________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यायप्रकाशः |
Acharya Shri Kailashsagarsuri Gyanmandir
गुणस्य धात्वर्थाङ्गत्वे किं मानमिति वक्तव्यम् । न तावत् श्रुतिः । Hedicatri aatया तिर्मत्वर्थस्यैवाङ्गत्वे मानं स्यात् । न गुणस्याङ्गत्वे । समभिव्याहारात्मकं वाक्यमिति चेत् तत् किं स्वतन्त्रमेव मानमुत लिङ्गश्रुती कल्पयित्वा । नाद्यः बलाबलाधिकरणविरोधात् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वा अङ्गवे मानमित्युक्तम् । द्वितीये प्रत्यचां श्रुतिमुत्सृज्य शुत्यन्तरकल्पने तस्या एव का आवृत्तिकल्पने व्यर्थः प्रयासः समाश्रितः स्यात् । विशिष्टविधौ चागत्या तदाश्रयणम् ।
इति वक्तव्यम् इत्यस्योत्तरं वक्तव्यं, गुणविधित्वपचेऽपि मत्वर्थलचणावश्यकत्वाभिमानिनेति शेषः । तथाच गुणविधौ मत्वर्थलचणायां गुणस्य धात्वर्थाङ्गत्वमेव न स्यादिति भावः । तत्रादौ श्रुतेर्भानत्वं निराकरोति न तावदिति । श्रुतिर्विभक्तिरूपा विनियोको श्रुतिः । मत्वर्थलचणायां सत्यामिति शेषः । तृतोषा श्रुतिः दत्यादितृतीयाविभक्तिः । मत्वर्थस्यैव गुणसम्बन्धस्यैव । एकवारव्यवच्छेद्यमाइ नेति । गुणस्य दध्यादिगुणस्य । चङ्गके धात्वर्थाङ्गले, मानमित्यनुषङ्गः । श्रुतेर्मानत्वासम्भवेऽपि वाक्यमेव मानमित्याह समभिव्याहारिति । शेषशेषिबोधकपदयोः सहोच्चारणमित्यर्थः । तदपि दूषयितुं विकल्पेना पृच्छति तत् किमिति । तदाक्यम् । स्वतन्त्रं मानान्तर निरपेचम् ।
1
स्वतन्त्रप्रमाणतां निराकरोति नाय इति । बलाबलेति । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां विरोधे परपरस्य दौर्बल्याधिकरणे । कथं विरोध इत्यवाह तय होति । arre वाक्यस्य स्वतन्त्रप्रमाण तेवासिद्धेति भावः । भवतु द्दितीयः पच एवाङ्गीकार्य इव्यत आह्न द्वितीये इति । प्रत्यच दनित्यादौ श्रूयमाणाम् । श्रुतिं त्वतीयाश्रुतिम् । व्यर्थः प्रयास इति । दत्यादी श्रूयमापततीयासुत्यैव दध्यादेर्मु णत्वसिद्धौ सम्भवन्त्यां दध्यादिपदे मत्वर्थलचणाङ्गीकारेण दध्यादेर्गुणत्वाभावप्रसक्तौ तत्साधनाय दना जुहोतौति वाक्यान्तरं कल्पयित्वा' तद्दटकटतौयारूपश्रुत्यन्तरकल्पने, प्रत्यक्षविधिघटिकाया एकस्या एव तृतीयाया आवयान्वयमङ्गीकृत्य दधिमता होमेन फलं भावयेत् दना च होमं भावयेदित्यर्थदयकल्पने वा, प्रयासाश्रयणं निरर्थकमिति भावः ।
विशिष्टविधी गुणविशिष्टप्रधानविधौ । dure astrotramarन्तरं न श्रूयते तक गुणविशेषविशिष्टयागविधिश्रुतौ तस्यैव गुणविशिष्टप्रधानविधित्वाभ्युपगमावश्यकत्वात् मन्वर्थ
For Private And Personal