SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः। १०७ स्मारकत्वेनैवार्थवत्त्वं नतु तदुच्चारणमदृष्टार्थम् । सम्भवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वात् । नच दृष्टस्यार्थस्मरणस्य प्रकारान्तरेणापि सम्भवान्मन्त्रानानं व्यर्थमिति वाच्यम् । मन्त्रैरेव स्मर्त्तव्यमिति नियमविध्याथयणात् । स्वरूपाणि वाक्याणि तानि मन्त्रशब्देनीच्यन्ते इत्यभिधाय प्रायिकमिदम् अभियुक्त प्रसिद्यापलक्षणार्थम् । यत्वाभियुक्तानां मन्त्रप्रसिद्धिः स मन्त्र इताभिहितम् । भाष्यवार्तिककारादयोप्येवम् । एवञ्च विकताबूहितपदघटितादिमन्त्रसा प्रयोगसम वेतार्थम्मारकत्वेपि न मन्त्रत्वम्। तथाविधवर्णघटितसा मन्त्रत्वाप्रसिद्धः। तदुक्त पार्थसारथिमिथैः । अभियुक्त प्रसिद्ध्या हि मन्त्रत्वमवकल्पाते। स्वाध्यायकाले तेषाञ्च समानातेषु मन्त्रधीः ॥ मन्त्रानध्यापयामोऽद्य तथामन्त्रानधीमहे । ममानानवहिर्भूत ऊहादौ नास्ति मन्त्रधीः ॥ सहितादि पदघटितवाक्यसग्रामन्त्रत्वविचारफलन्तु अनानातेष्वमन्त्रत्वमानातेषु हि विभाग इति । द्वितीयाद्यपादसिद्धान्तसूबव्यावशायाम् अनामनातेषु जहितपदघटितवाकाषु अमन्त्रत्वम् । यत आम्नातेषु वाकाष मन्नत्वेन विभाग इताबं मूवाभिप्रायं प्रकाश्य भाष्यकारर्दशितम् “प्रयोजनं मन्चे दुष्टे यत्प्रायश्चित्तममन्त्रेषु तन्ने तानेन वाकान। . तेषां प्रयोगसमवेतार्थस्मारकाणाम् । एतेन येषां ह्र फडादीनां प्रयोगसमवेतार्थस्मारकत्वं नाम्ति तेषामदृष्टमात्रार्थत्वमे बेति दर्शितं वक्ष्यतेच सुव्यक्तम् । उक्तञ्चान्यत्र यसा दृष्टं न लभ्येत तमादृष्ट प्रकल्पनमिति । अर्थवक्तं प्रयोजनवत्त्वम्। अष्टार्थमदृष्टभावार्थम् । तेन तदुच्चारणं दृष्टादृष्टायमिति सिध्यति । एवञ्च मन्त्ररेबेति वक्ष्यमाणग्रन्थे न नियमविध्यङ्गीकारानियमापूवम्वीकारोपि मङ्गच्छते । अदृष्टफलेति। अदृष्टमावफलतार्थः । प्रकारान्तरण इदमैवं कम इतपाद्यपदेष्ट्रवाक्यादिना । मन्त्रानानं मन्त्रीचारणम् । मन्त्रैरे वेतप्रवकारण For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy