________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
"... पशुधमाणामग्नीषोमीयार्थत्वमनुष्ठानसादेश्यात् ।
औपवसथ्येऽहि अग्नीषोमीयः पशुरनुष्ठीयते । तस्मिन्नेव दिने ते धम्माः पठ्यन्ते। अतस्तेषां कैमर्थवाकाङ्क्षायामनु
विकृतापूवं भावयेदिति वीधादितिभावः । उपस्थितत्वादिति । सन्निहितत्वे नेतिभावः। ननु तेषां प्रधानकर्मतैव स्वीक्रियतां कल्पाताञ्च विश्वजिन्नायात् स्वर्ग: फलमितात आह स्वतन्त्रेति।
अनुष्ठानसादेश्यमदाहरतिपश्विति। अयमाशयः । ज्योतिष्टोमे एयः पशवः समाम्माताः। अग्नीषोमीयः सवनीयो अनुवन्ध्यश्चेति। तवाग्नीषीमीय श्रीपवसथ्यनामके अहनि विहितः। यी दौक्षितो यदग्नीषोमीयं पशुमालमतेति श्रुतेः । तदुत्तरत्र सौत्ये अहनि सवनीयः समानातः। आश्विनग्रहम् ग्टहीत्वा त्रिहता यूपं परिवीयाग्ने यं सवनीयं पशुपाकरीतीति श्रुतेः । अनुवध्यस्ववभृथान्त समामातः। औपवसा अहणि पशुधाः श्रूयन्त । तेच उपाकरणं, पय॑ग्निकरणम्, उपानयन, वन्धी, यूपे नियोजन, सज्ञपनं 'विशसनमित्येवम दयः । इति भाष्यन्यायमालाकारादयः । उपाकरणं प्रजापतेर्जायमाना इमं पशुमितवाझ्या . सयां पशीरुपस्पर्शनम् । दभचालया त्रिःप्रदक्षिणी करणं पर्यग्निकरणमिति माधवाचार्याः। महाप्रकरणात् ज्योतिष्टोमाङ्गत्वेन प्राप्ता अपि पशुधा स्तसा सोमयागतया अभिषवादिधर्म साकाङदत्वेन उपाकरणादौ पशुधमें मिराकाङ्क्षत्वात् तदङ्गपशुयाग एवान्वीयन्त । तर्हि अविशेषात् विष्वपि पशुषु पशुधा अवतिष्ठन्तामिति पूर्वपक्षः। तथाच तृतीयाध्यायषष्ठपाद पूर्वपक्षसूत्रम् ।
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषादिति । एवं प्राप्त उच्यते । अत्यत्र विशेषः सान्निध्यरूपः । तथाहि सौतामामकादङ्गः पूथ्वत्र औपवसथ्यनामके अङ्गि धिणानिमाणादूर्ल्ड मेते पशुधमा आम्नाताः । अग्नीषोमीयपशोरपि तदेव स्थानमितानुष्ठानसमानर्देशत्वम्। सवनीयसा सौतााहविहिततया अनुवभ्यसाापि अवभृथान्तविहिततया दिनान्तरानुष्ठेयत्वेन
For Private And Personal