SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। न च प्राकतानामङ्गानामत्रापठितत्वेनाप्रत्यक्षवाकतानां पठितवेन प्रत्यक्षवात्तैरेवाकाझोपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्लप्तोपकारत्वेन झटित्याकाझोपशमने असामर्थ्यात् । प्राकृताङ्गानां लप्तोपकारत्वेन तच्छमने सामर्थ्यात् । न चात्र तेषामुपस्थापकाभावः । उपमितिलक्षणप्रमाणेन तेषामुपस्थितत्वात् । सौर्यवाक्ये हि दृष्टे ओषधिद्रव्यत्वेन एकदैवत्यवेन च सादृश्येन आग्नेयवाक्यमुपमीयते । गवयदर्शनात m ननु प्रत्यक्ष श्रुतिबोधिताङ्गानां झटित्यु पस्थितत्वात् तैरेव विकृतेनिराकाश्ता युक्ता, न त्व प्रत्यक्ष श्रुतिबोधित पालता रित्याशङ्कामपनयति न चेति। अप्रत्यक्षात् अप्रत्यक्षश्रुनिबोधितत्वात्। तैरेवेति । तेषां झटित्युपस्थितत्वादिति भावः । तेषां वैलताङ्गानाम् । पलप्तीपकारकत्वेनेति । प्रधानस्योपकारविषयकाकाङ्घाविरहेण उपकारस्य न लप्तत्वम् । सान्निध्यादुपकारकं कल्प्यमिति भावः। झटितीति। तेषामुपकारख कल्प्यतया कटित्युपस्थितत्वाभावात् झटित्याकासोपशमनसामर्थ्यमपि नास्तीति भावः । प्राक्ताङ्गानां तलक्षण्यं दर्शयति प्राकृतानामिति । क्लयोपकारत्वेन उपकाराकाझया उस्थितत्वेन। तच्छमने झटित्या कामाशमने । ननु प्राक्कलाङ्गानां विकृत्युपकारकतोपस्थिति स्त्रि । उपस्थापकाभावादित्यापत्तिं निरस्यति न चेति । उपस्थापक दर्शयति उपमितीति। उपमानेत्यर्थः । उपमानं प्रमाणं सङ्गमयति सौर्यवाक्य इति । सौर्य चर निर्च पेत् ब्रह्मवर्चस काम इति वाक्ये इत्यर्थः । दृष्ट श्रुते। भाग्ने यवाक्यम् पाग्ने याटाकपालं निर्बपेदिति वाक्यम् । उपमीयते उपमित्यात्मक ज्ञानविषयीभवति । नथाच एकत्र सादृश्यज्ञानादपरचासनिक्लष्ट सादृश्यज्ञानमुपमितिः । सादृश्यच पर्थान्तरयोगिभिः सामान्यैरर्थान्तरस्य योगः। यथा गोजातियोगिभिः कर्णाद्यवयवसामान्यैर्यवयजातेयोगी गवयगतं मोसादृश्यम्। तथा मवयजातियोगिभिस्तै!जातियोंगो गोगतं गवयसादृश्यम् । एवञ्च गवयगत कर्णाद्यवयवसामान्यदर्शनात् गवि गवयसादृश्यज्ञानवत् सौर्य वाक्ये भीषधिद्रव्यकत्वैकदेवताकत्वादिसामान्यावगमात् भाग्नेयवाक्ये सौर्यवाक्यसादृश्यज्ञानरूपमुपमित्यात्मकन्नानं जायते आग्रेयस्य वाक्यस्योषधिद्रव्यकत्वैकदेवताखत्वसम्बन्धादिति भावः । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy