________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७०
अर्थसंग्रहः ।
पौरोडाशकसमाखायां हि प्रकृतिः पुरोडाशमभिधत्ते । ततिप्रत्ययेन च काण्डम्
नचैतयोः सम्बन्धः केनचिदभिधीयते । यथोक्तम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
पार्क हि पचिरेवाह कर्त्तीरं प्रत्ययोप्यकः ।
पाकयुक्तः पुनः कर्त्ता वाच्योनेक्सा कसाचिदिति ॥
तयोः समभिव्याहारादेव परस्परयोगः कल्पयितव्यः । तथाहि कृत्य. पुरोडाशपावसन्निधिर्नप्रत्यची भवति । किन्वर्थापच्या कल्पते । यद्युक्तः सन्निधिर्न स्यात् तदा मन्त्रप्रतिपादकग्रन्यसा पौरोडाशिकसमाखा न स्यादिति । तस्मात् कासमाखाया सन्निधिं परिकल्पन तदन्यथानुपपत्त्या परस्पराकाङ्क्षारुप प्रकरणं कल्पयित्वा तङ्कारेण वाक्यलिङ्गश्रुतीश्व कल्पयित्वा तया श्रुत्या विनियोगो वाच्य इति समाख्याया अर्थविप्रकर्षः । सान्नाय्यपात्रशुन्धने मन्दसा सनिधिस्तु यथासतप्रपाठात् प्रताच एव । तेन प्रत्यचसन्निधिना प्रकरणादीनां चतुर्णामेव कल्पनात् सन्निधिः सन्निकृष्यते । तस्मात् क्रमेण समायां वाधित्वा सानाय्य - पाशुन्धन एव मन्वोविनियुज्यते इति सिद्धम् । यद्यपि श्रुतिलिङ्गादीनामेकैकविरोधोदाहरणमेव ग्रन्थकता प्रदर्शितम् तथापि श्रुतेर्वाक्यादिभिश्चतुर्भिर्लिङ्गसा प्रकरणादिभिस्त्रिभिर्वाकासा च स्थानसमाख्याभ्यां दाभ्यां विरोधे वस्लववोदाहरणानि तन्त्रवार्त्तिके अनुसन्ध यानि ।
ननु श्रुतादिभि र्लिङ्गादयो वाध्यन्त कं तत्र कीदृशोऽयं वाचः प्राप्तवाधीSप्राप्तवाधी वा । नाद्यः । user frarवत्वाधानुपपत्तेः । नापि द्वितीयः । अप्राप्तस्य वाधासम्भवात् । तस्माद्दाघ एव नायमिति चेत् । उच्यते । प्राप्तत्व' व्यवहाय्यतया प्रमाणविशेषप्रतीतत्वम् । नत्वतान्तप्रवृत्तत्वम् । अनुष्ठानरूपफलपर्यवसानाभावात् । अप्राप्तत्व' व्यवहार्यतया प्रभावविशेषाप्रतीतत्वम् । वाधी नाम व्यवहारप्रतिवन्धः । प्राप्तवाधस्तु व्यवहार्य्यतया प्रमाणप्रतिपद्मार्थसा व्यवहार प्रतिवन्धनम् । अप्राप्तवाधी व्यवहार्यत्वेन प्रमाणाप्रतिपन्नसा व्यवहारप्रतिबन्धनम् । एवञ्च प्रादिभि र्लिङ्गादिप्रतीतार्थव्यवहारनिवारणमप्राप्तवाध एव । प्रथमती लिङ्गादिदर्शनेनार्थविशेषप्रतिपत्तावपि श्रुतादिभिस्तच तव लिङ्गादीनां प्रमाणाभासौकतत्वेन तत्प्रतीतार्थसा प्रमाणप्रतीतत्वाभावेन asurer निवारणer
For Private And Personal