________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः । विविध सविधिपाठी यथासङ्ख्यपाठश्चेति । सर्वेन्द्राम्नमेकादशकपालं निर्बपत् । वैखानरं हादशकपालं निर्बपेदिवावक्रमविहितेषु इन्द्राग्नी रोचनादिव इत्यादीनां याज्यानुवाक्यामन्त्राणां यथासंख्य प्रथमस्य प्रथम द्वितीयस्य हितीयमितावरूपो विनियोगो यथासङ्ख्यपाठात् । प्रथमपठितमन्त्रस्य हि कैमयाकानायां प्रथमतो विहितं कम्मैव
श्रुतिईि तौया क्षमता च लिङ्ग वाका पदान्येव तु संहतानि ।
सा प्रक्रिया या कथमितापेक्षा स्थानं क्रयी योगवलं समाखाा। इताव स्थानमा क्रमवन व्याखान संगच्छते। यद्यपि वार्तिक पाठसादेश्यसा विभागो नक्कत नथापि भाथै क्रमश देशसामान्यादितातत्स्वव्याख्याने पाठसादेवसा यथासङ्गापाठ उदाहतः। विरीधाधिकरणे तु क्रमसमाखायो बिरोध सनिधिपाठ उदाहत इतुभयविधपाठमादेशासा भाष्याभिमतत्व मन्वानः पाठसादेश्य है षिध्य म विभजति पाठमादेश्यमपौति। अतएव शास्त्रदीपिकायायमालयोरपि क्रमसा व विध्यमौकतम्, यथासङ्गापाठसादेशासग्निधिपाठसादेशानुष्ठानसादेश्यभेदात् । स्थानविनियोग प्रदर्शयिष्यन् क्रमप्राप्तसा पाठसादेश्यसा शास्त्रदौपिकादिसम्मत प्रथमविभागं यथासङ्गापाठमुदाहरति सर्व ति । तेषु स्थानविभागेषु मध्ये । क्रमविहितेषु क्रमणाभिहितेषु कर्मसु । इतादौनाम् इन्द्रापोरोचनादियः प्रवर्षणिन्य इत्यादि, इन्द्राग्रौ नवति: पुरः नथहना इतादि च यन्मन्त्रयुगलं सदादौनाम्। याज्यानुवाकामन्त्राणामिति । तेषु कश्चित् याज्याखीमन्त्रः कश्चिशानुवाकयाखयोमन्त्र इतार्थः । प्रथमसा प्रथमयुगलसा । अतएव तन्मन्त्रयुगलमभिधाय "पूर्व युगलं पूर्वस्य ऐन्द्रामस्थ उत्तरमुत्तरर्य ति भाष्यम् । यद्यपि शास्वदीपिका न्यायमालादावन्यदुदाहरणमुपन्यल तथापि भाष्यकारसम्मतत्वात् ग्रन्थकता एतदुदाहृतम्। यथासङ्ग्यपाठादिमियीगे युक्तिमाह प्रथमेति। हि यस्मात् । कैमर्थेति । किमर्थत्वरूपाकाङ्क्षायाम्। अयं मन्त्रः कसुपकुर्यादित्येवं रूपायामाकाङ्क्षाया
For Private And Personal