SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाश: । उनिदा यागेन भावयेदित्यन्वयोपपत्तेः । येषामपीष्टसाधनत्वं लिङर्थस्तेषामपि तृतीयान्तानां कम्मनामधेयानामन्वयोऽनुपपत्र एव । नहि सम्भवति याग इष्टसाधनमुद्भिदेति । दृतीयोपात्तस्य कारकस्य लिङ्गसङ्ख्यान्वयायोग्यस्य क्रिययैवान्वयात् । ननु तवाप्यग्निहोत्रं जुहोतीत्यादिषु कर्मोत्यत्तिविधिषु हितोयान्तानां कम्मनामधेयानामन्वयोऽनुपपन्नः। नहि सम्भवति होमन भावयेदग्निहोत्रमिति। सत्यं श्रयमाणा तावद्वितीया अर्थाक्षिप्तसाध्यत्वानुवादिका। होमस्य हि करणले. नान्वयात् असाधितस्य करणत्वानुपपत्तेः। तस्याश्वानन्वयोपसम्भवादिति भावः । तदेव दर्शयति उडिदा यागेनेति । केचित् लिङथ इष्ट साधनलम् । सथाच यजेतेति लिङा यमनमिष्टसाधनमिति वाक्यार्थ इत्याहु स्तन्मते उनिदा यजेव ज्योतिष्टोमन यजेत अश्वमेधेन यजेत श्येने नाभिचरन् यजेतेत्यादौ मानां हतीयान्ततया निर्देशानुपपत्तिरित्याह येषामपौति । अन्वयानुपपत्तिं प्रतिपादयति नहीति । ननु याग दुष्टसाधनमित्यत्र यागशब्दन पुंस्वादिरूपं लिङ्ग मेकत्व रूपा सङ्ख्या चोच्यते । हतीयार्थस्य तदेकतरेणान्वयोऽस्वित्यत आह तृतीयोपात्तस्येति । हतीयावाच्यस्यैत्यर्थः । कारकस्य करणत्वस्य । लिङ्गमयति । कारकस्य क्रियेवरान्वये कारकत्व व्याघातात् परस्पराकाङ्क्षाविरहाच्च न लिङ्गसङ्ख्याभ्यामन्वय योग्यत्वमिति भावः । अग्निहोत्रं जुहीतीत्यादौ नानां कृतीयान्तत्वव्यभिचारमाशङ्गते मन्विति। तबापौति । भवन्मतेऽपौत्यर्थः । अर्थाक्षिप्ते ति। होमनेष्टं भावयेदित्यष होमस्थापि भाव्यत्वमर्थात् प्राप्तमिति भावः। माध्यत्वेति । होमेन भावयेदित्यनेनैव होमस्य साध्यताया पर्यादेवावधारितत्वात् अग्निहोत्रं होमं भावयेदिति वाक्यार्थ स्थानुवादत्वमिति भावः । साध्यत्वस्थाक्षिय त्वं साधयति होमस्य होति । पसाधितस्य अनुत्पादितस्य । करणत्वानुपपत्तेरिति । होमस्य दानादिवत् सिद्धरूपत्वाभावेन साध्यत्वावश्यकत्वादिति भावः । ननु भावनायां साधनत्वेनान्वितस्य होमस्य साध्यत्वेनान्वयो न सम्भवति विरोधात् । यत्माध्यत्वमादाय अग्निहोत्रपदस्य सामानाधिकरण्यं स्यात् । श्रावत्या अग्निहोत्रं होम भावयेत् तेनेष्टं भावयेदित्येवं वाक्यार्थे पङ्गीकृते वाक्यभेदापत्तेरित्यत: शास्त्रदीपिका. सिद्धान्तमुपन्य स्थति तस्याश्चेति । दितीवाया इत्यर्थः । अनन्वयेति। प्रागुक्त हेलोरिवि For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy