________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यावप्रकाशः।
१३
भावनया यागस्य सम्बन्धमा प्रतीयते तथापि करणवेनोपस्थितिदयायां न साध्यत्वेनोपस्थितिः सम्भवति विरोधात्। तदवश्यं, यागेन वर्ग भावयेदिति करणत्वेनान्वये सति पश्चात्सोमेन यागं भावयेदिति साध्यत्वेनान्वयो वक्तव्यः। ततश्च वाक्यभेदः ।
न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्तीति वक्त युक्तम् । कारकाणामिकक्रियान्वयात् । तत् सिई, सोमस्य नयागे सामानाधिकरण्येन वैयधिकरखेन वान्वयः सम्भवतीति ।
ननु यजेतेत्यत्र प्रत्ययाभिहितभावनायाः करणाकाझायां यथा यागः करणत्वेनान्वेति तथेतिकर्तव्यताकाझायां सोमस्येतिकर्तव्यतात्वेन भावनायामेवान्वयोऽस्तु किं मत्वर्थलक्षणयेति
मेवम्। सोमेनेति ढतीयया करणत्ववाचिन्या सोमस्येतिकर्तव्यतावानभिधानात् । तत्र यदि इतिकर्तव्यतावं लक्ष
विरोधात् शानदयस्य योगपद्यासम्भवेन परस्परविरोधात् । अवश्यमिति वक्तव्य इत्यनेनावितम् । वाक्यमेद इति । यागेन स्वर्ग भावयेत् यागच्च सोमन भावयेदित्येवंरूप इत्यर्थः ।
भावनायां यागम सम्बन्धमा वाद्युक्त मङ्गीकृत्यापि तन्मतं निराकामदामी करपलकर्मवायुदासीनसम्बन्धमात्रमपि निराकरीति न चेति । बागस्वरूपमात्रमिति । अत्र माषपदेन करपलादिरूपं न्यावय॑ते । कारकाणामेवेति । क्रियायाः कर्तृकरणादिरूपकारकसाकाहत्त्वादिति भावः ।
ननु भावनामिकायाः क्रियायाः कारकसाकाचवेऽपि न तन्माचसाकाशत्वम् । कमितीतिकर्तव्यतासाकाइवस्याम्यावश्यक त्वात्। एवञ्च यागः करणत्वेनान्वेतु सोमस्य तु कमित्यपेचिसेतिकर्तव्यत्वेनान्वयी भवतु। तथाच सोमेनेतिकर्तव्यतया यागेन करसेन खगें भावयेदित्यन्वयबोध: सघटः । वाक्यभेदादिदोषास्पर्शदित्येवं शश्ते नन्विति । चाहदा निराकरोति मैवमिति। इतिकर्तव्यतात्वानभिधानादिति। कर्तृ करणयोभनीयसि स्वीयायाः करणत्वार्थ एवानुशासनं नेतिकर्तव्यतात्वार्थे इति भावः । बवत्र टवीया इतिकर्तव्यतात्वार्थे लाक्षणिकीत्यवाह सवेति। तीयायामिव्यर्थः ।
For Private And Personal