________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अर्थसंग्रहः ।
मानासाधनसाध्यक्रियायामकसाधनप्राप्तावप्राप्तस्यापरसाधनस्य प्रापको निधिनियमविधिः । यथाहुः ।
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसोति गोयत इति ।
प्रकारान्तरम् निवर्त्तते । नियमविध्याश्रयणादिति । तथाच नियमायूलाधै मन्त्रीचारणमावश्यकम् । मन्त्रमा प्रथम्मरणादृष्टोभयफलकत्वादितिभावः । अतएव सन्त्रवार्तिके "ततश्योपायान्तराण्य प्रमाणकत्वानिवर्तन्ते नियमादिष्ट सिद्धिश्च । मन्रेव स्म त्वा कृतं कमाभादयकारि भवतीतावधार्यते” इताभिहितम् । मन्त्रैः स्म वा कर्म कर्तव्यमितासा नियमपरत्ववीजं नियमविधलक्षणमुपन्यसाति नानेति। परस्परनिरपेक्षेनीनासाधनैः साध्या या क्रिया तसग्राभितार्थः । एकसाधनप्राप्तौ परस्परनिरपेक्षेषु अनेकसाधनेषु मध्ये रागादकतरसावनसमाश्रयणीयत्वेनीपस्थितौ । भप्राप्तस्य रागाभावादाश्रयणीयत्वेनानुपस्थितमा। अपरसाधनसा उपस्थितसाधना दितरसा साधनविशेषसा। प्रापकः आश्रयणीयत्वप्रतिपादकः । एतेन नियमसमापि विधित्वसामान्यधर्मवत्त्वमस्ताव रागाभावादप्राप्तसग्रावश्यकभावन प्रापकत्वात्। किन्तु पाक्षिकाप्राप्तत्वान्नातान्ताप्राप्तप्रापकत्वमितापूर्वविधितीभेदहति दर्शितम्। अतएवीक नियमविधिरिति । एवञ्च । प्रयोगसमवेतार्थस्मरणक्रियायामुपदेष्ट वाक्यसा मन्त्रसाच परस्परनिरपेक्षसाधनत्वात् रागवशादुपदेष्ट्रवाक्यरूपसाधनसाययणीयतयोपस्थिनी रागाभावादाश्रयणीयत्वेनानुपस्थितसा मन्त्रसा प्रापको मन्त्रैः स्म त्वा कर्म कर्त्तव्यमितिविधिरदृष्टार्थस्वायोगव्यवच्छेद फलकनियमविधिरेव भवतीति सिद्धम् । अत्र प्राचीन संवादमाह यथाहुरिति।
विधिरतान्तमिति। अवाप्राप्ताविताव पाक्षिके सतीतातः सत्पद' सतग्रामिति लिङ्गाविपरिणामनानुसज्जनीयम् । तेन अतान्तमप्राप्तौ सतग्रामितार्थः । अतान्त-- मितितु सतग्रामिताव अस्धातूपस्थाप्यभवनक्रियाविशेषणत्वात् कर्म । अप्राप्तिभवनविशेषणं फलतीऽप्राप्तिविशेषणमेव। अप्राप्तिक्रियाविशेषणत्वं कदभिहित
For Private And Personal