________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०
अर्थसंग्रहः ।
त्वात् । किन्तु नियमः, सचाप्राप्तांशपूरणम् । वैतुष्यस्य हि नानोपायसाध्यत्वादयदाऽवघातं परित्यज्य उपायान्तरं ग्रहीतुमारभते तदावघातस्याप्राप्तत्वेन तद्दिधाननामकमप्राप्तांशपूरणमेवानेन विधिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः । पक्षे अप्राप्ताघातस्य विधानमिति यावत् ।
उभयोश्च युगपत् प्राप्तावितरव्यावृत्तिपरो विधि: परिप्राविधिः । यथा पञ्च पञ्चनखा भक्ष्याइति । इदं हि
परिहाराय सङ्गमनप्रकारमाह इत्थमिति । इदम्प्रकारमित्यर्थः । अनेन अवहन्तीति वाक्येन । वैतुष्यार्थत्वम् तुषापाकरण प्रयोजनकत्वम् । अन्वयेति, अवघाते सति वैतुष्यं तद्यतिरेके च सतुषत्वमितान्वयव्यतिरेकाभ्यामवघातसा वैतुष्यं प्रतिकारणतायाः प्रतप्रक्षप्रमाणसिद्धत्वादितार्थः । नियमो नियमनम् । प्रतिपाद्यत इति पूर्वेणान्वयः । कस्तावन्नियम इत्यत्राह सचेति । अप्राप्तेति । श्रप्राप्तांशसत्र पचतो अप्राप्तसा अवघातसा पूरणम् असम्वन्धव्यवच्छेदरूपमवश्यमाचरणम् । ननु वैतुषासा अन्वयव्यतिरेकाभ्यामवघातजन्यत्वावधारणात् कुतो वैतुषप्रार्थिन: पचतोप्यवघातस्प्राप्राप्तत्वसम्भव इत्यत श्राह बेतुषासा होति । नानोपायेति । अवघातेनेव नखदलनादिनापि वैतुषासम्भवेन परस्परनिरपेक्ष नानाकारणजन्यत्वादिवार्थ: । अकशक्तिमत्त्व न तेषां कारणत्वात् कार्य्यगतवै जातप्राङ्गीकारा हा न परस्परव्यभिचार इतिवोध्यम् । परिताज्य अनाश्रिता । उपायान्तरं नखदलनादिकम् । ग्रहीतुम् श्राश्रयितुम् । आरभते उयुङ्क्ते । तदिधाननामकम् तद्दिधानस्वरूपम् । तर्हि कीदृशो विधिवाक्यार्थ इतप्रवाह अतश्वति । विधेर्नियमार्थत्वादितार्थ: । नियम एवेति । अवघातेनैव व्रीहीणां वैतुषाम् साधयेदितेावं रूप इतार्थः । यद्यपि नियमविधौ विधेयावश्यम्भाव एव फलं न पुनरितर
नितिस्तथापि
परस्परनिरपेचसाधनेष्वेकस्मिन्
साधने
अवश्याश्रयणीयत्वेन
For Private And Personal