SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। होत्रं जुहोतोत्यस्य तु उत्पत्तिविधिले एतहाक्यविहितस्य कर्मणो द्रयाकाङ्कायां युमपदेव ख लेकपोतन्यायेन दना जुहोति पयसा जुहोतीत्यादिवाक्यं गुणा विधीयन्ते इति नानेकादृष्ट कल्पनागौरवम् । अतंऽग्निहोत्रं जुहोतीत्ययमुत्पत्तिविधिः । पयसा जुहोतोत्यादयस्तु गुण विधय इति युक्तम् । सोमेन यजैतेत्यत्र रूपवति वाक्य कर्मोत्यत्तिविधाने स्वीक्रियमाण न किञ्चिद्दषणं पक्षहयेऽप्ये कस्यादृष्टस्य तुल्यत्वात्। तस्माद्युक्तं सोमेन यजेतेत्यमेवोत्यत्तिविधिरिति। अलमनया विधिनिरूपणानुगतप्रपञ्चनिरूपणचिन्तया। प्रकृतमनुसरामः । तसिद्ध विधिः प्रयोजनवन्तमप्राप्ताथं विधत्त इति । स च विधिश्चतुर्विधः । उत्पत्तिविधिर्विनियोगविधिरधिकारविधिः प्रयोगविधिश्चेति। तब कम्मस्वरूपमात्रबोधको अलमनया होतवाकाथोत्पत्तिविधित्वे तु नैतदिव्याह अग्निहोत्रमिति । कर्मणो अग्निहीवनामकयागस्य । खलेकपोते ति । तथाची तम् । ब्रद्धा युवानः शिशवः कपोता: खले यथामी युत्पतन्ति । तथैव सन्वें युगपत्पदार्थाः परस्परेणान्वयिनी भवन्ति ॥ इति । युक्तं प्रागुक्त युक्तिसिद्धम् । अयमवेत्येवकारेण ज्योतिष्टोमवाकाव्याक्तिः। प्रकृतं विधिनिरूपणम् । विधिपदार्थनिरूपणमुपसंहरति ससिद्धमिति । विधिं विभजति स च विधिरिति । चतुर्विध इति। प्राप्रार्थप्रापक त्वरूपविधिखस्य सानुगतत्वेऽपि विभाजकोपाधिभेदात् परस्परं भेदः। अतो विमाजकोपाधिभेदं प्रतिपादयितु माह तवेति । तेषु विधिषु मध्ये इयर्थः । उद्देश क्रमप्राप्तमुत्पत्तिविधिमाह कर्म स्वरूपेति । कर्मणो यत् स्वरूप तन्मात्रस्य बोधको यो विधिः स उत्पतिविधिरित्यर्थः । उत्पत्तिः कर्तव्यतया प्राथमिक प्रतीतिः । साच कर्मणी नामनिर्देशन द्रव्यदेवतात्मकरूपविशिष्ट कर्मनिहेंशन सम्भवति । पतः कभित् For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy