________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः। ठेयत्वेनोपस्थितं पश्खपूर्वमेव भाव्यत्वेन सम्बध्यते । तच्च स्थानं समाख्यातः प्रवलम् । अतएव शुन्धनमन्त्र : सानाय्यपात्राङ्गपाठसादेश्यात्। नतु पौरोडाशिकमिति समाख्यया पुरोडाशपात्रङ्गम्। विभिन्न देशत्वमितानुष्ठानसादेश्य रूपस्थानादगीषोमीयपश्चङ्गत्वमेव पशुधाणां । न तु सवनीयानुवन्ध्याङ्गत्वं तयीस्वतिदेशाधर्मप्राप्तिः। तदुक्त' पार्थसारथिमियः।
अग्नीषीमीय एवाती विधेर्धमा व्यवस्थिताः ।।
अन्यत्र त्वतिदेशेन गच्छन्ति न विधानत इति ॥ मूले अत इति । अग्नीषोमीयपशीः पशुधमाणाञ्च समानदिनानुष्ठेयत्वेन विहितत्वादित्यर्थः । तेषां पशुधाणाम् । कैमा काझायां किंफलकत्वाकाङ्क्षायाम् । अनुष्ठेयत्वेन एकदिनानुष्ठे यत्वेन । उपस्थित झटिति प्रतौ तम्। पश्चपूर्वमग्नीषोमीयपश्वपूर्वम् । भाव्यत्वेन फलत्वेन । एभिर्धर्मोर गोषीमीयपश्चपूर्व भावयेदिति वीधनादितिभावः । - स्थानसा समाखाती · वलवत्त्वमाह तच्चेति। अतएवेति। समाखयांत स्थानस्य वलवत्त्वादे वेत्यर्थः । शुन्धनमन्त्र इति। अवार्य वितरः । दर्शपौर्णमासकाण्डान्तर्गतं किञ्चित् कान्डं पौरीडाशिकमिति समाखदायते। यत्र पुरीडाशोपयोगिनी विधयः श्रूयन्ते । पुरोडाशमर्हति पौरोडाशिकमिति समाखाया तत्काण्डीतानां पात्राणां कर्मणां मन्त्राणाञ्च पुरीडाशीपयोगित्व प्रतीयते । एवञ्च शुन्धध्व देवाय कर्मणे इति मन्त्रसप्रापि तस्मिन् काण्डे पठितत्वेन तत्काण्डपठितपुरीडाशपात्राणामुखलमुषलजुह्वादीनां शुन्छनार्थत्व समाखाया सिध्यति । पाठसादश्यरूपस्थानेन तु साहाय्य पात्र शुन्धनार्थत्वं वीटते । तथाहि तसि. नेव काण्डे श्रादाविश्ववर्हि:सम्पादनम् तदुत्तरं सान्नाय्यपात्र' तदनन्तरञ्च सुष्टिनिबाप इति त्रयाणां पदार्थानां क्रमेणाभिधानम् । मन्त्राणाञ्च प्रथममिभवहि:सम्पादनविषयोऽनुवाकस्तदनन्तरं शुम्बध्व' देवाय कर्मणे इत्यनुवाकस्तदुत्तरञ्च मुष्टिनिबापविषयोऽनुवाक इति क्रमेणाभिधानमिति यथासङ्ग्यक्रमरुपपाठसार्दश्यात् सानाय्यपावशुन्धनार्थत्व' 'सिध्यति । तदेव स्थानसमाखायोविरोध - स्थानं वलवत् ।
For Private And Personal