SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०६ अर्थसंग्रहः । प्रयोगसमवेतार्थस्मारका मन्त्राः। तेषाञ्च तादृशार्थतस्य न काम्यकमाधिकारः। अतएव कामा सवाङ्गोपसंहारणेवाधिकारइति सिद्धान्तः । नितातु यथाशक्तीतुापर्दशादशक्याङ्गाभावेपि भवत्यधिकारः । अत्र दं वोध्यम्। यसा पुरुषस्य यस्मिन्नौं नित्यमेवासामयं तस्यैव तदङ्गवति काम्येऽनधिकारः। यथा जन्मान्धादः । यस्य तु यदाकदाचित् सामर्थ्य सम्भवति तस्य तदानीमसामर्थेपि न तवानधिकारः। यथा दरिद्रस्य प्रतिसमाधियानवकल्यवतश्च । अतएव षष्ठाद्यपाद । त्रयाणां द्रव्यसम्पन्नः कर्मणीद्रव्यसिद्धित्वादिति । सूर्वण विप्रादीनां मध्ये द्रव्यसम्पनीऽधिकारी। यागादिकर्मणो द्रव्यसाध्यत्वादिति पूर्वपक्षित्वा। अनित्यत्वात्तु नैवं समात् इत्यादिसूत्र ण धनसम्बन्धमा अनित्यत्वात् द्रव्यसम्पत्तिरहितानामनधिकारी नेति सिद्धान्तितम् । अङ्गहीनश तद्धमा इति सूत्रान्तरण प्रतिसमाधियाङ्गवैकल्यवतीप्यनधिकाराभाव इति दर्शितञ्च । सदनन्तरन्तु । उत्पत्तौ नित्यसंयोगादिति सूत्रान्तरेण अप्रतिसमाधयाङ्गवैकल्यवतोऽनधिकार एवेति सिद्धान्तितम् । उत्पत्तिविध्यादि चतुर्विधविधिनिरूपणमुपसंहरति तदेवमिति। विधिमन्त्र. नामधय निषेधार्थवादभेदन पञ्चविधत्वेनीद्दिष्टेषु वेदभागेषु विधिं निरूप्य कुमप्राप्तं मन्त्र निरूपयति प्रयोगसमवेतेति। प्रयोगसमवेती अनुष्ठानोपयोगी यो अर्थस्तत्स्मारकास्तदुपस्थापकाइत्यर्थः। प्रायिकमिदं लक्षणम् । अतएव न्यायमालायां केचिन्मन्त्रा अनुष्ठानस्मारकाः केचित् स्तुतिरूपाः केचित् प्रश्नरूपाः केचिदुत्तररूपा दूतावमादीन् मन्त्रान् प्रदर्श्य ईशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगती धोंऽस्ति यसा लक्षणत्वमुच्येत इत्यभिधाय तस्मादभियुक्तानां मन्त्रीऽयमिति समाख्यान लक्षणमिताक्तम् । शास्त्रदीपिकायामपि यानि प्रयोगकाले अनुष्ठानौपयिकाथाभिधान For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy