________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४
न्यायप्रकाशः।
णयोच्यते ततो वरं सोमपद एव प्रतिभूते मत्वर्थलक्षणा । गुणे त्वन्याय्यकल्पनेति न्यायात् । अथ वेदो वा प्रायदर्शनादित्यधिकरणोक्तासज्ञातविरोधित्वन्यायेनान्त्ये प्रत्यय एव लक्षणति
प्रतिभूत इति । प्रत्ययलक्षणापेक्षया प्रकृतिलक्षणायाः कथश्चिदिष्टत्वमिति भावः । प्रकृतिलक्षणाया इष्टत्वे हेतुमाह गुणे विति। मुणीभूतपदार्थ एव लक्षणादिरूपा अन्याय्य कल्पना न तु प्रधानपदार्थे इत्यर्थः । तथाच हतीयान्तसोमपदेन सोमकरण कत्वप्रतीती तब सोमस्य गुणीभूतत्वमिति भावः । पुनराशडते अथेति । वेदो वेति । उच्चै चा क्रियते, उचैः साम्रा, उपांशु यजुषेति श्रुतौ किम् ऋगादिशब्देन तत्तलच शाकान्तत्वेन तत्तज्जातीयमन्त्रविशेष उच्यते। किंवा मन्च ब्रामणसमुदायात्मकमत नवेद पति संप्रये टतीयाध्यायटतौयपाद
युतेर्जाताधिकारः स्यादिति सूत्रेण ऋगादिजातिमधिकृत्यैव ऋगादिशब्दप्रयोग: स्यात् । तथाच यजुर्वेदस्थोऽपि ऋगलक्षणाक्रान्ती मन्त्र उचैः पठितव्यः । कुतः श्रुतेः । एषाम् ऋगादिशब्दानां श्रवणादेव "तेषामृक् यत्रार्थवशेन पादव्यवस्थिनि”रित्याद्युक्तलक्ष शकतत्तव्जातीयमन्त्रप्रवीतेरिति पूर्वपक्षयित्वा
वेदो वा प्रायदर्शनादिति सूत्रेण गादिशब्देन तत्तद एवीच्यते। प्रायदर्शनात् उपक्रमवाक्ये वेदशब्दस्य बाहुल्येन प्रयोगदर्शनादिति सिद्धान्तितम् । उपक्रमवाक्यन्तु "प्रजापतिरकामयत मजाः सृजयेति । स तपोऽतप्यत, तमालपोपामात् त्रयो देवा पसन्यन्त, पनिर्वायुरादित्यः । ते तपो. ऽतम्यन्त, सेभ्यस्तेपानेभ्यस्त्रयो वेदा प्रमृज्यन्त, अग्रे ग्वेदी, वायोर्यजुवेद भादित्यासामवेद" इति। एतदुपक्रन्येव उऋचा क्रियते इत्यादिवाक्यानामानानम् । यद्यपि उपक्रमवाक्यानुरोधेन उपसंहारवाक्यस्थ-ऋगादिशब्दानामृयन्त्र बहुल-ऋग्वेदलषणावदुपसंहारवाक्यादुपक्रमवाक्यगत ऋग्वेदादिशब्दानां तदेकदेशमन्त्रलक्षणापि सुकरा। वरं विधिरूपत्वेन प्रबखादुपसंहारवाक्यादर्थवादत्वेन दुबलोपक्रमवाक्यस्थ-ऋग्वेदादिपदानां मन्त्रलक्षणेव श्रेयसौ सम्भाव्यते । तथापि प्रथमोपस्थितार्थवादंगतपदानामनुपनातविरोधित्वेन लक्षणाहत्वभावादुपसंहारवाक्यस्थ-चंगादिशब्दानामेवोपक्रमवाक्यविरीधानमुख्यार्थपरत्वानुपपत्तेस्तत्तद्देदलक्षणैव समुचितेति सिद्धान्तः । तबदवापि प्रथमोपस्थितत्वेन
For Private And Personal