________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः। प्रथममुपतिष्ठते समानदेशत्वात्। एवं द्वितीयमन्त्रस्थापि । वैकताङ्गानां प्राकृताङ्गानुवादेन विहितानां सन्दंशपतितानां विक्कत्यर्थत्वं सविधिपाठात् । यथा आमनहोमादीनाम्। तेषां हि कैमर्थ्याकाहायर्या फल वितत्यपूर्वमेव भाव्यत्वेन सम्बध्यते उपस्थितत्वात् । खतन्त्रफलकल्वे विश्वति सनिधिपाठानर्थक्यापत्तेः।
मिति यावत्। उपतिष्ठते बुद्धौ विषयीभवति। समानदेशत्वात् कर्ममन्त्रयीईयोरपि कर्मसमाम्नायमन्त्रसमानायसम्बन्धिप्रथमस्थानरूपैकदेशयर्त्तित्वात् । हितीयमन्त्रसमापौति । कैमर्थ्याकाङ्क्षायां द्वितीयं कम वोपतिष्ठते इतिशेषः । सन्निधिपाठादिनियोगमा प्रदेश दर्शयति वैकृताङ्गानामिति । विकृती विशेषविहिताङ्गानामित्यर्थः। प्राकृतेति। अतिर्दशागतं यत् प्राकृताङ्क तदनुवार्दन विहिताना धर्माणामित्यर्थः । सन्दशपतितानां वैकवाङ्गकीर्तनपरवाक्यजातमध्ये उपदिष्टानाम्। विकृत्यर्थलं विकतापकारकत्वम्। उदाहरति यथेति । पामनहीमादौमामिति। वैश्वानरौं सांग्रहायणी निपेत् ग्रामकाम इति श्रुतिविहितकाम्येष्टिसन्निधौ “आमनस्यामनसा देवा इति तिख आहुतीर्जुहीतीति श्रुतया भामनहोमा विहिताः। तेषां सन्निधिपाठवलात् विकृतिभूतसांग्रहायएयङ्गत्वमिति सिद्धान्तितं चतुर्थाध्यायचतुर्थपार्द। आदिपदात् प्रयाजे कृणालहीमाण परिग्रहः । तथाहि सौर्य चर' निपेत् ब्रह्मवर्चसकाम इति श्रुतिविहितसा सौर्ययागसा प्राग्ने थविकृतित्वेनाष्टमाध्यायप्रथमपाद सिद्धान्तितत्वात् तत्राग्ने यधर्माणां प्राप्तया प्रयाजीपि प्राप्तः । तत्र प्रयाजे कृष्णलं जुहीतीति भाष्यभूतश्रुतया परिप्राप्तप्रयाजानुवादम तदीय द्रव्यस्थाने कृषलं विधीयते । तेषाञ्च कृष्णलहोमानां सन्निधिपाठात् सौर्ययागाङ्गत्वम्। सन्दशपतितानां सनिधिपाठांत् विकृत्य वे हेतुमाह तेषां होति । कमर्थ्याकाङ्क्षायां कि प्रयोजनकत्वाकाङ्क्षायाम् । विकृत्यपूर्व सन्निहितविकृतियागापूर्ध्वम् । भाव्यत्वे नेति । आमनहोमेन
For Private And Personal