SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । १०८ अस्यार्थः । प्रमाणान्तरेणाप्राप्तस्य प्रापको विधिरपूर्वविधिः। यथा यजेत वर्गकामइत्यादिः । स्वार्थकयागस्य प्रमाणान्तरेणाप्राप्तस्यानेन विधानात् । पक्षे अप्राप्तस्य प्रापको विधिनियमविधिः। यथा बौहीनवहन्तीत्यादिः । कथमस्य पक्षेऽप्राप्तप्रापकत्वमितिचेत्, इत्यम् । अनेन घवघातस्य वैतुष्थार्थत्वं न प्रतिपाद्यते अन्वयव्यतिरेकसिद्ध भावी द्रव्यवत् प्रकाशत इति न्यायात् कर्मत्वानुपपत्तया अतान्तायामिति सामानाधिकरण्यापत्तेः । साधुः पाकः साधूपाको साधवः पाका इतिवत् । अप्राप्त रसान्तसत्ता विधिमन्तरण कादाचित्कप्राप्त रप्यसत्ता । नियमस्थलेतु रागाभावात् तदानीमप्राप्तिसत्त्वे पि कालान्तरे विधिं विनापि रागवशादप्राप्ति वतिष्ठत इति नातान्तिकी अप्राप्तिसत्तेति वैलक्षण्यम्। पाक्षिके अप्राप्त इतिशेषः। तत्र नदिधिप्रतिपाद्ये। अन्यत्र तदितरन। चकारहयं समुच्चयावश्यम्भावार्थम् । एतत् सर्वं सीदाहरणं ब्याचष्टे अस्यार्थ इति। प्रमाणान्तरेण तत्प्रमाणभिन्नेन शास्त्रेण न्यायेन रागण च। अप्राप्तस्य अनुपस्थितसा कर्त्तव्यताबु रविषयसेति यावत् । प्रापकः अनुष्ठे यत्वप्रतिपादकः । प्रापकपदं कारिकायामश्रुतमपि अप्राप्तप्रापकोविधिरिति सामान्यवाक्योपकुमकतया लभ्यते । अपूर्वविधिः अपूर्बसा प्रागननुभूतसा विधिः । ___ उदाहरति यथेति। स्वार्थकेति। स्वर्गफलकेत्यर्थः। प्रमाणान्तरण शास्त्रान्तरेण न्यायेन रागेण च । अप्राप्तसा कर्त्तव्यतावुरविषयसा। अनेन यजेतेति वाक्य न। विधानात् कर्त्तव्यताज्ञानोत्पादनात् । नियमः पाक्षिक सतीति व्याचष्टे पक्षे इति। रागाभावपक्षे इत्यर्थः। प्रापकस्तदसम्बन्धव्यवच्छेदन आवश्यकता प्रतिपादकः। उदाहरति यथेति। अवहन्तीति। अवपूर्वकोहन्तितुष्यानुकलाधातविशेषार्थः। अब नियमविधित्व सङ्गमयितुमादावाशर्ते कथमिति । पसे इति। अप्राप्तेत्य कदेशऽन्वितम् । पर्व अप्रासमा प्रापकमित्यर्थः । आशङ्का For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy