उत्पन्ने वाजिनं वाक्यात् तेन नदुर्वलं मतम् ॥ इति । स्त्रीत्वस्येव चित्रत्व गुणस्यापि अग्नीषोमौयपशौ विधानासम्भवं प्रतिपादयति क्लहसार इति। अग्नीषोमौयः पशुः सणसारख: कणवर्णबहुलनानावर्णयुक्तः। इति एतच्छुत्या। विशेषविहितेन अग्नीषोमीयत्वोल्लेखविहितेन । ननु चिचया यजैतै त्यस्य सामान्यमुख स्याषि पनारम्याधीतत्वेन प्रकृतिविषयत्वावधारणादनौषो मौयविषयत्वमेवेति विशेषविहितत्वा विशेष इत्यत पाह सन्निधिपठितेनेति । अनीषोमीय पशुसन्निधौ पठितत्वेनेत्यर्थः। तथाच सनिधिपठितस्थान्तरङ्गत्वेन झटिति तविषयत्वावगमादसन्निधिपठितस्य सामान्यस्य तदितरविषयत्वमेव वक्तव्यम्। न तहिषयत्वं तस्य कृष्णा सारङ्गत्वगुणावरुद्धत्वादिति भाषः । पत्र दृष्टान्तमाइ पाञ्चदश्येति । तथाच सप्तदश सामिधेनौरनुबूयादित्यनारभ्य विधे; प्रकृतिविषयत्वसम्भवेऽपि प्रकृतौ पञ्चदशसामिधेनोविधानेन तदवरुवायां प्रकृतावप्राप्तावकाशत्वादिकतिविषयत्वं सिद्धान्नितं तृतीयाध्यायषष्ठपाद। तथा प्रकृतेऽपौति भावः । अग्निसमिन्धनार्था ऋचः सामिर्धन्य इति न्यायमाला । प्रकारान्तरेण गुणविधित्वं शमते अथेति। सारखतीति। सारखती मेष्यति राजे प्रति नवमाध्यायप्रथमपादस्तश्रुतिविहितेत्यर्थः । मेष्यनुवादेनेति । परिप्राप्ताया मेण्याश्चित्व गृणविधानमित्यर्थः। गुणभेदक्कतवाक्यभेदपरिहारकं हेतुमाह स्त्रीकार कैति । For Private And Personal Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २०७ विधानात्। न च प्राकृतेन कृष्णसारङ्गवर्णेन नैराकायान्न चित्रत्वविधानं युक्तमिति वाघम् । उपदिष्टेन चित्रत्वेनातिदिष्टस्य वर्णान्तरस्य बाधोपपत्तेरिति चेन्मेवम् । ___नहि चित्रयेत्ये केन पदेन स्वीकारकस्योद्देशश्चित्रत्वस्य च विधानं सम्भवति । एकप्रसरतामङ्गलक्षणवाक्यभेदापत्तेः । उद्देश्यविधेयभावस्थानेकपदसाध्यत्वात्। अतएव वषटकर्तुः प्रथमभक्ष इत्यत्र विशिष्टभक्षणविधिन तु भक्षानुवादेन प्राथम्यविधिरित्यक्तं हतीये। मेष्यनुवादेन चित्रत्वविधाने फलपदानर्थक्यापत्तेश्च । उभय. सथाच स्त्रीत्वस्यापि परिप्राप्ततथा प्रविधेयत्वादिति भावः। प्राकृत नेति । अनौषीमीयपशुसम्बन्धि नेत्यर्थः । अनीषोमीयपशीः पशुमात्र प्रकृतित्वादिति भावः । कृष्णसारङ्गति । प्रतिवदिकसिरिति न्यायेन मेष्यामपि अनौषो मौयगुणस्य प्राप्तिसम्भवादिति भावः । भैराकाशयात् वर्णविशेषविषय काकाजाविरहात्। उपदिष्टे नेति। चिच्या यजेते ति बाक्यस्यामारम्य विधानस्य प्रकृतिभूताग्रीषोमीय पशुविषयकल्वसम्भवेऽपि तत्र गुणविशेषस्य विशेषविधिविहितत्वेन पुंस्त्व विशिष्टत्व स्य बोधितत्वेन चावकाशमलभमानस्य विकृतिभूत स्त्रीपविषयकत्वावश्यकत्वे मेष्या एव तदुपदेशविषयत्वमिति भावः । एकप्रसरतेति । मिलितार्थविधायकतेत्यर्थः। तसङ्गलक्षणस्त हाधरूपी यो वाक्यभेदस्त दापत्तरित्यर्थः । एकपदीपात्तयोः पदार्थयोरुद्देश्य विधेयभावासम्भवे हेतुमाइ उद्देश्येसि । अनेक पदेति। विभिन्नपदबोध्यत्वादित्यर्थः। तत्र सिद्धान्तसम्मतिमाह अतएवेति । प्रथममक्ष इति समस्तैकपदत्वेन तदुपस्थितयोः प्राथम्यभक्षणयीमध्ये भक्षणानुबादेन प्राथम्यविधामासम्भवं हेतूकत्य प्राथम्य विशिष्टभक्षणस्य विधेयत्वं सिद्धान्तितमित्यर्थः। तृतीये हतीयाध्यायतृतीयपाद। ननु मेष्या यजेतेति विधिप्राप्त मेष्यनुवादेन चिचत्वमेव विधेयं न तु तत्पदप्राप्तस्त्री कारकोद्देशेनेत्यत पाह मेष्य नुवादेनेति । फलपदेति। पशुकाम पति फल कीर्तनानर्थ क्यापत्तरित्यर्थः। ननु परिप्राप्तमेषीयाग फलमपि विधातव्यमित्यत पाह उभयेति । For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। विधाने वाक्यभेदात्। प्रकृतस्य यागस्य फलाकाझाया अनिवृत्तः। विखजिन्यायेन फल कल्पने गौरवम् । दधिमनित्याद्युत्पत्तिवाक्येनेतस्याधिकारवाक्यस्य प्रतिपन्नकवाक्यताबाधेन वाक्य भेदप्रसङ्गाच्च । चित्राशब्दस्य तु कम्मनामधेयत्वे प्रकृतस्य कम्मण: फलाकाङ्क्षस्य फलसम्बन्धमात्रकरणान वाक्यभेदः । प्रकृताया इष्टेरनेकद्रव्यकत्वेन चित्राशब्दस्य तबोपपत्तेः । तसिद्धं वाक्यभेदभयाचित्राशब्दः कम्मनामधेयमिति । अग्निहोत्रं जुहोतीत्यत्र अग्निहोत्रशब्दस्य कम्मनामधेयत्वं तप्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य शास्त्रस्य विद्य.. प्रकृतस्येति । यत्प्रकरणे चित्रया यजेत्यानातं तस्य प्राजापत्ययागस्वेत्यर्थः। ननु फलाकाञ्चायां प्राजापत्ये टेः स्वर्गफलकत्वं कल्पनीयं विश्वजिता यजेतेत्यवेवेत्यत माह विश्वजि. श्यायेनेति। गौरवम् अध्याहारकल्पनागौरवम् । पिच उत्पत्तिवाक्यस्य स्व प्रकरणीयवाक्यैः सह कवाक्यतै व न्याय्या। एवञ्च यदि प्राजापत्येष्टिप्रकरणपठितस्यापि चित्ररीति वाक्यस्य यागान्तरौयगुणनिधित्वं मन्यते तदा तेन वाक्येन सह प्राजापत्योत्पत्ति वाक्यस्य एक महावाक्यताविरहात् तदितरप्रकरणपठितवाक्यैरेव सह एकमहावाक्यत्वात् चित्रावाक्यस्य च सन्महावाक्य घटक त्वाभावादाक्यभेद: स्यादित्याह दधिमध्विति । नामधेयत्वपचे वाक्य भेदाभावं प्रतिपादयति चित्राशब्दस्येति । ननु प्रानापत्ये टेशिवानामकत्वं कथमुपपन्नमित्यत आह प्रक्तताया इति। चित्राशब्दस्थेति। नानाद्रव्यार्थ कलादिति भावः । वाक्यभेदभयनिबन्धनं नामधेयत्वमुपसंहरति तत्मिमिति । सत्प्रख्यशास्त्र वशानामधेयत्वं दर्शयति अग्निहोत्रमिति। नन्वयमग्निरूपगुण विधायको मनामधेयमियत आह तत्प्रख्यशास्त्रादिति । सं विधिमितगुणं प्रचष्टे वतीति तत्प्रख्यम् । तथाविधशास्त्रादित्यर्थः । तत्प्रत्यशास्त्रादित्यस्य स्वयमेवैतमथे व्यक्तं दर्शयति तस्येत्यादि । For Private And Personal Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir २०६ मानत्वेनाग्निहोत्रशब्दः कम्मैनामधेयमिति यावत् । तथाहि विधिना तावत्तदेव विधेयं यत् प्रकारान्तरेणाप्राप्तम् । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । अग्निहोत्रशब्दस्य गुणविधित्वे यो गुणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथमिति चेत् शृणु । यदि तावदग्नौ होत्रमस्मिनिति सप्तमोसनासमाश्रित्य होमाधारत्वेनाग्निर्विधेय इत्युच्यते तदा यदाहवनीये जुहोतीत्यनेनैव प्राप्तत्वाद्दिध्यानर्थक्यम् । अथाग्नवे होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्य अग्निरूपदेवता अनेन समर्प्यत इति तत्र शास्त्रान्तरेण प्राप्तत्वात् । किन्तच्छास्त्रान्तरमिति चेत् । श्रत्र केचित् । यदग्नये च प्रजापतये च सायं जुहोतीति शास्त्रान्तरेण होमानुवादेनाग्नि प्रजापत्योविधानान्नाग्निहोत्रपदं देवतासमर्पकम् | यावदिति । व्यक्तोऽर्थ इत्यर्थः । तत्प्रख्यशास्त्र सहावे गुणविधित्वं कुतो नेत्यतस्तद्दर्शयति तथाहति । विधेः प्रमाणान्तरप्राप्तविधायकत्वे हेतुमाह अप्राप्त इति । अप्राप्ते प्रमाणान्तरेणानवगते पदार्थे शास्त्रं तद्दिधायक वाक्यम् अर्थवत्मार्थकम् । तथाच प्राप्तांशविधायकशास्त्र मनर्थकमिति भावः । यो गुपोऽग्रिरूपः । तेन अग्निहोत्रं जुहोतीति वाक्येन । शास्त्रान्तरेण प्राप्त इति । तथाच तदिधायकत्वं विधेरानर्थक्यमिति भावः । २७ For Private And Personal कथमिति । कथं प्राप्त इत्यर्थः । प्राप्तिं प्रतिपादयति खिति । होमस्याधार भूत: अग्निर्देवता वा भवता विधीयताम् उभययैव शास्त्रान्तरपरिप्राप्तत्वादानर्थक्यमिति प्रदर्शनाय आधे परिप्राप्तत्वं प्रतिपादयति यदि तावदिति । सप्तमीसमासं सप्तम्यन्तपदपूर्वकव्यधिकरणबहुव्रीहिसमासम् । प्राप्तत्वात् होमाधारत्वेनाग्रेः प्राप्तत्वात् । हितीयमाशङ्क्य निराकरोति श्रथेति । चतुर्थीसमासं चतुर्थ्यन्त पदपूर्वकव्यधिकरणबहव्रीहिसमासम् । निराकरोति तन्नेति । प्राप्तत्वात् अग्रे देवतात्वेनापि प्राप्तत्वात् । शास्त्रान्तरं पृच्छति किन्तावदिति । अत्र प्रश्ने उत्तरमाह अत्र केचिदिति । शास्त्रान्तरेण अग्निहोत्रयागप्रकरणोथेन । विधानादिति । देवताखेनेति शेषः । चतुर्य्या देवतात्वावगमात् । . Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१. न्यायप्रकाशः न चोभयविधाने वाक्यभेदः, परस्परनिरपेक्ष विधाने हि वाक्यभेदः स्यात् अग्नये जुहोति प्रजापतये जुहोतोलि । प्रत्येक दिधिव्यापारान् । चशब्दश्रवणात्तु परस्परसापक्षस्यैव पदहयस्याख्यातान्वयान वाक्यभेदः । अतएव ऋविगभ्यो दक्षिणां ददातीति वाक्यविहितदक्षिणाबुरादेन सौश्चाखचाखतरश्च गईभश्चाजाचावयश्च वोहयश्च यवाश्च तिलाश्च माषाश्च तस्य हादशशतं दक्षिणति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते। परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणानुवादेनानेकेषां गवादीनां विधानं नैवं सङ्गच्छते। अग्निप्रजापत्योश्च देवतयो: सतो: समुच्चयो न तु समु. उभयविधाने अग्निप्रजापत्योरुभयोर्देवतात्वविधाने। वाक्यभेदप्रकारं निर्दिशति अग्नये जुहोतीति । तथाविधाने वाक्यभेद हेतुमा प्रत्ये कमिति। विधिव्यापारात् विधे. यत्वप्रतिपादनात् । अत्र तु न निरपेक्षविधानं किन्तु चकारते: सापेचविधानमेवेत्या चकार श्रवणादिति। परस्परसापेक्षस्य समुचितस्य । पाख्यातान्वयात् जुहोतीत्याख्यालय युगपदन्वयात्। तथाच अग्निप्रजापत्युद्देश्य क होमन भावयेदिति बोध इति भावः । साधकमाइ अतएवेति । अनुवादेन विधीयमानानेकपदार्थस्य चकारशुतिबलात् परस्परसापेक्षतयैव विधेयत्वादेवेत्यर्थः। हादशशतं हादशाधिकशवमिति माधवाचायाः । मच्च प्रथमोपस्थितस्य गोत्यस्येति सिद्धान्तितं दशमाध्यायतीयपाद। दक्षिणेति । ऋत्विभ्यो दक्षिणां ददावीत्यनेनैव दक्षिणाया: प्राप्तत्त्वात् दक्षिणापदं तदनुवादाय । परन्तु चकारसमुचितानां गवादीमामेव विधानमिति भावः । दशमीक्तं दशमाध्यायवतीयपादीतम् । ननु गवादीनामने केषां विधानाहाक्यभेदः स्यादित्यत माह परस्परति । अन्यथा परस्परनिरपेक्षाणां विधाने। एवम् पग्निप्रजापत्यो निरपेक्ष विधानवत्। न सङ्गछते इति । वाक्यभेदापत्तेरिति भावः । ___ ननु चकारात् किमनिप्रजापत्योः साहित्ये नै कदेवतात्वं किंवा देवतयोस्तयोरेकयानसम्बन्धरूपः समुच्चय इत्यवाह अग्निमनापत्योथेति । समुच्चयः परस्परनिर पेक्षतया एक For Private And Personal Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। चितयोर्देवतात्वम्। पृथक्कारकविभक्ति श्रवणात्। चकारार्थस्य चकारार्थेनान्वयात् । तस्थाप्राधान्यात् । अतश्च नाग्नीषोमादिबत् अग्निप्रजापत्योदेवतात्वमिति । ___ अन्ये त्वाचा- आहुः। अग्नये च प्रजापतये च सायं जुहोतीति वाक्यं नाग्नेः प्रापकं होमानुवादेन प्रजापतिविधानात् । न च विनिगमनाविरहादुमय विधानं युक्त मिति वाच्यम् । विधिना हि तदेव विधीयते यत्प्रकारान्तरेणाप्राप्तम् । । तत्र यथानेन वाक्येन सायंकालो न विधीयते । सायं जुहोतीति वाक्यान्तरेण प्राप्तत्वात् । तथाग्निरपि न विधीयते । पागसम्बन्धः । समुचितयोः साहित्यावच्छिन्द्रयोः । पृथगिति । अग्नये प्रजापतये बात. चतुर्थीइयत्रवणादिव्यर्थः। तथाच-सहितेन चतुर्था वा मन्त्रवणेन चैव हि । देवताथा विधिल व टुब्बलन्सु परं परमिति चतुर्था देवतात्वायगमकतया चतुर्थीइयेन देवतावितयं प्रत्याय्यत इति भावः । चकारार्थस्य समुभयस्य । चकारार्थेन चकारान्वित चतुर्थ्यर्थेन । अन्वयादिति । तथाच चकारइयेन चतुर्थीद्देश्यताया: समुच्चयात्' एकस्मिन् यागे उद्देश्यताइयं लभ्यते। तो न साहित्यमिति भावः। तख च काराचित चतुष्यर्थ स्य। अप्राधान्यादिति । प्रकृत्यर्थस्यैव प्राधान्यादिति भावः। तचाच एकस्सामुद्देशांप्रीयायां यदि प्रधानयोः प्रकत्यर्थयोरन्वयः स्यात् तदा एकक्रियान्वयित्वरूपं साहित्यं स्यात् । प्रहाते च अग्नये च प्रमापतये चेति विभक्त्यन्तोत्तरवत्ति चकारहवेन होमस अन्न्युद्देश्यकत्वं प्रजापत्युद्देश्यकत्वञ्च प्रतीयत इत्युद्देश्यतादितयस समुच्चयान साहित्यमिति सिध्यति । एतदेवाइ पतति । देवतात्वमेकदैवतात्वम् । इतौति। एतदन्त केषाञ्चिन्मतम् । शास्त्रदीपिकामतमाह पन्चे विति । प्रजापतिविधानात् प्रजापतिमात्रविधामात् । विनिगमनाविरहार प्रजापतिमात्र विधाने हेत्वभावात् । उभयविधानम् अग्नेः प्रजापतेच विधानम् । प्रकारान्तरण प्रमाणान्तरणः । प्रमाणान्तरप्राम स्याविधेयत्वे दृष्टान्समाइ तत्र यथेति । तत्र तहिधिवाको । सायंकालस्या विधेयत्वे हेतुमाइ सायं जुहोतीति । सायं प्रात जुहोलीति श्रुताविति श्रेषः । For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१२ न्यायप्रकाशः। अग्निज्योतियोतिरग्निः स्वाहेति मन्ववर्णादेव प्राप्तत्वात्। मन्त्रवणस्यापि देवतासमर्पकत्वमस्त्येव । अतएवीपांशवाज विष्णादीनां मान्ववणिकं देततात्वमित्युक्तम् । नन्वेवं प्रजापतिदेवतया अग्नर्बाधः स्यात् । चतुर्थ्या हि प्रजापतैर्देवतात्वमवगम्यते अग्नेस्तु मान्नवर्णिकम् । तत्र सास्य देवतेति देवतात्वेन तद्धितस्मरणवत् यद्यपि देवतावे चतुर्थीस्मरणं नास्ति सम्प्रदाने चतुर्थीति सम्प्रदाने तस्याः स्मरणात्। तथापि त्यज्यमानद्रव्योहे श्यत्वं तावहेवतात्वं तच्च सम्प्रदानस्वरूपान्त अग्नेरविधेयत्ववीज प्रमाणान्तरप्राप्तत्वं दर्शयति अग्निरिति । मन्नवर्षादिति । अग्निहोत्रहोमे “अग्निोतिर्यो तिरग्निः स्वाहेति सायं जुहोति, “सूर्यो ज्योतिज्योतिः सूर्य स्वाई”ति प्रातर्जुहोतौति श्रुतिभ्यां सायं प्रातामयीयथाक्रम यो दौ मन्त्री विनियुक्ती नयोः सायं होममन्त्र घटकाग्निशब्दादित्यर्थः । मन्त्र वर्णस्यापि देवताप्रतिपादकत्वमा मन्तस्यापोति । तत्र सिद्धान्तं दर्शयति अतएवेति । मान्चवर्णि कं मन्त्रवावगतम् । प्रजापतये चेति विधिवाक्यावगतचतुर्थन्तपदवीध्यप्रजापतेदेवताबावगमात् नहिरीधेमाग्नेदेवतात्वेनोपस्थानं न सम्भवति । किन्तु इन्द्रपदालाई पत्योपस्थितिरिव लक्षणया मन्त्र स्थाग्निपदात् प्रजापत्युपस्थितिरस्तु । तत्कथमने देवनात्वमङ्गीक्रियत इत्याशङ्कते नन्वेवमिति। प्रजापतिदेवतयेति । विधिवाक्यावगतयति शेषः । अग्ने आंधी मन्त्र स्थानिपदादग्नेरनुपस्थानम् । किन्तु लक्षण या प्रजापत्युपस्थितिरेव स्वादिल्याशयः । ननु मन्त्रवर्णावगतानिदेवतया प्रजापतिबाध एव कुतो न स्यादित्यत्र विनिगमकमाइ चतुर्था होति । देवतात्वस्य चतुर्यवगतत्वे मन्त्र वर्षावगतत्वे वा की विशेष इत्यत्राह तवेति । वयोश्चतुर्थीमन्त्र वर्ण यामध्य इत्यर्थः । चतुर्थोतो देवताप्रतीतिरस्येव मन्त्र व पत्तु न देवतात्वं प्रतीयत इति वक्ष्यमाणेनान्वयः । चतुर्थीती देवताप्रतीतोजप्रदर्शनायाह सास्य देवतेति । देवतात्वे देवताप्रतिपादकत्वे । तद्धितस्परणवत् तद्धि तमन्य यानुशासनवत् । चतुर्थीस्मरणं चतुर्दानुशासनम् । चतुर्थ्या देवतात्वे अनुशासनाभावं प्रतिपादयति सम्प्रदाने चतुर्थीति। इति एतत्सूचे छ । त्यज्धानेति । अत्र उद्देश्यत्वं तस्येदमित्यारोपशानविषयत्वम् । तेन सम्प्रदाके For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir र्गतम् । त्यज्यमानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वस्य सम्प्रदानत्वात् । अतश्चतुर्थीतः सम्प्रदानैकदेशतया देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णान्तु न देवतात्वं प्रतीयते किन्त्वधिष्ठानमात्रम् । अतश्च मन्त्रवर्णश्च तुर्थीतो दुर्बलः । यथाहु:तडितेन चतुष्या वा मन्त्रवर्णेन वा पुनः । देवताया विधिस्तत्र दुर्बलन्तु परम्परम् ॥ इति । २१३ --- For Private And Personal विप्रादौ न देवतालक्षणातिव्याप्तिः । तस त्यज्यमानद्रव्योद्देश्यत्वञ्च । र्गतं सम्प्रदानलक्षणान्तर्गतम्, सम्प्रदानलक्षणैकदेश इति यावत् । 1 किं तावत् सम्प्रदानलचणमित्यत्राह त्यज्यमानेति । प्रतिग्रहीतृत्वं प्रतिग्रहयोग्यतावत्त्वम् । एवञ्च इन्द्रादीनां प्रतिग्रहयोग्यत्वाभावेन न सम्प्रदानत्वम् । किन्तु त्यज्यमानद्रव्योद्देश्यत्वरूपसम्प्रदानलचणान्तर्गत धर्मविशेषवत्त्वमिति सिद्धम् । सम्प्रदानैकदेशतयेति । तथाच प्रजापतये जुहोतोत्यादौ चतुर्थी उद्देश्यतामात्रे निरूदलाचणिकोति प्रजापत्यादीनां न मुख्य सम्प्रदानत्वम् । किन्त्वनिराकर्त्तृक सम्प्रदानत्वम् । अतस्तेषां देवतात्वं कथञ्चिच्कन्दप्रतिपादितमेव । मान्ववर्णिकदेवतात्वस्य तु अनुमेयत्वमेव न शाब्दमित्याह मन्त्रवर्णाविति । मन्त्रस्यशब्दात्वित्यर्थः । एतेनास्य शब्दापात्तत्वं नास्तीति दर्शितम् । तर्हि मन्त्रवत् किं प्रतीयत इत्यवाह किन्त्विति । अधिष्ठानमात्रं तन्मन्त्रे अग्निबोधकपदस्य विद्यमानतामात्रम् । प्रतीयत इत्यन्वयः । तथाच तन्मन्त्रे अग्निपदस्य विद्यमानत्वात् यद्यसौ मन्त्रः अग्न्युद्देश्य कत्याग करणं न स्यात्तदा अस्मिन् मन्त्रे अग्निपदसत्तानुपपन्ना अन्धोद्देश्य कत्यागकाले अन्योद्देश्यताबोधकपदप्रयोगानौचित्यादित्यर्था पत्त्या, जयं मन्त्र: 'अग्न्युद्देश्य कत्यागकरणम् अग्रिमकाशकत्वात् भूः स्वाहेत्यादिमन्त्राणां भूराद्युद्देशक्यत्याग करणत्ववदित्यनुमानेन वा तन्मन्त्रस्याग्निदेवताकत्वं प्रतीयत इति भावः । अत इति । शब्दप्रमाणादनुमानादे दुर्बलत्वादित्यर्थः । तत्र मौमांसकसम्मतिमाह यथाहरिति । सम्प्रदानख रूपान्त तद्धितेनेति । विधि: प्रतिपादनम् । तत्र तेषु मध्ये । परं परमिति । तद्धिताचतुर्थी दुबला, तद्धितस्य मुख्यवृत्त्या देवताबोधकत्वात् । चतुर्थ्याश्च लाचणिकच्या । चतुर्थीतो मन्त्रवर्णो दुर्बलः । लाक्षणिकत्वेऽपि चतुर्थीबोधितस्य शब्दबोधितत्वात् मन्दवस्य सत्कल्पकत्वादित्यर्थः । Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा अतश्च प्रबलप्रमाणबोधितप्रजापतिदेवतया दुर्बलप्रमाणबोधिताग्नेर्बाधः स्यादिति चेत्, सत्यम् । स्थाहाधो यदि प्रजापतये जुहोतीति केवल प्रजापतिविधानं स्यात् । विधीयमानस्तु प्रजापतिमन्त्रवर्ण प्राप्तमग्निमनद्य तत्समुचितो होमोद्देशन विधीयते। समुचितोभयविधानापेक्षया अन्यतः प्राप्तमग्निमनद्य तत्समुचितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बाधकत्वं निरपेक्ष विधानाभावात् । यथा च तन्मवे अग्निप्रजापत्योरैकहोमोदेशेन विधानात्तुल्यार्थत्वेन विकल्प प्रसक्त प्रजापतेन पाक्षिकमग्निबाधकवं समुच्चयविधानात् । एवं चतुर्थीमन्त्रवर्णयोर्बलाबलसाधनफलमाह अतः इति । मन्त्र वर्णस्य चतुर्थीतो दुर्बख. वादित्यर्थः । प्रवल प्रमाणेति । चतुर्थी रूपेत्यर्थः । दुर्बलेति मन्त्र वर्णे त्यर्थः। तथाच प्रबलप्रमाणबाधितत्वाभावे मन्त्र वर्णादपि देवताविधानं स्थादित्याशयः। सिद्धानी पूर्व पक्षस्य दृढ़त्व सूचनाया ह सत्यमिति । वक्तु मह सौत्यर्थः । विधौ केवल प्रजापते देवतात्वविधाने मन्त्र वर्णागताग्निदेवताबाध: सम्भाव्यते इत्याद स्याहाध इति। नेह पुन: केवल प्रजापति विधानं परन्तु प्रमाणान्तरप्राप्ताग्निदेवतानुवादेन तत्समुचित प्रजापविदेवताविधानम् । तत्कायमग्ने वाध इत्याह विधीयमानस्विति । ननु सायं होमीयविधिवाक्यादग्निप्रजापत्युभयविधानमेवास्तु । तेन मन्त्र वर्णप्राप्तमग्निमावदेवतावं वाध्यतामित्यत पाह समुचितेति । लाघवादिति । तथाच निरपेक्षोभयविधाने प्राप्ने कर्मणौति न्यायेन वाक्यइयरूपगौरवम् । अग्निसमुचित प्रजापसिविधाने च विधेयताकछेद कगौरवात् गौरवल क्षणी वाक्यभेद इति भावः । • अतश्चेति। अग्न्यनुवादन तत्समुचित प्रजापतिविधानादित्यर्थः । निरपेक्षेति । अग्न्यसमुच्चितप्रजापतिमाच विधानाभावादित्यर्थः । समुञ्च याङ्गो कारावाग्विाध कात्वमिति भवतापि वाच्यम् । अन्यथा अग्निप्रजापत्योर्विकल्प प्रसनौ प्रजापतेः पाक्षिकबाधकत्वम् अग्ने च पाक्षिकप्रजापतिबाधकत्वं स्यात् । तच्च समुच्चयानोकारेणैव भक्ता परिजियव इत्याह यथेति । तहरखमते समुच्चयाङ्गीकारान्मन्त्रवर्ण प्राप्ताग्रियाध कवमिति तु तुल्यमवे. ब्याह एवमिति । For Private And Personal Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। मन्त्रवर्णप्राप्तमग्निमनूध तामुञ्चितप्रजापतिविधानेऽपि न बाधकत्वमिति तुल्यम् । यत्त्वम्नेर्मान्ववणिकवे अग्निोतिर्योतिः सूर्यः स्वाहेति मिथलिङ्गमन्त्रवर्णबलात् सायंहोमस्य दिदैवत्वापत्तिरिति, तन्त्र अग्निसमुचितप्रजापतिविधानवत् सूर्यसमुच्चितस्यापि विधानात् । प्रबलप्रमाणबोधिन प्रजापतिना मन्त्रवर्ण प्राप्तस्य सूर्यस्य बाधितत्वात् । अत्र केचित्, अग्निहोत्रीयसायंहोमे, अग्निोतिज्योतिग्नः स्वाहेति मन्वलिङ्गेन अग्ने रसाधारणदेवतात्वमवगम्यते । तदीयप्रात)मे तु, सूर्यो ज्योतियोति: गूय: स्वाहेति मन्वलिङ्गेन सूर्यास्थासाधारणदेवतात्वम् । यदग्नये च प्रजापतये च सायं जुहीति, यत् सूर्य्याय च प्रजापतये च मावरिति विधिप्राप्तप्रजापतेस्तु सायं प्रातहोमीयत्वेन साधारणदेवतात्वम् । मथा मन्त्रान्तरश्च धूयते, अग्निोति ज्योतिः सूर्यः स्वाहेति । अयन मन्त्री मित्रलिङ्गकः । यस्मात् पूर्वोत्तमन्त्रयोमो सायं होममन्त्रस्य अग्निमात्र प्रकाशकत्वं प्रातोममन्त्रस्य सूर्य मात्र प्रकाश कत्वम् । अस्य पुनः सायं प्रात) मौयदेवतयोरग्निसूर्ययोः समुच्चयेन प्रकाशकत्वम् । अतो मित्रदेवताम काश कत्वेन मिलिङ्गत्वम् । ___ एवश्व यदि मलिङ्गाविधिभ्यां सायं होम अग्निप्रजापत्योः समुच्चितदेवतात्वमङ्गीक्रियते सदा मिश्रलिङ्गमन्त्र वर्णादग्निमूययोरपि समुञ्चितदेवतात्वामी कारावश्यकतया अग्निमनापत्यारिवाग्निसूर्ययोरपि वैकल्पिकदेवतात्वं प्रसज्येत । तत्तु याज्ञिकसमाचारविरुद्धम् । देवताया मान्न वणिकत्वानी कारे तु चतुर्थीश्रुत्या पग्निप्रजापत्योः सूर्य प्रजापत्योश्च यथाक्रमं सायं प्रातोमदेवतात्वमवधारणीयम् । मन्तवर्णस्य तु दुर्बलप्रमाणतया तद्गताग्न्यादिपदानां लक्षणया अग्निप्रजापतिपरत्वं सूर्य प्रजापतिपरत्वञ्चावधारणीयमिति न याज्ञिकाचारविरोध इत्याहुस्तदपाकर्तुमाह यत्त्विति । . हिदैव तत्वापत्तिईि विधदेवताकत्वापत्तिः। निराकरोति तन्नेति । अग्निसमुचितेति । अयं भावः । मन्त्रलिने नाग्निसूर्ययोटवतात्वप्रतीतावपि प्रमलप्रमाणेन श्रुत्या प्रजापतिसमुचितस्याग्ने तत्समुचितसूर्यस्य च देवतात्व प्राप्या दुर्बलप्रमाणमन्तलिङ्गावगलाग्रिसमु. चितसूर्यस्य देवतात्वं बाध्यते इति । For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २१६ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir यत्त्वग्ने मन्तिवर्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेरग्नये च प्रजापतये च सायं जुहोति यत्सूर्य्याय प्रजापतये च प्रातर्जुहोतीति वाक्यद्दयं व्यर्थमेवेति । तत्र भवेद्यथें यदि प्रजापतिमात्रविधानं विवचितं स्यात् । सायंहोमे अग्निसमुचितप्रजापतिविधानम् । प्रातर्होमे सूर्यो ज्योतिज्योंतिः सूर्यः स्वाहेति मन्त्रवर्णप्राप्तसूर्य समुचित प्रजापतिविधानश्च विवक्षितम् । न चैतदेकेन वाक्येन सिध्यति । अतोऽर्थवाक्यद्वयम् । यत्त्वग्ने मन्त्रवर्णकत्वे मन्त्रवर्णस्य अग्निज्योतिज्र्ज्योतिरग्निः स्वाहेति सायं जुहोतीति वाक्येन सायंहोमे विनियुक्तत्वात् तत् अपरे तु यदि मन्तवर्णात् सायं होमे अग्निर्लभ्यते तदा प्रातहोंनेऽपि मन्तवर्णलभ्यत्वेन प्रजापतये सायं प्रातर्जुहोतीत्येकेनैव वाक्येन प्रजापतिमात्रविधानात् विवचितार्थसिद्धौ सायंप्रातर्भेदेन वाक्यद्दयमनर्थक मित्यापादयन्ति तदपि निराकर्तुमाह यत्त्विति । प्रजाप्रतिविधेः प्रजापतिविधानस्य । निराकरोति तन्नेति । भवेद्दार्थमिति । यदग्नये च प्रजापतये चेति वाक्ये यदि निरपेचप्रजापतिविधानं विवचितं स्यात् तदा वाक्यइयं व्यर्थं भवेत् । एकेनैव प्रजापतये जुहीतीति वाक्येनोभयत्र प्रजापतेर्देवतात्व लाभादिति भावः । तर्हि किं विवचितमित्यत्राह सायंहोमे इति । देवतान्तरसमुचित प्रजापतिविधानम्य विवचितत्वे वैयर्थ्याभावं दर्शयति न चेति । एतदिति । सायं होमे प्रातहोंने च मन्तवर्ण प्रातदेवतान्तरसमुचितप्रजापतिविधानमित्यर्थः । अर्थवत् सार्थकम् । अन्ये तु यदि सायंहोमे अग्ने मन्तिवर्णिकत्वं प्रातर्होमे च सूर्य्यस्य तथात्वं मन्यते सदा विधौ सायंप्रात:पदमनर्थकम् । अग्नये च प्रजापतये च जुहोति सूय्यांय व प्रजापतये च जुहोतीत्येतावतैव विध्योः सायंप्रातर्विषयकत्वलाभात् । यस्मादभिप्रकाशक मन्तस्य सायं विनियुक्ततया तदवगताग्निसमुञ्चितप्रजापतेः सायं होमदेवतात्वं सुगमम् । तथा सूर्यप्रकाशक मन्तस्य प्रातर्विनियुक्तत्वेन तदवगत सूर्य समुचित प्रजापतेः प्रातर्होम देवतात्वमपि सुग्रहमेव । तथा मन्त्रलिङ्गेन ज्योतिष्टगुणविशिष्टयोरभिसूय्येयो देवतात्वावगमात् तत्समुचित प्रजापतिविधाने अङ्गीक्रियमाणे अग्निसूययोज्यौतिष्वविशिष्टयो देवतात्वमापद्यते । न च सत् सम्मतमित्यापादयन्ति तदपि खण्डयितुमाह यविति । For Private And Personal Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org न्यायप्रकाशः। प्रकाश्य स्याग्नरपि प्रजापतिसमुचितस्य तत्रैव देवतालावगर्यदग्नये चेति वाक्ये सायंशब्दो व्यर्थ इति । एवं यत्माय च प्रजापतये च प्रातर्जुहोतीति वाक्ये प्रातःशब्दो व्यर्थ इति। किञ्च मन्ववर्णेन ज्योतिष्वगुणविशिष्टस्याग्नेः प्रकाशनादिशिष्टस्यैव देवतात्वापात इति । __तदपि न, होमानुवादेन देवताइयविधानेऽपि मन्त्रवर्णयो. लिङ्गादेव प्राप्तिसम्भवात्तहिध्यानर्थक्यात् । मिश्रलिङ्गमन्वविधि __ निराकरोति तदपि नेति । अग्निसूर्ययोर्मान्तवर्षिकत्वमनभिमन्यमानस्य भवतस्तयोदेवतात्वं विधियोधितमित्येवेष्टम्। भवतु तत्रापि अग्नि? तिर्यो तिरग्नि: स्वाहेति सावं जुहोति सूर्यो ज्योतियोनिः सूर्य इति प्रातर्जुहोतीति वाक्ययोः सायं जुहोत्ति प्रातर्नुहोतौति विधिरूपमंशयमनर्थकम्। तयोमन्तयोलिङ्गादेव सायंप्रातोंमे विनियोगसम्भ चात् । तथापि यथा वर्हिदेवसदनं दामीति कुशच्छेदनप्रकाशकमन्तस्य लिङ्गादेव कुशच्छेदने विनियोगस्तथानिप्रकाशकमन्तस्य अग्निदैवतसाय होमे विनियोगस्य सूर्यप्रकाश कमन्तस्त्र च सूर्यदैवतप्रातहोंमे विनियोगस्य विधि विनापि लिङ्गादेवावधारणं स्थादित्याह होमानु, बादनेति। देवताइयेति । अग्निसूर्ययो विधान पीत्यर्थः । मन्तवर्णयोः अग्निोतिरित्यादि सूर्यो ज्योतिरित्यादिमन्तयोः । लिङ्गादेव अग्निमूर्यप्रकाशनादेव। एवकारण विधिं विनापोति द्योत्यते । प्राप्तिसम्भवात् सायं प्रात)मयोर्विनियोगसम्भवात् । विध्यानर्थ क्यात् सायं जुहोति प्रातर्जुहोतीति विधियानर्थ क्यात् । ननु अग्नि? सियॊति: सूर्य इति सायम्प्रातर्जुहीतीति मिश्रलिङ्गमन्तुविनियोगविधिना तन्मन्तस्यैव विनियोगी लभ्यते । न पुनर्लिङ्गावगतविनियोगयोरपि अग्नि? तिरिति सूर्यो ज्योतिरित्येतयोविनियोगः। लिङ्गस्य विधितो दुर्बलत्वात्। अत: पयुदस्त यीस्तयोर्मन्नयोविनियोगमापवाय सायं जुहोति प्रातर्जुहोतीति विनियोजकविधिदयमाव. श्यकमेव । येन सर्वेषामेव मन्ताणां विनियोजक विधिसभावात् विनियोगी निष्यत्यूह: स्थादित्यत आह मित्रलिति । দিঘলিবিধি: ঝিনুসন্ধামৰূপলবিনিমীবিধি: । অগ্নিনিনি: নু For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पर्युदस्तयोः प्रतिप्रसवार्थविधानेऽपि तविधिगतयोः सायम्प्रातःशब्दयोरानर्थक्यम् । विधीयमानयोर्मन्त्रयोर्व्यवस्थयैव प्राप्तिसम्भवात् । तत्प्रकाश्ययोर्देवतयोव्यवस्थितत्वात्। अनुवादत्वोलिस्तूभयत्र तुल्येति । मान्ववणिकत्वेऽपि अग्न; केवलस्यैव देवतात्वं न गुणविशि. टस्य । यदग्नये चेति वाक्ये अग्न: पूर्वाहुतिरित्यत्र केवलस्यैवाग्ने सङ्घीतनात् केवलस्यैव देवतावावगतः । इति सायम्प्रातर्जुहोती तिवाक्यरूपः। तेन पयंदस्त योनिराकृतयोः। खिङ्गावगत विनियोगयोः प्रागुनमन्त योरिति शेषः । प्रतिप्रसवाय पुन: प्रापणाय । विधानेऽपौति । सायं जुहोति प्रातर्जुहोतीति विनियोगविधानस्य सार्थकत्वेऽपौत्यर्थः । यदि विध्यानर्थक्यं म स्यात्तदा को दोष इत्यत्र जुहोतीति पदसार्थक्येऽपि सायम्प्रात:पदममर्थकर्मवेत्याह सहिधौति । सन्मन्तविमियोनको यो विधिः अग्निोतिर्यो तिरग्निः वाहेति सायं जुहोति सूर्यो ज्योतिर्कोतिः सूयः स्वाहेति प्रातर्जुहोतीत्येवंरूपः। सद्गमयोतहटकयोरित्यर्थः । __ मनु सायम्प्रात: पदविरहे एकैकहोम उभयोमतयोविनियोग: स्थादित्यत पार विधीयमानयोरिति । व्यवस्थ या एकरस सायंहोमविषयतया पपरस्य तु प्रात_मविषयवया। किं तत्प्रापकमित्यवाह तत्प्रकाश्ययोरिति। व्यवस्थितत्वात् एकैकहोमसम्बन्धित्वात् । तथाच अग्रिप्रकाशकमन्नस्य अग्निदेवतसायंहोम एक विनियोगः। प्रातोम. स्थानिदैवतत्वाभावात् । एवं मूर्यप्रकाशकमन्तस्य च सूर्यदैवत प्रातहोम एव विनियोगः । सायंहीमस्य सूर्यदैवतत्वाभावादिति भावः । यदि तु भवता मन्तविनियोमकविधिघटकसायम्प्रातःपदयोरनुवादत्वमुच्यते तदा मयापि यदप्रये च प्रजापतये च सायं जुहोतीत्यादिवाक्यघटक सायम्प्रातःपदयोरनुवादत्वं याव्यमित्यनुवादत्वोक्तिरुभयमवेऽपि सम्भवतीया अनुवादत्वेति । इदानों ज्योतिष्टगुणविशिष्टस्य देवतात्वापत्ति निराकरोति मासवर्णिकत्वेऽपौति । वाक्य इति । देवखसेव देवनावाषमतेरियन्वयः । पच हेतुः प: पूर्णाहुतिरित्यादि। तथाच अग्रेः पूवाहुमिरित्ययवाद ज्योतिष्टगुणरहितस्याः कोर्स मान विधिवाक्येऽपि केबलस्यैवाने देवतात्वं प्रत्येतव्यं न तु मन्त्र खिङ्गाग्री नष्ट गुण विशिष्ट स्येति भावः । For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २१८ यथोपांशयाज विष्णादेन्विवर्णिकत्वेऽपि न गुणविशिष्टस्य देवतात्वम् । विष्णुरुपांश यष्टव्य इत्यर्थवादे केवलस्यैव सङ्कीर्तनात्। नहदिति। प्रतच मान्ववर्णिकत्वे दोषाभावात् देवताइयविधाने च गौरवापत्तेः अन्यतः प्राप्तमनद्य तत्समुच्चितः प्रजापतिरवार विधीयते। होमानुवादेनोभयविधाने वाक्यभेदप्रसङ्गाच । न च चकार श्रवणान वाक्यभेद इति वाच्यम् । चकारार्थों हि समुच्चयः। तञ्च समुच्चयं यदि चकारः प्राधान्येन ब्रूयात्तदा अत्र दृष्टान्तमाह यथेति । विष्णादेरिति । श्रादिपदात् प्रजापत्य गोषोमपरिग्रहः । उपांशुयाजमन्तरा यजति विष्णुरुपांशुः यष्टव्योऽजामित्वाय, प्रजापति रुपांशु यष्टव्योऽजामित्वाय, अंग्रौषोमा पांच यष्टव्याव जामित्वायेति द्वितीयाध्यायद्वितीय पादभाष्यभूतश्रुतेः । सेषाश्च यिषपादौमां विकल्पेन देवतात्वं दशमाध्यायाष्टमपाद सिद्धान्तितम् । नया पोक्त. शास्त्रदीपिकायाम् ___विणाद्या देवता: सत्यं मन्त्र वर्णादिकरुप्यते । इति । गुणविशिष्टस्य मन्सलिङ्गावगतगुणविशिष्टस्य । निर्गणस्य देवतात्वे हेतुमा विष्णु रिति । पर्थवाद प्रागुक्ते। केवलस्य विषादेरिति शेषः । यद्यपि यष्टव्य इत्यनेन विधिसमस्या पासत: प्रतीयते तथापि पस्यार्थवादत्वं हितीयाध्यायद्वितीयपादै सिद्धान्तितमित्यर्थवाद. अत्यु कम् । तथाचीन शास्त्रदीपिकायाम् - वामित्वीपक्रमादेवमजामियोपसंहतेः । वाक्यतन्मध्यपाताच विषादिरथ वादता ॥ इति । उपसंहरति अतथेति । देवताइयेति। अग्निसमुचितप्रजापतिविधाने इत्यर्थः । गौरवात् विधेयतावच्छेद कगौरवात् । अन्यतः मन्तवर्णात् । निरपेक्षोभयविधाने दोषः माह अनुवादेनेति। ननु यथानौषोमयोदेवतात्वविधाने न वाक्यभेदी इन्श्रवणात् । तथा चार्थे हन्द इति व्याकरण स्मृ त्या च कारस्य इन्हसमानार्थताप्रतीतेश्चकारश्रवणादपि न वाक्यभेदः इति समा. धानं निराकरीति न चेति। हेतुमाह चकारार्थों होति, प्राधान्येन यिष्यभाधन । For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२० www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir प्रधानस्यानेकविशेषण- सङ्ग्राहकत्वादारुण्यादिविशिष्ट कय विधान दूव कारकदयसमुच्चयविधाने वाक्यभेदो न भवेत् । न च चकारः समुच्चयं प्राधान्येन ब्रूते । परोपसर्जनत्वेनैवाभिधानात् । अतएव दशमे भाष्यकारैश्वकारस्य समुच्चयशब्दाद्वैलक्षण्यं प्रतिपादितम् । समुच्चयशब्दो हि तं प्राधान्धेन ब्रूते, न चकारः । प्रधानस्य विशेष्यस्य अनेकेति । अनेकेषां विशेषणानां संग्राहकत्वात् सम्बन्धजनकत्वादित्यर्थः । चकारस्येति शेषः । कारकदयसमुच्चयविधाने इत्यत्रायं हेतुः । दृष्टान्तमाह आरुण्येति । अरुण्यैकहायन्या पिङ्गाक्ष्या सोमं क्रोणातीति श्रुतौ यथा आरुण्यादिविशेषणानामेकस्यां गवि समुच्चयविधाने न वाक्यभेदस्तथेत्यर्थः । कास्कदयेति । दान कारकवयेत्यर्थः । वाक्यमेदो न भवेदिति । तथाच यदि समुच्चयश्व कारवाच्यः स्यात्तदा होमोद्देशेन विप्रजापतिरूपसम्प्रदानहितयसमुच्चयविधानान्न वाक्यभेदसम्भवः । नानाविशेषणविशिष्टस्य विशेष्यीभूतसमुच्चयस्यैकस्यैव विधेयत्वादिति भावः । सम्प्र परन्तु चकारो विशेष्यभावेन न समुच्चयबोधकः । इतरविशेषणभावेनैव तहोधकबादित्याह न चेति । परोपसज्जनत्वेन अन्यदीयगुणत्वेनः । श्रप्राधान्धेनेति यावत् । समुच्चयं ब्रूते इत्यन्वयः । तथाच चकारेण अग्निप्रजापतिरूपसम्प्रदानद्दय सम्बन्धि समुच्चयो नबोध्यते । किन्तु समुचितोऽग्निः प्रजापतिरिति बोध्यत इति भावः । एतत्साधकतया दशमाध्यायटतीयपादोक्तं भाष्यकार वाक्यमुद्धरति श्रतएवेति । वैलक्षण्यं विलक्षणार्थत्वम् । समुच्चयशब्दो हि तमित्यादि । एतच्च भाष्यकार वाक्याभिप्रायमूलकं स्ववाक्यम् । न त्वविकलमेव भाष्यकारवाक्यम् । भाष्यकारास्तेवमाहः - चशब्दः समुच्चयार्थी भवति न तु समुच्चयस्य निर्देशकः । परपदविशेषणार्थन्तु समुच्चयमुपादत्ते । यदि हि निर्दिशेत् क्रियागुणैः समुच्चयः सम्बध्यते । समुचयः शोभनः समुच्चयो द्रष्टव्य इति यथा भवति एवं च शोभनः च द्रष्टव्य इति वा भविष्यति । तथा यथेह समुच्चययोः षष्ठी भवति धवखदिरयोः समुच्चय इति । एवं धवः खदिरश्चेत्यत्रापि अभविष्यत् । न तु भवति । तस्मान्न चशब्दः समुचयं निर्दिशतौति । तात्पर्यमा दायाह समुच्चयशब्दो होति । तं समुच्चयम् । प्राधान्येन विशेष्यरूपेण । For Private And Personal Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः यदि हि प्राधान्येन ब्रूयात् तदा तत्प्रतिपत्रः समुच्चयः कियागुणैः सम्बध्येत । समुच्चयः शोभन: समुच्चयो द्रष्टव्य इतिवत् च शोभन:, च द्रष्टव्य इति प्रयोगः स्यात् । समुच्चयशब्दवच्चकारस्य प्राधान्येन समुच्चयवाचित्वे धवखदिरयोः समुच्चय इतिवत् धवखदिरयोथ इत्यपि प्रयोगः स्यादिति । अतश्चकारः समुच्चयं प्राधान्येन न ब्रूते। येन प्रधानस्यैकस्य विधानान वाक्यभेदो भवेत्। किन्तु कारकहयोपसर्जनलेनैव स तं ब्रूते। समुचितोऽग्निः प्रजापतिरिति प्रधानदयविधाने वाक्यभेदः स्यादेव। यथा. ग्रहोद्देशेन सम्मासुकत्वविधाने । ब्रूते बोधयति । यदि हि निर्दिशदित्यस्य भाष्यांशस्यार्थ कथनं यदि हि प्राधान्यन ब्रयादिति । तत्प्रतिपद्रश्चकारवाच्यः । समुच्चयस्य गुणसम्बन्धं दर्शयति समुच्चयः शोभन इति । हरिहरयोः समुच्चयः शोभन इत्यादावित्यर्थः । क्रियासम्बन्धं दर्शयति समुच्चयो द्रष्टव्यः इति । भाष्ये यथैवंशब्दाभ्यां सादृश्यं दर्शितम् । ग्रन्थकता तु इतिवदित्युक्तम् । भाष्ये एवं धवः खदिरश्चेत्यत्रापि अभविष्यदित्युक्त्या षष्ठीप्रयोगसम्भावना दर्शिता, ग्रन्थकता पुनविखदिरयोवेति षष्ठीप्रयोग एव कृतः । इति एवम्प्रकारेण वैल क्षण्यं प्रतिपादितमित्यन्वयः । अत: एतद्भाष्यकारवाक्यात् । प्रधानस्य प्रधानीभूत चकारार्थस्य समुच्चयस्येति यावत् । कारकहयेति। कारकह यस्य सम्प्रदान कारक दयस्य उपसज्जनत्वेन गुणभावनेत्यर्थः । स चकारः। तं समुच्चयम्। समुच्चयस्य गुणभूतत्वं प्रतिपादयति समुच्चित इति । प्रधानइयेति । प्रधानीभूतदेवतायविधाने इत्यर्थः । वाक्य मेद इति। विधेयभेदादिति भावः । विधेयभेदैन वाक्यभेद दृष्टान्तमुपन्यस्यति यथेति । सम्मागैकत्वविधाने इति। ग्रहं सम्मा त्यत्र एकत्वविवक्षणे सम्मार्गस्येव एकत्वस्यापि प्रमाणान्तराप्राप्तत्वेन विधेयत्वावश्यकत्वादिति भावः । ननु चकारस्य समुच्चयार्थत्वमप्राधान्येन समुच्चयबोधकत्वमित्यत्र प्रमाणं नास्ति । भाष्यकारैस्तु चशब्द: समुच्चयार्थो न तु समुच्चयस्य निर्देशक इत्यनेन चकार: समुच्चयद्योतको न तु समुच्चयवाचक इत्येवोक्तम् । अतएवाहु: For Private And Personal Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २२२ www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir यद्यपि चकारः समुचयं प्राधान्येन ब्रूयात् तथापि तस्य कारकइयं प्रति प्राधान्यमनुपपन्नम् । विभक्त्याभिहितस्य कारकयस्य क्रियोपसर्जनत्वेन समु योपसर्जनत्वाभावात् । हृदन्तादिः शब्दैरुपस्थितं हि कारकं क्रियातोऽन्येन सम्बध्यते कारकसमुच्चयः निपाताचादयो या उपसर्गास्तु प्रादयः । द्योतकत्वात् क्रियायोगे लोकादवगता इसे ॥ इति । वाचकत्वे यथा समुच्चयशब्दप्रयोगे समुच्चयः शोभन इत्यादिक्रियादिसम्बन्धः स्यात्तथा चकारप्रयोगेऽपि भवितुमर्हतीति दूषणमपि दर्शितः । तस्माच्चकारः प्राधान्येन समुचयं न ब्रूते इति भाष्याभिप्रायवर्णनमनुचितम् । समुच्चयद्योतनञ्च गुणभावेन प्रधानभावेन च सम्भवतीत्यत चाह यद्यपीति । चकारस्य प्राधान्येन समुच्चयविधकत्वाभ्युपगमेऽपि न भवदभिमतार्थसिद्धिरिति भावः । : कारकक्ष्यं सम्प्रदानकारकइयम् । प्राधान्यमनुपपन्नमिति । तथाच यदि सम्प्रदानइयं प्रति चकारस्य प्राधान्येन रुमुच्चयबोधकत्वं स्यात् तदा होमानुवादेन सम्प्रदानवितय समुच्चयस्य विधेयतया वाक्यभेदो न स्यादिति भवदभिमतम् । परन्तु चकारस्याच विशेष्यभावेन समुच्चयबोधकत्वमेवानुपपन्नमित्यप्रधानभावेनैवाचागल्या समुच्चयबोधकत्वं वक्तव्यमिति वाक्यभेदी दुवार एवेति भावः । 1 विशेष्यभावेन समुच्चयबोधकत्वानुपपत्ती हेतुमाह विभक्त्येति । चतुर्थीविभक्त्येत्यर्थः । क्रियोपसज्जनत्वेन क्रियां प्रति गुणीभूतत्वेन । कारकमात्रस्य क्रियां प्रति गुणीभूतत्वादिति भावः । समुच्चयोपसर्जनत्वेति । तथाच कारकस्य समुच्चयांशे विशेषणत्वसम्भव एव समुच्चयस्य विशेष्यत्वसम्भवः । कारकस्य समुच्चयांशे विशेषणत्वमेव न सम्भवेत् । अन्यविशेषणत्वेन प्रतीयमानस्यान्यविशेषणत्वेन भानानभ्युपगमात् । अतः समुच्चयस्यैव कारकांशे विशेषणत्व प्राप्तप्रा न प्राधान्यमुपपद्यत इति भावः । नमु होमे सम्प्रदानय समुच्चय इत्युक्तो यथा सम्प्रदानइयस्य समुचयोपसज्जनत्वं तथा विभक्तापनी सम्प्रदानवयस्यापि समुचयोपसर्जनत्वं सुघटमित्यत आह कदन्तादिशब्देरिति । क्रियातोऽन्येन क्रियेतरेण । कदन्तशब्दा पस्थित कारकस्य क्रियासम्बन्धाभावेन समुचयोपसंनत्वमुदाहरति कारकसमुच्चय इति । विभक्कापनीत कारकस्य तु क्रियोप For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir करणसमुच्चय इति । विभक्त्याभिहितन्तु क्रिययैव । कारकाणां तयैवान्वयात् । अतश्चकारेणोच्यमान: स कारकोपसर्जनत्वं वोच्येत । कारकदयञ्च प्रधानम् एकोदेशेन च प्रधानदयविधाने वाक भेद एव । यथाहु: अनेकपदसम्बद्धं यद्येकमपि कारकम् । तथापि तदनावत्तैः प्रत्ययैर्न विधीयते ॥ इति । २२३ For Private And Personal समत्व नियमादन्योपसर्जनत्वं न स्यादित्याह विभक्त्येति । क्रिययैवेति । सम्बध्यत इति पूर्वेणान्वयः । कारकाणां विभक्तप्रपनीतानामिति शेषः । तयैव क्रिययैव । एवकारेण अन्धेन सह गुणभावेनान्वयाभाव इति दर्शितम् । श्रत इति । यतो विभक्तयभिहितकारकस्य क्रियायांमेव गुणभावेनान्वयात् समुच्चयगुणभावानुपपच्या चकारस्य विशेष्यतया समुच्चयबोधकत्वं बाधितमत इत्यर्थः । स ससु शयः । कारकोपस नत्वेन सम्प्रदानकारकषयं प्रत्यप्रधानभावेन तद्गुणभावेनेति यावत् । प्रधानं विशेष्यम् । तथाच समुचितोऽमि प्रजापतिरिति बोध इति भावः । एकहोमोद्देशेन तथाविधप्रधानदय विधाने वाक्यभेदो दुष्परिहर इत्याह एकोद्देशेनेति । अत्रैव भट्टपाद संवादमाह यथाहुरिति । अनेकेति । यदि एकमपि कारकं सम्प्रदान कारकम् अनेक पद सम्बद्धम् अग्निपदसम्बद्धं प्रजापतिपदसम्बद्धञ्च भवेत् तथापि अनाहतैः सकृदुचरितैः प्रत्ययैस्तद्दन्तु न विधीयते वृत्यर्थः । तथाच अग्नये च प्रजापतये च जुहोतीत्यत्र अग्रौषोमाविव प्रत्ययानाद्यत्त्या प्रजापतीन विधेयौ सम्प्रदानकारकस्य अनेकपदगतत्वात् । किन्तु अद्मये जुहोति प्रजापतये जुहोतोति प्रत्ययावस्था विधेयाविति भावः । ज्योतिष्टोमदत्तिणायां श्रूपते गौश्वाश्वश्वाश्वतरश्च गर्दभश्च अजाश्वावयव ब्रोहयश्च यवाश्च तिलाव माषाश्च तस्य दादशशतं दक्षिणेति । तत्र ऋत्विग्भ्यो दक्षिणां ददातीति श्रुतिप्राप्त दक्षिणामनूद्य गवादिद्रव्यमात्रविधानम् । तत्र यथा परस्परनिरपेक्षाणां विधेयत्वाभ्युपगमे वाक्यभेदापत्तिः । चकारश्रुतिबलात् परस्परसापेचाणां विधानात्तु नास्येव Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ३२४ www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir यच यथा दक्षिणानुवादेव गवादीनामनेकेषां विधाने न वाक्यभेदस्तथा कारकहयविधानेऽपीति । तन्न नहि गौश्वाखश्वेत्यस्मिन् वाक्ये दक्षिणानुवादेन गवादयो विधीयन्ते, उक्तरीत्या 'वाक्यभेदापत्तेश्वकारल्या कथञ्चित्परिहारेsपि गवादीनामनेकेषां द्वादशशतसङ्ख्यायाश्च विधाने वाक्यभेद एव । श्रध्वय्यैवशाखायां गौवत्यादेः तस्य द्वादशशतमित्यन्तस्य सहश्रुतत्वेन च अस्यैकवाक्यत्वमित्युक्तं दशमे । अतोऽनेन वाक्येनोभयविशिष्टदक्षिणैव विधीयते । विशिष्ट वाक्य मेदः । तथा अग्नये च प्रजापतये चेति चकारश्रुतेनं वाक्यमेद इति तत्प्रख्यशास्त्रं विधिरेव न मन्त्र इति केषाञ्चिदादिनां प्रागुपन्यस्तमतमपाकर्तुमाह यच्चेति । अनेकेषां परस्परसापेक्षाणां गवादीनाम् । तथा कारकइति । तचापि चकारश्रुतेः सापेक्षदेवतात्वप्रतौवेरिति भाव: । तन्मतापाकरये दृष्टान्तासिद्धिं हेतुमाह नहीति । जनु तन्मते चकारश्रुतेः समुच्चयावगमात् समुच्चयस्यैकस्यैव विधानात् कथं वाक्यभेद इत्यत आह चकारेति । कथञ्चिदिति । क्रियोपसर्जनस्य कारकस्य समुचयोपसर्जनत्वानौचित्यदोषाङ्गीकारेणेत्यर्थः । परिहारेऽपीति । वाक्यइयापतेरित्यन्वितम् । गवादिद्रव्यदक्कतवाक्यभेदापत्तेः परिहारेऽपौत्यर्थः । गवादीनामिति । गवादीनां समुच्चयस्य गोगलद्वादशशतसङ्ख्यायाश्चेति पदार्थइयविधानात् वाक्यभेदी दुष्परिवर इति भावः । ननु तस्य दादशशतमिति वाक्यान्तरमेव । वाक्यान्तरेच पदार्थान्तरविधाने कुतो वाक्यभेदापादनम् | एकस्मादाक्यादेकपदार्थ विधानसम्भवे यदि वाक्यदयं परिकरूप्य पदार्थrयं विधीयेत तदैव वाक्यभेदो दोषायेत्यतस्तस्या पृथक् वाक्यत्वं प्रतिपादयति श्रध्वर्यवेति । सहश्रुतत्वेन पृथक्तत्वेन । स्वादशशतमित्यन्तस्य । दशमे दशमाध्यायतीयपादे | ननु भवत्वेकमेवेदं वाक्यं तथापि तस्मादेकपदार्थ विधानासम्भवादगत्या तत्तद्द्रव्याणां या विधानाय वाक्यभेदो न दोषाय स्यादित्यत एकपदार्थ विधानसम्भवं दर्शयति अत इति । दक्षिणैवेति 1 तयाच दक्षिणाया अनुवाद्यत्वाभ्युपगमे वाक्यभेद श्रापद्यते । For Private And Personal Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २२५ विधानाञ्च न वाक्यभेदः । अतएव पार्थसारथिमिथैदशमे, तत्र तत्र सोभयविशिष्टा विधीयत इति अनेकगवाद्यात्मिकैका दक्षिणापि विधीयत इति चोक्तम् । । न चैवम् ऋविग्भ्यो दक्षिणां ददातीत्यस्थानर्धक्यम् । तस्यानुवादत्वात्, ऋत्विकसम्बन्धपरत्वात्। दक्षिणाशब्दसामाधि ऋत्विजां प्रकाशाध्वर्यादीनाञ्च तत्सम्बन्धः स्यात् । एतहाक्यतस्माविधयत्वाङ्गीकारे तु एकस्या दक्षिणाया एव विधेयतया न वाक्यभेदप्रसक्तिरिति भावः । उभयविशिष्टदक्षिणाया विधयत्वे मीमांसकसम्मप्ति दर्शयति पतएवेति । दशमे दशमाध्यायवतीयपाद। तत्र तवेति । कुत्रचित् सोभयविशिष्टे त्यादिवाक्यम् । कुच. चिञ्च पनिकेत्यादिवाक्यमुत्रमित्यर्थः । सोभयविशिष्टेति। सा दक्षिणा। इदं हि निधायां सम्पूर्ण वाक्यम् । वबागवाहोनि द्रव्याणि सङ्ख्या च दक्षिणमा सम्बध्यते । सोभयविशिष्टा विधीयत इति । ननु विशिष्टदक्षिणाविधाने विभयो दक्षिणां ददातीति वाक्यान्तरेण पुनर्दक्षिणाविधानानुपपत्तिरित्याश निरस्थति न चेप्ति। इत्यस्य एतदायेन दक्षिणाविधानस्य । अरशहानिरसने हेतुमाह तस्येति । दक्षिणादानप्रतिपादनस्येत्यर्थः । अनुवादत्वादिति । बथाच नैतेन दक्षिणाविधानं किन्तु तस्स हादशशतं दक्षिणेत्यनेन विहिताया दक्षिणाया पनुवाद्यत्वमिति भावः । तहि तदनुवादेन किं विधायकत्वं तदाक्यस्येत्यवाह ऋत्विगिति । परिप्राप्त दक्षिणाया ऋत्विक्सम्प्रदानकत्वमावविधायकत्वादिस्यर्थः। तथाच ऋत्विसम्बन्ध-' विधानाय दक्षिणानुवादस्य सप्रयोजनतया नानर्यक्यमिति भावः । ननु दक्षिणाया: कम्मवेतनत्वेन कर्मनियुक्तब्राह्मणसम्प्रदानकत्वावश्यकत्वे ऋत्विक्सम्यदानकत्वस्य सुतरां सिद्धत्वात् ऋत्विम्भा इति वाक्यस्यानर्थक्यं तदवस्थं तस्य द्वादशशतं दक्षिणेति दक्षिणाशब्दसामर्थ्यादेव ऋत्विक्सम्बन्धलाभादित्यत पाह दक्षिणाशब्दसामर्थ्यादौति । हि यस्मात् । तथाच एतद्दाक्याभाबे दक्षिणाशब्दसामर्थ्यात् ऋत्विजां प्रकाशाध्वयंप्रभृतौनामपि दक्षिणासम्बन्ध: स्यात् । ऋत्विजामिव प्रकाशाध्वर्युप्रभृतीनामपि कर्म विशेषनियुक्तत्वात्। तथा शतं ब्राह्मणा: सोमं भक्षयन्तौति शुन्यु तसोमपानार्थोपनिमन्त्रितब्राह्मण गणस्य प्रकाशाध्वर्युरूपत्वात् । एतदाक्य त्तु दक्षिणाया ऋत्विसम्प्रदानकत्वमेव प्रतीयते न तु ज्योतिष्टोमा कर्म For Private And Personal Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । सत्त्वे च न भवति। ऋत्विकशब्दो ब्रह्मादिगतः, ऋतुयजननिमित्तत्वेन | प्रकाशावर्षंणामृविवाभावस्य तृतीये उन्नत्वात् । ___ अतश्च गोश्वानश्चेत्यस्मिन्वाक्ये विशिष्टविधानान वाक्यभेदः । यदग्नये च प्रजापतये च सायं जुहोतीति तु न विशिष्टविधानं होमस्याग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चितोभयविधाने वाक्यभेदात् गौरवापत्तेश्च नानेन वाक्येन देवताहयं विधीयते । किन्तु मन्ववर्णप्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापति)मोद्देशेन विधीयते ।। ___अतश्च नेदमग्नः प्रापकम्, किन्तु मन्त्रवर्ण एव । अतश्च तेनाग्नेः प्राप्तत्वान्नाग्निहोत्रपदं देवतासमर्पकम्, किन्तहि नामधेयमेव । तत्सिदमेतत्तत्तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कम्मनामधेयत्व मिति । ___ एवं प्रयाजेषु समिदादिदेवतानां समिधः समिधोऽग्न आज्यस्य व्यन्त्वित्यादिमन्ववर्षेभ्यः प्राप्तत्वात् समिधो यज विशेष नियुक्त ब्राह्मणमात्र सम्प्रदानकत्वम् । तत्त कर्मवेतनरूपतया दानान्तरमेव कार्यम् । अतएव तृतीयाध्यायतीयपादे शास्त्रदीपिकायाम्--प्रकाशाध्वर्यवे ददातौति दानान्तरमेव प्राकृतकार्य विधीयत इत्यभिहितम् । ननु प्रकाशाध्वर्यादीनामपि कर्मविशेषसंयुक्तत्वेन ऋत्विकपदवाच्यत्वावश्यकत्वात् कथमृत्वि पदेन ते व्यावय न्ते इत्यत आह ऋत्विक शब्द इति। ब्रह्मादिगतो ब्रह्मादिषु प्रवृत्तः। ऋतौ यजन्ते इति ऋत्विज इति व्यत्पत्त्या प्रधानीभूतयागनिष्पादकत्वमेव तस्य ब्रह्मादिषु प्रवृत्ती निमित्त मित्याह ऋतु यजनेति । प्रकाशाध्वर्युप्रभृतौनान्तु यागनिष्पादकवाभावाविवाभाव इत्याह प्रकाशति । वृतौये हतीयाध्यायतीयपादे। तेन मन्त्र वर्षेन। उपसंहरति तत्सि इमिति । अन्यत्रापि तत्प्रख्यशास्त्रात् कर्मनामधेयत्वं दर्शयति एवमिति । समिध इति । है पग्न समिधो देवताः भाज्यस्य समिध आहुती व्यन्तु प्राप्रवन्तु इत्यय: । मन्त्रवणभ्य इति । For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २२७ तीत्यादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रात् कम्मनामधेयम् । यथाहु: विधिसितगुणप्रापि शास्त्रमन्यद्यतस्विह । तस्मात् तत्प्रापणं व्यर्थमिति नामवमिष्यते ॥ इति दिक् । श्ये नेनाभिचरन् यजेतेत्यत्र श्येनशब्दस्य कम्मनामधेयत्वं तथाच मन्तवर्णेन समिधा साज्यातिभागिलावगमात् तासासव वेदमेय त्यागीद्देश्यत्वरूप देवतात्वस्य प्राप्तत्वमिति भावः । समिदादिशब्दा इति। अवायमाशयः । समिधो यजत्तीत्यादिषु समिदादिशब्दाः किं विद्यु. यजतौतिवत् देवतासमर्पकाः कर्मनामधेयानि वेति संशय देवताया मन्त्रवर्णप्राप्ततया विधानस्यानर्थक्यात् यागस्य समिदादिदेवतासम्बन्धित्वेन समिदादिनामकत्वमेक समिधी यजतीत्यादिषु समिदादिशब्दा बोधयन्तीति नवमाध्यायहितीयपाद सिद्धान्तितम्। नवापि तत्प्रख्यशास्त्रनिमित्त त्वमेवमन्यत्राप्यूह्यम्। प्रथमाध्याय चतुर्थपाद. सिद्धान्त सूत्रम् तत्प्रख्यश्चान्धशास्त्रमिति । यतस्तत्प्रख्यं सस्य देवतारूपगुणस्य प्रकाशकं शास्त्रान्तरमति अतस्तत्र तस्य पुनर्विधाने अनुवादत्वापत्तेरग्निहोत्रादिपदं तत्तयागनामधेयमेवेत्यर्थः । अत्र भपादसम्मतिमप्याह यथाहुरिति। विधिसितेति । यती यस्मादिह कर्मणि विधित्सिती भवता विधातुमिष्टी यो देवतारूपो गुणस्तस्य प्रापि प्रापकम् अन्यत् शास्त्रमन्ति तस्मात् तापणम् अग्निहोत्रादिशब्देन वबिधानं व्यर्थमिति हेतोरग्निहोत्रादिशब्दस्य कर्मनामत्व मिष्यत इत्यर्थः । तपदेशस्य नामधेयनिमित्ततामुदाहरति श्येनेति । अभिचरन् वैरिवधं कुर्वम् । तत्काम इत्यर्थः। प्रथमाध्यायचतुर्थपाद श्येनेनाभि चरन् यजेतेत्यादिश्रुतिषु मत्वर्थलक्षणया गुणविधित्वं कर्मनामधेयत्वं वेति संशय्य द्रव्यवाचकशब्दानां कर्मनामत्वानुपपत्त्या गुणविधित्वमेवेति पूर्वपक्षे, तद्यपदेशश्चेति सूत्रेण श्येनादिशब्दानां कर्मनामधेयत्वमेव सिद्धान्तितम् । सूत्रार्थस्तुः तेन श्येनादिना व्यपदेशः सादृश्यं यस्य कर्मणस्तत् तद्यपदेशम् । यतः कर्म तद्यपदेशं श्येनादिसदृशमतः श्ये नादिशब्दाः कर्मनामधेयानीति । For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२८ न्यायप्रकाशः। तापदेशात् । तेन व्यपदेश उपमानम् । तदन्यथानुपपत्त्येति यावत् । तथाहि यदिधेयं तस्य सुतिर्भवति । तयद्यत्र श्येनो विधेयः स्यात्तदार्थवादैस्तस्यैव स्तुतिः काया। न च यथा वै श्येनो निपत्यादत्त इत्यनेन अत्रत्येनार्थवादेन श्येनः स्तोतुं शक्यः । श्ये नोपमानेनार्थान्तरस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यते । उपमानोपमेयभावस्य भिन्ननिष्ठत्वात्। एवञ्च तापदेशशब्दप्रयोगस्य तत्सूबमूलकत्वात् वयं प्रयुक्तमपि सं शब्दं खयमेव व्याचष्टे तेनेति । अतएव तत्प्रख्यशब्दस्यापि सौबलेन स्वयमेव व्याख्यानः प्राकृतम् । उपमानं सादृश्याभिधानम्। ननु सादृश्याभिधानेऽपि कथं यागस्य तन्नामकत्वकल्पनमित्यत पाह तदन्यथानुपपत्त्येति । एतेन तापदमादित्यस्य सादृश्याभिधानानुपपत्तेरित्येव पर्यवसितोऽर्थ इति सिध्यति। तत्मादृश्याभिधानस्यान्यथानुपपत्तिं व्यञ्जयति तथाहौति । स्तुतिः प्रशंसा। भवति अर्थवादैः करणीया भवति । श्येनो विधेयः श्येननामा पक्षौ गुणत्वेन विधेयः। तस्यैव श्येनरूपगुणस्यैव । ननु स्तुत्यर्थवादैः श्येनरूपगुण एव स्तूयतामित्याशङ्का निराकरोति न चेति । यथेति । श्येनः. पक्षिविशेषो यथा निपत्य पतित्वा आदते अन्य पक्षिविशेष ग्टहाति एवमयं विपन्न मारव्यं निपत्यादत्त इत्युत्तरप्रतीकेनान्वयः। अवत्येन श्येनयागविषयकेण। एवमयमित्यतरप्रतीकस्थेनायमित्यनेन प्रक्रान्तये नयागपरामर्शात् । उत्तरप्रतीकार्थस्तु एवं श्येनपक्षिण: पक्ष्यन्तस्यहणवत् पयं प्रकान्ती याग: मिपत्य अदृष्ट हारा सम्बध्य हिषन्तमारधविरोधं घाटव्यं वैरियम् पादले घातयतीति । श्येन: पक्षिविशेषः । शक्य इति । न ऐति पूर्वेणान्वयः। अर्थवादन श्येनपक्षिरूपगुणस्तुतेरशक्यत्वे हेतुमाइ श्वेगोषमानेनेति। श्वेनसादृश्येनेत्यर्थः । पर्थान्तरेति श्येनेतरपदार्थेत्यर्थः । तदेवोपपादयति न चेति। तख गुणत्वेनाभिमतश्येनपक्षियः । भिन्ननिष्ठत्वादिति। तथाच उपमा सादृश्यं तव सहिदवे सति तगतभूयोधर्मवत्त्वम् । एवञ्च सादृश्यस्य परस्परभेदसापेक्षतया येनीपमीयते यो वा उपमीयते तत्त्वं विभिन्न वस्तुनिष्ठमेव भवति। न पुन: खेनैकोपमानेन खमेवोपमेयं स्यादिति भावः। तथाचीन भपादः। For Private And Personal Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश ... यदा तु श्यनसंज्ञको यामो विधीयते तदार्थवादेन श्य नोपमानेन तस्य स्तुतिः कत्तं शक्यते इति श्यनशब्दस्य तापदेशानामधेयत्वम् । तसि ई निमित्तचतुष्टयानामधेयम् । - उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं केचिन्नामधेयले निमित्तमाहुः। वैखदेवेन यजेतेत्यत्र वैश्वदेवशब्दस्य कम्मनाम: धेयमुत्पत्तिशिष्टगुणवलीयस्त्वात्। उक्तमत्वर्थ लक्षणादिप्रकारचतुष्टयासम्भवात् । तथाहि न तावन्मत्वर्थलक्षणाभयानामधेयत्वं वक्तुं शक्यम् । वैश्वदेवेनेति तद्धितेनैव मत्वर्थस्य यागस्योक्तत्वात् । सास्य देवतेत्यस्मिन्नर्थे हि तद्धितस्मरणम् । तत्रास्यशब्दस्य तद्धितान्तर्गतस्य विधेयं सूयते वस्तु भिन्नयोपमया सदा। नहि लेनेव तस्यैव स्तुतिस्त इदितीष्यते ॥ श्येमशब्दस्य यागनामत्वे तु श्येनोपमानेन स्तुतिः सुघटैवेत्याह यदा विति। तथाच वागस्य श्येनसंज्ञकत्वाङ्गीकारे पविश्येमयागयो: परस्परभेदसत्त्वात् इयोरेव झटिति घातकवेन समाननामकत्वेन च उपमानोपमेयभावः सङ्गच्छतेत राम्। अतएव झटितिघात, कातरेण व्याघ्रादिना नोपमित मिति भावः । उपसंहरति श्येनशब्द इति । निमित्तचतुष्टयस्य नामधेयबोधकत्वविचारमुपसंहरति तसिद्धमिति । केषाश्चिदभिमतं नामधेयस्य पञ्चमं निमित्तमुपदर्शयति उत्पत्तिशिष्टेति । उत्पत्तिविधिविहितगुणविशेषस्य बलवत्त्वमित्यर्थः। तदुदाहरति वैश्वदेवेनेति। अत्र निमित्तातरासम्भवमाह उक्तेति। असम्भवप्रकारं दर्शयति तथाहौति । प्रचादौ मत्वर्थलक्षणापातासम्भवं प्रतिपादयति न तावदिति। मत्वर्थस्य विश्वदेवदेवतावैशिष्ट्यस्य । तद्धितस्मरणम् अण्प्रत्ययविधानम् । अस्यशब्दस्य पस्येतिपदस्य । तद्धितान्तर्गतस्य तद्धितप्रत्ययविधायकसूत्रान्तर्गतस्य । मुख्यत्वमवमलमित्यनेनास्यान्वयः। यद्यपि त्यज्यमानद्रव्यस्वामित्वेनोद्देश्यस्य. देवतापदमुख्यार्थतवा इन्द्रो देवता स्वामित्वेनोद्देश्योऽस्येति व्युत्पत्च्या ऐन्द्रपदेस्य हविष्येव मुख्यत्वं स्यात् । तथापि देवतापदस्य मन्त्रस्तुतेऽप्युपचारादैन्द्र हविरितिवत् इन्द्रः स्तुतोऽस्य सूक्तस्येति ऐन्द्र For Private And Personal Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३० न्यायप्रकाशः। यद्यपि सूतहविषोरिति स्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतम् । तथापि सर्वनाम्नामुपस्थितवाचित्वात् सूतहविषोचात्रानुपस्थितत्वात् यजेतेत्युपस्थितं यागमेवास्यशब्दोऽभिधत्त इति न याग मत्वर्थलक्षणा। विखदेवरूपैकदेवताविधानाच न वाक्यभेदः । ___ नापि तत्प्रख्यशास्त्रानामधेयत्वम् । यत्र हि विधिसितो गुणोऽन्यत: प्राप्त: तत्र तत्प्रख्यशास्त्रानामधेयत्वम् । यथा अग्निहोत्रशब्देन । अत्र चाग्ने यादयो अष्टौ यागाः प्रक्षताः। तत्रा. मिक्षायागे यद्यपि विखे देवाः प्राप्ता वैश्वदेव्यामिक्षेति, तथापि सूक्तमित्यपि व्यवडियते । तस्य चानादिप्रयोगयोगित्वेन निरूढ़तया मुख्यातुल्यत्वादाह. सूक हविषोरितिः। अतएव काशिकायामुक्तम् यागसम्प्रदानं देवता, देयस्य पुरोडाशादः स्वामिनी । तस्मिन्नभिधेये प्रत्ययः । इन्द्री देवतास्य ऐन्द्रं हविः । मन्त्र स्तुत्यमपि देवतेत्युपञ्चरन्तीति । मनु देवतापदनिर्देशात् अस्येति सर्वमाम्रो यः कचिदुपस्थिती न ग्राह्यः। किन्तु भूत हविषौ एवेत्यत आह सूक्तहविषोश्चाचेति । अनुपस्थितत्वात् तदर्थपरत्वासम्भवात् । यागमेवेति । तथाच शिष्टप्रयोगदर्शनाद्देवताण्दस्य मन्त्रस्तुत्योपचारवत् यागीणनीयोऽप्युपचरणीयः । तेन विश्वे देवा देवता प्रौणनीया यस्य यागस्येति व्युत्पत्त्या वैश्वदेवपटं. यागबोधकमपि भवितुमर्हति। अतएव प्रयोगदृष्ट्या उपास्येऽप्युपचारात् शिवो देवता उपास्यो यस्येति शैव इत्यादिप्रयोगाः प्रसिद्धा इति भावः । मत्वर्थ लक्षणाया अप्रसक्तिं प्रदर्श्य. वाक्यभेदप्रसक्तिञ्च परिहरति विश्वदेवरूपेति। एकदेवतेति । अग्नये च प्रजापतये चेत्यादाविव न देवताच्यविधानप्रसङ्ग इति भावः । तत्प्रख्यशास्त्राविषयत्वमपि प्रतिपादयति नापौति। पत्र चाग्ने यादयः इति । अत्रायं. विस्तरः। चातुर्मास्ययागस्य चत्वारि पर्वाणि । वैश्वदेवो वरुणप्राधास: शाकमेधः सुनासोरीयश्शेति । तेषु प्रथमपर्वणि अष्टौ यागा विहिताः। भाग्ने यमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं हादशकपालम्, सारखतं चरम्, पौणं चरुम्, मारुतं. सप्तकपालम्, वैश्वदेवीमामिक्षाम, द्यावापृथिव्य मैककपालञ्चेति । For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २३१ सप्तसु तेषामप्राप्तत्वात् वैखदेवेन यजेतत्यनेन तत्र तहिधानेन लत्प्रख्यशास्त्रमन्यत्, येन तहशानामत्वं स्यात् । न चामिक्षायागस्यैवैतन्नामेति वाच्यम्। वैखदेवेन यजेतेति तेषाचाष्टानां यागानां सन्निधाविदमाम्रायते वैवदेवेन यजेतेति । पत्र यजेतेल्यनेनाग्ने यादीन् यागानन्द्य किं वैश्वदेवशब्देन देवतारुपी गुणस्तेषु विधीयते किंवा तेषां नामधेयमिति संशय नामधेयत्वपचे नामो विधेयत्वा सम्भवात् यतेत्यस्यानुवादताया अङ्गीकलत्वाच्च समस्तवाक्यस्यैवानुवादता स्यादती देवता रूपगुणविधिरेव । यद्यपि वैश्वदेव्यामामिक्षायां विश्वे देवा देवता: प्राप्तास्तथापि आग्रेयादिषु सप्तमु अप्राप्तत्वाविधीयन्ते । तेष्वग्न्यादयो देवताः सन्नौति चेत्, गत्यभावाविश्वैर्देवैः सह विकल्पेन सन्तु । नन्वेकः शब्दः सप्त सु विधिरामिक्षायान्द नुवाद इत्यनुचितमेवेति चेन्न । यावदप्राप्तं सावविधीयत इति यवाप्राप्तिस्तत्रैव विधानस्यादुष्टत्वात् । अत्र प्रथमाध्यायचतुर्यपाद सिद्धान्तः । अग्न्यादौनां देवतात्वं प्रत्यचतिबोधितम् । विश्वेषां देवानान्तु वाक्येन बोधितमपि न साचात्। नहि पग्न्यादियागे विश्वेषां देवानां देवतात्वप्रतिपादकं वाक्यघटकपदमस्ति । वाक्येन विशेषां देवानां यागदेवतात्वमाचं बोध्यते । प्रकरणात्तु भाग्ने यादिष्विति प्रतिपाद्यते। एवञ्च श्रुतिप्राप्त प्रकरणप्राप्तयोरतुल्यशिष्टतया न विकल्पः सम्भवति। विकल्पपचे एकनापरस्य पाक्षिकबाधोऽवण्याभ्युपेयः । स चान्याय्य: प्रकरणन श्रुत्युक्त पदार्थबाधासम्भवादिस्युत्पत्तिशिष्ट गुणबलीयस्तया वैश्वदेवपदस्य देववारूपगुण विधायकत्वासम्भवात् कम्मनामत्वमेवेति । न तत्प्रख्यशास्त्रमन्यदिति । तथाच यदि वैश्वदेवेन यजेतेति वाक्येन प्रामिक्षायागे विश्वदेवदेवताकवं विधीयते तदैव तत्प्रख्यं विधिसितदेव तारूपगुण प्रापकं वैश्वदेव्यामिति शास्त्रान्तरमतीति वक्तव्यम् । यदि तु आमिचायागं विहाय प्राग्ने यादियागे वैकल्पिकवित्रदेवदेवताकत्वं विधीयते तदा तदयागे विश्वदेवताप्रकाशकमन्यत् शास्त्रं न लब्धव्यं येन तत्प्रख्य न्यायानामधेयत्वं स्थादित्याशयः । भवतु उत्पत्तिशिष्टगुणबलीयस्त्वेन गुणविधित्वासम्भवात् वैश्वदेवशब्दस्य यागनामधेयत्वम् । तत्तु पामिक्षायागस्यैव भवतु तस्यैव विश्वदेवदेवताकत्वेन त नामकत्वौचित्यात् । न पुनराग्रे यादियागाष्टकस्येति शझामपाकरीति न चेति । वाक्यवैययमेवोपपादयति For Private And Personal Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३२ न्यायप्रकाशः। वाक्यवैयापत्तेः । वैखदेवशब्दस्यामिक्षायागमात्रनामले स एव यागोऽननानुद्यत इति वाच्यम् । न च तदनुवादे नास्ति . किञ्चित् कृत्यम्। प्राचीनप्रवणे वैश्वदैवेन यजेतेति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्दाक्यमामिक्षायागसम्बन्धोपपत्तेः, विश्वदेवसम्बन्धात्तस्य। वैश्वदेवशब्दस्येति स एव प्रामिक्षायाग एव । अनेन वैश्वदेवेन यजेतेत्यनेन । वाच्य भवतेति शेषः । तदनुवादन आमिक्षायागमन द्य तस्य वैश्वदेवनामकत्वविधानेन । कत्यं प्रयोजनम् । ननु प्राचीनप्रवणे वैश्वदेवेन यजेतेति श्रुत्यन्तरमस्ति । सेन वैश्वदेवयागमनूद्य यजमानस्य प्राङिमदेशवर्तित्वं विधीयते न तु वैश्वदेवयागी विधीयते । तत्र वैश्वदेवपदन चामिक्षायागोपस्थानमेव श्रामिक्षायागस्य वैश्वदेवनामकत्व विधानप्रयोजनमस्तीत्यत आह प्राचीनेति । एतडाक्यम् भान यादियागाष्टकोपक्रमे श्रूयमाणं वैश्वदेवेन यजेतेति वाक्यम् । यस्य भवता पामिहायागनामधेयत्वमभ्युपगम्यते । तदाक्यं विनापौत्यर्थः। श्रामिक्षायागसम्बन्धेति । पाचौनप्रवणदेशविधायक वाक्ये वैश्वदेवपदनामिक्षायागीपस्थानोपपत्ते रित्यर्थः । ननु वैश्वदेवेन यजैतति संशाविधायकश्रुतिमन्तरेण श्रामिक्षायागस्य वैश्वदेवसंज्ञकत्वाजवगमात् कथं तत्र प्राचीनप्रवणे वैश्वदेवेन यजेतति युतिविहितप्राचीनप्रवणदेशसम्बन्ध उपपद्यत इत्यस आह विश्वदेवेति । तस्य आमिक्षायागस्य वैश्वदेवौमामिक्षामिति श्रुत्या विऋदेवदेवतासम्बन्धादित्यर्थः । तथाच याविशेषस्य नामविशेषकरणस्यैतदेव प्रयोजनं यत् तन्नामधेया लेखेन थुत्यन्तरविहितस्य धर्मस्प तयागविशेष एध सम्बन्धः स्यादिति । एवञ्च वैश्वदेवयागीलखे न श्रुत्यनरविहितस्य प्राचीनप्रवणदेशस्य श्रामिदायागसम्बन्धी यदि श्रामिक्षायागस्य वैश्वदेवनामकत्व प्रतिपादनमन्तरेण न स्यात्तदा तस्य वैश्वदेवनामक त्वप्रतिपादक वैश्वदेवेन यजेतेति वाक्यमर्थवत् स्यात् । यदि तु तस्य तमाम कवविधान विनापि वैश्वदेवपदोल्लेखन विहितस्य प्राचीन प्रवणदेशस्य सम्बन्धः सुघट: स्यात्तदा सुतरां तस्य तन्नामकत्व प्रतिपादक वाक्यं व्यर्थ स्यादिति मन्तव्यम् । एवञ्च आमिक्षायागस्य वैश्वदेवौमामिक्षामिति श्रुतिबीधित्त विश्वदेवदेवताकत्वेन वैश्वदेवपदीपस्थाप्यत्वं नामधेयबोधक वाक्याभावऽपि सम्भवतौ व तहाक्यं व्यर्थ स्यादिवि सुव्य कोऽभिमायः। For Private And Personal Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा। २३३ प्राग्नेयायशेषप्रकृतयागनामले तु न वैखदेवेन यजेतेति वाक्यवैयर्थम् । तदा त्वनेनाष्टौ यागा अनूद्यन्ते अनुवादेन चैक स्तोत्यारूढत्वात् समुदितानामष्टानामपि वैश्वदेवशब्दो नामधेयं सिध्यति। एवं प्राचीनप्रवणे वैवदेवेन यजेतेत्यत्र वैख देवशब्देनाष्टौ यागानन द्य प्राचीनप्रवणविधानं तत्र सिद्ध भवति । तदाक्यस्यासत्त्वे अनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसम्बन्धः स्यात् । अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसम्बन्ध एवैतहाक्यप्रयोजनम् । एवञ्च वैखदेवशब्दोऽष्टानां नामधेयम् । ___ न च तत्र तत्प्रख्यशास्त्र निमित्तं भवति । सप्तसु विश्वदेवाप्राप्तेः। पतो न वैखदेवशब्दस्य तत्पख्यशास्त्रावामधेयत्वमिति। वैश्वदेवपदस्य पान यादियागाष्टकनामधेयत्वे तु न वाक्यवैयय मित्याह भाग्ने यादौति । प्रकृतेति प्रक्रान्तेत्यर्थः । सार्थक्यप्रकारं प्रतिपादयति तदा विति । अनेन नामधेयबोध कयाकीन। अनूद्यन्ते यजेतेति पदेनेति शेषः । एक प्रतीतीति । यागाष्टकस्य एकयागत्वेन बुद्धिविषयत्वादित्यर्थः । समुदितानां मिलितानाम् । एवञ्चेति । वैऋदेवपदस्य यागसमुदायनामत्वे सतीत्यर्थः । सच भाग्ने यादियागसमुदाये। तहाक्यस्य वैश्वदेवेन यजतेति वाक्यस्य । बनेन वाक्येव। भामिक्षायाग एवेति । तस्य विश्वदेव. देवताकत्वम्य प्रत्यक्ष प्रत्यभिज्ञानादिति भाव: । पतयेति । नामधेयबोधकवाक्य सत्त्वाशेत्यर्थः । उपसंहरति एवञ्चेति । नम्बत्र सत्प्रख्यशास्त्रस्यैव नामधेयनिमितवं न तूपत्तिशिष्टगुणवलीयस्वमित्याशकां परिहरति न चेति । .सप्तसु श्रामिक्षायागेतराग्ने यादियागसप्तके । तथाच यत्र यविधीयते तत्र तदयदि शास्त्रान्तरलभ्यं स्यात् तदैव तत्प्रख्यन्यायावसरः। प्रकते तु पान यादियागसप्तके विश्वेषां देवानां देवतात्वस्य शास्त्रान्तरसभ्यत्वाभावात् कथं तम्यायावसर इति भावः । For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३४ बायप्रकाशः। मापि सहापदेशात्। तादृशस्य व्यपदेशस्यानुपलम्भात् । प्रतच वैखदेवशब्दस्य नामधेयत्वे उलप्रकारचतुष्टयस्यानिमित्तखादुत्पत्तिशिष्टगुणधलोयस्त्वमेव निमित्तम् । तथाहि वैखदेवेन यजेतेत्यत्र म तावदप्रकृतकम्मानुवादेन देवताविधान सम्भवति, सेषामत्रानुपस्थितेः । नापि देवताविष्टकम्मान्तरविधानं सम्भवति, गौरवापत्तेः। अष्टौ हवींषोत्यनन्यगतिकलिङ्गविरोधात् । अतोऽनेन वाक्येन प्रकृतकम्मानुवादेन देवता विधीयत इति वक्तब्धम् । समामिक्षायागे विश्वदेवप्राप्तेः सप्तसु यागेवनेन वाक्येन विखे देवा विधीयन्त इति वक्तव्यम् । न च तत्सम्भवति, तेषामुत्पत्तिशिष्टान्याद्यवरोधात्। आकाइया हि सम्बन्धो भवति आग्नेयादियागामां हि देवताकासा उस्यत्तिशिष्टैरन्यादिभिरेव निहत्तेति न तत्र विश्वदेवविधानं युक्ताम् । अत. थोत्पत्तिशिष्टगुणबलोयस्त्वाईखदेवशब्दस्य कम्मनामधेयत्वमिति। यथाहु: तद्यपदेशस्य नामधेय निमित्ततामप्यच परिहरति मापौसि । तादृशस्येति । यागा एकस्य वैऋदेवेन सह उपमानोपमेयभावानुपलब्धेरित्यर्थः । पतयेति । वाक्यभेदापत्तिमत्वर्थचक्षणाप्रसङ्गयोनिमित्तयोः पूर्वं निराकतत्वात् तत्प्रख्यशास्त्र लापदेशयोरिदानों निरासाचे त्यर्थः । अप्रतको ति। अविहितदेवताकयागासरेत्यर्थः । प्रधानविधित्वं मिराकरीवि नायौति। गौरमैति । प्रधानविधित्वकल्पनागौरवापतेरित्यर्थः । मन्त्रलिङ्गविरोधमपि हेतुतया निहिशति अष्टाविति । मन्त्रे पटौ बीवौत्युलोर नन्दगतिकवादिस्यर्थः । विश्वदेवप्राप्ने रिति । प्राप्तांशे विधित्वासम्भवादिति भाषः। उपतीति । उत्पत्तिशिष्टैरव्यत्तिविधियोधितैरन्यादिभिरवरोधात् देवतान्तरविधानामवकाशीकतत्वादित्यर्थः । चयरीधे हेतुमाह पाकाङ्गया हौति । उत्पत्तिभिष्टति । उत्पतिविधियोधितस्य अग्न्यादि. देवतारूपगुणस्य बलव त्वादित्यर्थः । पत्र भद्दपादसम्मतिमाह यथाहुरिवि । For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यायप्रकामा गुणान्तरावरुदखावावकाखो गुणोऽपस । विकल्पोऽपि न वैषम्यात्तस्मात्रामैव युज्यते ॥ इति। भन्ये वाचार्या पाहुः । य: शब्दो यत्र कम्मणि यगुणसम्बन्ध बोधयति स चेत् सम्बन्धः शास्त्रान्तरप्रतिपन्नस्तदा तस्य. शब्दस्य तनामधेयत्वं तत्पख्यशास्त्रात् । तच्च शास्त्रान्तरं विधिर्वार्थबादो वेत्यत्र नादरः । तत्राग्निहोत्रशब्दे अग्निसम्बन्धबोधक शास्त्रान्तरं विधिरेव । वैखदेवशब्दश्च. विश्वदेवसम्बन्धं कम्मणि बोधयति । विश्वदेवसम्बन्धश्चाष्टसु. यागेषु यदिश्वे. देवाः समा यजन्त तदेखदेवस्य वैश्वदेवत्वमित्यर्थवादावगतः । मुणान्तरेति । गुणान्तरण, अग्न्यादिना अवरुद्धत्वान्निरवकाशीकृतत्वानिराकासात्वा दिति यावत् । पपरो गुणी विश्वदेवकपो गुग्गो भव काग्यो अवकाशार्हो न स्यात्। तथा अन्यादिभिः सह विश्वदेवदेवताया विकल्पोऽपि न सम्भवतीति शेषः । कुत इत्यवाह वैषम्यात् शुसिलब्धप्रकरण लब योरतुल्यत्वात् । तसाहैश्वदेवशब्दो नामैव युज्यत इत्यर्थः ।. पाचार्वान्तरमतमाह भन्ये विति। तमुणसम्बन्ध मिसि । तच्छब्दवाच्यस्वरूपगुणसम्बन्धमिव्ययः । गुणस्य विधिरूपशास्त्रान्तरप्राप्तवं दर्शयति सत्रेति । बिध्यर्थवादयौ. मध्ये इत्यर्थः । पर्थवादरूपशास्त्रान्तर प्राप्तवं दर्शयसि विश्वदेवशब्दश्वेति । अष्टसु यागेषु पानयाद्यष्टयाग समुदाये। यदिश्वे देवा इति । भागेयादियागप्रकरणीयोऽयमर्थवादः ।, समय जन्म एतं यागं कृतवन्तः ।. वैश्वदेवत्वं वैश्वदेवपदव्यपदेशवीजम् । पत्रेदमालोचनीयम्-विधिसितगुणप्रापिशास्त्रमन्ययतस्त्रिह। तस्मात् तत्याषणं व्यर्थमिति नामत्व मिष्यते ॥. इत्युत्तो य एव गुणो विधातुमिष्ट स्तस्यैव गुणस्य प्रापकशास्त्रान्तरसझावे. तत्प्रख्यशास्त्रानवसर। प्रकृते बु. विश्वदेवदेवताकत्वरूपी गुणो विश्वातुमिष्ट तत्प्रापकोऽयं. नार्थवादः,किन्तु विश्वदेवकत्र्तकत्व गुणप्रापकः । तत्कयं तस्य विधित्सितगुण प्रापकत्व रूपं तत्प्रख्यशास्त्रत्वमभ्युपगन्तव्यम्। तस्मात् यथा अग्रिहोत्रपदस्य सूर्यय प्रजापत्यवरुद्ध प्रातहोंमे अग्निदेवताविधायकत्वानुप, पत्त्या सायं होम एव बद्विधायकत्वस्य परिशेषादगीकार्यत्वे अग्नये च प्रजापलये च सायं शुद्धोतीति शास्त्रस्य अग्निदेवतापाप कस्य. सत्त्वात् तत्प्रख्यशास्त्रानामधेयत्वम्। तथा वैश्व: For Private And Personal Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३६ न्यायप्रकाशः। न च विधिरेव तत्प ख्यशास्त्र नार्थवाद इत्यत्र किञ्चित्यमाणमस्ति । अतएव ज्योतिष्टोमन स्वर्गकामो यजेतेत्यत्र ज्योतिष्टोमशब्दस्तानि वा एतानि ज्योतींषि य एतस्य स्तोमा इत्यर्थवादावगतं ज्योतिःसम्बन्ध निमित्तीकृत्य सोमयागे प्रवर्त्तमानस्तत्पख्यशास्त्रानामधेयं भवति । एवं प्रकृतेऽपि द्रष्टव्यम् । पञ्चमःप्रकारकल्पने प्रमाणाभावात् । अतएव वैखदेवाधिकरण वार्तिककारैरेवमुपसंहृतं “तत्यख्यनयैव सर्वेषां नामधेयत्वमिति”। यच्चोत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं तद्गुणविध्यभावे युक्त्यभ्युञ्चयमात्रम् । तसिङ्घ तत्पख्यशास्त्रा. देखदेवशब्दस्य कर्मनामधेयत्वमिति । देवेन यजेतेति वैश्वदेव शब्द ल्या उत्पत्तिशिष्टाग्न्यादिदेवतावरुद्धानेययागादौ विश्वदेवदेवता विधायकत्वानुपपत्या परिशेषादामिक्षायाग एव तदेवताविधायकत्वाङ्गीकारे वैश्वदेवीमामिशामिश्वस्य तद्गण प्रापकणास्त्रान्तरस्य सत्त्वात् तत्प्रख्य न्यायेन नामधेियत्वम् । इत्थञ्च वैश्वदेवीमामिक्षामित्यस्यैव प्रकले. तत्प्रख्यशास्त्रलं न तु विश्वे देवाः समयजन्ते. अर्थवादस्य । तदर्थ वादन यहिश्वदेवकृतत्वं प्रत्याय्यते तदानेयादियागसदस्य वैश्वदेवनामकत्वे निमित्त मिति। एवमेव शास्त्रदीपिकाकारादौनामभिप्रायः । पर्थवादस्य तत्प्रख्यशास्त्रतानभ्यु पगमवादं निराकरांति न चेति। विधेरिवार्थवादस्थापि शास्त्रत्वाविशेषादिति भावः । अर्थवादस्यापि तत्प्रख्यशास्त्रतां दर्शयति अतएवेति । तानि वेति । एतस्य यागस्य ये स्तोमा: स्तीमाख्यसामविशेषास्तान्येतानि ज्योतीषीत्यर्थः । तत्प्रख्यशास्त्रादिति । तथाच ज्योतिष्टीम प्रब्दस्य ज्योतींषि स्तीमा यति व्युत्पत्त्या न ज्योति सम्बन्धविधायकत्वं ज्योतिःसम्बन्धविधायकस्य तानि वा एतानौति शास्त्रान्तरस्य संत्त्वात्। तस्मान्नामधेयत्वमेवेति भावः । पञ्मेति। मामधेयनिमित्तानामिति शेषः । अत्र वार्तिककारम्वरसमाह अतएवेति। सर्वेषाम् पाने यादीनामष्टानां यागानाम्। ननु तर्हि वैश्वदेवाधिकरणे सूत्रभाष्य काराभ्यामुत्पत्तिशिष्टगुणबलीयस्त्वमुक्तं किमर्थमित्यवाह, यक्षेति। उक्तं विचारितम् । मूत्रभाष्यकाराम्यामितिः शेष: । गुणविध्यभाव इति । नयाच पाग्ने यादियागसप्तके अग्न्यादिभिः सह विश्वेषां देवानां वैकल्पिकदेवतागुणविधान, For Private And Personal Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। ननु पशुसोमाधिकरण ऐन्द्रवायवं गृह्णातीत्यादौ न यजिकल्पनं सोमेन यजेतेति प्रत्यक्षयजिश्रुते रित्युताम् । तेन तेन न्यायेन वैश्वदेव्यामिक्षत्यत्रापि यजिकल्पनं मास्तु । वैश्वदेवेन यजेतेत्यत्र प्रत्यक्षयजिश्रुतेः। एवञ्चानेन वाक्येन देवताविशिष्टकम्मविधानमस्तु । तस्य च द्रव्याकाझायां वैखदेव्यामिक्षेति द्रव्य विधानमस्तु । एवञ्च न वाक्ययस्थाप्यनुवादत्वम् । नाप्यष्टौ हवींषोत्यनन्यगतिकलिङ्गविरोधो भवेदिति चेन्मैवम् । वैखदेव्यामिक्षत्यत्र यज्यकल्पने आमिक्षा किमनुवादेन विधीयत इति वक्तव्यम् । विश्वदेवानुवादेन विधाने द्रव्यस्य देवताङ्गत्वमेव स्यात्, न यागाङ्गत्वम्। किञ्च वैश्वदेवीशब्दो पक्षनिरासार्थं न तु नामधेयत्वार्थम् । नामधेयत्वनिमित्तन्तु तत्प्रख्यशास्त्रमैवेति भावः । वैश्वदेवेन यजेतेत्य स्य गुणविधायकत्वनिरासेन तत्प्रख्यशास्त्रमूलकनामधेयप्रतिपादकत्वसिद्धान्त मुपसंहरति तत्सिद्धमिसि । दानौं वैश्वदेवेन यजेतेत्यस्य प्रधाविधित्वमाशङ्गते नन्विति। पशुसीमेति । दिती-- याध्यायहितौयपादस्थे पश्सीमापूर्वताधिकरणे इत्यर्थः । ऐन्द्रवायवमिति । अवायमाशङ्कार्थः । ज्योतिष्टीमे सोमेन यजेते ति श्रूयते। तत्प्रकरणे ऐन्द्रवायवं ग्टह्णातीति श्रुतिरस्ति । तत्र यजि श्रुतिविरहात् यजिकल्पनं स्यान्न वेति संशये सोमेन यजेनेति प्रत्यक्षश्रुतिबोधितयागप्राप्तेन यजेतेति कल्पनं किन्तु सोमन. यजेतेति प्राप्तसीमस्यैव ऐन्द्रबायवग्रहणेन संस्कार विधायकमैन्द्र वायववाक्यम् । तथाचोक्त न्यायमालायाम् -- ___ “ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयत इति ।" लइदैश्वदेव्यामिरेत्यत्रापि न यागविधानं यजिश्रवणाभावात्। किन्तु, वैश्वदेवेन यजैतेत्यु क्तायागस्यैव वेश्देव्यामिति द्रव्यविधायकम् । एवञ्च वैश्वदेवेन यजेते ति वाक्यमेव विश्वदेवीद्देश्य कयागविधायकः प्रधानविधिः। वैश्वदेव्यामिक्षेति वाक्यन्तु प्रधानविधौ द्रव्याकाचायामामिक्षारूपद्रव्यविधायकमस्तु । तथा सति न वाक्ययायथ्यं नाम्यष्टौ हवींषौति मन्त्रलिङ्गविरोध इति। पाशङ्कां निरस्थति मैयमिति । देवताङ्गत्वमिति । यद्धि यदनुवादेन विधीयते तस्य तदङ्गत्वमिति नियमादिवि For Private And Personal Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २३८ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir देवतातचितत्वादामिचान्तर्गतार्थः । तत्र विश्वदेवानुवादेक द्रव्यविधानं वैश्वदेवशब्देनैव कर्त्तव्यं पदश्रुतेः । जथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः न तूप पदेनेत्युक्तम्, भावार्थाधिकरणे लद्दत् । तत्र च वषट्कर्तुः प्रथमभक्ष इति - वदेकप्रसरताविरोधः । अतो यागानुवादेनापि द्रव्यविधानार्थं वैश्वदेव्यामिक्षेत्यत्र यजिकल्पनं तावदवश्यं कर्त्तव्यम् । भावः । ननु विश्वदेवानुवादेमामिक्षाविधाने श्रामिचाया विश्वदेवाङ्गत्वं सम्भवतुः । प्रक्कते तु न विश्वदेवानुवादेनामिचा विधीयते किन्तु वैश्वदेवेन यजेतेत्युक्तवैश्वदेवानुवादेन । बैवदेवपदं हि विश्वेदेवा देवता अस्येति योगात् विश्वदेव देवताक इविर्वाचकम् । तच हविः किमित्याकाङ्क्षायां हविष श्रामिचारूपत्वविधानात् । एवञ्च इविषी यागाङ्गत्वेनामिचाया। अपि यागावता सम्भवत्येवेत्यत श्राह किञ्चेति । देवतातचितत्वात् देवतार्थततिप्रत्ययान्तत्वात् । श्रमिचेति । श्रामिक्षा अन्तर्गता यस्मिन्नर्थे सादृशार्थक इत्यर्थः । देवता अस्येति व्युत्पत्तौ सम्बन्धित्वेन चामिदाया अपि वैश्वदेवो पदेनोपस्थितैरिति भावः । तत्र तथा सतीत्यर्थः । विश्वदेवानुवादेन विश्वदेवपदी लेखेन । वैश्वदेवोपदेनैवेत्येवकारेच. न तु. वैश्वदेवेन यजेतेत्युक्तवैश्वदेवपदेनेति योतितम् । 1 तथाच वाक्यान्तरोप स्थित वैश्वदेवपद प्राप्त वियदेव देवताक हविष. श्रामिचात्वविधानमनुचितं तदाक्यघटक वैश्वदेवकपदेनैव विश्वदेवदेवताका मिश्रारूप हविर्विधानस्य सुघटत्वादिति भावः । पत्र हेतुमाह पदश्रुतेरिति । एक सुबन्तपदरूपश्रुतेरित्यर्थः । अत्र. दृष्टान्तमाह यथेति । भावनायामिति । यजेते त्याख्यातार्थ रूपायामित्यर्थः । करणसमर्पणं केनेति करणाकाङ्गानिवर्तनम् । धातुना यजधातुना । पदश्रुतेः एकतिङन्तरूपपदश्रुतेः । उपपदेन पदान्तरेण । तदिति । तथा प्रकृतेऽपि वैश्वदेवोत्येक पदेनेवा विश्वदेवदेवतासमर्पणं युक्तमित्यर्थः । पदान्तरमाविश्वदेवदेवताकत्वानुवादेनामिचामात्रविधाने दोषान्तरमाह तचेति प्रथमभच इति । अत्र समलपदीपात्तयोः प्राथम्यभचणयोर्भचणानुवादेन प्राथम्य विधाने यथैकमसरताभङ्ग विरोध आपादितस्तथा प्रकृतेऽपि एकपदोपातयोर्विश्वदेव देवताकत्व - मिचयोर्विश्वदेवदेवताकत्वानुवादेनामिद्याविधानेऽपि एक प्रसरवाभङ्गरूपी विरोधः स्यादिति For Private And Personal Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २३६ अतश्च पशुसोमाधिकरण न्यायवैषम्यम् । ऐन्द्रवायवं रक्षातोत्यत्र देवताविशिष्ट ग्रहणविधानेन यज्य कल्पनात् । यजिकल्पने वैखदेव्यामिक्षत्यत्रैव द्रव्यदेवताविशिष्टकम्मविधानं युक्तम्, रूपइयश्रवणात् । एवञ्चाग्न योऽष्टाकपाल: सौम्यश्वररित्यादिवाक्यैवैख देव्यामिशेलस्य वाक्यस्य प्रायपाठो रक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धकल्पितयागविधानम् । अन च द्रव्यमात्र विधानमिति वैरूप्यं प्रसज्येत । किञ्च वैखदेवेन यजैतत्यत्र वैश्वदेवस्य देवतासमर्पकत्वे यविश्वे देवाः समयजन्त तदेखदेवस्य वैश्वदेवत्वमिति तस्यार्थवादस्यात्यन्तमेव निरालम्बनत्वं स्यात् । यत एतदर्थवादावि भाषः । याजकल्पनं यजतेतिपद कल्पनम् । अन्यथा यागानुवादेन द्रष्यविधानं न स्यात् । वदन्यथावे तु एक प्रसरताभङ्गः स्यादिति भावः। वैषम्यं प्रतिपादयति ऐन्द्र वायव मिति । ग्रहण विधानेनेति। तथाच ग्रहासोति ग्रहपविधानात् न क्रियान्तरापे देवि भावः । वैश्वदेव्यामित्यत्र यजिकल्पबे विधानस्य युक्तत्वमपि स्थादित्याइ यजिकल्पने इति । इत्यधैवेत्येव कारण वाक्यान्तरे दैववायागयोविधानम्, एतहाक्ये दु द्रव्यमावविधानमित्यस्यायुक्तत्वं दर्शितम्। एकत्रीभयविधानस्य युक्तत्वे हेतु माझ रूपइयेति। यागस्य के रूपे द्रव्यं देवता च तयोरेकचैव वाक्ये उपस्लम्भादित्यर्थः । মুত্তিয়াৰ সম্বলবি আয় বাচ্চাদাল- শীৰ-ৰালিৰামালানघर-पौणचरु-मारुतसप्तकपाल-वैश्वदेव्यामिक्षा-द्याव्यापृथिव्यैक कपालानामेकस्यामेव श्रुती ये पष्टौ विधयस्तुल्यतया सह पठितास्तेषु सताना यायविधायकत्वमामिक्षाविधेस्तु ट्रव्यमात्रविधायकत्वमिति भवन्मते तुल्यपाठता न स्यात् । यजिकल्पने तु सर्वेषामेव यागविधायकानां तुमपाठता रक्षिता स्थादित्येवं युक्त्यन्सरमाह एवमिति । मायपाठस्तु ल्यरूपेण पाठः । ___ दोषान्तरमाइ विश्चेति । भिराखम्बमत्वमिति । अयमाशयः । यदिश्वे देवाः सम. वनन्तेत्यर्थवादन वैश्वदेवनाम्न: कस्खचियागस्य वैश्वदेव पदव्यपदेश्यतावीजं प्रदर्शितम् । For Private And Personal Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४ ० www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir वैश्वदेवशब्दो विश्वदेवकर्त्तृकत्वेन कर्माणि प्रकृत इति ज्ञायते । तत् देवतासमर्पकत्वेन विरुध्यते । किञ्च वैश्वदेवेन यजेतेत्यस्य यागविधित्वे आमिक्षाया नोत्पत्तिशिष्टत्वम् । तथाच तया न वाजिनं बाधितुं शक्यत इति उभयोरप्यामिक्षावाजिनयोर्यागाङ्गत्वं स्यात् । तथाच विकल्पः | स चाष्टदोष इति । तच्च वैश्वदेवेन यजेतेत्यस्य नामधेयविधायकत्वाङ्गीकारे तयागस्य वैश्वदेवनामकत्वप्रसिद्धेः सविषयं स्यात् । वैश्वदेवेनेत्यस्य देवतासमर्पकत्वे तु तस्य तन्नामकत्वानङ्गीकारादर्थवादः कमपि यागविशेषं नालम्बितुं शक्नोति । वैश्वदेवन वनामक यागान्तरानुपलब्धेरिति । प्रकृतः प्रसिद्धः । तत् वैश्वदेवशब्दस्य कर्मविशेषे प्रसिद्धत्वेन ज्ञानम् । देवतासमपकत्वेन वैश्वदेवेन यजेतेत्यस्य श्रामिचाया गदेवताबोधकत्वेन | विरुध्यते प्रतिबध्यते । तथाच वैश्वदेवशब्दस्यार्थवाद बोधितक विशेष प्रसिद्धतया ज्ञानं निर्विषयतया उच्छिद्यत इति भावः । दोषान्तरमप्याह किश्चेति । यागविधित्त्वे यागस्योत्पत्तिविधित्वे । उत्पत्तिशिष्टत्वमुत्पत्तिविधिबोधितत्त्वम् । तथात्वाभावे दोषमाह तथाचेति । तया श्रमिचया । श्रबाचने हेतुमाह उभयोरेवेति । यागाङ्गत्वमिति । वाजिभ्यो वाजिनमित्यनेन वाजिनस्यापि वाजिपदाभिधेय विश्वदेवसम्प्रदान कत्वाभिधानादिति भावः । प्रबाधे को दोष इत्यत चाह तथाचेति । विकल्पे दोषमाह स चेति । अत्र द्वितीयाध्याय द्दितीयपादे देवताभेदकृत कम भेदाधिकरणे सिद्धान्ती यथा । चातुयागप्रथमपर्व्वणि तप्ते पबसि दध्यानयति सा वैश्वदेव्यामिचा वाजिग्यो वाजिनमिति श्रूयते । अत्रामित्तावशिष्टं जलं वाजिनम् । वाजिपदेनापि प्रकृता विश्वे देवा उच्यन्वे । वाजेनान्नेनामिचारूपेण सम्बद्धा वाजिन इति व्युत्पत्तेः । तदुक्तं भट्टपादैः अनन्तरोपदिष्टेन वाजेनान्नेन वाजिनः । विश्वेदेवाः प्रतीयन्ते तच्च कह वाजिनम् ॥ श्रत्र संशयः । किमामिचाद्रव्य के विश्वदेवयागे वाजिनगुणी विधोयते, वाजिनद्रव्यकं विश्वदेवयागान्तरं वेति । तत्र वाजिनपदेन विश्वान् देवान् अनूद्य श्रमिक्षायाग एव वाजिनद्रव्यं विधीयताम् । तच्च द्रव्यमामिचया समुच्चयतां विकल्प्यतां बेति पूर्वपचे For Private And Personal Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश २४१ तस्माहेशदेव्यामित्वयैव वागविधानम्, इतरस्य खनुवादखम् । अनुवादले च यथा नानर्थक्यं तथोक्तमित्यास्तां तावत् । तसिद्धं वैश्वदेवशब्दस्य कम्मनामधेयत्वम् । तदेवं निरूपितं मत्वर्थलक्षमादिप्रकारचतुष्टयनिरूपणन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्त्वम् । अनर्थहेतुकर्मणः सकाशात पुरुषस्य निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुबन्धित्वम्। तथाहि यथा विधयः प्रेरणामभि দিৱাল:। ভৰমি মিষ্টলালিত্বানুযাব বিস্বযানী বালিহীমিয় মৰমানা বিষয়ীঘলা মালিনযাত; জ্বালৰব। ৰালিমল দ্বিदेवशम्देन च देवताभदायगमादिति । इतरस्य चैवदेवेन यजेतेत्यस्य । अनुवादत्वं संचाविधानाय यागानुवादत्वम् । नानर्थक्य मिति । नामधेयविधानार्थकत्वादिति भावः। प्रास्ता सावदिति। चातुर्मास्ययागप्रथमपर्वणि, चाग्ने यमाकपाल मिर्च पति, सौम्यं चरु', सावित्र बादशकपालं, सारखतं पर, पीयं चर, मारुतं सप्त कपालं, वैश्रदेवीमामिचां, द्यावापृथिव्यमेककपालक्षेति समावानात् तत्र च हितीयान्तपाठस्य भाष्यवार्तिकशास्त्रदीपिकान्यायमालाकारसम्मतत्वात् निवेपतौति क्रियानुषङ्गस्यावश्यकतया यजिश्रुतेः सुव्यक्तत्वेन तदेकवाक्यतया सवे पर्यास दध्यानयति सा वैश्वदेव्यामिक्षेति श्रुत्यन्तरेऽपि यजिकल्पनावश्यकत्वेन सल्कलानायै नैतावानपि विस्तरोऽनावश्यक इति ध्येयम् । वैश्वदेवपदस्य कर्मनामधेयत्वमुपसंहरति तसिद्धमिति। नामधेयस्यार्थवत्त्वमुपसंहरति तदेवमिति।। उद्दिष्टेषु वेदभागेषु क्रमप्राप्तस्य निषेध स्यार्थवत्त्वं प्रदर्शयति अनर्थ हेविति । अनिष्टजमककर्मण इत्यर्थः । निबत्ति करत्वेन निवृत्त्युत्पादकत्वेन। पुरुषेति। पुरुषार्थ प्रयो. न कलमित्यर्थः । तथाच सुखं में भूयात् दुःखं मे मा भूदित्युभयोरपि खारसिके छात्वेन सहिषययोः सुख प्राप्तिदुःखपरिहारयोरिष्ट त्वाविशेषात् यथा यजेत स्वर्गकाम इति विधे: सुखात्मकखगरूपेष्टप्रयोजकत्वे न पुरुषार्थप्रयोजकत्वं तथा न कलत्रं भक्षयेदिति निषेधस्यापि नरकादिदुःख परिहाररूपेष्टप्रयोजकत्वेन पुरुषार्थप्रयोजकत्व मिति भावः । एतदेवीपपादयति सथाहौति। प्रेरणां स्वकर्तृकप्रवर्तनाम्। अभिदधत: For Private And Personal Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४२ बावप्रकाशः। दधतः स्वप्रवर्तकत्व निर्वाहा विधेयस्य यागादेः श्रेयःसाधनवमाक्षिपन्तः पुरुषं तत्र प्रवर्तयन्ति । एवं न कलनं भक्षयेदित्या. दयो निषेधा अपि निवर्तनामभिदधतः स्वनिवर्तकत्व निर्वाहार्थ निषेध्यस्य कलञ्जभक्षणादेरनर्थहेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्तयन्ति। - ननु कथं निषेधानां निवर्तनाप्रतिपादकत्वं यावता न भक्ष बोधयन्न: 1 विधिवाक्य य वणानन्तरमेव इदं वाक्यं स्वप्रतिपाद्ये कर्मणि प्रवृत्तिमुत्पादयतीत्यव्यभिचारणावगमादिति भावः। विधेः प्रवर्तकत्वावधारणेऽपि यावहि यस्यष्टसाधनतानवगमस्तावत्तत्र प्रवृत्त्युत्पत्तेरसम्भवात् विधेः प्रत्युत्पादकत्वं न निर्वहति, प्राणवियोगफल कव्यापारं कुर्वतोऽपि पुरुषस्न पापवियोगाभावे घातकत्वानिर्वाहवदिति वनिर्वाहार्थमर्थापच्या विधेयस्येष्टसाधनेत्वमपि ज्ञापयतीत्याच स्त्र प्रवत्तकत्वेति । निवासाथै निष्यत्ययम् । भाक्षिपन्त: विधेयस्येष्टसाधनत्वाभावे विधेः प्रवर्तकत्वामुपपतिरियर्थापत्या योधयन्तः । तत्र विधेये। दान्ति केऽपि तत्सादृश्यं प्रतिपादयति एव"मिति। कलङ ताम्रकूटम् । न कलङ्गं भचयेव लशुभ म रञ्जनमिति न्यायमालाधनश्रुतौ खनादिसाहचर्यादिति केचित् । अन्ये तु विषाक्तेनैव वाणेन हतौ यो मृगपधिषो । तयोमांस कलझं स्थाच्छुकमांसमथापि वा ।। इत्युक्तमांसं कलचपदवाच्यमित्याहुः। विवर्तनां स्वकर्तृ कमपत्तिप्रतिबन्धोत्पादनाम् । पभिदधतः बोधयन्तः । निषेधवाक्य श्रवणानन्तरमेव इदं निवर्तयतीत्यव्यभिधारेच प्रतीते. रिति भावः । निवर्तनाप्रतिपादकस्यापि निषेधवाक्यस्य निषेध्यनिष्ठानिष्टजनकत्व ज्ञानाभावदशायां पुरुषस्य नित्य सम्भवात् निवर्तक त्वं न निष्पद्यत इति सन्निवाहार्थमर्थापच्या निषेध्यखाविष्टजमकत्वमपि निषेधी प्रापयती त्याह खबिवर्तकत्वेति। अनर्थ हेतुत्वम् অনিন্মলন। আশ্বিল: লিল্লানিগুৰি মনৰূমাৰ লিঙ্গ নিন - बानुपपत्तिरित्यापच्या बोधयन्तः । ववी निषिध्यमामात् । निवर्चयति महत्तिप्रतिबन्नसुपादयति । ननु प्रवर्शनापरप-वे विधौ लिङोनुशासनात् तइटितवाक्यस्य प्रवर्तनाज्ञानजनकत्वमनु। निषेधस्य तु व निवनाशानजनकत्वम्, अनुशासनाभावादित्याशश्ते नन्विति । For Private And Personal Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४३ येन हन्तुष्य इत्येवमादाक्व्यवधानेन नअर्थस्थाभावस्य धात्वर्थेनाबये धात्वर्थवज नस्य कर्तव्यतेक सर्वत्र वाक्यार्थः प्रतीयते । सलम यथा यजेतेत्यादौ यागकर्तव्यता वाक्यार्थः, एवं निषेधेषु तर हात्वर्थवजनकर्तव्यता वाक्यार्थो न निवर्त्तनेति चेन्मैवम् ।। अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसज्जनत्वेनोपस्थितस्वः नजर्थेनान्वयायोगात् । न ह्यन्योपसजनमन्येनान्वेति। मा भूदाजपुरुषमानयेत्यत्र राज आनयनक्रियान्वयित्वम् । ततश्चा. व्यवधानेऽपि नञर्थस्य न धात्वर्थेनान्वयः । प्रारुण्यस्येवैक निवस निवर्तनाप्रतिपादकत्वाभावे कोशी वाच्यार्थोऽङ्गीकरणीय इत्यत पाह यावनेति। यत इत्यर्थः। भव्य वधानेन न भक्षयन हन्तव्य इत्यादी नअर्थ धात्वर्थ योर्य व थानाभावन। भात्वर्थ व जनस्पति । धात्वर्थाभावस्थेत्यर्थः । नोऽभावार्थकत्वादिकि भावः । सर्वच विधी निषेधे च। एतदेव व्यनयति सतश्चेति । यागकर्तव्यतेति। यागस्य लिङर्थभावनायां करणत्वात् वस्य च की व्यापार विशेषत्वेन कर्तृकृतिसाध्यत्वावश्यकत्वादिति भावः। धात्वर्थवजनकवितेति । तथाच निषेधस्थलेऽपि भाबनाया लिङद्यत्वात् धात्वर्थ वर्जनेन भावयदिव्य वं. बोधावश्यकत्वेन तय करणीभूतस्य धात्वर्थवज्जनस्य कति कतिसाध्यत्वावगमः सुघट इति भाषः। निराकरोति मैव मिति । प्रत्ययार्थतिः। प्रत्ययार्थस्य लियस्य भावना या उपसर्जनत्वेन विशेष णत्वेनेत्यर्थः । अर्धेनेति । नजथेन, अमावेन अन्वयस्य प्रतियोगितयान्वयस्य प्रयोगादयु तत्वादित्यर्थः । भावनोपसज्जनत्वेनोपस्थितस्य नार्थेनान्वये बाधकमाह नहीति । यतो विशेषणमाके. नेतरान्वितयेनोपस्थितस्यान्ये नान्वयो न सम्भवतीति व्युत्पतिसिद्धमत इत्यर्थः । एतद्यात्पत्तियत्वादन्यत्रापि तथान्वयो मा भूदित्याह मा भूदिति । पामयनक्रियान्वयित्वमित्यन्वयः । तथाच यथा राज्ञः पुरुषविशेषणात्वेनान्वितस्याकालाविरहादानयनक्रियान्वयी न स्यात् तथा लिङधभावनायां करणनेनान्वितस्य भक्षणस्य नजभावन प्रतियोगितयान्वयो. न सम्भकवौति भावः। पारुण्यस्येवि। बरुण्यै कडायन्या पिसाच्या कोणातौ स्वत्र पारुण्यस्य सनिहितयापि For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४४ न्यायप्रकाशः। हायन्या । ...नापि कलञादिपदार्थैरन्वयः। तेषामपि कारकोपसर्जनतयोपस्थितत्वेन भिन्नपदस्य नजोऽर्थेनान्वयायोगात् । एकहायन्या इवारुण्येन । - अतश्चान्येनान्वयायोगानअर्थः प्रत्ययार्थेन सम्बध्यते, तस्व प्राधान्यात् । क्रयभावमयेकारुण्यादीनि । तत्रापि नास्थातत्वांशवाच्यया अर्थभावनया। तस्या अपि लिङ्त्वांशवाच्यप्रवतनोपसज्जनत्वेनोपस्थितत्वात् । अतो लिङलांशेन न सम्बध्यते । तस्य सर्वापक्षया प्राधान्यात् । नाश्चैष स्वभावो यत्सम्बन्धिप्रतिपक्षबोधकत्वम् । नास्तीत्यत्र वस्तीति सत्त्वशब्देन सम्बध्यमानो नञ् सत्त्वप्रतिपचव एकहायन्या यथा नान्वय स्तस्सा गवान्वितत्वेन निराकाडावानघा प्रततेऽपीत्यर्थः। नजर्थस्य कत्रादिपदार्थेनान्वयं प्रतिषेधति नापीति । कारकेति । हितीयार्थकर्म कारक मुणीभूततयेत्यर्थः । मिनपदस्येति। यदि तु भकखनं भवदित्येकपदीमावोऽभविष्यत्। सदान्वयोऽप्यभविष्यदिति भावः । एकहायन्या इति । करणकारकगुणभावेनान्विताया एकहायन्या यथा भिन्नपदीपस्थितेमारुण्येम नान्वयस्त थेत्यर्थः । अतः प्रागुक्तदीपात् । प्रत्ययार्थेन भावनया। ननु प्रत्ययार्थस्थाप्यन्योपसज्जनतामान्वयधोग्यतेत्यत आह तस्येति । प्राधान्यात् पदार्थान्सरगुणत्वाभावात्। दृष्टान्तमा मायेति। भारुण्यादीनि यथा क्रयभावनया सम्बध्यन्ने प्राधान्यात् तथेत्यर्थः । मनु प्रत्यवार्थों विविधः अर्थभावना भम्भावना चेति । सत्र कतरणायन नअर्थान्वय इत्यवाह. तवेति । प्रत्ययायोमध्ये इत्यर्थः । अर्थभावनायां काधकमा तस्या अपौसि । लिकत्वेति लिज्त्वांशस्य काच्या या प्रवर्तना शब्दभावना तदुपसर्जनत्वेन तस्कर्मतया सगुणभूतत्वेने. स्वर्थः। खित्वांशन नवाचार्थेन शब्दभावनति यावत् । मन नअर्थः । तस्येतरोगसजनत्वेनोपस्थिसत्याभावादवास्तिान्वयत्वमा तस्येति। मनु लथापि निषेधस्य निवर्तनाबोधकत्वं कथं सिमित्यत पाए नाश्चेति । स्वसम्म भौति । नन्वितं यत्पदं सदर्थविरोधिबोधकत्वमित्यर्थः । एतदेव साधयति नातीति । অধী লিলমল পীলিভ লালাহ্মন। লালন্দীঘল। দনি For Private And Personal Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । २४५ मसत्त्वं गमयति । तदिह लिङर्थस्तावत् प्रवर्त्तना । अतस्तेन सम्बध्यमानो नज् प्रवर्त्तनाप्रतिषक्षां निवर्त्तनां गमयति । विधिवाक्यश्रवणे अयं मां प्रवर्त्तयतीति प्रवर्त्तनाप्रतीतिवन्निषेधवाक्यश्रवणे अयं मां निवर्त्तयतीति निवृत्त्यनुकूलव्यापाररूप निवर्त्तनायाः प्रतीतेः । Acharya Shri Kailashsagarsuri Gyanmandir पक्षं सत्त्वविरोधि । असत्वमिति । सत्वा स स्वयोर्युगपदेकचाभवस्थानादसत्त्वस्य सत्त्वविरोधित्वमिति भावः । तत् तस्मात् । वह न कलचं भचयेदित्यादिनिषेधप्रदेशे । तेन्ह लिङर्थेन । नञ् नञर्थः । प्रवर्त्तनाप्रतिपचा प्रवर्त्तनाविरोधिनीम् । का सा प्रवर्तनाप्रतिपचेत्यचाह निवर्त्तमामिति । विद्वत्त्युत्पादनामित्यर्थः । प्रवर्त्तनानिवं भयो रेकचामवस्थानान्निवर्त्तनाया एव प्रवर्तनाविरोधित्वादिति भावः । एतदेव दृष्टान्तेन साधयति विधिवाक्येति । अयं विधिः । मां प्रवर्तयति मदीयप्रतिमुत्पादयति । प्रसौतेरिति । तथाच मञ्पदासमभिव्याहारस्थले लिङो यदि धात्वर्थ करणिका भावनाख्यां प्रवृत्तिमुत्पादयतीति प्रतोतिजनकत्वं सदा नज्पदसमभि.व्याहारस्थले तद्दिरोधिताप्रतिपादनावश्यम्भावात् सुतरां धात्वर्थंकरणिकामिष्टभावनाख्य प्रवृत्तिं प्रतिबभ्रातीति प्रतीतिजनकत्वं सिध्यतीति भावः । अत्र शास्त्रदीपिकायां षष्ठाध्याय द्दितीयपादे " नञभचयत्योः सन्निवेशात् भचणाभावः प्रतीयते । तत्र भचणाभावोऽननुठेवत्वादविधेय इति सहेतुः सङ्कल्पी विधीयत इनि पूर्वपचयिला सिद्धान्तितम् । नभचयत्योरेवन्तु स्वार्थहानि: प्रसज्यते । सङ्कल्पलचणा श्यत्र श्रुतेरत्यन्तबाधनम् ॥” इति । श्रुतैरिति । भक्षणस्य लिङ भावनया यः सम्बन्धः स श्रुत्यावगम्यते तस्यैकान्ततो बाध इत्यर्थः । अन्यञ्चोक्तं तचैव--- "भक्षयेदिति पदं परिपूर्ण मजा सम्बध्यते भचयेन्नेति । भचयेदिति भक्षणभावनायां प्रवर्त्तनाव गम्यते । ना सम्बद्धेन विधिना तदिपरीत नवर्त्तनाप्रतीति: । निवर्त्तना च निवतिफली व्यापारः” इति । For Private And Personal Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २४६ www.kobatirth.org न्यायप्रकाशः । सर्व्वत्र निषेधेषु निवर्त्तनैव वाक्यार्थः । एवच्च विधिहननादिवर्जन कर्त्तव्यता Acharya Shri Kailashsagarsuri Gyanmandir निषेधयोर्भिन्नार्थत्वं सिद्धं भवति । वाक्यार्थ पक्षे तु कर्त्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेका त्वं स्यात्, तच्च न युक्तम् । यथाहु: अन्तरं यादृशं लोके ब्रह्महत्याश्वमेधयोः । दृश्यते तवेदं विधानप्रतिषेधयोः ॥ इति । तथा - फलवुद्धिप्रमेयाधिकारिबोधक भेदतः । - पञ्चधात्यन्त भिन्नत्वाद्विदो विधिनिषेधयोः ॥ इति । उपसंहरति अतश्चेति । भिन्नार्थकत्वमिति । प्रवर्त्तनानिवर्त्तना वोधकत्वादिति भावः । नञर्थेन धात्वर्थान्वयात् हननाद्यभावस्य कर्त्तव्यताबोधकत्वपचे तु भित्रार्थत्वं न सम्भवतीत्याह हननादीति । एकार्थत्वमिति । तथाच विधिनिषेधत्वेन पारम्परीणः पृथग्विभागो ना स्यादिति भावः । ननु यो विधित्वमिष्टमेव । पृथग्विभागस्तु नच पदासमभिव्याहारतत्समभिव्याहाराभ्यां संज्ञाभेदादित्यत चाह तचेति । अयुक्तत्वं प्रमापयति यथाहुरिति । " अन्तरमिति । ब्रह्महत्याश्वमेधयो निषेध्यविधेययोरिति शेषः । इदम् चन्तरम् । तथाच विधिनिषेधयोर्द्वयोरेकार्थत्वे श्रश्वमेधादेखि ब्रह्महत्याद्यभावस्यापि विधेयत्वे अव मेधादेर्विधयत्वं ब्रह्महत्यादेस्तु निषेध्यत्वं नोपपद्यते । निषेध्यपदेनापि भवन्मते निषेधविधिबोधितत्वेन ब्रह्महत्याद्यभावस्यैव निषेध्यत्वापतेः । अमनाते तु यथा यागेनेट पति प्रति प्रवर्तेतेति विध्यर्थेन इष्टोत्पत्तेः प्रवृत्तिजन्यत्वस्य बोधनात् वत्करणस्यापि यागस्य प्रवत्तिजन्यत्वस्य बोधितत्वेन यागस्य विधेयत्वम् । तथा ब्रह्महत्यया इष्टोत्पत्तितो निवर्त्तेति निषेधवाक्यार्थेन इष्टोत्पत्तेर्वज्जनीयत्वस्य बोधितत्वेन तत्करणस्यापि ब्रह्महननस्य वज्र्जनीयता यह बोधितत्वात् ब्रह्महननस्य निषेध्यत्वं सुघटम् । विधिनिषेधवाक्यजन्यबोधविषयस्यैव विधेयनिषेव्यत्वादिति भावः । तथाच प्रमाणान्तरेणापि विधिनिषेधयोर्भेदं साधयति तथेति । फलेति । विधेयनिषेध्ययो: फलभेदः खर्गनरकादिरूपः । बुद्धिभेदः कर्त्तव्याकर्त्तव्यत्वप्रकारेण निश्चयभेदः | जेत्युक्त यागस्य कर्त्तव्यत्वप्रकारा बुद्धिर्न हन्यादित्युक्ते च हननस्या कर्त्तव्यत्वप्रकारा | न पुनर्द्धननाभावस्य कर्त्तव्यताबुद्धिः श्रुतिमात्रेण जायत इति भावः । प्रमेयमेद: विधि For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । भावात् । Acharya Shri Kailashsagarsuri Gyanmandir यमते इष्टसाधनत्वं लिङर्थस्तम्भते लिङ्संसृष्टो नञ् इष्टसाधनत्वप्रतिपचमनिष्टसाधनत्वं गमयति । सर्व्वथापि तु नञः यदा तु तदन्वये किञ्चिद्दाधकं २४७ प्राधान्यात् प्रत्ययेनान्वयः । तदा अगत्या धात्वर्थेनान्वयः । तच्च बाधकं द्विविधम् । तस्य व्रतमित्युपक्रमो विकल्प - प्रसक्तिश्च । अनेन बाधकद्वयेन नञ्युक्तेषु वाक्येषु पर्युदासाश्रयणं भवति, तदभावे निषेध एव | पर्य्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ । इति | निषेधरूपप्रमाणइयजन्य प्रमितिविषययोः प्रवृत्तिनिवृत्त्योर्भेदः । विधौ स्वर्गकामादिरूपीऽधिकारी निषेधे च प्रवृत्तिमानित्यधिकारिभेदः । बोधकभेदी नञ् पदासमभिव्याहृततत्समभिव्याहृतवाक्ययोर्भेदः । पञ्चधा पञ्चप्रकारेण । अत्यन्त भिन्नत्वाल्लेशतोऽप्यैक्या For Private And Personal लिङúमिष्टसाधनतां मन्यमानानां नैयायिकानां मतेऽपि नत्र पदसमभिव्याहारस्थले नञर्थस्य लिङथेन सहैवान्वय इत्याह यन्मते इति । सर्व्वधा उभयमतेऽपि । नत्र इति । प्रत्ययेनान्वय इति सम्बन्धः । प्राधान्यात् प्रत्ययस्य विशेष्योभूतार्थप्रकाशकत्वात् । यदा पुनर्नञर्थस्व विशेष्यौभूतार्थेनान्वयबाधस्तदा विशेषणोभूतार्थेनाप्यन्वयः । सविशेषये हि विधिनिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे इति न्यायादित्याह यदा त्विति । श्रगत्येति । तथाच मक्कतिप्रत्ययौ प्रकृत्यर्थ विशिष्टं प्रत्ययार्थं सह ब्रूत इति नियमात् प्रकृतिप्रत्ययार्थयोरन्तराले पदार्थान्तरान्वयानौचित्येऽपि बाधक बलात् गत्यन्तराभावेन वदन्तराले नर्थान्वयोऽभ्युपगन्तव्यो न तु मत्यन्तरसम्भवे तत्रियमभङ्गोऽङ्गीकार्य इति भावः । किं तद्दाधकमित्यचाह तच्चेति । तथाविधस्थले कीदृशी वाक्यार्थ इत्यत्राह अनेनेति । नत्रयुक्तेषु नत्र पदसमभित्र्याइतेषु । पवृंदासाश्रयणमिति । पर्य्युदासरूपोऽर्थ श्राश्रयसोय इत्यर्थः । तदभावे बाधकाभावे । उत्तरपदे लिपदे । म नञ न नञ पदातथाच यत्र यत्र लिङथेंतरच नञर्थान्वयस्तत्र तत्र वाक्ये पर्युदास एवार्थ इति न्वयः । Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४८ न्यायप्रकाशः। प्रतिषेधः स विज्ञेयः क्रियया सह यत्र नज। इति च तयोर्लक्षणम् । तत्र नेतोद्यन्तमादित्वमित्यादौ पर्युदासाश्रयणं तस्य व्रतमित्युपक्रमात् । तथाहि व्रतशब्देन कर्तव्योऽर्थ उच्यते। अतश्च सातकस्य कर्तव्यार्थानां वक्तव्यत्वेनोपक्रमात् किं तत्कर्त्तव्यमित्यपेक्षायामने बेक्षतोद्यन्तमित्यादौ कर्त्तव्य एवार्थो वक्तव्यः, आकाहिताभिधानात्। अर्थान्तरोक्तौ च पूर्ववाक्यस्य साकाङ्गत्वेनाप्रामाण्यं स्यात् । नहि कर्तव्यार्थस्य वक्तव्यत्वेनोपक्रमे अग्रे च तदनभिधाने पूर्ववाक्यस्य निराकाइवं सम्भवति। न च साकाङ्क्षस्य प्रामाण्यम्, गौरखः पुरुष इत्यादावपि प्रसङ्गात् । भावः । क्रियया लिङथ शाब्दभावनया। नत्र नज पदार्थान्वयः । तयोः पर्युदास. प्रतिषेधयोः। बाधक यमुदाहरिश्यन् पाद्यं बाधकं प्रथममुदाहरति तति । तस्य वसमिति । उपक्रमादिति । सातकवतोपक्रमे हि नोद्यन्तमादित्यमीचेत नास यान्त. मित्यादयः श्रुता इति भावः । पर्य्यदास परत्वं विक्षणोति तथाहौति । कर्तव्यः कतिमाध्यः । पर्थ इष्टसाधनम् । भने पग्रिमवाक्ये । श्राकाङ्गिवेति । पूर्व वाक्या कातिपदार्थाभिधानस्यौचित्यादित्यर्थः। कर्तव्य कर्मविशेषवक्तव्यताप्रतिज्ञायां वजनीय कर्म विशेषाभिधानस्थानौचित्यमिति भावः। वजनीयार्थाभिधानस्थानौचित्यं प्रतिपादयति पर्थान्तरीक्ताविति । बज. नौयार्थो नावित्यर्थः । पूर्ववाक्यस्य तस्य व्रतमित्यपक्रमवाक्यस्य । साकारलेन किं तत्कन्यकर्मखरूपं व्रतमित्याकाडाया पनिवत्तत्वेन । अप्रामाण्यात वक्तव्यस्य व्रतस्यानभिहितत्वेन सम्प्रतौतिजनकत्वाभावात् । ननु तस्य व्रतमिति पदहयार्थयोः परस्परान्वयात् कथं साकासत्यम, अन्वये सति पाकाङ्घानिहत्तेरावश्यकत्वादित्यत पाह नहीति । निराकावं सम्भवतीति । तथाच पदहयार्थयोरन्यतरेणान्यतरस्य निराकासी कृतत्वेऽपि किं तइतमित्याकाङ्क्षाया पनिवृत्त: कथं निराकाजत्व सम्भव इति भावः । ननु वक्तव्यार्थ प्रतिपादक वाक्यान्तरविरहेण वाक्यान्तरसाका पूर्व वाक्यस्य महावाक्यघटकत्वाभावेऽपि वाक्यत्वात् कथमप्रामाण्यमुच्यत इत्यत पाहन चेति । गौरव इति । For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org . न्यायप्रकापः। Acharya Shri Kailashsagarsuri Gyanmandir २४८ किञ्च नेतेत्यस्योपक्रमेण प्रतीयमाना एकवाक्यता घन स्यात्, पर्थान्तरोतः। अतश्चास्मिन् वाक्ये कश्चित्कर्तव्य एवार्थों वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन सम्बन्धो घटते। तत्सम्बन्धे कर्तव्यार्थोतिरनुपपत्तेः । प्रत्ययाचावतारितो नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नञः प्रतिषेधकत्वम् । विधायकसम्बन्धेनैव च तस्य प्रतिषेधकत्वात् । प्रतिषेधस्य विधायकप्रतिपक्षत्वात् । नामधातुयोगे तु न नजः प्रतिषेधकत्वम्, तयोरविधायकत्वात् । यथाहु: नामधात्वर्थ योगी तु नैव नञ् प्रतिषेधकः । वदत्य ब्राह्मणाधम्मावन्यमात्रविरोधिनी ॥ इति । गोरित्याद: साकाचपदस वाक्यघटकलाभावेऽपि प्रामाण्यप्रसङ्गादित्यर्थः। तथाच यथा गौरित्यादः क्रियापदसाकाशतया वाक्य घटकत्वाभावादभिप्रेतार्थविषयकामाननकत्वाभावे. भाषामाण्यं तथा सस्य व्रतमित्यस्यापि वाक्यान्तरसाकाञ्चन्तया महावाक्य घटकत्वानुपपया वनव्यविषयममाजनकत्वामावेनाप्रामाण्य मिति भावः । न केवलमपक्रमवाक्यस्थाप्रामाण्यमापद्यते। उत्तरवाक्यस्योपक्रमवाक्येनै कतात्पर्ययकत्वमपि ब्याहन्धत इस्याह किञ्चेति । अर्थान्तरीन : व्रतेतरपदार्थोक्तः । पत इति । उपक्रमवाक्यानुरीधादित्यर्थः । तदुक्तौ कर्तव्यार्थस्य प्रतिपादनावश्यकत्वे । प्रत्ययेन खिङा । সানালি:। সন্মাৰিদিন:। বিধায় সর্বনিন। तस्य नमः । प्रतिषेधकत्वात् निवर्त कत्वात्। नओ विधायकसम्बन्धादेव प्रतिषेधकत्वे हेतुमाइ प्रतिषेधकस्येति । विधायकैति । तथाच न येन सम्बध्यते तदर्थप्रतिपक्षत्वं बोधयेदिति नियमात् विधायकलिङ्सम्बद्धव गयो बियप्रवर्तनापतिपयत्वबोधकत्वमिति भावः । विधायकसम्बन्धेनैवेत्येवकारव्यवच्छेद्यमाई नामेति । नामान्वये धात्वन्वये चेत्यर्थः । पविधायकत्वादिति। विधायकभिववादित्यर्थः । तथाच तदन्वये विधायकप्रतिपचत्व. बोधकत्वासम्भव इति भावः । तत्र प्रमाषमाह यथाइरिति । नामेति । नामान्वयौ धात्वन्वयौ चेत्यर्थः । ननु ताई अब्रामणाधर्मापदघटको नञ् किं वाचकमित्यवाद वदतीति । अब्रामणाधर्मपदघटको ना, अब्राह्मणं माझपाटन्ध For Private And Personal Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५० न्यायप्रकाशः। अतश्च नेले त्यत्र नो धातुयोगाननोक्षतिभ्यामीक्षणविरोधी कशनार्थः प्रतिपाद्यते । ननु तदन्य-तविरुद्ध-तदभावेषु नजिति सत्यपि स्मरणे नमः खसंसृष्टाभावे शक्तिः, लाघवात् । न तदन्यत्वतहिरुइत्वयोः, तयोरभावघटितखेन गौरवात् अनेकार्थत्वस्य चान्याध्यत्वात् । अतो नजो धातुयोगे धावाभावबोधकत्वमेव । न तहिरुद्धार्थबोधकल्लमिति चेत्, सत्यम्, मञोऽभाव एव शक्तिः । स्मरणन्तु प्रतीत्यभिप्रायम्, न शक्त्यभिप्रायम् । माचं वदति अधर्मच धर्मविरोधिनं बदतीत्यर्थः । पतवेति । धात्वन्च यिनी नषः प्रतिमेकालासम्भवाचेत्यर्थः । मत्रीशसिम्यां मज पदेक्षधातुभ्याम् । ईमणविरोधी ईक्षण भिन्नः। नीदलियामोक्षधाभाव एव प्रतीयते न पुनरीक्षणविरोधीति पूर्वपर्याप्त मन्विति । खसंसृष्टे ति । स्वार्यान्वितार्थप्रतियोगिकाभावे इत्यर्थः। लाघवात् शक्यतावच्छेदकलघुखात् । तदन्यत्वादौ तु न शक्तिरित्याह न तदन्य त्वेति । अब हेतुमाह तयोरिति । सदन्यत्वसहिरुद्ध त्वयोरित्यर्थः। अभावघटितत्वेनेति । तथाच तदन्यत्वं सत्तादात्म्यसम्बन्धावच्छिवप्रतियोगि काभाववत्त्वम् । तविरुद्धत्वश्च तेन सहेकवावस्थानाभाववत्वमिति तयोईयोरेवाभावघटितत्वेन अभावत्वेनैव शतव ङ्गीकार तयोरपि संग्रहात् तत्र तत्र शक्तिस्वीकार बनेकशक्ति कल्पने गौरवमिति भावः । न केवलं गौरवं सिद्धान्तविरोधश्चेत्याह भनेकार्थबेति। पन्धाय्यत्वादिति। मधाच पन्धाय्याने कार्यमिति मीमांसकसिद्धान्यविरोष इति भावः । पत इति। प्रभावत्वेनैव नअ पदशने रिव्यर्थः । मोऽभावत्वेनैकैव शक्तिरित्यभ्युपगम्योत्तरति सत्यमिति। प्रतीत्यभिप्रायमिति । क्वचिदन्योऽम्याभावत्वेन कचिदेवनावस्थानाभावत्वेन च प्रतीतेस्तदभिप्रायमित्यर्थः। न तु লামলিমালিনি মাষ। লঙ্গা অাৰু লও অসিঙ্গালুৰীন সকল सम्बन्धानौचित्यात् । प्रत्ययस्य ना सम्बन्धे प्रतिषेधसैव प्रतीते रिति भावः । वेन मी. अतिरूपपदइयेन । प्रत्ययान्वये बाधिते नाचत्वारेवावशिष्टत्वादिति भावः । For Private And Personal Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशा २५१ तथापि नेक्षेतत्यचेतप्रत्ययस्य नबा असम्बन्धात्तेन तावत् कश्चिदर्थो विधेयः । तत्र नः तावडालों विधातुं शक्यते, नजा लदभावबोधनात्। नापि तदभावो विधातुं शक्यते, अमावस्या. विधेयत्त्वात्। अतस नजीक्षतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते। सः चेक्षणविरोधी लक्ष्यमाण: पदार्थो नेतेत्यनीक्षणसङ्कल्पः, तस्येक्षणविरोधित्वात् । सत्यपि पदार्थान्तरस्येक्षणविरोधित्वे सर्वक्रियाऽविनाभूतत्वेन सङ्कल्पस्यैव लक्षणात्। सः एव नेतेत्यत्र कतव्यतया विधीयते । ननु यदि यः कश्चिदर्थी विधेयः स्यातदा धालय एव विधीयतामित्यत प्राह तन न नादिति । नजेति। धात्वर्था बितेन नना धावामावबोधनादित्यर्थः । तहि धावाभाव एव विधीयतामित्यत पाह. नापौति। अविधेयत्वात् अनुपादेयत्यात् कृति साध्यवाभावादिति यावत् । विधानयोग्यः कृतिमाध्यः। ईक्षणविरोधी ईक्षणभिन्नः । लक्षणया प्रभावशक्तस्य नोऽन्योऽन्याभावपरतया अजहत्वार्थलक्षणया, अन्धोऽन्याभाव विशिष्टपरतारूपवैशिष्ट्यलक्षणया चेत्यर्थः । कोऽसावर्थ इत्यवाह स चेति । अनीक्षण सङ्कल्प इति। सङ्कल्प: कर्म मानसमित्युक्ते निसव्यापारविशेष: सशल्यः । स च भाव. पदार्थयामादौ मयैतत्कर्तव्यमिति निश्चयः । अभावपदार्थे च मयैतन्त्र कर्तव्यमिदि निश्चयः । प्रतते चाभावस्थलीयत्वेन उद्यदादित्यदर्श मया न. कर्त्तव्यमिति निश्चय एवा.. লীদ্বযুদ্ধ। ननु पर्युदासाश्रयणादौक्षणभिन्नत्वेन कान्तरस्यापि प्राप्ति: सम्भवति । सत्काएमनीक्षणसङ्कल्पो मृह्यत इत्यत आह तस्ये ति। तथाच ईक्षणेतरथावत् कमानुष्ठानस्यै कैक-- पुरुषाशक्य तया तद्दिधानासम्मवात्, ईचणेतरस्यः कर्मविशेषस्यः विधानेऽपि ईक्षणस्यानिवार्यत्वापत्तेश्च ईक्षणविरोधिरूपस्व. ईक्षणेतरस्पैन ग्रहणं न्याय्य मिति भावः । ननु हस्ताद्यावरणरूपस्य ईक्षणविघटनपदार्थान्तरस्य. सत्त्वात् कथमनोक्षगसङ्कल्यस्यैव यहमित्यत पाह सत्यपौति । सर्वक्रियेति। सबासु क्रिया अविनाभूतत्वेन अव्यभिचरित्वेनेत्यर्थः । तथाच सर्व क्रियायाः सङ्कल्प व्याप्यतया इलाद्यावरणस्यापि सङ्कल्पमूलक For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५२ न्यायप्रकाशः। अनीक्षणसङ्कल्पेन भावयेदिति । भाव्याकाङ्क्षायाञ्च एतावता हैनसा वियुक्तो भवतीति वाक्यशेषावगतः पापक्षयो भाव्यनया सम्बध्यते। एवञ्चात्र पापक्षयार्थसङ्कल्पस्य कर्तव्यतया विधानात् तस्य व्रतमित्यनेनैकवाक्यता सिध्यति । तसि नेतेत्यत्र तस्य व्रतमित्युपक्रमात् पयुंदासाश्रयणमिति । नानुवाजेषु येयजामहं करोतीत्यत्र विकल्पप्रसत्या तदा तया मूलभूतस्यानोक्षणसङ्कल्पस्यैव ग्रहणमुचितमिति भावः । विधान कारमाह पनौतपति। सथाचोक्तं न्यायमालायां चतुर्थाध्यायप्रथमपाद यद्यपि ईक्षणादिवरे बहको व्यापारा अनुष्ठानयोग्या: सन्ति तथापि कायिकশান্ধিলাপাহৰিাসলীলানলাম্মাদাললীলাম্ব বন্ধু एव परिशिष्यते। सङ्कल्पनीयवार्थ: प्रत्यासत्या धात्वर्थनिषेधः। तथाच उद्यन्नमसं यान्तश्चादित्यं नेक्षिष्ये इत्येवंरूपः सङ्कल्पोऽत्रानुष्ठेयत्वेन विधीयत इति । भाव्याकाङ्कायां भाक्येदित्यत्र किं भावदिति कभाकामायाम् । एतावतेलि । एतावता व्रतजातेन । एनसा पापेन। वाक्यशेषेति । तस्य व्रतमित्य पक्रम्य पानातानो क्षेतीद्यन्तमित्यादिवाक्यानामन्तवाक्ये नावगत इत्यर्थः। मनुनापि चतुर्थाध्याये अतोऽन्यतमया कृत्या बौवंश सातको दिकः । स्वायुष्यया स्यानि व्रतानीमानि धारयेत् ॥ इस्युपक्रम्य नेतोद्यन्तमादित्यमित्यादीनि नष पदघटितानि वनि वाक्यान्यभिप्रायो संशतम् पमेन विश्री उत्तेन वर्तयन् वेदशास्त्रवित् । व्यपेतकाषी नित्यं ब्रह्मलोके महीयते ॥ इति । उपसंहरसि तसिद्धमिति । विकल्पप्रसनजी खिङन्वयबाधकत्वं दर्शयति नानुयाजेष्विति। येयजामहं ये यनामा इति मन्त्रविशेषम् । पर्युदासाश्रयणं नमोऽनुयानपदनान्ण्यादन्योन्याभावार्थ For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २५३ अयणम् । तथाहि यद्यत्र प्रधानसम्बन्धलोभावजः प्रत्ययसम्बन्धः स्त्रीक्रियेत तथा सत्य नेन वाक्येनानुयाजषु येयजामहः प्रतिषिध्यत इति वक्तव्यम् अनुयाजेषु येयजामहं न कुर्यादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना सम्भवति । प्राप्तिसापेक्ष वात् प्रतिषेधस्य । अतएव नान्तरिक्ष न दिवोत्यस्य न प्रतिषेधकत्वम् । अन्तरिक्षे चयनाप्राप्तेः। अतएव न ब्राह्मणो हन्तव्य इत्यस्य नित्यवइनननिवर्तकत्वमुपपद्यते। सर्वो हि पुरुषः कदाचिद्धननादौ ताजीकरणम्। विकल्पप्रसक्तिमवगमयति तथाहौति । प्रधानति । नञी लिङा सम्बन्धः प्रधानन सम्बन्धस्तस्य खोभात् तस्याभ्यहि तत्वबोधादित्यर्थः । प्रत्ययसम्बन्धी लिङ सम्बन्धः । प्रतिषिध्यते वजनौयत्वेन बोध्यते। लिङन्वितस्य नजो लिङर्थ प्रवर्तनाविरोधिनिवर्तना. बोध कतया वजनौयत्वप्रतिपादकत्वात्। वक्तव्यं प्रतिपादयितव्यम्। स च प्रतिषेधो न सम्भवति तस्य प्राप्तिसापेचत्वात् अनुयाजेषु च येयजामहस्य रागादप्राप्ने रित्याह न चेति । तत्र अनुयाजेषु । तस्य येयजामहस्य । प्राप्तिसापेक्षत्वादिति । तथाच प्राप्तिः कर्तव्यताबुद्धिः । पादौ कम्मणः कर्तव्यताबुद्धिमन्तरेण वज्ज नीयताबुद्दिन जायत एव । नहि छेनेन्टुमहलम्पर्श नस्य वज्ज नीयतावुद्धिः पुंसी दृष्टा। मागस्य कर्त्तव्यताबुद्धेरसम्भवात् । एवञ्च वर्जनौयताप्रतिपादकः प्रतिषेधः कर्तव्यताज्ञानमपेचत एवेसि भावः । पतएवेति । प्रतिषेधस्य प्राप्तिसापेक्षा त्वादिवेत्यर्थः । नान्तरिक्षे इति । तथाच श्रुतिः । म पृथिव्यामनिश्चेतव्यो नान्तरिक्ष न दिवौति। अन्तरिक्षे अग्निपयनस्थासम्भवेनाप्रानेनान्तरित इति वाक्यं न प्रतिषेध:, किन्त्वनुवाद एव । तथाच प्रथमाध्यायहितीयपाद भाष्यम् - न पृथिव्यामप्रिवेतव्यो नामरिचे न दिवौति । हिरण्यं निधाय चेतव्य इत्याकाशितत्वादस्य शेषः । पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था । सति प्रसों प्रतिषेधी नित्यानुवाद इति । पतएव प्राप्तिसत्त्वे निषेधस्य निवतंकवादेव। नित्यवत् सर्वथा। इनमस्स रागतः माप्तत्वादिति भावः। हमनस्य रायतः मानिदर्भयनि सवों द्वीति । निषेधस्य प्राप्ति For Private And Personal Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५४ न्यायप्रकाशः। प्रवर्तते। तत्र यदि निषेधस्त्र प्राप्तिसापेक्षत्वं न स्यात्तदा रागादि तिरोधाय हननादावप्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्ती रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् । प्राप्तिसापेक्षत्वे तु स्वयमप्रकृतं प्रति प्रसत्यभावेन निषेध शास्त्राप्रवृत्ते रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्रप्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः। . अतश्च ब्राह्मणो न हन्तव्य इत्यस्य निषेधस्य निवृत्तिनियमबोधकत्वम् । व्रीहोनवह न्यादित्यस्येवावघातनियमबोधकत्वम् । यथा खलु बोहोनवहन्यादित्यादिशास्त्रं वैतुष्यार्थमवधाते स्वतः: सापेक्षत्वानभ्युपगमे दोषमाह तत्र यदीति । रागादि रागादिकं निमित्तम्। तिरोधाय विजित्य । प्रामाण्योपपत्ताविति । तथाच यः पुमान् रागादिकं न्धक्कत्य हननादावहत्त एव वर्तते न इन्तव्य इति निषेधशा स्त्रस्य तहिषयत्वे ने वीपपत्तौ यो रागादिना प्रवर्तते तेन न निवर्तितव्यं, निषेधशास्त्रस्य प्रवृत्तविषयत्वानावश्यक त्वादिति भावः । निषेधस्य प्राप्तिसापेक्षत्वाङ्गीकारे तु नैष दोष इत्याह प्राप्तीति । स्वयमप्रवृत्तं रागाद्यभावेनाप्रहत्तम् । प्रसत्यभावेन हननप्राप्तभावेन। प्रवृत्तं रागादिना हननप्रवृत्तम् । प्रत्येवेति । एव कारण प्रतिषेधशास्त्र स्थाप्रवृत्तविषयत्वे साफल्यं नास्तीति दर्शितम् । भान्तिनिमित्तरागबाधेनेति । भान्तिर्निमित्तं यस्य तथाविधस्य रागस्य बाधेन रागनिमित्तभूतस्येष्टसाधनताज्ञानस्य भ्रान्तित्वसम्पादनया रागजन्यव्यवहारप्रतिबन्धेनेत्ययः । तथाच हननं बलवदनिष्टाननुबन्धौष्टसाधनं वेरनिर्यातनफलकत्वादनिष्ट विशेषादर्शनाचे ति हननस्य बलवनिष्टाननुबन्धौष्टसाधनताज्ञानमादौ भवति ततस्तस्मिनिच्छा जायते तदनन्तरच तस्मिन् प्रवर्तते । तदानौं न हन्तव्य इति प्रतिषेधवाक्येन इननं बलवदनिष्ट साधनमिति बोधिते हुननस्य बल वदनिष्टान नुबन्धोष्ट साधनत्वेन यज्ञानं प्रामासीत् तस्य भ्रान्ति त्वमेव पुरुषी निशिनीति । ततम्त जनितरामस्याप्यनुचितत्वावधारणेन. जायमानामपि प्रवृत्ति संहरन् चे टातो निवर्तत इति रागजन्यव्यवहारप्रतिबन्धाद्रागबाध इति भावः । अतथेति । निषेधस्य प्रवृत्तविषयत्वादित्यर्थः । नियमबोधकल्ने दृष्टान्तमाह बौहीनिति । अवहन्यादित्यस नियमबोधकत्वं व्यनयति धथा खखिति । शास्त्र मिति । म For Private And Personal Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः । २५५ प्रहत्तं पुरुष प्रति न प्रवर्तते, वैययात् । किन्तु दलनादी प्रवृत्तं प्रति। एवं न हन्यादिति शास्त्र हननात् स्वयं प्रवृत्तं पुरुषं प्रति न प्रवर्तते, वैयर्थात्। किन्तु हनने प्रवृत्तं पुरुषं प्रति, कर्तव्यत्वेन प्रसक्तस्य निषेधात् यत्कर्तव्यं तन्नेति । ___ अतश्च प्राप्तिसापेक्षत्वात् प्रतिषेधानामनुयाजेषु येयजामहप्रतिषेधे तस्य तत्र प्राप्तिर्वक्तव्या, सा न तावद्धननादाविव रागतः सम्भवति । अतो यजतिषु येयजामहं करीतीति शास्त्रात् सा वक्तव्या । शास्त्र प्राप्तस्य निषेधे विकल्पः स्यात् । शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् । प्रवर्तत इत्यन्वितम् । वैयर्थादिति । स्वतः प्रवृत्तस्य पुरुषस्य अवघातप्रवृत्त्युत्पादनानावश्यकत्वादिति भावः । दलनादाविति । वैतुष्यस्य नानोपायसाध्यत्वेन अवघातमुत्सृज्य यः पुमान् वंशनाख्यादिना दखनादौ वैतुष्याय प्रवर्तते तं प्रतीत्यर्थः । एतत्सादृश्यं दाटी. न्तिके अवगमयति एवमिति । वैयर्थ्यादिति । निहत्तस्य निवृत्त्युत्पादनानावश्यकत्वादिति भावः। कर्त्तव्यत्वे नेति । यत्कर्त्तव्यं कर्तव्यतया निश्चितं तहस्तुती न कर्त्तव्यमिति निषेधादित्यर्थः । लखमादनुयाजेषु ये यजामहप्रतिषेधानीकार तत्र तत्प्राप्निवक्तव्ये वेत्या अतश्चेति । सा च प्राप्तिर्न रागत: सम्भवतीत्याह सा नेति । एवञ्च शास्त्रादेव तत्प्राप्ति रोकायंत्याह चत इति । यजतिष्विति । यात यागेषु । एतच येयजामहसहितं मन्त्रगणमभिघायामाताया: "एष वै सप्तदश प्रजापतिर्यजे यज्ञे अन्वायत्त” इति श्रुतेस्तात्पयार्थमादायीपरचितं वाक्यं न तु साक्षात् श्रुतिरेषा । भाष्यादौ एष वै सप्तदश प्रजापतिरित्यादिश्रुतेरेव विषयवाक्यताया दर्शितत्वात्। भवतु शास्त्रादेव प्राप्तिर्वतव्या का हानिरिस्यत पाह शास्त्र प्राप्तस्येति । विकल्प: इच्छया ये यजामहमन्त्रं पठेन्न पठेद्देत्येवरूपः। ननु यथा रागमाप्तस्य शास्त्रे ण सर्वदा पाधी रागनिमित्तस्य भान्तित्वकल्पनात्, तथा येयवामहस्यापि सव्वंदैव वाधः स्वादित्यत पार शास्त्रे गति । For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २५६ www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir न च पदशास्त्रेणाहवनीयशास्त्रस्येव नानुयाजेष्विति विशेषशास्त्रेण यजतिषु येयजामहं करोतीति सामान्यशास्त्रस्य बाधः स्यादिति वाच्यम् । शास्त्रयोर्हि न तत्र बाध्यबाधकभावो यत्र परस्य निरपेक्षता । नहि पदशास्त्रस्य स्वार्थविधानार्थमाहवनीयशास्त्रापेचास्ति । निषेधशास्त्रस्य तु प्रसक्त्यर्थं यजतिषु येयजामहं करोतीति विधेरस्त्यपेक्षा । एवञ्च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवत् विधि ननु यदि शास्त्रेण शास्त्रान्तरबाधो न युज्यते तदा चाहवनीये नुहीतोति सामान्यशास्त्रप्राप्तस्याहवनीयस्य यागविशेषामातेन यदि जुहोतोत्यनेन वाध: सिद्धान्तसिद्धो विरुध्येत । तस्मात् तद्दत् येयजामहनिषेधशास्त्रेण विशेषेण येयजामहकरण - शास्त्र सामान्यं सर्वदेव बाध्यतामित्यापतिं परिहरति न चेति । परिहारकं हेतुमाह शास्त्रयोहति । परस्येति । विशेषशास्त्रस्येत्यर्थः । निरपेक्षता स्वप्रवृत्ती सामान्यशास्त्रानपेचित्वम् । पदाहवनीयशास्त्रयोर्मध्ये विशेषस्य पदशास्त्रस्य सामान्यशास्त्रभिरपेचत्वं प्रतिपादयन् शास्त्रयीर्बाध्यबाधकभावसुपपादयति नहौति । प्रतिषेधरूपे विशेषे तपरौत्यं प्रदर्शयन् सामान्यविविविशेषनिषेधयोर्वाध्यबाधकभावासम्भवं प्रतिपादयति निषेधशास्त्रस्येति । नानुयाजेषु येयजामहं करोतीति निषेधरूपविशेषशास्त्रस्येत्यर्थः । प्रत्यर्थं निषेध्यस्य येयजामहस्य प्राप्तार्थम् । तथाच यदि येयजामह विधिलभ्यमनुयाजेषु येयजामहस्य कर्त्तव्यताज्ञानमेव न स्यात् तदा निषेधशास्त्रीय तत्र तद्वाध एव न घटते । प्रमाणविशेषेण कर्त्तव्यतया ज्ञानविषयस्थ पदार्थस्य प्रमाणान्तरेण तज्ज्ञानस्य मिथ्यात्वकल्पनया तद्दिषयव्यवहार प्रतिबन्धस्य बाधपदार्थत्वात् । तथाचीतं भाष्यकारेदशमाध्याय प्रथमाधिकरणे— बाधो नाम यदेवेदमिति निश्चितं विज्ञानं कारणान्तरेण मिथ्येति कथ्यते इति । तस्मात् प्रतिषेधेन प्रतिषेध्यप्राप्तार्थं विधिरपेक्षणीय एवेति भावः । ननु प्रतिषेध्यप्राप्तये प्रतिषेधे नावश्यापेचयोयो विधि: प्रतिषेधाधिकरणे प्रवर्त्तताम् । अनन्तरन्तु विशेषविषयत्वेन बलीयसा प्रतिषेधेनासावत्यन्तमेव बाध्यतामिति न विकल्पाव तार:, तुल्यबलत्वाभावादित्यत तुल्यबलत्वमेवोभयोर्ट भंयति एवञ्चेति। उपमन्यत्वेन For Private And Personal Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २५० शास्त्रस्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेधेन विधेरत्यन्तबाधो युक्त इति विहितप्रतिषिद्धत्वादिकल्प: स्यात् । स च न युक्तः, विकल्पे हि पक्षे शास्त्रस्याप्रामाण्यं भवति । न ह्यनुयाजेषु येयजामहकरणे नानुयाजेष्वित्यस्य प्रामाण्यं सम्भवति । व्रीयनुछानसमय इव यवशास्त्रस्य । हिरदृष्टकल्पना च स्वात्। विधेहिं एवं ज्ञायते यदमुयाजेषु येयजामहकरणे कश्चनोपकारो भवतीति निषेधाच तदकरणादिति ज्ञायते। अनृतव. दनाकरणादिव दर्शपौर्णमासयोः। स चोपकारोऽदृष्टरूप इति हिरदृष्ट कल्पनाप्रसङ्गः । अतश्च विकल्पो न युक्तः । प्रतिषेधाश्रयण च तदापत्तेन तदाश्रयणम् । प्रतिषेध्यसमर्पकत्वेन । प्रतिषेध्यमन्तरेण प्रतिषेधस्य जीवनासम्भवादिति भावः । विहितप्रतिषिद्धेति । विहितत्वात् प्रतिषिद्धत्वाच्चे त्यर्थः । भवतु विकल्प एव को दोष इत्यत पाइ स च म युक्त इति । अयुक्तत्वे हेतुमा विकल्प हौति। उभयोः प्रामाण्यासम्भवं प्रतिपादयति न होति । द्रौ ह्यनुष्ठानसमय इवेति । बौदिभिर्यजत यवैर्यजेते ति श्रुतिभ्यां पुरोडाशसाधनद्रव्यत्वेन विहितयोवहियवयो। कल्पिकत्वेन सिद्धान्त सिद्धत्वम् । तत्र यथा ब्रीहियोगे क्रियमाणे यवश्रुतेरमामास्थम्, तथा यव प्रयोग क्रियमाणे च ौ हिथुतेरमामाण्यं, तथा प्रकृतेऽपौत्यर्थः । दिरदृष्टेति । पनुयाजेषु चेयजामहं कुर्याद्र कुयाई ति श्रुतिभ्यां येयजामहकरणाकरणयोईयोरेवाहरननकत्वमतौतेरावश्य कराया अदृष्टय कल्पना स्यादिस्यर्थः । घदृष्टय कल्पनाप्रकार दर्शयति विधेरिति । विधिवाक्यादित्यर्थः । उपकार इति । प्रधानोपकार इत्यर्थः । तदकरणात् येयजामहाकरणात्। कथनोपकारी भवतीत्यनुपज्यते । ननु येयजामहाकरणस्याक्रियात्वेन कथमुपकारजनकवमित्यती अक्रियाया अपि उपकारकत्वं दृष्टान्तेन साधयति अनृतेति । दर्शपौर्णमासयोः श्रूयते नानृतं वःदिति। तवानृतवदनाभावादक्रियारूपादपि यथा दर्शपौर्णमासयोरुपकारस्त था प्रकते. ऽपौत्यर्थः । स एवोपकारीऽदृष्ट फलरूपत्वाददृष्ट इत्युच्यते इत्याह स चेति । अतश्चेति । यतो विकल्प पाचिकाप्रामाण्य बिरदृष्ट कल्पना च स्याहत इत्यर्थः । इदमुपलक्षणम् । For Private And Personal Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २५८ www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir किन्तु नत्र अनुयाजशब्देन सम्बन्धमाश्रित्य पर्युदास श्राश्रीयते । मअनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तत्वलक्षणात् । अनुयाजव्यतिरिक्तेषु येयजामहं करोतीति । अत्र च वाक्ये येयजामहः कर्त्तव्यतया न विधीयते, यजतिषु येयजामहं करोतीत्यनेनैव विहितत्वात् । किन्तु सामान्यशास्त्रविहितयेयजाम हानुवादेन तस्यानुयाजव्यतिरिक्तविषयता विधीयते यद्यजतिषु येयजामहं करोति तदनुयाजव्यतिरिक्तोष्विति । एवञ्च सामान्य प्रमाणत्वाप्रमाणत्व परित्यागप्र कल्पनात् । दुज्जीवनहानियां विकल्पे वाष्टदोषता ॥ इत्युक्तदोषान्तरस्यापि सम्भवादिति बोध्यम् । यतो नञः प्रतिषेधपरत्वाङ्गीकारमूलिका विकल्पापत्तिरतः प्रतिषेधपरत्वं नाश्रयणीयमित्याह प्रतिषेधाश्रयण इति । कोशी नञोऽर्थ इत्याह किन्विति । अनुयाजपद सम्बद्धेन मत्रा बोधनीयमर्थमाह नजनुयाजेति । नन्वनुयाजपदसम्बद्धेन नत्र तदभावरूपं तहिरोधित्वमेव बोध्यतां कथं प्रतिरिक्तत्वं तस्य मुख्यार्थत्वाभावादित्यत श्राह लचणादिति । अनुयाजव्यति'रितव्वेन लाचणिकत्वादित्यर्थः । विकल्पापत्तिरूपमुख्यार्थपरत्वबाधक सत्त्वादन्योऽन्याभावयत्परत्वेन लक्षणाया श्रावश्यकत्वादिति भावः । नन्वनुयाजव्यतिरिक्तेषु येयजामह कर्तव्यता विधानमुखेन अनुयाजेषु येयजामहकरणाभाव एव विधीयते । शास्त्रान्तरेण तु यागमात्रे येयजामह कर्त्तव्यता विधानादनुयाजेष्वपि तविषानं जातमिति येयजामहकरणाकरणयोरेक मानुयाजे सन्निपाताद्दिकल्पसदस्य एवेत्यत आह पत्र चेति । न विधीयत इति । तथाच नायं येयजामह कर्त्तव्यताविधिर्येन सहारेणानुयाजेषु येयजामहकरणाभाषी विधेयः स्यादिति भावः । अनुयानव्यतिरिक्त येयजामह विधानस्यासम्भवं दर्शयति यजतिष्विति । विहितत्वादिति । या सामान्ये येयजामह विधानादनुयाजव्यतिरिक्तेष्वपि तस्य प्राप्ततया विधामामुपपत्तेरिति भावः । afe किमर्थं तदाक्यमित्यत्राह किन्विति । सामान्यशास्त्रेति । यजतिषु येयजामहं करोतीति शास्त्र त्यर्थः । तस्य येयजामहकरणस्य। विधानप्रकारमाह यदिति । एवचेति । नानुयाजेचित्यस्य अनुयाज यतिरिक्तत्व विधायकत्वे सतीत्यर्थः । सामान्य. For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नामयमकामा शास्त्रस्य विशेषापेक्षिणो नानुयाजेश्चित्य नेनः अनुयाजव्यतिरिकाः विषयसमर्पणादनुयाजव्यतिरिकेषु यजतिषु येयजामहः कर्तव्यः तया प्राप्तः । अनुयाजेषु तु स.न. कर्तव्यतया प्रामो न वा.प्रतिः षित इति न विकल्पः । लक्षणया चानुयाजव्यतिरिक्त विषयसमर्पणाबानुयाजेष्विति वाक्यस्य नम्प्रामाण्यम् । अतश्च पर्युदासाश्रयणे न किञ्चिबाधकम् । तसिद्धः मानुयाजेष्विति वाक्ये विकल्पभयात् पर्युः दासाश्रयणमिति। ननु पर्युदासाश्रयणे यजतिषु येयजामहं करोतीति शास्त्रेण यागसामान्ये प्राप्तस्य येयजामहस्य नानुयाजेष्वित्यनेनानुयाज: व्यतिरिक्त सङ्कोचनात् पर्युदासस्योपसंहाराभेदः स्यात्। उपसंहार हि सामान्ये प्राप्तस्य विशेपे ससोचो भवति। यथा भास्त्रस्य यजतिषु येयजामहमित्य स्य । विशेषापेक्षिण: अनुयाजव्यतिरिक्त त्व गुणविशेषाकाङ्गिणः। अतुयाजेति । अनुयाज भिन्नविषयत्वबोधनादित्यर्थः । एवञ्च अनुयाजेषु येयजामहविधेरौदासीन्यात् तेषु येयजामहस्य न कर्तव्यतया विधानं नापि प्रतिषेध इत्याइ अनुयालेष्विति । स येयजामहः । इति न विकल्प इति । यतोऽनुयाजेषु विधिनिषेधश्च न प्रवर्तते. प्रबो न विकल्प इत्यर्थः । कष्टं कर्मेति न्यायाद कर णमेवेति भावः । ननु नत्र पदसमभिव्याहतस्य मानुयाजेषु येयजामहं करोतीति वाक्यस्य सिवर्तकत्वाभावादप्रामाण्य मापद्यत इत्यत आह लवण्येति । नाप्रामाण्य मिति । तथाच स्वक्षणयापि खाविषयकामोत्पादकत्वमाप्रामाण्यम्। सर्वथा प्रमात्मक ज्ञानानुत्पाद कास्यैवाप्रमायावा. दिति भावः। न किञ्चिदाध का मिति । प्रतिषेध परत्वे यथा विकल्पापत्ति: पाक्षिकाप्रामाण्यापत्तिच बाधिका तथा किमपि बाधक नास्तीत्यर्थः । उपसंहरति तत्सिवमिति । सामान्य शास्त्र प्राप्तापजीविपयंदासस्योपसंहारेण सह सार्यमापादयति मन्विति । पश्यं दासस्य सामान्य शास्त्रीपजीविपयंदासथ। एएसंहाराभेद इति । उपसंहारवक्षणाक्रान्ततया साऱ्यांपत्तिरित्यर्थः ।. उपसंहारण तणाकान्त ताप्रदर्शनाय. तल्लक्षणं प्रतिपादयति उपसंहारे होति ।. सामान्य प्राप्त स्वेति। एतेन सामान्य प्राप्तस्य विशेष For Private And Personal Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। पुरोडाशं चतुर्दा करोतीति पुरोडाशसामान्य प्राप्तं चतुर्दाकरणमाग्नेयं चतुर्दा करोतीत्याग्ने ये सङ्कोच्यत इति चेन्न। तन्मात्र. सङ्कोचार्थत्वादुपसंहारस्य तदन्यमात्रसङ्कोचार्थत्वात् पर्युदासस्येति केचित् । निष्ठतया सङ्गीच इति तल्लक्षणं प्रतिपादितम् । एक्च प्रागुतपर्युदासस्यापि यागसामान्य प्राप्तस्य येयजामहस्य अनुयाजातिरिक्तरूपविशेषनिष्ठतया सझीचादभेदापत्तिसिध्यति । ननु सायं नाम परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेकाधिकरणस्तित्वं यथा भूतत्वमूतत्वे । न तु द्रव्यत्व घटलयोरिव व्याप्यन्या पकभावापन्नधर्मयोः सामानाधिकरण्यम् । एवञ्च यदि पर्युदासस्योपसंहारव्याप्यत्वं यदि वोपसंहारस्य पर्युदासव्याप्यत्वं भवेन तदा सालापात इत्यतः पर्युदासस्य नेतोद्यन्तमादित्य मित्यादावुपसंहाराव्याप्यत्वस्य. प्राक् प्रदर्शनादिदानीमुपसंहारस्य पर्युदासाव्याप्यत्वं प्रदर्शयति यति । पुरीडाशमिति । दृतीयाध्यायप्रथमपाद दर्शपौर्णमासप्रकरणे श्रूयते । तं चतुर्दा कृत्वा पुरोडाशं वर्हिषदं करीतीति। दर्शपौर्णमासे च आग्नेयोऽग्नीषोमीय ऐन्द्राग्रश्न पुरोडाशी विद्यते । तत्प्रकरणीयया चतुर्दाकरण श्रुत्या सर्वेषां पुरीडाशानां चतुर्कीकरणं प्रतीयते । अत्यन्तरेण तु आग्नेयं चतुर्की कृत्वा इदं ब्रह्माए इदं होतुरिदमध्वोरिदमनौध इति ऋत्विग्भक्ष्यत्वेन भाग्ने यस्यैव चतुर्वाकरणं विधीयते । एत हाक्यगताग्नेयपदबोध्याग्निदेवताकपुरोडाममात्रनिष्ठतया तं चतुर्दा कृत्वा पुरोडाशमित्यु क्तपुरोडाशचतु करणं सङ्कोच्यत इति तात्पर्यम् । एवञ्च पर्युदासेतरत्रापि उपसंहारसनावात् पर्युदासाव्याप्यत्वमुपसंहारस्य सिद्धमिति सार्यमापद्यत एवेत्याशङ्का सुघटेति । पाशङ्कां परिहरति नेति । तन्मात्रेति। सामान्यस्य उपसंहारवाक्य घटकपदविशेषयोध्यपदार्थविशेषविषयत्वरूपसङ्कोचफलकत्वादित्यर्थः । तथाच विशेषशास्त्रघटकपदविशेषयोध्यपदार्थविशेषविषयकत्वेन सामान्य शास्त्रस्य सङ्कोचनमुपसंहारपदार्थ इति भावः। पर्युदासस्य तलक्षण्यमा सदन्येति। सामान्यशास्त्रस्य मज पदघटितवाका. घटक-पदविशेष-बोध्य-पदार्थविशेषतर निखिलपदार्थ निष्ठतारूप-सङ्कोचफलकत्वादित्यर्थः । तथाच नज पदघटितवाक्यघटक-पदविशेषयोध्यपदार्थविशेषेतर निखिलपदार्थविषयकत्वेन सामान्यस्य सङ्कोचनं पर्युदासपदार्थ इति भावः । इत्थञ्च उपसंहारस्थले सोचकवाक्यं मज पदाघटितम्, पर्युदासस्थले तु सोचक For Private And Personal Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २६१ अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य विशेषे सङ्कोचनरूपो व्यापारविशेषो विधेः । पयंदासस्तु पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् इत्यभियुक्तो त्या प्रत्ययातिरिक्तेन धातुना वा नाम्ना वा नजः सम्बन्धः। अतोऽनयोस्तावत् स्वरूपतः स्पष्ट एव भेदः । ___ एवं सत्यप्यभेद आशयेत यदि यत्र पर्युदासो विहितस्तत्रावश्यमुपसंहारः स्यात् । न चैतदस्ति, नेक्षेतोद्यन्तमादित्यमित्यादौ सत्यपि तस्मिन् उपसंहाराभावात् । नहि तत्राग्ने य. चतुर्दाकरणमिव सामान्ये प्राप्तं किञ्चित् विशेषे सङ्कोच्यते । पापक्षयोद्देशनानीक्षणसङ्कल्पमात्रविधानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्य अनुयाजव्यतिरिक्तषु सङ्कोचनात् यदि विधरुपसंहारविधित्वं भवति, नैतावता किञ्चिविरुध्यते। विध्यभावे कथं विधिकार्यमुप वाक्यं नत्र पदघटितम् । तथा उपसंहारे सङ्कोच कवाक्यघटकपदविशेषयोध्यपदार्थविशेष. निष्टतया सामान्य वाक्य प्य सङ्गोचः, पर्युदासस्थले तु सङ्कीचकवाक्य घटकपद विशेषबाध्य पदार्थविशेषतरनिष्ठ तथा सामान्यस्य सङ्कोच:। एवमुपसंहारस्थले यत्किञ्चित् खल्पविषय. सया सामान्यस्य सङ्कोच:, पर्युदासे तु यत्किञ्चिदितरनिखिलविषयतया सामान्यस्य सोच इत्येतावान् भेद इति भावः । सिद्धान्तान्तरमाह अन्ये विति। विशेषे सङ्कोचरूपः, विशेषविषयकत्वज्ञानानुकूलस्वरूपः । पर्युदासपदार्थमाइ पर्युदासस्विति ।' एवं सत्यपौति । खरूपतः स्पष्टभेदै सत्यपौत्यर्थः । अभेद आशयेत, अभेद भाशङ्कनौय: स्यात्, भवतामिति शेषः । स्पष्टभेदेऽपि प्रभेदाशङ्का किम्पकारत्वे घटत इत्यवाह यदौति । यत्र पर्युदासः यत्र यत्र पर्युदासः । तथाच यत्र यत्र पर्युदासः स्यात्, तत्र तत्रैव यद्यवश्यमुपसंहार: स्यात्, तदा भवतामाशङ्का सम्भवेदिति भावः । नेतोद्यन्तमादित्यमित्यादौ व्यभिचारान्न तथाङ्गीकार्यमित्याह न चैतदिति । प्रकृतोदाहरणे मानुयाजेष्वित्यादौ। किञ्चिहिरुध्यते इति । एतन्मते धर्मयोरेव For Private And Personal Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश संहारः पर्युदासेन क्रियते इति भवति विरोधः। न. चार विधिर्नास्तीति, नञोऽनुयाजपदसम्बन्धन विधेविधायकत्वस्या ख्यापनात् । अत्र हि . पर्युदासोऽनुयाजव्यतिरिक्तविषयसमपंक आग्नेयपुरोडाशवत् । उपसंहारस्तु विधिरेवः | यञ्चात्र तन्मात्रसङ्कोचाभावानोपसंहार इति । तस्य कोऽर्थः.!, आग्नेयमात्र सङ्कोची वा सामान्यप्राप्तस्य. विशेषमात्र सङ्कोचो वा। आये अनारभ्याधीतसप्तदशत्वस्य मित्रविन्दादिप्रकरणस्थेन, सार्थ्यांपादो विरुद्धः । न त्वनयोः सायं विरोधाय । यथा एकस्य विधरुत्यत्यधिकारविधित्वमविरुद्धमिति भाषः। विरोधमुहावयति विध्यभामः इति । उपसंहारस्य विवे ापाररूपत्वात् पर्यु दासस्य विधित्वाभावेन कथं तेन विधि कार्यभूत उपसंहारः क्रियते इति विरोधी भवत्येवेति भावः। पयंदासवाक्यस्यापि विश्वित्वसाधनेन विरोधं परिहरति न चात्रेति। पत्र विधिर्नास्तौति नेव्यर्थः । कुतो विधित्वं नअ पदघटितवाक्यस्येत्यत पाह मञ इति । पाख्यापनात् स्थापनात्। मनु पर्युदासः किं विधत्ते येमास्य विधायकत्वं स्यादित्यत आह अत्र हौति । अनुयाजेति। येयजामहं करोतीति श्रुतिविहितयेयजामहकरणस्य विषयोऽनुयानंतर यागरूप. इत्येवं विषयसमर्पको विषयविधायक इत्यर्थः । भाग्ने यपुरोडाशवदिति । यथा पाग्नेयं चतुर्की करीतीत्युपसंहार: तं चतुर्दा कृत्वा पुरोडाशं वर्हिषदं करीतौति सामान्य थुत्युक्त पुरोडाशचतुर्दाकरणस्य विषय भाग्ने यपुरोडाशरूप इत्येवं विषयसमर्पक स्तथे त्यर्थः। उपसंहारस्तावदिधिरेवेत्यत्र न कश्चिहिवाह इत्याह उपसंहारस्विति । तथाच यद्युपसंहारस्य विधित्वं सिद्धं सदा सत्सादृश्यात् पर्युदासस्यापि विधित्वमेषितव्यमेवेति भावः । पूर्वमतं दूषयति यच्चेति । पत्र पयंदासस्थले । तन्मात्रसशोचाभावादिस्यत्र तत्मावसङ्गोचपदस्य अर्थप्रतिपत्तये पृच्छति तस्य कोऽर्थ इति । दूषमितुमर्थं विकल्प यति भाग्ने यमात्र इति सामान्यस्येति च । श्राद्ये उपसंहारान्ती व्यभिचार इत्याद पाद्य इति । उपमहारान्तरं प्रदर्शयति अनारोति । तथाच सप्तदश सामिधेनोरनुब्यादिति शुस्था यागविशेषमुपक्रम्य सामिधेनीसासदश्वं विहितम् । अग्निसमिन्धनार्या ऋच: सामिधेन्य इति तीवाध्यायषष्ठ पादे न्यायमाला। For Private And Personal Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। वाक्येनोपसंहारो न स्यात्, आग्नेये सङ्कोचाभावात् । हितीये चतुर्दाकरणस्य पुरोडाशमात्र प्राप्तस्याग्न यसोचवत् अनुयाजाननुयाजसाधारखेन प्राप्तस्याननुयाजेषु सङ्कोचादुपसंहारः स्थादेव । ___ एतावांस्तु विशेषः। श्राग्न यादिवाक्येषु आग्न यादयो विशेषाः स्वपदोपस्थिताः। प्रकृते तु पर्युदासेन तस्योपस्थितिरिति। उपसंहारन्यायस्त्वविशिष्ट एव । __ यच तदन्यमात्रसङ्गीचार्थत्वात् पयंदासस्येति । तन्त्र नेतोद्यन्तमित्यत्र सत्यपि पर्युदासे सङ्कोचाभावात् । न ह्यत्र सामान्ये प्राप्तं तदन्यमा सङ्कोच्यते, सङ्कल्पमात्रविधानादित्यास्तां तावत्। तमिदं नानुयाजेष्वित्यत्र विकल्पप्रसत्या पयुदासाथयणमिति । तञ्च सामिधेनौसाप्तदश्यं न प्रकृतिविषयम् । प्रकृतौ पञ्चदश सामिधेनौ विधानात् तवानवकाशात् । अतो विकृतिविषमिति सिद्धान्तितं तृतीयाध्यायषष्ठपाद। दशमाध्यायाटमपादे तु साप्तदश्यविधन विकृतिसामान्य विषयत्वं. किन्तु मित्र विन्दावरकलादिविलतिविशेषविषयत्वमेव, तत्रैव साप्तदश्यविधानेनोपसंहारात् । तदितरविकृतिषु तु प्रकृतिवडिकृतिरिति न्यायात् पाञ्चदश्यमेवेति सिद्धान्तितम् । तदुपसंहारस्य तन्मते उपसंहारत्वानुपपत्तिः। पामे यविषयत्वेन सीधाभावादित्याशयः। तम्मानसोचपदस्य सामान्य. प्राप्स्य विशेषमाघे सङ्कोच इति दितीयार्थाभिमतौ तु नानुयाजेष्वि त्यस्याप्युपसंहारत्वमेष सम्भवतीति सम्भावसङ्कोचाभावानीपसंहार इत्य सङ्गतमित्याइ दितीय इति । भाग्ने यचतुर्दाकरणस्य अननुयाजे येयजामहकरणस्य चीपसंहारत्वेऽपि विशेषमाइ एमावास्विति । खपदीपाता भाग्ने यादिपदोपात्ता: । प्रकृते सामान्यशास्त्रप्राप्तापजीविपयुदासे । पर्युदासेन नजन्विततत्तत्पदेन । तयोरुपसंहारत्वन्त्वविशिष्टमित्याह उपसंहारेति । पूर्ववादिसम्मतं पर्युदासगतमसाधारणधर्ममपि दूषयितुमनुबदति यच्चेति। दूषयति सनेति ! नेतेति । सन सशोचाभावेऽपि पर्युदासत्वावश्यम्भावात् सङ्गीचार्थत्वस्य पर्युदासासाधारण धर्मषानुपपत्तिरिति भावः । सोचासम्भवं दर्शयति न होति । विकल्पापत्तिनिबन्धमपदासाश्रय पविचारमुपसंहरति तत्सिद्यमिति । For Private And Personal Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। यत्र तु स आश्रयितुं न शक्यते तत्र तत्प्रसतावपि निषेध एवाथीयते। यथा नातिरावे षोड़शिनं गृह्णातीत्यत्र । न ह्यतिरात्रे षोड़शिनं गृह्णातीति शास्त्र प्राप्तमतिरात्रे षोड़शिग्रहणं प्रतिषिध्यत इति विहितप्रतिषिद्धत्वादिकल्पप्रसक्तावपि पर्यदास आधीयते, अशक्यत्वात्। यदि ह्यत्र नञः षोडशिपदेन सम्बन्धः स्त्री क्रियेत तदातिरात्रे षोड़शिव्यतिरिक्तं गृह्णातीति वाक्यार्थ: स्यात्। तत्र चातिरात्रे षोड़शिनं गृहातीति प्रत्यक्षश्रुतिविरोधः । अतएवातिराव पदेन न नजः सम्बन्धः, अतिरात्रे षोडशिनं रहातीति प्रत्यक्षश्रुतिविरोधात् । एवञ्च पर्युदासरूपगत्यभावे विकल्पोऽप्यङ्गीकरणीय एवेत्याइ यत्र विति। स पर्यु. दासः। तत्प्रसक्ती विकल्प प्रसक्तौ। तदुदाहरणमाइ यथेति। अतिराबाख्यः सोमयागविशेषः । षोड़शी सोमपाच विशेषः । न हीति पयंदास आश्रीयत इत्यन्वयः । पत्र नातिराचे षोड़शिनं ग्टह्णातौति वाक्ये । विहितप्रतिषिद्धत्वादिति । एकेन शास्त्रेण विहितत्वादन्येन प्रतिषिद्धत्वादित्यर्थः । अशक्यत्वात् पर्युदासस्थापयितुमशक्यत्वात् । पत्र पर्युदासायथणं कुतोऽशक्यमित्यत आह यदि होति। पर्युदासाश्रयणे षोडशिपदेनातिरात्रपदेन वा नजोऽन्वयोऽभ्यु पेयः। न धातुना, तस्य व्रतमित्युपक्रमाभावात् । तचीभनथाप्यन्वयबाधं प्रदर्शयिष्यन् प्रथमं घोड़शिपदेन नजन्वयबाधं प्रतिपादयवि षोडशिपदैनेति। प्रत्यक्षश्रुतौति । षोडशिव्यतिरिक्त गट हातीत्यस्य षोडशिनं विहायान्यत् पात्र राहातौति तात्पथ्यकत्वावश्यकतया षोडशिनं ग्टहाती ति प्रत्यक्ष श्रुत्या तद्गहण विधानेन तदविरोधादित्यर्थः। न च षोड़शिव्यतिरिक्त रहातोत्यस्य षोडशिमं विहायान्यत् ग्टहातीति तात्पर्य कत्वे मानाभावात् षोड़शौतरपात्रग्रहणार्थ कत्वमेव युक्तम् । तथा सति षोड़श्यन्तर्भावे विधेरौदासीन्यात् तगहण विधानेन न विरोधसम्भव इति वाच्यम् । तथार्थत्वे घोड़. शीतरपात्रग्रहणस्य तत्तहिधिभिरेव प्राप्त तया वाक्य स्यानुवादतापत्ते: । सत्मार्थ क्याय तद. वाक्यस्य षोड़शिवजनार्थकत्वस्यावश्य वक्त यत्वात्। इदानीमतिरात्रपदैन नत्रन्वयबाधं प्रदर्शयति अतएवेति । प्रत्यक्षश्रुतिविरोधार्दवेत्यर्थः । प्रत्यक्ष श्रुतिमुनिख्य सहिरोधं प्रति. এখনি স্বনিৰাশ বুনি । নিৰীৰাহিনি। নলিনানিৰাম্বল ঋনি। মিলা For Private And Personal Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २६५ प्रतश्चात्र पर्युदासस्थानुपपत्तनिषेध एव खीक्रियते विकल्पापत्तिश्च स्वीक्रियते, अनन्यगतः। अतश्चैतत्सिदं यत्र तस्य व्रतमित्याद्युपक्रमो विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा न कलज भक्षयेदिति । यत्र वा विकल्पप्रसक्तावपि पयंदास प्राथयितुं न शक्यते तत्र प्रतिषेधः, यथा नातिरात्रे षोडशिनं गृह्णातीति। ___ एतावांस्तु विशेषः, यत्र विकल्पापादकः प्रतिषेधस्तत्र प्रतिषिध्यमानस्य नान हेतुत्वम्। उभयोरपि विधिनिषेधयोः क्रत्वर्थत्वात् । यत्र तु न विकल्पः प्रसज्यते, प्राप्तिश्च रागतः, पत्र पीड़शिनं रजातीति तात्पर्यकत्वावश्यकत्वे पतिराचे षोडशिनं एकातौति श्रुतिविरोधादित्यर्थः । अनुपपत्तेरिति । असम्भवादित्यर्थः । निषेधस्वीकारमूलिका विकल्पापत्तिरपि खौकार्यस्थाइ विकल्पापत्तिश्चेति। पत्र हेतुर्गत्यन्तरामाव एवेत्याह पनन्यगतेरिति । प्रतिषेधपरत्वानुगमकमा प्रतश्चैतदिति। उपक्रम इति। नास्तीत्यनेनान्वितम् । पायितुं न शक्यत इति। पूर्वोक्तरीत्या नजर्थस्य क्रियेतरान्वयासम्भवादिति भावः । तत्र प्रतिषेधस्त चापि प्रतिषेधः । ननु विधेर्विधेयस्यार्थसाधनत्व मिष निषेधस्य निषिध्यमानानर्थसाधनत्वमपि प्रतिपाद्यमित्युक्तम् । अर्थसाधनत्वच बलवदनिष्टाननुबन्धीष्टसाधनत्वम्। अनर्थसाधनवन्तु बलवदनिष्टसाधनत्वम् । तथा सति एकस्मिन्नतिरावाख्ययागे एकस्य षोडशिग्रहणस्य विधिनिषेधप्रतिपाद्ये निरुक्तार्थसाधनत्वानर्थसाधनत्वे कथमुपपद्यतां विरीधादित्यतो वैकलिकनिषेधस्थले विशेषमाह एतावां स्विति । विशेषो रागप्राप्तनिषेधापेक्षयेति शेषः । विकल्पापादक इति । एतेन विकल्पस्थलीयप्रतिषेधस्यैव अनर्थ हेतुत्वं नार्थः, न तु प्रतिषेधमावस्येत्युक्तं भवति। ताई विधिनिषेधयो: किमर्थत्व मित्यत पाह क्रत्वर्थत्वादिति। करणाकरणयोयोरेव क्रतूपकारकत्वादित्यर्थः । तथाच इयोरङ्गविधितया विधेरिव निषेधस्यापि क्रत्वर्थताप्रतिपादकत्वान विरोध इति भावः । ननु विकल्पस्वैच्छिकतया यकृणायहण्योदयौरव क्रतूप For Private And Personal Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २६६ www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir प्रतिषेधव पुरुषार्थस्तत्र निषिध्यमानस्य अनर्थहेतुत्वम्, यथा कलञ्जभक्षणस्य । दीचितो न ददाति न जुहोतोत्यादिषु दानहीमादीनां कारकतया च कटं कर्मेति न्यायादग्रहणेऽपि यागसिद्धौ ग्रहणस्येच्छा विषयत्वासम्भवेन -ग्रहणविधेरननुष्ठानलचणमप्रामाण्य मापद्येतेति चेन्न । विधिदर्शनादनुष्ठाने प्रधानस्योपकारभूयस्तं स्यात् । निषेधदर्शनाञ्च तदनुष्ठानाभावेऽपि तदङ्गरहिततानिवन्धनमुपकार त्वं न स्यादित्येतविशेषस्य कल्पनोयत्वात् । न च यद्वयस्य साधनं तदभावलव्यरिहारसाधनमिति नियमात् षोड़ शिग्रहणाभावस्य क्रतूपकारकत्वात् षोडशिग्रहणस्य ऋत्वनुपकारकत्वं प्रतीयतामिति विरोधतादवख्यमिति वाच्यम् । शब्दप्रमाणविरोधेन तन्त्रियमस्य भावाभावविकल्पव्यतिरिक्तविषयताया आवश्यकत्वात् । क्व तर्हि प्रतिषिध्यमानस्यानर्थहेतुत्वमित्यचानुगमकमाह यत्र त्विति । न विकल्पः प्रसव्यत इति । विकल्पस्थले प्रतिfroयमानस्यानर्थहेतुत्वे 'बाधकसत्त्वादिति भावः । एतेन षोड़शिनं न गृह्णातीत्यादिक्यावतिःत प्रतिश्च रागतः प्रतिषेधश्व पुरुषार्थ इत्येतद्यावर्त्त्यमाह दोचितो न ददातीति । अत्रायं विस्तरः । ज्योतिष्टोमे यूयते, दोचितो न ददाति म जुहोति न पचतौति । एते रागप्राप्तानां शास्त्रप्राप्तानां वा दानादीनां प्रतिषेधाः पर्युदासा वा इत्यत्र मतभेदा दृश्यन्ते । तत्र सूत्रकारभाष्यकारमते पर्य्युदासा एव । तथाहि न ददातीत्यादिश्रुतौ संशयः किमयमहरहर्दधात्, सायम्प्रातर्जुहोतीत्यादिशास्त्रप्राप्तानां पुरुषार्थानां दामादीनां प्रतिषेष उत ज्योतिष्टोमार्थत्वेन प्राप्तानां दानादीनां प्रतिषेधः । अथवा अविशेषात् सर्व्वेषामेवेति । अत्राविशेषात् सर्व्वेषामेवेति पूर्वपचः । तथाच दशमाध्यायाष्टमपाद पूर्वपचसूत्रम् . दोचितस्य दानहोमप्राकप्रतिषेधोऽविशेषात् सर्व्वदान होमपाकाप्रतिषेधः सादिति । For Private And Personal एवं पूर्वपचे माते सिद्धान्तसूत्रम् - अपि तु वाक्यशेषत्वादितरपर्य्युदासः स्यात् प्रतिषेधे विकल्पः स्यादिति । अव भाष्यम् -" अहरहर्दयादिव्यस्य शेषो न दौचित इति । एवं होमपाकयोरपि । असति पर्य्युदासे प्रतिषेधे विकल्पः स्यादिति । Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश मास्त्रप्राप्तावपि पुरुषार्थवेन प्राप्तत्वात् क्रत्वर्थत्वेन च प्रतिषेधात तुल्यार्थवाभावेन विकल्पाप्रसतावपि न तेषामनईहेतुत्वम्, एतेन ज्योतिष्टोमार्थत्वेन विहितानां दानहीमादीनां निषेधाज्ञीकारे पर्युदासासम्भवात् षोडशिग्रहणाग्रहापवत् विकल्पापत्ते नित्यदानहीमादीनामेव पर्युदास इति सिद्धान्ती सर्शितः। माधवाचार्यास्तु पुरुषार्थानामहरहविहिताना दानहीमादीनां निषेध एवेति सिद्धान्त..यित्वा “यदि प्रतिषेधपचे वाक्यभेद भाशयेत तदा पुरुषार्थदानादिव्यतिरिक्त ऋतुकालऽनुष्ठेयमिति पयंदासोऽस्वि"त्यन्तेन ग्रन्थेन नञ्पदान्नित-ददाति-जुहोति पचतिभिनित्यदानातिरिक्त नित्य होमातिरिक्त नित्यपाकातिरिक्रञ्च ज्योतिटोमकाले कुर्य्यादिति दशमाटमपाद. प्रदर्शितवन्तः । पार्थसारथिमिश्रास्तु “पदीक्षितो नित्याग्निहोपादिकं कुर्थादिति पर्युदासे प्रकरणानु:मही न स्यात् । नहि ज्योतिटोमप्रकरणे ज्योतिष्टोमोपकारकं धर्म विहाय नित्यदान होमादिकत्तशामदीक्षितत्वधर्मविधानमुचितम् । तस्माद्रिव्यदानहीमादीनां क्रत्वर्थतया प्रतिषेध एवाय"मिति सिद्धान्तमाहुः । ग्रन्थकताम्येतन्मिचमतानुसारित्वादुच्यते शास्त्र प्राप्तावपीति। जनु यदि शास्त्रतः प्राप्तिस्तदा कथं न विकल्प इत्यत आइ पुरुषार्थ त्वेनेत्यादि । प्राप्तत्वात् अहरहर्दद्यात्, सायम्पातर्जुशीतीति शास्त्रात् पुरुषार्थत्वेन प्रतीतत्वात् । क्रदर्थत्वेन ज्योतिष्टोमोपकारकत्वेन। तुल्यार्थत्वाभावेनेति । क्रत्वर्थत्वपुरुषार्थत्वाभ्यां तुल्यप्रयोजनकत्वाभावेनेत्यर्थः । विकल्पाप्रसक्ताविति। अतएव पार्थसारथिमिौः शास्त्र दीपिकादशमाध्यायाष्टमपादेऽमिहितम् "तमात् प्रतिषेध एवायम् । न च विकल्पप्रसतिरेकार्थाभावात् । यद्युभावपि. विधिनिषेधौ पुरुषार्थी क्रत्वर्थी वा अभविष्यतां तदा व्यकल्पिष्येताम् । पुरुषार्थतया तु. विहितानामग्निहोत्रादीनां ऋतुमध्येऽपि प्राप्तानां प्रतिषेधः क्रत्वर्थतथा क्रियते। त्युपगमनादिप्रतिषेधवत् । क्रतुमनुतिष्ठता अवश्यं वजनीया. न्यग्निहोत्रादीनि भवन्तीति नास्ति विकल्पप्रसङ्ग" इति । .. मथा-"विकल्पाभावात् फलतः पर्युदासत्वं भवतीति मस्खा सूत्रभाष्यकाराभ्यां पर्यु दासतमुक्त मितिः । For Private And Personal Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। रागप्रात्यभावात्। रागतः प्राप्तस्यापि क्रत्वर्थलेन प्रतिषेधे तदनुष्ठानात् क्रतोवैगुण्येऽपि नानर्थोत्पत्तिः, यथा स्वस्त्युपगमनादिप्रतिषेधः । रागत: प्राप्तस्य पुरुषार्थत्वेन प्रतिषेधे निषिध्यमानस्थानर्थहेतुत्वमिति दिक। तसिद्ध निषेधानां पुरुषार्थानुबन्धिलम् । सर्वस्यापि वेदस्य पुरुषार्थानुबन्धिवं प्रकृतमनुसरामः । नेषां शास्त्रप्राप्त दानहीमादीनाम्। अनर्थ हेतुत्वाभावे हेतुमाह रागप्राप्तप्रभावादिति । तथाच प्रागुक्तान हेतुत्वानुगमकवाक्ये यच न विकल्प: प्रसन्यते तत्र निषिध्यमानस्यानर्थहेतुत्वमित्येतावन्मात्रीती दौचिती न ददातीत्यादिनिषिध्यमानदानादीनामपि विकल्पाभावादनर्थ हेतुत्वमापद्येत । प्राप्तिच रागतः प्रतिषेधश्च पुरुषार्थ इत्युपादाने तु न तेषामनर्थहेतुत्वापत्तिः तेषां रामप्राप्तत्वाभावात् प्रतिषेधस्य पुरुषार्थत्वाभावाच्च । नन्वेवं प्राप्तिक रागत इत्येवोच्चतां न पुन: प्रतिषेधश्च पुरुषार्थ इति । दीक्षितदानादौनां रागप्राप्तत्वाभावादेवानर्थहेतुता निराकरणादित्यत पाह रागप्राप्तस्यापोति। तदनुष्ठानात् क्रत्वर्थत या प्रतिषिध्यमानस्स रागप्राप्त सानुष्ठानात्। नानोत्पत्तिरिति । तथाच तदनुष्ठानात् क्रतोवैगुण्य मेवीत्पद्यते न पुनरनिष्टम्। एवञ्च यत्र न विकल्प: प्रसज्यते प्राप्तिश्च रागत इत्येतावन्मात्रीक्तो क्रत्वर्यतया प्रतिषिध्यमानस्य रागप्राप्तस्थानुष्ठानेऽप्यनर्थोत्पत्तिः प्रसज्येत । प्रविषेधश्च पुरुषार्थ इत्युक्तौ तु न तब तत्प्रसक्तिः । प्रतिषेधस्य तत्र कालर्थत्वादिति भावः । ननु कोऽयं रागप्राप्तस्य क्रत्वर्थतया प्रविषेध इत्यवाह यथेति । पच प्रतिषेधी यागाप्रतया प्रतिषेध इत्यर्थः। यागे ब्रह्मचर्यविधानात् ब्रह्मचर्ययस्य चाष्टाङ्गमैथुन निवृत्तिरूप. त्वात् । रागतः प्राप्तयेति । एतेन तदुभयदलनिवेशनिबन्धनं यत्रानर्थ हेतुत्वं फलित सदैवीपदर्शितम् । एतच्च विस्तरेणोक्तम् । यत्र प्रतिषेधः पुरुषार्थस्तत्र प्रतिषिध्यमानस्यानर्थहेतुत्वमित्येव नन्वनुगमकं द्रष्टव्यम् । निषेधानां पुरुषार्थानुबन्धित्वमुपसंहरति तसिद्ध'मिति । पुरुषार्थानुबन्धित्वं साक्षात्परम्परौदासीन्येन पुरुषार्थमयोजकत्वम् । - प्रागुतवेदभागेष्ववशिष्टस्यार्थवादस्ख पुरुषार्थानुबन्धित्वप्रतिपादनाय प्रकृतमनुसरति प्रकृतमिति । पतिविप्रकृष्टतया किं तत्प्रकृतमिति श्रीजिज्ञासापरिहाराय प्रवतस्वरूप सक्तं सर्वस्येत्यादिना । अनुसराम इति। पवशिष्टस्वार्थवादस्य पुरुषार्थानुवन्धित्वप्रतिपादनेन अनुगच्छाम इत्यर्थः। For Private And Personal Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir च्यायप्रकाशः। तदेवं यथा विध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यम् एवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुपपत्तेः। स्वार्थप्रतिपादने च प्रयोजनाभावाल्लक्षणया प्रयोजनवदर्थपर्यवसानं वक्तव्यम् । ते चार्थवादा हिविधाः, विधिशेषा निषेधशेषाश्च । तत्र वायव्यं खेतमालभेतेत्यादिविधिशेषानां वायुर्वै क्षेपिष्ठा देवतेत्यादीनामर्थवादानां विधेयार्थस्तावकतयार्थवत्त्वम् । वहिषि रजतं न देयमित्यादिनिषेधविशेषाणां सोऽरोदीदित्यादीनामर्थवादानान्तु निषेध्यनिन्दकतयेति। अतश्च लक्ष. णया प्राशस्त्य मर्थवाद/ध्यते । इदानीमर्थवादस्य पुरुषार्थानुबन्धित्वं साधयति तदेवमिति। एवम् अतीतग्रन्थसन्दभौंतवत् । अध्ययनविधौति। स्वाध्यायोऽध्येतव्य इवौत्यर्थः । तदुपातत्वेन खाध्यायविधिविषयत्वेन । तथाघ खाध्यायोऽध्येतव्य इति विधिना सर्वस्यैव वेदस्याध्ययनमर्थसाधनमिति प्रतिपादनात् अथवादानाञ्च तदन्तःपातात्तेषामपि पुरुषार्थसाधनत्वप्रतीते: कथमानर्थक्यसम्भव इति भावः । ननु तेषां स्वारसिकार्यपरत्वे किमपि प्रयोजनं नोपलभ्यते सत्कथं पुरुषार्थानुबधित्व सम्भव इत्यत पाह स्वार्थेवि। खारसिका यर्थः । लक्षणयेति । प्राशस्त्य निन्दितत्वान्यतरलाक्षणि कार्य प्रतिपादकतवेत्यर्थः । कुत्र प्राशस्यं कुत्र वा निन्दितत्वं लक्षणौ यमित्यतस्तत्प्रतिपादनायार्थ वाद विध्यं दर्शयति वे चेति। विधिशेषा विध्युपकारकाः । निषेधशेषास्तदुपकारकाः। वायव्यं वायु. देवताकम् । श्वेतं पशुम् । स च छाग एव । छागोऽनादेशे पशुरिति स्मृतेः । विधेयाति । विधेयो यो वायुदेवताकप श्वास्तम्भनयागस्तद्रूपार्थस्य स्तावकतया प्राशस्त्य प्रतिपादकत येत्यर्थः । तथाच वायव्यं श्वेतमालभेत भूतिकामः । वायुर्वै क्षेपिठ। देवता वायुमेव खेन भागधेयेनोपधावति स एनं भूतिं गमयतीति श्रूयते । अनया श्रुत्या यतः क्षिप्रगामितया क्षिप्रफलप्रदी वायुरस्य पशोदेवता अतः प्रशस्त मिदं वायव्यश्वेतालम्भनमिति प्रतिपाद्यत इति भावः । निषेध्यनिन्दकतथेति । तथाच वर्हिषि रजतं न देयमिति निषेधीपक्रमे यो वहिषि रजतं दद्यात् पुरास संवत्सरात् रहे रोदनं भवतीत्युक्तरोदनं प्रति हेतुरूपन्यसत्ते “सी For Private And Personal Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 20. www.kobatirth.org न्यायप्रकाशः । तथाच तच प्राशस्त्यज्ञानं शाब्दभावनायामितिकर्त्तव्यतात्वेन सम्ब ध्यते । तत्सिद्धं वच्यमाणार्थभावनाभाव्यका लिङादिज्ञानकर Acharya Shri Kailashsagarsuri Gyanmandir रोदीत् यदरोदीत् तद्रुद्रस्य रुद्रत्व" मित्यर्थवादः श्रूयते । तत्र यतोऽस्य रोदनं जातम् अतो वर्षाभ्यन्तरे रोदनस्यावश्यम्भाविताप्रतिपादनदारेण वर्हिषि रजतदानस्य निषेध्यस्या अनिष्टफलजनकतया निन्दितत्वमिति प्रतिपाद्यत इति भावः । अतश्चेति । पूर्वोक्तयुक्तेरर्थवाद स्यार्थवत्वावश्यकत्वादित्यर्थः । अर्थवादः स्तुत्यर्थवादैः । आम्रायस्य क्रियार्थत्वादानर्थक्य मतदर्थानाम् । तस्मादनित्यमुच्यते । इति प्रथमाध्याय द्दितीयपाद सूचेण वाक्यानां क्रियाप्रतिपादकतयैव प्रामाण्यम् । यानि तु क्रियां क्रियासम्बद्धं वा किश्चित्रावगमयन्ति तेषामप्रामाख्यमित्यर्थवादानामप्रामाण्यमिति पूर्वपचयित्वा - विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधौनां स्युः । इति सिद्धान्तसूत्रेण विध्येकवाक्यतया तेषां प्रामाण्यं सिद्धान्तितम् । मूत्रार्थस्तु विधिना एकवाक्यत्वादेकतात्पर्य कत्वादर्यवादानां प्रामाख्यम् । स्तुत्यर्थेन क्रियाप्राशख्यप्रतिपादः नेनार्थवादवाक्यानि विधीनामुपकारकाणि खुरिति । एवं निन्दार्थवादानां निषेध्यनिन्दितत्वप्रतिपादनेन एकवाक्यतया प्रामाण्यम् । एकवाक्यता व एकतात्पय्यैकत्वम् । तच विधिनिषेधयोरिव स्तुत्यर्थवादनिन्दार्थवादयोरपि प्रवृत्तिनिवृत्तिफलकतया सिध्यतीति बोध्यम् । स्तुत्यर्थवादजनितप्राशख्यज्ञानस्को प्रयोगमाह तचेति । शब्दभावनायां प्रवर्त्तनाया पुरुषप्रवृत्त्युत्पादनायामिति यावत् । इतिकर्तव्यत्वात्वेन लिङपदं केन प्रकारेण पुरुषप्रवृत्तिं भावयेदित्याकाङ्क्षा समुत्थित क्रिया प्रकारत्वेन । तथाच लिङ् पदमर्थ बादीपनौत'कर्मप्राशस्त्यज्ञान सहकारेण पुरुषप्रवृत्तिं भावयेदिति सिध्यतीति भावः । यद्यपि विधेनिष्कम्पप्रवृत्तिजनकतया प्राशख्यमनुपयोगोव्यापाततोऽवगम्यते, तथापि प्रवृत्तिप्रतिबन्ध - 'कालस्यादिनिवारकतया कर्मप्राशस्य ज्ञानमुपयुज्यत एव । एवमुत्कटरागादिनिवारक तया कर्म्मणो निन्दितत्वज्ञानस्यापि निहत्त्युपयोगित्वमिति बोध्यम् । इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्त्तव्यतात्वेनान्येतीतिः सवादौ शब्दभावनाfreeraसरे मदभिचितं तदिदानीमुपसंहरति तसिद्धमिति । For Private And Personal Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यायप्रकाश णिका प्राशस्यज्ञानतिकर्त्तव्यबाका शाब्दी भावना लित्वांशनोच्यत इति । ननु केयं शाब्दी भावना, उच्यते पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः । स एव 'विध्यर्थः । लिडादिश्रवणे अयं मां प्रवर्त्तयतीति नियमेन प्रतीतः। यत्तु इष्टसाधनत्वं लिङर्थस्तत्र तथा सति इष्टसाधनमिति शब्दस्य विधिशब्द: पर्यायः स्यात् । न च पर्यायवं युज्यते । सध्योपासनं ते इष्टसाधनं तस्मात् तत् त्वं कुर्बिति सहप्रयोगात् । पर्यायाणाञ्च सहप्रयोगाभावात् । अतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुषनिष्ठोऽभिप्रायविशेषः । वैदे तु पुरुषाभावाच्छब्दनिष्ठ एब प्रेरणापरपाय इत्युक्तम् । प्रागुक्तमपि लिङर्थस्य शब्दभावनारूपत्वं मतान्तरनिराकरणाय पुनराह नन्विति । दूषयितुं मतान्तरमुत्यापयति यत्त्विति । तत्र मते। तथा सति इष्टसाधनत्वस्य लिडर्थले सति। पर्यायः स्यादिति। सानादिमत्पशुशब्दस्य गोशब्द इव एकार्थबोधकतया इष्टसाधनशब्दस्यापि विधिशब्दः पायः स्यादित्यर्थः । इष्टापत्तिं निराकरीति न चेति । एकार्थताविरोधिनं सह प्रयोग निराकरण हेतुमाह सध्योपासनमिति । यद्यपि तथाविधप्रयोगस्य सहप्रयोगवे स्वमतेऽपि इदं वाक्यं प्रवर्तकं तस्मादिधिरिति सहप्रयोगात् प्रव कत्वमपि विध्यर्थी न सम्भवति। अथीच्यते तत्र विधिर्विधिपदवाच्य इत्यर्थो वक्तव्य इति । तहि तनातेऽपि कुरु इत्यस्य कर्त्तव्यतया निश्चिनु इत्यर्थस्यापि सुवचत्वं स्यात् । तथापि लिङपदस्य पुरुषप्रवत्तिजनकतया प्रवो वेष्टत्वाभावेन लिङशस्य इष्टसाधमतार्थक त्वानुपपत्तिरेव तत्र दोषः । तस्मादाख्यातांशस्य वर्गादिजनकताबोधकत्वेन इष्टसाधनताभ्युपगमः कथञ्चिद्भवितुमर्हति न लिङशस्थेवि बोध्यम् । व्यापारविशेषः प्रहत्त्यनुकूलव्यापारः। उत्तम् आदावेवेति शेषः । ननु लौकिक व्याकरण कोषादौ लिडपदस्य प्रेरणाख्यन्यापारविशेषे शक्तिरित्येवं शब्दप्रमाणाभावेन तत्र तस्य भक्तिग्रहासम्भवात् खनिष्ठव्यापारस्य कथं विपद वाच्यत्वावधारण For Private And Personal Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २७२ न्यायप्रकाशः। ननु लोके शब्दनिष्ठे प्रेरणापरपायव्यापार शब्दप्रयोगाभावेन शति ग्रहाभावात् कथं तस्य विधिशब्दात् प्रतीतिरिति चेत् । सत्यमेतत् तथापि बालस्तावत् स्तन्यपानादौ स्वरोदनादिजनितमारप्रवृत्तेः स्वाभिप्रायरूप प्रवर्तनाज्ञानजन्यत्वावधारणात् सविधिकप्रयोजकवाक्य श्रवणसमनन्तरभाविनी प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्त्तनाज्ञानमनुमिमीते । मित्याशङ्कते नन्विति । लोके व्याकरण कोषादौ। शब्द प्रयोगाभावादित्य नेनास्यान्वयः । शब्दनिष्ठे लिङपदनिष्ठे। व्यापार इति। शक्तियहाभावादित्य नेनान्वयः । शब्दप्रयो. गेति । शनिग्राहक शब्दप्रयोगत्ययः । विधिशब्दात् लिङमदात् । तथापि-शक्ति ग्रहं व्याकरणोपमानकोषाधवाक्यायवहारतक। वाक्यस्य शेषादिखतेर्वदन्ति सान्निध्यत: सिद्धपदस्य बद्धाः । इत्युक्तशक्ति ग्राहकप्रमाणेषु मध्ये व्याकरण कोषाप्तवाक्यादी नामभावेऽपौत्यर्थः । व्यवहाररूपस्य शक्तिग्राहकप्रमाणस्ये ह सझावोऽस्तीति दर्शयति बालस्तावदिति । बालो बाल्यावस्थतया भव्युत्पन्नः। अनुमिमीत इत्यनेनास्यान्वयः । अनुमाने न्याप्तिग्रह दर्शयति स्तन्यपानादाविति। मारप्रवृत्तेरित्यनेनान्वितम् । पत्र पानपदे अन्तर्भूतो पिमर्थः । पादिपदात् दुग्धपानादिपरिग्रहः । खरीदनेति । स्वस्थ बालस्य अतिबाल्यावस्थायामिति शेषः । यद्रोदनादि तजनिता या स्तन्यपानादौ मात्र प्रवृत्ति स्तस्या इत्यर्थः । स्वाभिप्रायति । स्वस्य योऽभिप्रायः पाना. भिलाषस्त टूपा या प्रवर्तना तस्या झानं माटक का नुभवस्त ज्जन्यत्वावधारणात् स्तन्यपानादौ माट प्रहत्तेत ज्जन्यत्वनिययादित्यर्थः । एतेन अन्यदीयशब्दजन्या अन्यदीयप्रवत्तिः शब्द कसुरभिप्रायरूपप्रवर्त्तनाज्ञानादेव भवतीति व्याप्तिदर्शिता । सविधि के वि। लिङ्पदघटित-गामानयेत्यादिरूपेत्यर्थः । प्रयोजकेति । यत्र हौ प्रयोज्य प्रयोजको व्युत्पन्नावपरच बालोऽन्युत्पन्न इत्येते वर्तन्ते तवेति भावः । प्रयोज्येति । यं प्रत्युपदिश्यते तथाभूतव्युत्पन्नेत्यर्थः। तस्य प्रकृत्तिं गवानयनादिप्रहतिम् । उपसम्य अनुभूय । सत्कारणत्वेन गवानयनादिप्रहत्तिजनकत्वेन। प्रवत नाज्ञानं प्रवृत्तिजनक ताज्ञानम् । अनुमीयत इति । तथाच इयं प्रयोज्यवद्धय गवानयनादिप्रवत्तिर्वाक्य विशेषसूचित प्रयोजकद्धनिष्ठाभिप्रायरूप. प्रवर्तनाजन्या, अन्यदीयशब्दारन्यदीयप्रत्तित्वात् । स्तन्यदानादौ माळा ते रस्मद्रोदनसूचिताभिप्रायरूपप्रवर्तनाज्ञानजन्यत्ववदित्य नुमितिप्रक्रिया । For Private And Personal Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २७३ यद्यपि भोजनादो प्रवृत्तः समोहितसाधनताज्ञानपूर्वकत्वावधारणात् प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं युक्तम् । तथाप्यन्यप्रेरितप्रवृत्ती प्रवर्तनाज्ञानजन्यत्वस्योतमाप्रहत्तौ दर्शनेन प्रयोज्यवाहत्तरप्य न्यप्रेरितप्रवृत्तित्वात् तत्कारणत्वेन प्रवर्तनाज्ञानस्यैवाध्यवसानम् । तच्च प्रवर्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयोजकवाक्यजन्य ननु प्रवृत्तेः प्रवर्तनाज्ञानज न्यत्वं न सार्वत्रिकं भोजनादिप्रवृत्ती व्यभिचारात्। इष्टसाधनताज्ञानजन्य त्वन्त्वव्यभिचारि। यत्र यत्र हि लोकः प्रवर्तते तत्र तत्रेष्ट साधनतामवबुध्यैव, न पुन: सर्वत्र प्रवर्तनाम् । तात् प्रयोज्यद्धप्रउत्तेरपीष्टसाधनवाज्ञानजन्यत्वमेवानमेयं न तु प्रवर्तनाज्ञानजन्यत्वमित्यत पाइ यद्यपौति । समौहितसाधनता इष्टसाधनता । সালৰাৰঘৰ। সমৰিাধনানন্মৰম্বাৰবি অনিবনিমীমমন্তবিভাগসনাঘালয় সৰলানলিল সম্বনানীবাল্যনিৰামা मूल कारणत्वमित्याह तथापौति। तत्कारणत्वेन प्रवृत्तम लकारणत्वेन । तथाच सर्वचैप इष्टसाधमताज्ञानस्य प्रतिकारणत्वमस्तु । परन्तु अन्यचेष्टसाधनता. ज्ञानं स्वत एवोत्पद्यते न पुनः प्रवर्तनामपेक्षते । अन्यप्रेरितपुरुषप्रवृत्त्युत्पत्तिस्थले तु नियमेन प्रवर्तनाज्ञानमपेचत एव । तजज्ञानमन्तरेण प्रवृत्तिविषयकर्मण इष्टसाधनताज्ञानानुपपत्तेः । तथाहि अष्टं दिविध सुखप्राप्तिरूपं दुःखपरिहाररूपञ्च। तत्र खर्गकामो यजेत पोदनकाम: पवेदित्यादिवैदिकलौकिकवाक्याभ्यां प्रवत नाज्ञाने जाते समनसरमेव सतकर्मणः सुखरूपेष्ट साधनताजानमुत्पद्यते । एवं सन्ध्यामुपासीत गामानयेत्यादि. वाक्य श्रवणजन्यप्रवर्तनाज्ञानोत्पादानन्तरमेव च सम्ध्योपासनादः प्रत्यवायपरिहार-प्रभुक्रोधपरिहाररूपेष्टसाधनताज्ञानं सम्भवति, न पुनस्त त हाक्य श्रवणात् प्राक्। तस्मात् परप्रेरितप्रउत्तेरिष्टसाधनताशानजन्यत्वेऽपि इष्टसाधनताज्ञानस्य प्रवर्तनाज्ञानजन्यत्वात् तस्यैव मूलकारणतया कारणत्वेन व्यपदेशः समुचितः। यथा घटस्य धमिजन्य त्वेऽपि दण्डं विना धर्मरुत्पत्त्यसम्भवात् दण्डस्यैव मूलकारणत्वेन कारणत्वव्यपदेशस्त इदचापौति भावः । नन्वस्तु परप्रेरितप्रवत्तेः प्रवर्तनाज्ञाननन्य त्वम् । प्रवर्तनाज्ञानन्तु प्रयोजकवाक्यजन्यमित्यत्र किं मानमित्यवाह तथेति । अन्वयव्यतिरेकाम्यामिति। तथाविधज्ञानसत्त्वे प्र. वर्तनाज्ञानसत्ता तदसत्वे च तदसत्तेन्यन्वयव्य तिरेकाम्यामित्यर्थः । ३५ For Private And Personal Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश मित्यवधारयति । तत्र चावापोहापाभ्यां प्रवर्तनायां विधिशक्तिमवधारयति। प्रश्वत्त्यनुकुलो व्यापारः प्रवर्तना। स च व्यापारः प्रैषादिरूपो विविध इति प्रत्येक व्यभिचारित्वादिधिशब्दवाचत्वानुपपत्तेः प्रवर्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवञ्च विधिश्रवणे प्रैषादिरूपस्य वक्ताभिप्रायस्य प्रवर्तनात्वेनैव रूपेण प्रतीतिनं विशेषरूपेण । तथैव शनिग्रहात् । विशेषरूपेण तु प्रतीतिलक्षणयैव । সন্তু লাকায় সম্বললালল অঙ্গীন্ধিয়াৰী জি অনাহালা বৰিমালললল। शक्तिरभ्युपेया, वाक्यघटकपदविशेषस्य वा। पदविशेषस्वेति चेत् कतमस्य पदस्थेत्यपै. हायामाह सर्ववि। सविधिकवाक्ये इत्यर्थः । पावापेति । वाक्ये पदासरस्य सनिवेशनमावापः । वाक्य घटकपदविशेषस्योद्धरणमुद्दापः । ताभ्यामित्यर्थः। प्रवर्तनायां प्रवर्तनाज्ञानजनने। विधिशक्तिलिडादिपदशक्तिः । तथाच मामानयेत्युक्त प्रयोज्येन गवानयने कृते पच्युत्पत्रः प्रथमं गामामयेसिवाक्यखैव प्रवर्तनाज्ञानजनने शक्तिमवधारयति । अनन्तरम् पानयपदीहापपूर्वकमानौतवत्पदनि. वेशेन गामानौतवानियुक्त कस्यापि प्रवृत्तेरदर्शनेन तथा गोपदोहापपूर्वकाश्चपदनिवेशेन অস্বলাতঙ্ক ঘানয়নসন্তমিলাহৰী দুe ৰিঙ হল সনামাললললমদিন न गोपदस्य नापि धातीरित्यनुमिनीतीति भावः । ननु केयं प्रवर्तना यत्र विधेः शक्तिरवधायेत्ववाह प्रवृत्त्यनुकूल इति । कोऽसौ 'व्यापार इत्यवाह स चेति । प्रैषादौति । लोके पुरुषनिष्ठोऽभिप्रायरूपः प्रेषः प्रेरणम् । पादिना अनुज्ञानसंग्रहः । वेदे तु पुरुषाभावात् लिनिष्टशक्ति रूप इति विविध इत्यर्थः । वेषां वनद्रूपेष विधिशब्द वाच्यत्वमनुपपन्नम्, नन्दादेकवैकमात्रीपस्थितावपरस्योपस्थित्यमावादन्वयव्यभिचारापत्तेः। तस्मात् सामान्यत: प्रवर्तनैव विधिशब्दवाच्ये त्यवधार. यतीत्याइ प्रत्ये कमिति । बचण्या सामान्यवाचकशब्दस्य विशेषनिष्ठत्वरूपाजहत्वार्थ लक्षाया । For Private And Personal Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश एवञ्च वैदिकलिडादिमवणेऽपि प्रवर्तनासामान्यमक प्रती. बते। तत्र कोऽसौ व्यापार इत्यपेक्षायां प्रैषादिरूपस्मः वाभिप्रायस्थापौरुषेये वेदेऽनुपपत्तेः शब्दनिष्ठ, एक प्रेरणापरपर्याय: कश्चिद्यापार इति कल्पाते। अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शाब्दी भावना। सैव प्रवर्तनात्वेन रूपेण: विध्यर्थः इति । अयमेवः चार्थो “प्रभिधाभावनामाहुरन्यामिव लिङादय” इति वार्तिकस्य । अभिधीयते अनेनेति व्युत्पत्त्या अभिधाशब्देन शब्द उच्यते। तद्यापारामिका भावना लिङ्वाच्येति केचि - - - खौकिकवाक्यात सामान्यत: शक्तियह प्रदर्य वैदिकवाक्यादपि सामान्यतः शक्ति ग्रहं. प्रतिपादयति एवधेति । लिङादीत्यादिपदात् तव्यादिपरिग्रहः। ननु वैदिकलिडादिश्रवणे, सामान्यतः प्रत्यनुकूलव्यापारप्रसीतावपि. तथाविधव्यापारादर्शनादप्रामाण्यमस्तु वाका: বলব আসবি। মুলিবাৰাৰ আশাষনাম গুলা অনস্বনি। - पचैव भट्टसम्मतिमाह अयमेवेति । वार्तिकस्याभिप्राय इत्यन्धयः । अभिधाभावनापदेन कथं शाब्दी भावना लभ्यत इत्यभिधापदं व्याचष्टे अभिधीयत इति । वसुतस्तु अभिधापदेन शक्तिरुच्यते मुख्यत्वात् । तेन पभिधाभावनां शक्तिरूपां भावना लिङादय पाहुरिन्यर्थः । तथाच लिपदशक्तिरेव प्रवर्तकतारूपाधोधनहास पुरुषप्रवृत्तिमुत्पादयन्ती प्रवर्तनापदवाच्या भवति। सा चाभिषा शब्दनिष्ठ वृत्तिरूपत्वात् शाब्दी नावनेत्युच्यते। अतएव "अर्थात्मभावना त्वन्धा साख्यातिषु गम्यते” इत्युत्तराद्धे अर्थात्म--- भावनापर्दन पुरुषनिष्ठप्रतिरूपा हितीया भावनेत्युक्तम् । तथाच एका भावना लिशब्दनिष्ठतिरूपत्वात् भाब्दी पन्या सु. पुरुषनिष्ठ प्रतिरूपत्वादार्थीतिः वार्तिकतात्पर्यम् । सत्य निरिक्तस्य शब्दनिष्ठ तयाविषव्यापारस्थाननुभवात्। अतएवोक्तम् जिडोऽभिधा सैव च शब्दभावना भाज्या च तवां पुरुषप्रवत्तिः । सम्बन्धबोधः करणं तदीयं परीचमा चागतयोपयुज्यते ॥ इति । प्रति केचिदिति। भष्टनिष्ठव्यापारविशेष; प्रवर्तनति प्रागुक्तमत केषाञ्चिदित्यर्थः । For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। ___ अन्ये वाहुः सत्वं प्रवर्तनासामान्य विध्यर्थः, तथैव शक्तिग्रहात्। प्रवृत्त्यनुकूलश्च व्यापारः प्रवर्तना। अपौरुषेये च वेदे प्रेषादेरसम्भवात् कश्चित् पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः। विधिशब्दाभिधेयप्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यवसानात् । तत्र कोऽसौ व्यापार इत्यपेक्षायां धात्वर्थगतं समीहितसाधनत्वमेवेति कस्पाते। तस्यापि प्रवृत्त्यनुकूलत्वात् । सर्बो हि समोहितसाधनतां ज्ञात्वा प्र. वर्तते । अन्यप्रेरितो यदीष्टसाधनतां न जानाति तदा नैक प्रवर्तते । खतन्त्रप्रेरणावादेऽपि तदाक्षिप्तसमोहितसाधनताजानं खोक्रियत एव। अन्यथा विधेः प्रवर्तकलानुपपत्तेः । मतान्तरमाह अन्ये विति । सत्यमित्य नेन सबै पूर्ववादिमतमङ्गीकृत्य व्यापारविशेषस्य कैवलमन्यप्रकारत्वं दर्शयति तत्र कोऽसाविति । धालयनिष्ठं यागादिनिष्ठम् । समौहितसाधनत्वं बलवदनिष्टाननुबन्धीष्टसाधनात्वम् । तस्य प्रवर्तनापदवाच्यत्ववीजमाह तस्थापीति । धात्वर्थगतसमौहितसाधनत्वस्य प्रवृत्तिजनकतायामन्वव्यतिरेको दर्शयति सवो हौति । प्रवर्तत इत्यन्वयप्रदर्शनम्। नैव प्रवर्तत इति व्यतिरीकप्रदर्शनम् । ननु लिङ पदनिष्ठः स्वतन्त्रप्रेरणाख्यव्यापार एव प्रवर्तनेत्यझोक्रियतामलं धात्वर्थगतसमौहितसाधनताकल्पनेन गौरवादित्यत भाइ स्वतन्त्रेति । तथाघ लिङ निष्ठस्वतन्त्रप्रेरणाख्यन्यापारविशेषस्य प्रवर्तनात्वाङ्गीकारेऽपि विधेयगतेष्टसाधनताज्ञानस्यावश्याभ्युपेयत्वम्। प्रागुक्तान्वयव्यतिरेकाभ्यां प्रति प्रति तस्य हेतुत्वावश्यम्भावात् । सम्मादङ्गीकृतप्रवर्शनाख्यखतन्त्रव्यापारण विधेयगतमिष्टसाधनत्वमपि बोध्यत इति भावः । तदनाचेपे का हानिरित्यत आह अन्यथेति। विधेयगतेष्टसाधनत्वानवबोधने इत्यर्थः । प्रवर्तकत्वेति । तथाच विधेयस्य समौहितसाधनताज्ञानमन्तरेण विधिशवेनापि पुरुषप्रवृत्तिरुत्पादयितु. मशक्येति भावः। एतन्मते तु विधिबोधितपदार्थस्य समीहितसाधनतायाः प्रवर्तकत्वेन विधेरपि प्रवर्तकत्वं निर्वहतीति बोध्यम् । एवञ्च यदि स्वतन्त्रव्यापाराशीकारेऽपि धात्वर्थ For Private And Personal Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २७७ प्रतवावश्यकत्वात् समीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः। ___ एवञ्च विधिशब्दस्यान्यनिष्ठव्यापारबोधकत्वं लोकसिद्ध सिद्धं भवति। किञ्च एको व्यापारः स्पन्दाद्यतिरिक्त: कल्पनीयः । तस्य च स्वप्रवृत्ती पराधीनप्रवृत्ती वा कारणत्वेनालप्लस्य प्रवर्तनात्वेन रूपेण ज्ञातस्य प्रवृत्त्यनुकूलत्वं शब्दस्य च परनिष्ठ गतसमौहितसाधनताऽवश्यमभ्युपेया तदा तस्या एव विधिशब्दबोध्य प्रवर्तनात्वं वक्तव्यमल स्वतन्त्र प्रेरणाख्यव्यापारागी कारण गौरवादित्याइ अतथेति । एवञ्चेति। विधर्धात्वर्थगतसमौहितसाधनतारूपप्रवर्तनाबोधकत्वे इत्यर्थः । लोकसिमिति। सर्वेषां गवादिशब्दानां गवादिव्यक्तिनिष्ठगीत्वादिबोधकत्वस्य सर्वत्र दर्शनात् নললিছুর্মভিমশ্রীঘল ব জ্বাঘমলা নিষিমন্ত্রীঘলিঘৰ্ম্মনির্মঘबोधक एव शब्दत्वादित्यनुमानेन विधिशब्दस्यापि लोके अन्धनिष्ठव्यापारबोधत्वसिद्धिरिति भावः। सिद्धमव्यभिचरिततया निश्चितम् । ननु विधेः प्रवर्तकत्वं सर्ववादिसिद्धम् । सच्च भवन्मते स्वप्रतिपाद्यं यत् धात्वर्थनिष्ठसमौहितसाधनत्वं तज्ज्ञानहारेणैव वाच्यम् । अस्मन्मते तु स्वगतप्रवर्तनाहारणेति लाघवात् शब्दनिष्ठ एव प्रेरणापरपर्यायी व्यापारोऽभ्युपेय इत्यत आह किञ्चेति । भवन्मत एव गौरवं नास्मम्मत इति दर्शयति एको व्यापार इति। स्पन्दाद्यतिरिक्त इति । सथाच अप्रत्यक्षोऽनिर्वचनीयवायं व्यापार इति भावः । इत्ये कं गौरवम् । गौरवान्तरमायाह तस्य चेति । स्सन्दाद्यतिरिक्तशब्दनिष्ठव्यापारस्येत्यर्थः। प्रवृत्त्यनुकूलमित्यनेनान्वयः । खप्रवत्तौ स्वमात्रजन्यपुरुषप्रहत्त्युत्पत्तिस्थले । पराधीनेति । पुरुषासरामिप्रायजन्य पुरुषानर प्रवृत्त्युत्पत्तिस्थले । वेदे लोके चेति भावः । कारणत्वेनेति । तथाच यदि तथाविधव्यापारस्य प्रवत्यनुकूलत्वं कुत्रापि कृप्तं स्यात् तदा तस्य प्रवृत्तिहेतुत्वं सम्भवति। परन्तु वेदे लोके वा कुत्रापि तस्य प्रवृत्ति हे तुत्वं न लप्तमिति तत्कल्पनमपर गौरवमिति भावः । ननु यदा तथाविधव्यापारः प्रवर्तनापदयाच्यस्त दास्य प्रवत्ति हेतुवं सुतरां सिई न कल्पनीयमित्यत पाह प्रवर्तनास्वेनेति । तथाच तथाविधव्यापारी न प्रवर्तनापदवाच्यः । परन्तु भवता प्रवर्तनापदवाच्यमनुपलभमानेन कल्पिततथाविधव्यापार एव प्रवर्मनात्वेन रूपेण ज्ञात इति भावः । प्रहत्त्यनुकूलत्वं पुरुषप्रतिहेतुत्वम् । For Private And Personal Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। व्यापारज्ञापकत्वेन तृप्तस्य स्वनिष्ठव्यापारबोधकत्वम् । विधेश्व प्रवर्तकत्वनिर्बाहार्थं धात्वर्थस्य समीहितसाधनत्वमिति कल्पना. गौरवाहरमावश्यकस्यैव समीहितसाधनत्वस्य स्वप्रहत्तिहेतुत्वेन क्लृप्तस्य प्रवर्तनालेन रूपेण विध्यर्थत्वकल्पनम्, लाघवात् अन्यनिष्ठत्वाच। न च विधेः प्रवर्तकत्वनिम्बाहार्थं समीहितसाधनत्वकल्पनात् प्रेरणानभिधाने च विधेः प्रवर्तकत्वाभावात् धात्वर्थस्य समीहितसाधनत्वकल्पकमेव नास्तीति वाच्यम्। प्रवर्त्तनाभिधानेनैव वन्मतेऽपि विधेः प्रवर्तकत्वात्। विध्यभिहितस्य प्रवर्तना. गौरवान्नरमप्याह भब्दस्य चेति। स्वनिष्ठव्यापारबोषकत्वमिति । तथाच शब्दः परनिष्ठधर्मविशेषयोधक इति नियमभङ्गोऽपि गौरवान्तरमिप्ति भावः। अस्मदभिमतधात्वर्थगतसमौहितसाधनतापि भवताङ्गीकार्येति तत्कल्पनमपि गौरवान्त रमित्याह विधेशेति। इति कल्पनात् एवं नानापदार्थकल्पनापेक्षया । पावश्य कस्य भवतोऽपि सम्मतस्य । कृप्तस्येति। इष्टसाधनताज्ञानमन्तरेण चिकीर्षायासामसरेण च प्रवृतेः कुत्रापि सम्भवाभावादिष्टसाधनताज्ञानस्य प्रचिप्रयोगकताया: कृप्तन्न मिनि भावः ।। लाघवात् केवलं धात्वर्थ गतसमाहितसाधनताया एव विध्यर्थत्वं कल्पनीयं नान्यत् किमपि ৰূলীয়লিনি ৰূলাল্লাম। হন মহুয় দলিচৰ্ম্মতির্মকালীমৰূললিঅলীমুদি न मन्यत इत्याह अन्येति। मनु विधेः प्रवर्तकत्लनिवाार्थमेव धात्वर्थस्य समौसिसाधनत्वकल्पना। भवनाते विधेः प्रेरणास्यव्यापारानीकारात् प्रवर्तकत्वासिया धात्वर्थस्य कथं समाहितसाधनत्वं कल्पनीयं कल्पकाभावादित्यापत्ति निराकरीति न चेति । प्रवर्तनाभिधानेनैव प्रवर्तनाबोधकत्वेनैव । पत्रायमाशयः । विधौ लिङ्ग इत्यनुशिष्यते । विधिः प्रवर्तनारूपः । एवम लिङः प्रवर्तनार्थकत्वेन प्रवर्तनाबोधकत्वं प्रवर्तनाकोषकत्वेनैव च प्रवर्तकत्वं सिद्धम् । लिङ पदश्रुताविदं मा प्रवर्तयतीत्यवगमानन्तरमेव पुरुषप्रतिरोचिस्यादिति प्रवर्तनाबोधकवेग विधेः प्रवर्तकत्वमुभयवादिसिद्धम् । परन्तु सा प्रवर्तनाव्यक्निः कैसि जिशासावां For Private And Personal Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २७८ सामान्यस्य विशेषमन्तरेणापर्यवसानात् समीहितसाधनवाक्षेपकत्वात्। ____न चेष्टसाधनत्वस्य विध्यर्थ वे सन्ध्योपासनन्ते इष्टसाधनं तत् वं कुर्बिति सह प्रयोगानुपपत्तिरिति वाच्यम्। इष्टसाधनत्वस्य विशेषरूपेण विधिनानभिधानात् प्रवर्तनात्वेन रूपेणाभिधानात् । सामान्यशब्दस्य विशेषशब्देन दृष्टः सहभावः। पाञ्चालराजी द्रुपद इत्यादौ। तस्मात् समीहितसाधनतैव प्रवर्तनात्वेन रूपेण विध्यर्थः । सैव च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना। उक्तवार्तिकस्यापि अयमेवाभिप्रायः।। अभिधीयते सा अभिधा समीहितसाधनता सैव प्रवर्तनाभिहिता। पुरुषप्रवत्तिं भावयतीति भावनां लिङादय आहुरिति । यथाहु: भवता अब्दनिष्ठोऽनिर्वचनीयो व्यापारविशेषः प्रवर्चनात्वेन कल्प्यते। अस्माभिस्तु धात्वर्थमतसमौहितसाधनत्व मिति विशेष इति । प्रागुतावूषण मुद्धरति न चेति । विशेषरूपेणेति। तथाच थन्मते इष्टसाधनत्वमेव विध्यर्थस्तन्मते सह प्रयोगोऽनुचितः। अमन्मते तु इष्टसाधनत्वेन विशेषरूपेण विधिना माभिधीयते किन्तु प्रवर्तनात्वेन सामान्धरूपेण । एवञ्च सन्ध्योपासनन्ते इष्टसाधनमित्यनेन विशेषरूपेणेष्टसाधनलं बोध्यते । तत् त्वं कुर्वित्यनेम नु मेष्टसाधनत्वं बोध्यते, किन्तु मवर्तनामाचं बोध्यते । तत्कथं सहप्रयोगानुपपत्तिरिति भावः ।। . ननु प्रवर्च मात्वसामान्यरूपेणापि इष्टसाधनताया एवीपस्थितेः। कथं सहप्रयोगोपपत्तिरित्यत पाह सामान्यशब्दस्पेति । सामान्यषाचकशब्दस्पेत्यर्थः । विशेषशब्देन विशेषवाचकशब्देन। क दृष्ट प्रत्यत्राह पाचालराज इति । अयं सामान्यशब्दः। द्रुपद इति विशेषशब्द : उपसंहरति तस्मादिति । तखाः शाब्दभावनात्वं साधयति सैव चेति । अभिधाभावमामाहुरन्यामेव लिङादव इति वार्षिकोतस्याप्ये तन्मत एव स्वर स इत्याह उक्तवार्तिकस्येति । व्याख्यानेमाभिप्रायं व्यञ्जयति पभिधीयत इति। एतमतप्रवर्तकस्पष्ट प्रमाणमाह यवाहरि सि । For Private And Personal Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८० न्यायप्रकाशः। पुंसां नेष्टाभ्युपायत्वात् क्रियावन्यः प्रवर्तकः । प्रवृत्तिहेतुं धम्मञ्च प्रवदन्ति प्रवर्तनाम् ॥ इति । तसिद्धं यजेतेत्यत्र लित्वांशेन शाब्दी भावनोच्यत इति । आख्यातत्वांशेनार्थी भावनोचते। ननु केयमार्थी भावना । कर्तव्यापार इति चेन्न । यागादेरपि तद्यापारत्वेन भावनालापत्तेः। न चेष्टापत्तिः। तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभावादिति चेत् । अत्राहुः । सत्यं न यागो भावना, किन्तु स्वर्गच्छाजनितों यागविषयो यः प्रयत्नः सा भावना। स एव चाख्यातत्वांशेनोचते। यजेतेत्याख्यात श्रवण एव यागे यतेतैति प्रतीतेर्जायमानत्वात् । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन् देवदत्तो गमनं पुंसामिति । इष्टाभ्युपायत्वात् इष्टसाधनत्वादन्यः कोऽपि पदार्थः पुंसां क्रियासु प्रवर्तकः प्रवृत्ति हेतुर्न भवति । तथाच इष्टसाधनत्वमेव प्रवृत्ति हेतुरिति भावः । तथा प्रवृत्तिहेतुं धर्म प्रवर्तनां प्रवदन्ति । एवञ्च यदि प्रवत्ति हेतुधर्मस्य प्रवर्णनात्वं ताई सुतरा. मेव इष्ट साधनत्वस्य प्रवर्तनात्वमिति सिध्यति । शाब्दभावनानिरूपणमुपसंहरति तसिद्धमिति । पार्थभावनामाव्यका लिङादिज्ञानकरणिका प्राशस्त्य ज्ञानेतिकर्तव्यताका शाब्दी भावना लित्वांशेनोच्यत इति प्रागुक्त वाक्येन आर्थभावना शाब्दभावनाया भाव्ये त्युक्तम्। सा पुन रार्थभावना किंखरूपति जिज्ञासायां तां निरूपयति पाख्या तत्वांशेनेति । लिङि दौ धर्मों विद्येते आख्यातत्व लिड त्वञ्चेति। तयोराख्यातत्वांशेनेत्यर्थः । तद्यापारत्वेन कर्तृव्यापारत्वेन । तस्य यागादिरूप कर्तव्यापारस्य । प्रकृत्यर्थत्वेन धात्वर्थत्वेन । पत्र जिज्ञासायाम् । पाहुरिति । पार्थसारथिमिश्रादय इति शेषः । स एव प्रयत्न एव । तस्याख्यातत्व वाच्यत्वे प्रमाणमाह यजेतेति । यागे यागविषये। यतेत यवं कुर्वीत । ननु यजेतेत्यत्र यागे यतेतेति प्रतौती प्रमाणाभावः। गच्छतीत्यादौ गमनं करीतीत्यादिप्रतीतर्यागं कुर्यादिति प्रतीतेरेवौचित्यात् । तस्कर्ष यवस्थाख्यातवाच्यत्वसम्भव इत्यतः करीत्यर्थप्रयवयोरभेदात् करीत्यर्थप्रतीतावेव प्रयत्न प्रतीतिरिति दर्शयति यश्चेति । For Private And Personal Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir बायकाचः। २८१ करोतीति करोतिप्रयोगदर्शनात् । वातादिना स्पन्दमाने तु नायं करोति किन्तु वातादिना अस्य स्पन्दो जायत इति प्रयो. गात् । करोत्यर्थस्तावप्रयत्नः। करोतिसामानाधिकरण्यञ्चाख्याते दृश्यते यजत यागेन कुर्यात, पचति पाकं करोति, गच्छति गमनं करोतीति । अतच करोतिसामानाधिकरण्यात् प्रयत्नस्याख्यातवाच्यत्वम् । न च रथो गच्छतोति प्रयोगानुपपत्तिः, रथे प्रयत्नाभावादिति वाच्यम्। वोढरवगतं रथे आरोग्य प्रयोगोपपत्तेः । करोविप्रयोगदर्शनादिति । एतेन प्रयबसत्त्वे करोतिप्रयोग इत्यन्वयी दर्शितः । प्रयवाभावे करीविप्रयोगाभावरूप व्यतिरेकं दर्शयति वातादिनेति। स्पन्दः कम्पनम् । मनु कतिप्रयवयोरकत्वेऽपि प्रयवस्थाख्यातवाच्यत्वे किं मानमित्यत पाइ करोतिसामानाधिकरण्यमिति । करोसिना पाख्यानार्थप्रतिपादनमित्यर्थः । दर्शनं प्रकाशयति यजतेति । यागेनेति। विधिवाक्ये धावर्षस्य करणत्वेनान्वयस्य सिद्धान्तितत्वादिति भावः। विधीतरत्र तु धात्वर्थस्य कर्मतयैवान्ययस्तथापि करीत्यर्थ प्रतीतिरस्येवेति दर्शयति पचतीति । अतश्चेति । यत: करीत्यर्थप्रयवयोरेकत्वम् पाख्यातेन च प्रयवस्तीती विवादपि करीत्यर्थपतौतेवेंदलोकयोः सिद्धत्वमत: करीत्यर्थप्रत्यायकस्याख्यातस्य प्रयनप्रत्यायकत्वमपि सुतरामीकार्यमिति भावः । मन्वाख्यातेन करीत्यर्थप्रतीतिरपि रथी गच्छतोत्यादौ व्यभिचारिणी, चैतमव्यापाररूपायाः कृतेरचेतने असम्भवादित्यापत्ति निराकरोति न चेति। पवगतं प्रयमिति भेषः। तथाच वोटरबादैश्वेतनस्य यः प्रयबोऽवगम्यते तं रथे भारोम्य पायबवत्यपि रथे प्रयत्नवत्वेन ज्ञात्वा प्रयोग उपपाद्य इत्यर्थः । तथाची क्तम् स्त्रीत्वाभावेऽपि श्रद्धादौ टाबादिप्रत्ययो यथा । प्रयुज्यते तथाख्यातं यबाभावेऽम्यचेतने । वोढवादिगतं यत्न रथादावुपचय॑या। उपपाद्यः प्रयोगोऽत्र मुख्यार्थानुपपत्नितः ॥ इति । न केवलमम्म मत एव एष प्रयोग प्रौपचारिकः । अन्धोत्पादानुकूलव्यापारसामान्यमेव For Private And Personal Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८१ बायप्रकाश यन्मतेऽप्यन्योत्पादानुकूलं व्यापारसामान्य भावना, तन्मतेऽपि रथे गमनातिरितव्यापारानुपलब्धेः रथो गच्छतीति प्रयोगस्यौपचारिकत्वमेकमेवेति । अतश्च प्रयत्न एवार्थी भावना । यथाहु:-- प्रयत्नव्यतिरितार्थभावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुनेत्युपरम्यते ॥ इति । अन्चे खाहुः । भवितुर्भवनानुकूलो भावकव्यापारस्तावद्भावना। यस्मिन् व्यापार कसे करणं फलोत्पादनाय सम) भवति तादृशो व्यापार इति यावत् । स एव चाख्यातायः । कुठारेण छिनत्तीत्याख्यातचवणे हि भवत्येताहशी मतिः कुठा. रेण तथा व्याप्रियते यस्मिन् व्यापार ते कुठारेण च्छेदनं भव. तीति। एवं यजेत स्वर्गकाम इत्यस्यायमर्थः यागेन तथा व्याप्रियेत यस्मिन् व्यापार कृते यागात् वर्गों भवतीति । भावनेति महानरेऽपि एतत्प्रयोगस्यौपचारिकत्वं समानमित्याह यन्मत इति । व्यापार सामान्यमिति । तथाच तथाविधव्यापारस्य स्थलभेदैन नानारूपवऽपि तथाविधव्यापार ध्वस्य शातावच्छेदकत्वान्न नानाशक्ति कल्पनेति भावः । गमनातिरिक्त ति । तथाविधी व्यापारीऽनुभवविरुद्ध इति भावः । एकमेव समानमेव । उपसंहरति पतयेति । एतन्मते प्रमाणमाइ यथाहुरिति । प्रयवेति । इह यजैतेत्यादौ प्रसुता विचार्यमाणा पाख्यातवाच्या प्रार्थभावमा प्रयबव्यतिरित्ता काचिदक्तं न शक्यते इति हेतोरुपरम्य ते पदार्थान्तरवादादिरम्यते इत्यर्थः । भन्योत्पादानुकूलं व्यापारसामान्य भावनेति वादिना मत मुख्यापयति भन्ये विति । भवितरित्यादि। भवितुरुत्पत्तुर्भवनमुत्पत्तिस्तदनुकूल स्तवनको यो भाव कस्य उत्पादकस्य च्यापार: स इत्यर्थः । पत्र व्यापारविशेष इत्य मुक्का ब्यापार इत्यभिधानाधापारसामान्यमेव भावनेत्यायाति । कृते इति । उत्पाद कैनेति शेषः। करणं वेद धात्वर्थ यागादि, खोके कुठारादि। तादृव्यापारस्य पाख्यातात्विं प्रतिपादयति कुठारणेति । व्याप्रियवे व्यापारवान् भवति, कतै ति शेषः । भवति निष्पद्यते । बीविकायोगं मदर्य वैदिकप्रयोयं दर्शयति एवमिनि। व्याभियत व्यापारवान् For Private And Personal Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir २८३ स च व्यापारः कचिदुद्यमननिपातनादिः । कचिदग्यन्वाधानादिarrature: | naभावाकाङ्क्षायां विशेषरूपेण पञ्चादक- मम्यते । अन्योत्पादानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो ग्रामी गच्छतीत्यचापि प्राख्यातेन ग्रामप्राश्यनुकूलो व्यापार एव प्रतोः यते । रथस्तथा गमने व्याप्रियते यस्मिन् व्यापारे कृते ममना-द्वामप्राप्तिर्भवतीतिः प्रतीतिः । न त्वत्र गमनमात्रमाख्यातार्थः । लस्य धातुनोक्तत्वात् । तच कोऽसौ व्यापार बलापेक्षायां पूर्वीतरदेशविभजनसंयोजनरूप इति पश्चादवगम्यते । पूर्वेण देशेन विभज्य उत्तरेण संयुज्य रथो ग्रामं गच्छतीति प्रयोगात् । उद्यम्य. निपात्य कुठारेण किमतीतिवत् । For Private And Personal • भवेत् । तयापारस्य स्वरुपमा स चेति । क्वचिदिति । छिनशेोत्यादौ । कचिचेति । यजेतेत्यादी । मोति । साङ्गयागप्रकासेऽयम् । ननु यजेतेत्यनेन तथाविधव्यापारी मोपलभ्यते । तत्कथं तथाविधव्यापार पाख्याताथ इत्यङ्गीक्रियत इत्यत आह कथम्भावेतिः । यागप्रकाराकाङ्क्षायामित्यर्थः । पश्वादिति । प्राक् यजिना यागमाचप्रतीताकथं कुयदित्याकाङ्क्षायामितिकर्त्तव्यताबोधकवाकौर्यदा क्रियाप्रकारः प्रतिपाद्यतः वा चग्न्याधानादिसाङ्गयागक्रियामतिपत्तौ सत्यां व्यापारविशेषावगम इति भावः । मनु यदीतिकर्त्तव्यताबोधकवाक्यार्थज्ञानानन्तरमेव तथाविधव्यापारावगमस्तदा यजेः तिवाक्यात् पाराप्रतीतेः कथमस्याख्यातवाच्यत्वसम्भव इत्यतः प्राह भन्योत्यादेति । भवितुर्भवनानुकूली भावकव्यापार इत्यत्र भक्तृिपदेन क्वचित्फलं कचिव धात्वर्य सामान्यव उक्तमन्योन्या देवि | सामान्यत इति । तथाच भाख्यातपदादन्योत्पादानुकूलव्यापारत्वेन सामान्यपि तदुपस्थितिः प्रागेव भवति विशेषरूपेण तु पश्चादितिक संव्यताप्रतिपादकवाक्यादिति सामान्यवन्तस्याग्यातवाच्यत्वं सन्भवत्येवेति भावः । पूर्वमते रथो मच्छतीत्यादावौपचारिकत्वमेतन्मते तु तन्नेत्याह रथो गच्छतीतिः । गमने गमनविषये । पूर्वोत्तरेति । पूर्वदेश विभजन- उत्तर देश संयोजनरूप इत्यर्थः । प्रयोगात् गमनमकारजिवासायां तत्प्रकारप्रतिपादनात् । पचादवगम्यत इत्यचायं हेतुः । Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८४ न्यायप्रकाश ' एवं देवदत्तः प्रयतते इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति। प्रयत्नानुकूलो व्यापार एवाख्यातार्थः । न तु प्रयत्नस्तस्य धातुनोक्तत्वात् । व्यापारविशेषापेक्षायाञ्जेच्छादिः पश्चादवगम्यते, उद्यमननिपातमवत् । तथाच सर्वत्रानुगतत्वादन्योत्पादानुकूलव्यापारसामान्य मेवाख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति देवदत्तः प्रयतते इत्यादिषु तदभावात् । न चात्रौपचारिकत्वं वक्तं युक्तम् । मुख्यत्वे सम्भवति तस्यान्याव्यत्वात्। करोत्यर्थोऽप्यन्यीत्यादानुकूलीव्यापार एक प्रयत्नमात्रम् । करोतेश्चेतनकर्तृकाख्यातसामाना पूर्वमते प्रयतते इत्यत्रापि भाख्यातस्य न स्वार्थप्रतिपादकत्वं पौनरुतवापतेः । अस्मनाते तु न लथे या प्रयतत इतीति । पछादिः इछादिकपः प्रयत्नानुकूली व्यापार विशेष इत्यर्थः । इच्छादिरित्यादिपदात् इवतीत्यादाविच्छानुकूलेटसाधनसा ज्ञानपरिग्रहः । पन्योत्पादानुकूलब्यापारार्थकत्वे न कुचाम्यनुपपत्तिरिति दर्शयवि वयाचेति । मतु प्रयत्नमात्रमिति । पत्र मात्रपदात् वचिदन्योत्पादानुकूलव्यापारत्वेन प्रयत्रोऽप्याख्लासार्थः स्यादिति सिध्यति । इत्यादिष्वित्यादिपदात् करोति नामाति इच्छतीत्यादिपरिग्रहः । तदभावात् प्रयवाभावात् । तस्य भौपचारिकत्वस्य । पन्धाय्यत्वात् मुख्यार्थानुषपत्तावेव तस्याङ्गौ कार्ययत्वादिति भावः। ननु वहि गच्छति गमनं करीतीत्यादौ करोतिना पाख्या. तार्थप्रतिपादनविरोधस्तयोविभिन्नार्थकत्वादित्यतस्तयोरभिनार्थ प्रतिपादयति करोत्योंऽपौति। कोऽयमन्योत्पादानुकूलव्यापारः करोत्यर्थ इत्यत्र व्यापारखरूपमा प्रयत्नमात्रमिति। ननु तथापि करोतिमाहातार्थप्रतिपादनं न सन्भवति । पाख्यातस्य व्यापारसामान्धवाचकलात् करोतेस्तु प्रयत्नरूपव्यापार विशेषवाचकलात् । मषि पशुपदस्य इस्तिशब्देनार्थप्रतिपादनं भवितुमईतीत्यती यत्राख्यातस्त्र व्यापारत्वेन प्रयवबोधकत्वं तत्रैव करोतिसामानाधिकरण्यम्। न सर्वत्रेत्याह करोतेरिति। चैतमकत केति । चेतनः का वाच्यो यस्य तथाविधाख्यावसामानाधिकरणात् नथाविधाख्यातार्थस्यैव प्रतिपादकवादित्यर्थः For Private And Personal Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २८५ धिकरण्यादिति। तसिधमन्योत्पादानुकूलव्यापार आर्थो भावनेति। एवञ्च यत्र देवदत्ती गच्छतीत्यादावाख्यातेग चेतनकी वाच्यस्तवान्योत्पादानुकूल. ध्यापारत्वेन रूपेण प्रयन एवाख्यातेन बोध्यते । तत्रैव गमनं करोतीति करीतेराख्यातसामानाधिकरण्यं न त्वचेतनरवादिक काल्यातसामानाधिकरण्यं रथो गमन करीनौति, तथाविधप्रयोगाभावात्। एवञ्च यदि करीतेथे तनक काख्यातसामानाधिकरण्यं तदा प्रयब एवान्योत्पादानुकूलव्यापारः करोव्यर्थ इति भावः। उत्तरमतेनार्थभावनामिपण. मुपसंहरति तसिद्धमिति । पत्र ब्रूमः। अन्योत्पादानुकूलव्यापारसामान्यमाख्यातार्य इति मते पन्यपदैन विधिवाक्ये वैदिकफलं पाद्यम् । यजेतेत्या यागकरणकवर्गानुकूलव्यापारप्रतीतः । स च व्यापारः प्रयव एव, व्यापारातरानुपलब्धः। खौकिकवाक्ये तु धात्वर्थ एवान्यपदेन यायः । कुठारण छिनतीत्यत्र कुठारकरणकच्छेदनानुकूलव्यापारस्यैव प्रतीतः । सोऽपि प्रयत्न एव, प्रयबातिरिक्तच्छेदनानुकूलव्यापारान्तराप्रतीतः । .. .... एवच "सच व्यापारः क्वचिदुद्यमनिपातनादिः । क्वचिच्चाग्न्यन्धाधानादिब्राह्मणतपंचानः। कथम्भावाकाङ्क्षायां विशेषरुपेण पवादवगम्यते” इति यदुक्तं तन्न मनोरमम् । तथाविधव्यापारस्य धातुनैवीतत्वादाख्यातार्थत्वानुपपत्तेः। देधीभावानुकूलव्यापाररूपस्य छिदधात्वर्थस्य कुठारोद्यमननिपासनानतिरिक्तत्वात्। साङ्गदेवतीद्देश्यकद्रव्यत्यागरूपस्य यजधात्वर्थस्थापि अग्न्यन्वाधानादिबामणतर्पणान्न क्रियापचयानतिरिक्तत्वात् । छेदनयजनঙ্গিসন্ধাৰনির্মান্ধাক্কায় মহিমানিৰ্মীৰ সিমসলিলো । यञ्च तत्र कोऽसौ व्यापार इत्यपेक्षायां पूर्वोत्तरदेविभननसंयोजनरूप इति पश्चादवगम्यते” इत्युक्तं तदपि “म त्वत्र गमनमावमाख्यातार्थस्तस्य धातुनीकत्वादिति खोक्तिविरुद्धम्। पूर्वदेश विभजनीतरदेशसंयोगामुकूलव्यापारस्थ गमधात्वर्थानतिरिकत्वात् । न च धीभाव एव विदधात्वर्थों गमधात्वर्थशोत्तरसंयोगरूप इत्युद्यमनादिक्रियायास्तदनुकूलव्यापारत्वेनाख्यातार्यत्वसम्भव इति वाच्यम् । तथात्वे वृक्षम्छेदनक्रियावान् न देवदत्त इति प्रतीत्यापत्तेः । उत्तरसंयोग प्राप्य निवत्तपादविहरणी यावत्कालं नसंयोगवांলিঙ্কনি নালাবি সদস্য ন ললিলিলিলিলি সমীনিন্সন্ধান। यदयभिहितं "उत्तरेप संयुज्य रथी ग्राम गच्छतो ति, तत्रापि क्वाप्रत्ययार्थानुप: For Private And Personal Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra २८६ www.kobatirth.org न्यायप्रकाशः | Acharya Shri Kailashsagarsuri Gyanmandir सैव च यजेतेत्याख्यातां नोचते मानयेदिति । तस्याव भाव्याकाङ्क्षायां स्वर्गादिर्भाव्यत्वेन सम्बध्यते । करणाकाङ्क्षायां यागादिः करणत्वेन सम्बध्यते । प्रकाजादय इतिकर्त्तव्यतात्वेन । पत्तिः । ममनस्य उत्तरसंयोगानुकूलव्यापाररूपत्वे उत्तर संयोगरूपत्वे वा उभयथापि गमनस्य उत्तरसंयोगपूर्वकत्वासम्भवात् । गमनादृग्रामप्राप्तिर्भवतीति खोक्तिविशेषाञ्चः । तस्मात् यजेतेत्यादी छिनत्तीत्यादौ च प्रयत्न एवान्योत्पादानुकूलव्यापारत्वमाख्याताथ मः तु व्यापारान्तरम् । नन्वेवं प्रयत्नस्यैवाख्यातवाच्यत्वमङ्गीक्रियतां न त्वन्योन्यादानुकूल. व्यापारस्येति चेव । प्रयतते इत्यत्र इच्छायाः, इच्छतीत्यचेष्टसाधनताज्ञानस्स, जानातीत्यत्रचावामनः संयोगादेव संग्रहाय भन्योन्यादानुकूलव्यापारसामान्यस्यैवाख्यातार्थत्वाङ्गीकाराव-श्यकत्वात् । नहि तत्र प्रयत्नाद्यनुकूलः प्रयवः सम्भवति । रथी गच्छतीत्यत्र तु रथस्य प्रयत्वासम्भवात् गमनाद्यनुकूलव्यापारान्तरानुपलब्धेषः धावर्थाव्यकव्यापार एवाख्याते लचणा । तथाच प्रकृतिप्रत्यययोरेकार्थबोधकत्वमेव नः लाख्यातखार्थान्तरमतीति । अतएव एकी हो बहव इत्यादावपि प्रकृतिप्रत्यययोरेकार्थबोधकत्वात् सम्भेदेनान्यतरवैयर्थ्यामिति सिद्धान्तः । एवं करोतीत्यनापि श्रन्यतरवैयर्थ्यमेव । करोतेरन्योत्पादानुकूलव्यापारबोधकत्वात् श्राख्यातस्यापि तदर्थबोधकत्वादित्येवम्प्रकारेणैव द्विबीयमतं परिष्करणौयं न तु ग्रन्यदुक्करोत्येति सुधीभिरालोचनोयम् । भाव्याकाङ्गायामिति । भावनायाः किं भावयेत् केन भावयेत् कथम्भावमेदिव्याकाङ्क्षाचयवत्त्वेन किं भावयेदिति भाव्याकामायामित्यर्थः । स्वर्गादिरिति । स्वर्ग:कामो यजेतेव्यादिविधौ खर्मादेः फलवेन कीर्त्तनादिति भावः । करणकाङ्क्षायामिति । केन भावदिव्याकाङ्क्षायामित्यर्थः । यामादिरिति । तथाच यागेज स्वर्गं भाषयेदिति बोधः । यथापीत्रम्- भावनेव हि भाव्येन फलेना वेतुमईति । धात्वर्थ:: करणं तस्यां लाघवात् सत्रिकर्षतः ॥ पूति । प्रतिव्यतात्वेनेति । कथं कुर्यादिति क्रिया प्रकार विशेषाकाङ्क्षायामिति शेषः । वेदेन प्रयोजनमुद्दिश्य विधीयमानोऽर्थो धर्मः । यथा यागादिरिति धर्मास्य लचयखरूपः For Private And Personal Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकापः। एवञ्च यजेतेत्यादिना स्वर्गाद्युद्देशेन यागादेविधानात् सिद्ध यागादेर्धम्मरूपत्वम् । प्रयोजनमुद्दिश्य वेदे विहितत्वादिति । सोऽयं धर्मो यदुद्दिश्य विहितस्तदुद्देशेन क्रियमाणस्त जे तुः । श्रीमोविन्दार्पणबुद्धार क्रियमाणस्तु निःश्रेयसहेतुः । थत्मागभिहित तदिदानौं सङ्गमयति एवश्वेति। भाषनायां स्वर्गादर्भाव्यत्वेमान्वये सतीत्यर्थः । इदानों धर्मस्य यागादः किं विधिसमभिव्याहतफलजनकत्वमेव, उत फलान्सरजनकस्वमपोत्यवाद सोऽयमिति । यदुद्दिश्य यत्फलमभिप्रेत्य । तदुद्देशन तत्फलम्प्रत्यवैमुख्येन । सरफलकामनवेति व्याख्यानमनुचितम् । स्वर्गादिफलवैमुख्यरहितस्याज्ञानक्कतकर्मचापि पखलामअवशात् कामनाया पवश्यापेचलीयत्वाभावात्। ननु ताहि किं तत्रफलपिमुं. जनानुष्ठितं यागादि कर्म पाण्डमेव खादित्ववाह श्रीगोविन्देति । नाहं कर्ता ईश्वराय भृत्यवस्करीमौत्यनया बुद्धत्यर्थः । निःश्रेयस हेतुर्मोक्ष हेतुः । तथाच फलकामना विमुखाना पापचयोत्पादनदारा यागादिर्मोक्षमेव अनयतीति न पण्ड इति भावः । मनु जैमिनिना मोक्षेत्ररयोरनुल्लेखात नाते तयोरङ्गीकार एव नीचित इति कथमोश्च. रार्पण शुद्ध्या क्रियमाणयागादर्भो व हेतु ववर्मन मिति चेत्, उच्यते । वेदस्य कर्मकाण्डे ईशरस्य मोक्षस्य चानाबानात् सन्मीमांसावसरे तथो: कीर्तनस्थानवकाशादेव तेन सदुल्लेखो भक्तः। न लेती प्रतिषियो। न चनुल्लेख मात्र पानीकार निश्यी युक्तः। अप्रतिषिद्धं परमतमनुमवं भवतीति तम्ब युक्त तन्वान्नरसिइयोस्तयोराचायजैमिनेरप्यभ्युपगमस्यावचारणीयत्वात् । অনবৰ আখৰাঘৰীস্বষিয়লিসিলাহ্মীক্লিখি। জনহত ৩ पार्थसारथिभिधेश शास्त्रदीपिकाप्रथमाध्याधप्रथमपाद वैशेषिकमसं तदशौकतपदार्थेषु मोमांसकसम्म सिञ्चाभिदधता वैशेषिकामिमतौ मीश्वरायपि मीमांसकसमताविति मतिपादितम्। अतएव पार्थसारथिमिश्रेष तत्पाद मोचखरूपमपि वर्णितं यथा तस्मान्न प्रपञ्चविखयो भोच:, किन्तु मपञ्चसम्बन्धविलयः । धा हि पक्ष: पुरुषं बध्नाति । भोगायतनशरीरं, भोगसाधनानौन्द्रियाशि, भोग्याः शब्दादको विषयाः । भोग इति च सुखदुःखविषयोऽपरोधानुभव उंचवे । तदख पिविषयापि पवस्याम्यन्तिको विषयी मीच विन For Private And Personal Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८८ न्यायप्रकाशः। न च तदर्पणबुधानुष्ठाने प्रमाणाभावः । यत्करोषि यदशासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इति स्मृतः । अस्यावाष्टकादिवत् प्रामाण्यादित्यन्यत्र विस्तरः। क्वाहं मन्दमतिः केयं प्रक्रिया भट्टसम्मता। तस्मातेविलासोऽयं गोविन्दगुरुपादयोः ॥ ननु कर्मण्यनुष्ठीयमाने सत्यपि वैमुख्ये श्रुतत्वात् फलमवश्यम्भावि। अश्रुतफलजनकव्ये प्रमाणाभावादित्यापत्तिमपाकरीति न चेति । आपत्तिनिरासकं भगवडाक्यं प्रमाणमाइ यदिति । यत्करोषि यदाचरसि शास्... खतः प्राप्तं वा। मदर्पणं मयि घर्पितं यथा भवति एवं कुरुष्वे त्यर्थः । इदमुपलक्षणम् । युक्तः कर्मफलं त्यका शान्तिमाप्नोति नैष्ठिकीम् । प्रयुक्त: कामकारण फले सक्ती निबध्यते ॥ इत्यादि भगवडाक्यान्तरस्थापि प्रमाणत्वात् । ननु धर्मस्य वेदैकप्रमाणत्वमुक्तं तत्कथं धर्मनिर्णयायाधुना स्मृतिवचनमुपन्यस्य सि, तस्थाप्रामाण्यादित्यत पार पस्याश्चेति। स्मृतरित्यर्थः । अष्टकादियदिति । तथाच प्रथमाध्यायसीयपाद अष्टका: कर्तव्याः, गुरुरनुगन्तव्यः, तड़ागं खनितव्यम्, उपनयौत वृत्यादि प्रतौनां प्रामाण्य मप्रामाण्यं वेति संशये चोदनालक्षणोऽर्थों धर्म इति सूत्रेण धर्मस्य वेदमात्रमूलकत्वाभिधानात् समतौनां धर्मे प्रामाण्यं नास्तीति पूर्वपक्षयित्वा स्मृतीनां श्रुति. मूलकत्वात् मामाण्य मिति सिद्धान्तितम् । क्वाहमिति । तथाच भट्टसम्मतप्रक्रिया प्रतीव दुरुहलान्यादृशमन्दबुद्धेरणकोति भावः। तहि कथं भवता सा प्रक्रिया निष्पादितेत्यत पाय तस्मादिति । मादृशमन्दबुद्धीनामशक्यत्वात् गुरुगोविन्द चरणभक्तरेवायं विलास इति मन्तव्यम् । तथाच गुरुगोविन्द चरणभक्तिरेवैतन्यरूपेण परिणवा न पुनर्भत्कौशलमिति भावः। यतोऽयं गोविन्दभक्तरेव विलासस्तस्मादनेन यन्यरूपवाग्वापारण भगवान् सुतरामेव प्रीयता For Private And Personal Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir ग्रन्थरूपो मदीयोsयं वाग्वापारः सुशोभनः । अनेन प्रीयतां देवो गोविन्दो भक्तवत्सलः ॥ इति श्रीमानन्ददेव सूनुना आपोदेवेन कृतं मीमांसा न्यायप्रकाम संज्ञकं मीमांसा - प्रकरणं समाप्तम् । ratset race इत्याह ग्रन्थरूप इति । सुशोभन इति । धर्मनिर्णय गर्भत्वादिति भावः । चन्द्रद्दिवसुस्माब्द शाके रविदिने निधि | शुक्तीयायां टोकेयं पूर्णतां गता ॥ aasture भूमौ श्रीमह्नागीरथीतष्टे । ग्रामं पूर्वस्थल नाम विद्धि वासस्थलों मम ॥ इति श्रीमहारतेश्वरीप्रसादलब्ध महामहोपाध्यायोपाधिक श्रीनाथशविरचिता अर्थदर्शनी नाम मीमांसान्यायप्रकाश्टोका समाप्ता । For Private And Personal २८६ Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal