________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः ।
४१
विधिरुत्पत्तिविधिः । यथाग्निहोत्रं जुहोतीति । उत्पत्तिविधी च कम्मण: करणत्वेनान्वयः । होमनेष्टं भावयेदिति । न तु होमं कुर्यादिति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरान्वयायोगेनाधिकारवाक्यगतफलसम्बन्धो न स्यात् । करणत्वेन वन्वये होमेनेष्टं भावयेत् किन्तदिष्टमित्याकाझायां फलविशेषसम्बन्धी घटते । - न चोत्यत्तिविधाविष्टवाचकपदाभावेन कम्मणा इष्टं भावयेदिति कथं वाक्यार्थ इति वाच्यम् । विधिश्रुतेरेवेष्टबोधकत्वात् । सा हि पुरुषार्थेषु पुरुषं प्रवर्तयन्ती कर्मण: फलसम्बन्धमात्र बोधयति। तस्माद्युक्तमुत्पत्तिविधी कर्म करणत्वेनान्वेतीति । पतएवोनिदा यजेत्यादौ हतीयान्त उद्भिच्छब्द उपपद्यते
कर्षमात्रीत्पादकः। कविञ्च द्रव्यदेवताविशिष्टकोत्पादकः । तयोरभयोरपि कर्मख. रूपबोधकत्वादुत्पत्तिविधित्वम् । नामनिर्देशन द्रव्यदेवताविशिष्ट कर्मनिर्देशेन च कर्मणः स्व. रूपविज्ञानसम्भवात् । एवञ्च मात्रपदं कर्मणः फलसम्बन्धव्यावर्तकम्। तत्र प्रथमं नामनिर्देशोदाहरणमाह यथानिहीच मिति । होमेन अग्निहोत्राख्यहीमेन । कुयादिति भावयेदित्यर्थः । साध्यत्वेन कर्मत्वेन । साध्यत्वेनान्वये दोषमाह तथा सनौति । साध्यस्थ भवन्ते জীল। আঘালনি। আর্মিলন মালায়া: আগান্ধাক্কানিগ: ব্যাঙ্ক च साध्यान्तरनिराकाजत्वादिति भावः । अधिकारवाक्येति । पग्निही नुहुयात् वर्गकाम इति वाक्येत्यर्थः । होमस्य करणत्वेनान्वये फबान्वयः सुघट एवेत्याह करणत्वेनेति ।
विधियुतेरिति । लिङ्पदश्रुतेरित्यर्थः। तस्या दृष्टबोधकत्वं साधयति सेति । विधिअतिरित्यर्थः। पुरुषार्थेषु पुरुषाभिलषितेषु । पुरुष प्रवर्तयन्तौ पुरुषप्रकृत्तिमुत्पादबनी। फल सम्बन्धमा यत्किचिदिष्टसम्बन्धावश्यम्भावम् । इष्टविशेषसम्बन्धरहिते कर्मणि पुरुषप्रवृत्त्यसम्धवादिति भावः । कर्मणः करपत्वेनान्वयमुपसंहरति तस्मादिति । पतए व वर्षपः करणत्वेनान्वयावश्यम्भावादेव। वीयान्त इति। करपभूतेन यानेनान्वय
For Private And Personal